स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २६

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
मार्कंडेयोद्धाटितं वै स्वर्गद्वारमपावृतम् ।।
तत्र ये देहसंत्यागं कुर्वंति फलकांक्षया ।। १ ।।
लभंते तत्फलं ह्यंते विष्णोः सायुज्यमाप्नुयुः ।।
अतः किं बहुनोक्तेन द्वारवत्यां सदा नरैः ।। २ ।।
देहत्यागः प्रकर्तव्यो विष्णोर्लोकजिगीषया ।।
अनाशके जले वाग्नौ ये च संति नरोत्तमाः ।।
सर्वपापविनिर्मुक्ता यांति विष्णोः पुरीं सदा ।। ३ ।।
अन्योपि व्याधिरहितो गच्छेदनशनं तु यः ।।
सर्वपाप विनिर्मुक्तो याति विष्णोः पुरीं नरः ।। ४ ।।
शतवर्षसहस्राणां वसेदंते दिवि द्विजः ।।
ब्राह्मणेभ्यः परं नास्ति पवित्रं पावनं भुवि ।। ५ ।।
उपवासै स्तथा तुल्यं तपः कर्म्म न विद्यते ।।
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरु ।। ६ ।।
न धर्मात्परमस्तीह तपो नानशनात्परम् ।।
स्नात्वा यः कुरुते ऽत्रापि श्राद्धं पिंडोदकक्रियाम् ।। ७ ।।
तृप्यंति पितरस्तस्य यावद्ब्रह्मदिवानिशम् ।।
तत्र तीर्थे नरः स्नात्वा केशवं यस्तु पूजयेत् ।।८ ।।
स मुक्तपातकैः सर्वेर्विष्णुलोकमवाप्नुयात् ।।
तीर्थानामुत्तमं तीर्थं यत्र संनिहितो हरिः ।। ९ ।।
हरते सकलं पापं तस्मिंस्तीर्थे स्थितस्य सः ।।
मुक्तिदं मोक्षकामानां धनदं च धनार्थिनाम् ।।
आयुर्दं सुखद चैव सर्वकामफलप्रदम् ।।3.2.26.१०।।
किमन्येनात्र तीर्थेन यत्र देवो जनार्द्दनः ।।
स्वयं वसति नित्यं हि सर्वेषामनुकम्पया ।। ११ ।।
तत्र यद्दीयते किचिद्दानं श्रद्धासमन्वितम् ।।
अक्षयं तद्भवेत्सर्वमिह लोके परत्र च ।। १२ ।।
यज्ञैर्दानैस्तपो भिश्च यत्फलं प्राप्यते बुधैः ।।
तदत्र स्नानमात्रेण शूद्रैरपि सुसेवकैः ।। १३ ।।
तत्र श्राद्धं च यः कुर्यादेकादश्यामुपोषितः ।।
स पितॄनुद्धरे त्सर्वान्नरकेभ्यो न संशयः ।। १४ ।।
अक्षय्यां तृप्तिमाप्नोति परमात्मा जनार्द्दनः ।।
दीयतेऽत्र यदुद्दिश्य तदक्षय्यमुदाहृतम् ।। १५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये द्वारिकामाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ।। २६ ।।।छ।।। ।।