स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३३

विकिस्रोतः तः

।। राम उवाच ।। ।।
जीर्णोद्धारं करिष्यामि श्रीमातुर्वचनादहम् ।।
आज्ञा प्रदीयतां मह्यं यथादानं ददामि वः ।। १ ।।
पात्रे दानं प्रदातव्यं कृत्वा यज्ञवरं द्विजाः ।।
नापात्रे दीयते किंचिद्दत्तं न तु सुखावहम् ।। २ ।।
सुपात्रं नौरिव सदा तारयेदुभयोरपि ।।
लोहपिंडोपमं ज्ञेयं कुपात्रं भञ्जनात्मकम् ।। ३ ।।
जातिमात्रेण विप्रत्वं जायते न हि भो द्विजाः ।।
क्रिया बलवती लोके क्रियाहीने कुतः फलम् ।। ४ ।।
पूज्यास्तस्मात्पूज्यतमा ब्राह्मणाः सत्यवादिनः ।।
यज्ञकार्ये समुत्पन्ने कृपां कुर्वंतु सर्वदा ।। ५ ।।
।। ब्रह्मोवाच ।। ।।
ततस्तु मिलिताः सर्वे विमृश्य च परस्परम् ।।
केचिदूचुस्तदा रामं वयं शिलोंछजीविकाः ।। ६ ।।
संतोषं परमास्थाय स्थिता धर्मपरायणाः ।।
प्रतिग्रहप्रयोगेण न चास्माकं प्रयोजनम् ।। ७ ।।
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ।।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।। ८ ।।
राजप्रतिग्रहो घोरो राम सत्यं न संशयः ।।
तस्माद्वयं न चेच्छामः प्रतिग्रहं भया वहम् ।। ९ ।।
एकाहिका द्विजाः केचित्केचित्स्वामृतवृत्तयः ।।
कुम्भीधान्या द्विजाः केचित्केचित्षट्कर्मतत्पराः ।। 3.2.33.१० ।।
त्रिमूर्तिस्थापिताः सर्वे पृथग्भावाः पृथग्गुणाः ।।
केचिदेवं वदंति स्म त्रिमूर्त्याज्ञां विना वयम् ।। ११ ।।
प्रतिग्रहस्य स्वीकारं कथं कुर्याम ह द्विजाः ।।
न तांबूलं स्त्रीकृतं नो ह्यद्मो दानेन भषितम् ।। १२ ।।
विमृश्य स तदा रामो वसिष्ठेन महात्मना ।।
ब्रह्मविष्णुशिवादीनां सस्मार गुरुणा सह ।।
स्मृतमात्रास्ततो देवास्तं देशं समुपागमन्।।
सूर्यकोटिप्रतीकाशीवमानावलिसंवृताः ।। १४ ।।
रामेण ते यथान्यायं पूजिताः परया मुदा ।। १३ ।।
निवेदितं तु तत्सर्वं रामेणातिसुबुद्धिना ।। १५ ।।
अधिदेव्या वचनतो जीर्णोद्धारं करोम्यहम् ।।
धर्मारण्ये हरिक्षेत्रे धर्मकूपसमीपतः ।। १६ ।।
ततस्ते वाडवाः सर्वे त्रिमूर्त्तीः प्रणिपत्य च ।।
महता हर्षवृंदेन पूर्णाः प्राप्तमनोरथाः ।। १७ ।।
अर्घ्यपाद्यादिविधिना श्रद्धया तानपूजयन् ।।
क्षणं विश्रम्य ते देवा ब्रह्मविष्णुशिवादयः ।। १८ ।।
ऊचू रामं महाशक्तिं विनयात्कृतसंपुटम् ।। १९ ।।
।। देवा ऊचुः ।। ।।
देवद्रुहस्त्वया राम ये हता रावणादयः ।।
तेन तुष्टा वयं सर्वे भानुवंशविभूषण ।। 3.2.33.२० ।।
उद्धरस्व महास्थानं महतीं कीर्तिमाप्नुहि ।। २१ ।।
लब्ध्वा स तेषामाज्ञां तु प्रीतो दशरथात्मजः ।।
जीर्णोद्धारेऽनंतगुणं फलमिच्छन्निलापतिः ।। २२ ।।
देवानां संनिधौ तेषां कार्यारंभमथाकरोत् ।।
स्थंडिलं पूर्वतः कृत्वा महागिरि समं शुभम्।।२३।।
तस्योपरि बहिःशाला गृहशाला ह्यनेकशः ।।
ब्रह्मशालाश्च बहुशो निर्ममे शोभनाकृतीः ।।२४।।
निधानैश्च समायुक्ता गृहोपकरणै र्वृताः ।।
सुवर्णकोटिसंपूर्णा रसवस्त्रादिपूरिताः ।। २५ ।।
धनधान्यसमृद्धाश्च सर्वधातुयुतास्तथा ।।
एतत्सर्वं कारयित्वा ब्राह्मणेभ्यस्तदा ददौ ।।२६।।
एकैकशो दशदश ददौ धेनूः पयस्विनीः ।।
चत्वारिंशच्छतं प्रादाद्ग्रामाणां चतुराधिकम् ।। २७ ।।
त्रैविद्यद्विजविप्रेभ्यो रामो दशरथात्मजः ।।
काजेशेन त्रयेणैव स्थापिता द्विजसत्तमाः ।। २८ ।।
तस्मात्त्रयीविद्य इति ख्यातिर्लोके बभूव ह ।।
एवंविधं द्विजेभ्यः स दत्त्वा दानं महाद्भुतम् ।। ।। २९ ।।
आत्मानं चापि मेने स कृतकृत्यं नरेश्वरः ।।
