स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २१

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
तया चोत्पादिता राजञ्छरीरा त्कुलदेवताः।। १ ।।
भट्टारिकी १तथा छत्रा २ ओविका ३ ज्ञानजा तथा ४ ।। १ ।।
भद्रकाली च ५ माहेशी ६ सिंहोरी ७ धनमर्द्दनी ८
गात्रा ९ शांता १० शेषदेवी ११ वाराही १२ भद्रयोगिनी १३ ।। २ ।।
योगेश्वरी १४ मोहलज्जा १५ कुलेशी १६ शकुलाचिता १७
तारणी १८ वन कानंदा १९ चामुंडा २० च सुरेश्वरी २१ ।। ३ ।।
दारभट्टारिकेत्या २२ द्या प्रत्येका शतधा पुनः ।।
उत्पन्नाः शक्तयस्तस्मिन्नानारूपान्विताः शुभाः ।।
अतः परं प्रवक्ष्यामि प्रवरण्यथ देवताः ।। ४ ।।
औपमन्यवसगोत्रप्रवर३ गोत्रदेव्यागात्रावसिष्ठ १ भरद्वाज २ इंद्रप्रमदक व्यासंगो? त्रशगोत्रदेव्याज्ञानजा २ प्रवर ३ काश्यपः अवत्सारः २ रैभ्यः ३ मांडव्यसगोत्र ३ गोत्रजा दारभदारिका ३ प्रवर ५ भार्गवच्यव ना अधिअवी जमदग्निः ५ कुशिकसगोत्रऽजातारणी ६ महाबलाप्रवर ३ विश्वामित्रदेवराजउद्दालक ६ शौनकसगोत्र ७ गोत्रदेवी ७ शांता प्रवर ३ भार्गवाणैनहोत्रगार्त्समद ३ कृष्णात्रेयसगोत्रवीगोत्रदेव्याभद्रयोगिनी ८ प्रवर ३ आत्रेयअर्चनानसश्यावाश्व ३ गार्ग्यायणसगोत्र गोत्रजा शांता प्रवर ५ भार्गवच्यवनआप्नवान्अवीजमदग्निः १० गार्गायणगोत्रगोत्रजाज्ञानजा प्रवर ५ काश्यपअवत्सारशांडिलअसितदेवलगांगेयस गोत्रदेवा शांता द्वारवासिनी प्रवर ३ गार्ग्यगार्गि शंख लिखित १२ पैंग्यसगोत्रजाज्ञानजा शेषलउध प्रवर आंगिरसआंबरीषयौवनाश्व १३ वत्ससगोत्रं गोत्रजाज्ञानजाप्रवर ५ भार्गवच्यावनआप्नवान और्वपुरोधसः १४ वात्ससगोत्रगोत्रजाज्ञानजाप्रवर ५ भार्गवच्यावन आप्नवान् और्वपुरोधसः १५ वात्स्यसगोत्रस्य गोत्रजा शीहरीप्रवर ५ भार्गवच्यावन आप्नुवान् और्वपुरोधसः १६ श्यामायनसगोत्रस्य गोत्रजा शीहरी प्रवर भार्गवच्यावनआप्नुवान् अवि जमदग्निः १७ धारणसगोत्रस्य गोत्रजा छत्रजा प्रवर ३ अगस्त्यदार्वच्युतदध्य वाहन १८ काश्यपगोत्रस्य गोत्रजा चामुण्डा प्रवर ३ काश्यपस्यावत्सार नैध्रुव १९ भरद्वाजगोत्रस्य गोत्रजा पक्षिणी प्रवर ३
आंगिरसबार्हस्पत्यभारद्वाज २२ मांडव्यसगोत्रस्य वत्ससवात्स्यसवात्स्यायनस ४ सामान्यलौगाक्षसगोत्रस्य गोत्रजा भद्रयोगिनी प्रवर ३ काश्यपवसिष्ठ अवत्सार २० कौशिकसगोत्रस्य गोत्रजा पक्षिणी प्रवर ३ विश्वामित्र अथर्व भारद्वाज २१ सामान्यप्रवर १ पैमग्यसभरद्वाज २ समानप्रवरा २ लौगाक्षसगार्ग्यायनसकाश्यपकश्यप ४ समानप्रवर ३ कौशिककुशिकसाः २ समानप्रवरः ४ औपमन्युलोगाक्षस २ समानप्रवराः ५ ।।
यावतां प्रवरेष्वेको विश्वामित्रोऽनुवर्तते ।।
न तावतां सगोत्रत्वाद्विवाहः स्यात्परस्परम् ।। ।। ५ ।।
त्यजेत्समानप्रवरां सगोत्रां मातुः सपिंडामचिकित्स्यरोगाम् ।।
अजातलोम्नीं च तथान्यपूर्वां सुतेन हीनस्य सुतां सुकृष्णाम् ।। ।। ६ ।।
एक एव ऋषिर्यत्र प्रवरेष्वनुवर्तते ।।
तावत्समानगोत्रत्वमृते भृग्वंगिरोगणात् ।। ७ ।।
पंचसु त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः ।।
भृग्वगिरोगणेष्वेवं शेषेष्वेकोपि वारयेत् ।। ८ ।।
समानगोत्रप्रवरां कन्यामूढ्वोपगम्य च ।।
तस्यामुत्पाद्य चांडालं ब्राह्मण्यादेव हीयते ।। ९ ।।
कात्यायनः ।।
परिणीय सगोत्रा तु समानप्रवरां तथा ।।
त्यागं कृत्वा द्विजस्तस्यास्ततश्चांद्रायणं चरेत् ।। १० ।।
उत्सृज्य तां ततो भार्यां मातृवत्परिपालयेत् ।। ११ ।।
याज्ञवल्क्यः ।।
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।।
पंचमात्सप्तमार्दूर्ध्वं मातृतः पितृत स्तथा ।। १२ ।।
असमानप्रवरैर्विवाह इति गौतमः ।।
यद्येकं प्रवरं भिन्नं मातृगोत्रवरस्य च ।।
तत्रोद्वाहो न कर्तव्यः सा कन्या भगिनी भवेत् ।। १३ ।।
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।। १४ ।।
सदा पौनर्भवा कन्या वर्ज नीया कुलाधमा ।।
वाचा दत्ता मनोदत्ता कृतकौतुकमंगला ।। १५ ।।
उदकस्पर्शिता याच याच पाणिगृहीतका ।।
अग्निं परिगता या च पुनर्भूः प्रसवा च या ।। १६ ।।
इत्येताः काश्यपेनोक्ता दहंति कुलमग्निवत् ।। १७ ।।
अथावटंकाः कथ्यंते गोत्र १ पात्र २ दात्र ३ त्राशयत्र ४ लडकात्र १५ मंडकीयात्र १६ विडलात्र १७ रहिला १८ भादिल १९ वालूआ २० पोकीया २१ वाकीया २२ मकाल्या २३ लाडआ २४ माणवेदा २५ कालीया २६ ताली २७ वेलीया २८ पांवलन्डीया २९ मूडा ३० पीतूला ३१ धिगमघ ३२ भूतपादवादी ३४ होफोया ३५ शेवार्दत ३६ वपार ३७ वथार ३८ साधका ३९ बहुधिया ४० ।। १८ ।।
मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।।
समानप्रवरां चैव त्यक्त्वा चांद्रायणं चरेत् ।। १९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्य माहात्म्ये श्रीमाताकथित नामगोत्रप्रवरकृतदेव्यवटंककथननामैकविंशोऽध्यायः ।। २१ ।। ।। छ ।।