स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २०

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
अतः परं प्रवक्ष्यामि शिवतीर्थमनुत्तमम् ।।
यत्रासौ शंकरो देवः पुनर्जन्मधरोऽभवत् ।। १ ।।
कीलितो देवदेवेशः शंकरश्च त्रिलोचनः ।।
गिरिजया महाभाग पातितो भूमिमंडले ।। २ ।।
छलितो मुह्यमानस्तु दिवारात्रिं न वेत्ति च ।।
पुंस्त्रीनपुंसकाश्चैव जडीभूतस्त्रिलोचनः ।। ३ ।।
कल्पांतमिव संजातं तदा तस्मिंश्च कीलिते ।।
पार्वत्या सहसा तस्य कृत कीलनकं तदा ।। ४ ।।
।। युधिष्ठिर उवाच ।। ।।
एतदाश्चर्यमतुलं वचनं यत्त्वयोदितम् ।।
यो गुरुः सर्वदेवानां योगिनां चैव सर्वदा ।। ५ ।।
पार्वत्या कीलितः कस्मा न्नष्टवृत्तिः शिवः कथम् ।।
कारणं कथ्यतां तत्र परं कौतूहलं हि मे ।। ६ ।।
।। व्यास उवाच ।। ।।
मन्त्रौघा विविधा राजञ्छंकरेण प्रकाशिताः ।।
पार्वत्यग्रे महाराज अथर्वणोपवेदजाः ।। ७ ।।
शाकिनी डाकिनी चैव काकिनी हाकिनी तथा ।।
एकिनी लाकिनी ह्येताः षट्भेदास्तत्र कीर्ति ताः ।। ७ ।।
बीजान्युद्धृत्य वै ताभ्यो माला चैकवृता कृता ।।
शंभुना कथिता चैव पार्वत्यग्रे नृपोत्तम ।। ९ ।।
तैश्चैव अष्टा भवति मंत्रोद्धारः कृतस्तु सा ।।
साधयेत्सा महादुष्टा शाकिनी प्रमदानघे ।। १० ।।
।। श्रीपार्वत्युवाच ।। ।।
प्रकाशितास्त्वया नाथ भेदा ह्येते षडेव हि ।।
षड्विधाः शक्तयो नाथ अगम्यायोगमालिनीः ।।
षड्विधोक्तं त्वयैकेन कूटात्कृतं वदस्व माम् ।। ११ ।।
।। श्रीमहादेव उवाच ।। ।।
अप्रकाशो महादेवि देवासुरैस्तु मानवैः ।। १२ ।।
।। पार्वत्युवाच ।। ।।
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ।।
जटिलेश नमस्तुभ्यं नीलकण्ठ नमोस्तुते ।। ।। १३ ।।
कृपासिंधो नमस्तुभ्यं नमस्ते कालरूपिणे ।।
एतैश्च बहुभिर्वाक्यैः कोमलैः करुणानिधिम् ।। १४ ।।
तोषयित्वाद्रितनया दण्डवत्प्रणिपत्य च ।।
जग्राह पादयुगलं तां प्रोवाच दयापरः ।। १५ ।।
किमर्थं स्तूयसे भद्रे याच्यतां मनसीप्सितम् ।। १६ ।।
।। पार्वत्युवाच ।। ।।
समाहारं च सध्यानं कथयस्व सविस्तरम् ।।
असंदेहमशेषं च यद्यहं वल्लभा तव ।। १७ ।।
।। श्रीरुद्र उवाच ।। ।।
न प्रकाश्यं त्वया देवि समाहारोद्भवं फलम् ।।
सर्वं तत्त्वमहं वक्ष्ये मंत्रकूटाद्यमेव हि ।। १७ ।।
मायाबीजं तु सर्वेषां कूटानां हि वरानने ।।
सर्वेषां मध्यमो वर्णो बिंदुना दादिशोभितः ।। १९ ।।
वह्निबीजं सवातं च कूर्मबीजसमन्वितम् ।।
आदित्यप्रभवं बीजं शक्तिबीजोद्भवं सदा ।। २० ।।
एतत्कूटं चाद्यबीजं द्वितीयं च विभोर्मतम् ।।
तृतीयं चाग्निबीजं तु संयुक्तं बिंदुनेंदुना ।। २१ ।।
चतुर्थं युक्तं शेषेण ब्रह्मबीजमृषिस्तथा ।।
पंचमं कालबीजं च षष्ठं पार्थिव बीजकम् ।। २२ ।।
सप्तमे चाष्टमे बाह्यं नृसिंहेन समन्वितम् ।।
नवमे द्वितीयमेकं च दशमे चाष्टकूटकम् ।। २३ ।।
