स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २८

विकिस्रोतः तः

।। व्यास उवाच ।।
गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ।।
स्वयंभुलिंगरूपेण रुद्रस्तत्र स्थितः स्वयम् ।।
।। श्रीमार्कण्डेय उवाच ।। ।।
मोक्षतीर्थे सरस्वत्या नभस्ये चंद्रसंक्षये ।।
विप्रान्संपूज्य विधिवत्तेभ्यो दत्त्वा च दक्षिणाम् ।। १ ।।
एकविंशतिवारांस्तु भक्त्या पिंडस्य यत्फलम् ।।
गयायां प्राप्यते पुंसां ध्रुवं तदिह तर्प्पणात् ।। २ ।।
लोहयष्ट्यां कृते श्राद्धे नभस्ये चंद्रसंक्षये ।।
प्रेतयोनिविनिर्मुक्ताः क्रीडंति पितरो दिवि ।। ३ ।।
अपि नः संकुले भूयाद्यो वै दद्यात्तिलोदकम् ।।
पिंडं वाप्युदकं वापि प्रेतपक्षे विधूदये ।। ३ ।।
लोहयष्ट्याममावस्यां कार्यं भाद्रपदे जनैः ।।
श्राद्धं वै मुनयः प्राहुः पितरो यदि वल्लभाः ।। ५ ।।
क्षीरेण तु तिलैः श्वेतैः स्नात्वा सारस्वते जले ।।
पितॄंस्तर्पयते यस्तु तृप्तास्तत्पितरो ध्रुवम् ।। ६ ।।
तत्र श्राद्धानि कुर्वीत सक्तुभिः पयसा सह ।।
अमावास्यादिनं प्राप्य पितॄणां मोक्षमिच्छकैः ।। ७ ।।
रुद्रतीर्थे ततो धेनुं दद्याद्वस्त्रादिभूषिताम् ।।
विष्णुतीर्थे हिरण्यं च प्रदद्यान्मोक्षमिच्छुकः ।। ८ ।।
गयायां पितृरूपेण स्वयमेव जनार्दनः ।।
तं ध्यात्वा पुंडरीकाक्षं मुच्यते च ऋणत्रयात् ।। ९ ।।
प्रार्थयेत्तत्र गत्वा तं देवदेवं जनार्दनम् ।।
आगतोऽस्मि गयां देव पितृभ्यः पिंडदित्सया ।।
एष पिंडो मया दत्तस्तव हस्ते जनार्दन ।। 3.2.28.१० ।।
परलोकगतेभ्यश्च त्वं हि दाता भविष्यसि ।।
अनेनैव च मंत्रेण तत्र दद्याद्धरेः करे ।। ११ ।।
चंद्रे क्षीणे चतुर्दश्यां नभस्ये पिंडमाहरेत् ।।
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ।। १२ ।।
एकविंशतिवारांश्च गयायां पिंडपातनैः ।।
भक्त्या तृप्तिमवाप्नोति लोहयष्ट्यां पितृतर्प्पणे ।। १३ ।।
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमत्र हि ।।
फलप्रदः सुतान्भक्तानारोग्यमभयप्रदः।।१४।।
वित्तं न्यायार्जितं दत्तं स्वल्पं तत्र महाफलम् ।।
स्नानेनापि हि तत्तीर्थे रुद्रस्यानुचरो भवेत् ।।१५।।
इति श्रीस्कांदे महापुराणे एकाकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये संक्षेपतस्तीर्थमाहात्म्य वर्णनं नामाष्टविंशोऽध्यायः ।। २८ ।। ।।