ब्रह्मणा स्थापिताः पूर्वं विष्णुना शंकरेण ये ।। 3.2.33.३० ।।
ते पूजिता राघवेण जीर्णोद्धारे कृते सति ।।
षट्त्रिंशच्च सहस्राणि गोभुजा ये वणिग्वराः ।। ३१ ।।
शुश्रूषार्थं प्रदत्ता वै देवैर्हरिहरादिभिः।।
संतुष्टेन तु शर्वेण तेभ्यो दत्तं तु चेत नम्।। ३२ ।।
श्वेताश्वचामरौ दत्तौ खङ्गं दत्तं सुनिर्मलम् ।।
तदा प्रबोधितास्ते च द्विजशुश्रूषणाय वै ।। ३३ ।।
विवाहादौ सदा भाव्यं चामरै मंगलं वरम् ।।
खङ्गं शुभं तदा धार्य्यं मम चिह्नं करे स्थितम् ।। ३४ ।।
गुरुपूजा सदा कार्या कुलदेव्याः पुनःपुनः ।।
वृद्ध्यागमेषु प्राप्तेषु वृद्धि दायकदक्षिणा ।। ३५ ।।
एकादश्यां शनेर्वारे दानं देयं द्विजन्मने ।।
प्रदेयं बालवृद्धेभ्यो मम रामस्य शासनात् ।। ३६ ।।
मंडलेषु च ये शुद्धा वणिग्वृत्तिरताः पराः ।।
सपादलक्षास्ते दत्ता रामशासनपालकाः ।। ३७ ।।
मांडलीकास्तु ते ज्ञेया राजानो मंडलेश्वराः ।।
द्विज शुश्रूषणे दत्ता रामेण वणिजां वराः ।। ३८ ।।
चामरद्वितयं रामो दत्तवान्खड्गमेव च ।।
कुलस्य स्वामिनं सूर्यं प्रतिष्ठाविधिपूर्वकम् ।। ।। ३९ ।।
ब्रह्माणं स्थापयामास चतुर्वेदसमन्वितम् ।।
श्रीमातरं महाशक्तिं शून्यस्वामिहरिं तथा ।। 3.2.33.४० ।।
विघ्नापध्वंसनार्थाय दक्षिणद्वारसंस्थितम् ।।
गणं संस्थापयामास तथान्याश्चैव देवताः ।। ४१ ।।
कारितास्तेन वीरेण प्रासादाः सप्तभूमिकाः ।।
यत्किं चित्कुरुते कार्यं शुभं मांगल्यरूपकम् ।। ४२ ।।
पुत्रे जाते जातके वान्नाशने मुंडनेऽपि वा ।।
लक्षहोमे कोटिहोमे तथा यज्ञक्रियासु च ।। ४३ ।।
वास्तुपूजाग्रहशांत्योः प्राप्ते चैव महोत्सवे ।।
यत्किंचित्कुरुते दानं द्रव्यं वा धान्यमुत्तमम् ।। ४४ ।।
वस्त्रं वा धेनवो नाथ हेम रूप्यं तथैव च ।।
विप्राणामथ शूद्राणां दीनानाथांधकेषु च ।। ४५ ।।
प्रथमं बकुलार्कस्य श्रीमातुश्चैव मानवः ।।
भागं दद्याच्च निर्विघ्नकार्यसिद्ध्यै निरन्तरम् ।। ४६ ।।
वचनं मे समुल्लंघ्य कुरुते योऽन्यथा नरः ।।
तस्य तत्कर्मणो विघ्नं भविष्यति न संशयः ।। ४७ ।।
एवमुक्त्वा ततो रामः प्रहृष्टेनांतरात्मना ।।
देवानामथ वापीश्च प्राकारांस्तु सुशोभनान् ।। ४८ ।।
दुर्गोपकरणैर्युक्तान्प्रतोलीश्च सुविस्तृताः ।।
निर्ममे चैव कुंडानि सरांसि सरसीस्तथा ।। ४९ ।।
धर्मवापीश्च कूपांश्च तथान्यान्देवनिर्मितान् ।।
एतत्सर्वं च विस्तार्य धर्मारण्ये मनोरमे ।। 3.2.33.५० ।।
ददौ त्रैविद्यमुख्येभ्यः श्रद्धया परया पुनः ।।
ताम्रपट्टस्थितं रामशासनं लोपयेत्तु यः ।।५१।।
पूर्वजास्तस्य नरके पतंत्यग्रे न संततिः ।।
वायुपुत्रं समाहूय ततो रामोऽब्रवीद्वचः ।। ।। ५२ ।।
वायुपुत्र महावीर तव पूजा भविष्यति ।।
अस्य क्षेत्रस्य रक्षायै त्वमत्र स्थितिमाचर ।। ५३ ।।
आंजनेयस्तु तद्वाक्यं प्रणम्य शिरसादधौ ।।
जीर्णोद्धारं तदा कृत्वा कृतकृत्यो बभूव ह ।। ५४ ।।
श्रीमातरं तदाभ्यर्च्य प्रसन्नेनांतरात्मना ।।
श्रीमातरं नमस्कृत्य तीर्थान्यन्यानि राघवः ।।५५।।
तेऽपि देवाः स्वकं स्थानं ययुर्बह्मपुरोगमाः ।।५६।।
दत्त्वाशिषं तु रामाय वांछितं ते भविष्यति ।।
रम्यं कृतं त्वया राम विप्राणां स्थापनादिकम् ।। ।। ५७ ।।
अस्माकमपि वात्सल्यं कृतं पुण्यवता त्वया ।।
इति स्तुवंतस्ते देवाः स्वानि स्थानानि भेजिरे ।। ५८ ।।
इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये श्रीरामचन्द्रस्य पुरप्रत्यागमनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। छ ।।