विपरीतं तयोर्बीजं रुद्राक्षे वर चारिणि ।।
चतुर्दशे चतुर्थ्यर्थं पृथ्वीबीजेन संयुतम् ।। २४ ।।
कूटाः शेषाक्षराः केचिद्रक्षिता मेनकात्मजे ।।
सा पपात यदोर्व्यां हि शिवपत्नी तदा नृप ।। २५ ।।
रामेणाश्वासिता तत्र प्रहसंस्त्रिपुरांतकः ।।
भद्रे यस्मात्त्वया पन्नं जंवशक्तिर्भविष्यति ।। २६ ।।
मारणे मोहने वश्ये आकर्षणे च क्षोभणे ।।
यंयं कामयते नूनं ततत्सिद्धिर्भविष्यति ।। २७ ।।
इति श्रुत्वा तदा देवी दुष्टचित्ता शुचिस्मिता ।।
कूटशेषास्ततो वीराः प्रोक्तास्तस्यै तु शंभु ना ।।२८।।
उवाच च कृपासिंधुः साधयस्व यथाविधि।।
कैलासात्तु हरस्तत्र धर्मारण्यं गतो भृशम् ।।२९।।
ज्ञात्वा देवी ययौ तत्र यत्रासौ वृषभध्वजः ।।
तत्क्षणात्पतितो भूमौ धर्मारण्ये नृपोत्तम ।।३०।।
जटा चंद्रोरगाः शूलं वृषभाद्यायुधानि३ ।।
मुंडमाला च कौपीनं कपालं ब्रह्मणस्तु वै ।।३१।।
गता गणाश्च सर्वत्र भूतप्रेता दिशो दश ।।
विसंज्ञं च स्वमात्मानं ज्ञात्वा देवो महेश्वरः ।। ३२ ।।
स्वेदजास्तु समुत्पन्ना गणाः कूटादयस्तथा ।।
पंचकूटान्समुत्पाद्य तस्मात्तदाधमूलिने ।। ३३ ।।
साधकास्ते महाराज जपहोमपरायणाः ।।
प्रेतासनास्तु ते सर्वे कालकूटोपरि स्थिताः ।। ३४ ।।
कथयंति स्वमात्मानं येन मोक्षः पिनाकिनः ।।
ततः कष्टसमाविष्टा गौरी वह्निभयातुरा ।। ३५।।
सभाजितः शिवस्तैश्च गौरी ह्रीणा त्वधोमुखी ।।
तपस्तेपे च तत्रस्था शंकरादेशकारिणी ।। ३६ ।।
पंचाग्निसेवनं कृत्वा धूम्रपानमधोमुखी ।।
कूटाक्षरैः स्तुतस्तैस्तु तोषितो वृषभध्वजः ।। ३७ ।।
धराक्षेत्रमिदं राजन्पापघ्नं सर्वकामदम् ।।
देवमज्जनकं शुभ्रं स्थानकेऽस्मिन्विराजते ।। ३८ ।।
आश्विने कृष्णपक्षे च चतुर्दश्या दिने नृप ।।
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ।। ३९ ।।
पूजयित्वा च देवेशमुपोष्य च विधानतः ।।
शाकिनी डाकिनी चैव वेतालाः पितरो ग्रहाः ।। ४० ।।
ग्रहा धिष्ण्या न पीड्यंते सत्यंसत्यं वरानने ।।
सांगं रुद्रजपं तत्र कृत्वा पापैः प्रमुच्यते ।। ४१ ।।
नश्यंति त्रिविधा रोगाः सत्यंसत्यं च भूपते ।।
एतत्सर्वं मया ख्यातं देवमज्जनकं शृणु ।। ४२ ।।
अश्वमेधसहस्रैस्तु कृतैस्तु भूरिदक्षिणैः ।।
तत्फलं समवाप्नोति श्रोता श्रावयिता नरः।। ४३ ।।
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ।।
आयुरारोग्यमैश्वर्यं लभते नात्र संशयः ।। ४४ ।।
मनोवाक्कायजनितं पातकं त्रिविधं च यत् ।।
तत्सर्वं नाशमायाति स्मरणात्कीर्तनान्नृप ।। ४५ ।।
धन्यं यशस्यमायुष्यं सुखसंतानदायकम् ।।
माहात्म्यं शृणुयाद्वत्स सर्वसौख्यान्वितो भवेत् ।।४६।।
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्।।
सर्वयज्ञैश्च यत्पुण्यं जायते श्रवणान्नृप ।। ४७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्ड पूर्वभागे धर्माण्यमाहात्म्ये धराक्षेत्रवर्णनं नाम विंशोऽध्यायः ।। २० ।।