स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १९

विकिस्रोतः तः

।। ।। ।। व्यास उवाच ।। ।।
इन्द्रसरे नरः स्नात्वा दृष्ट्वा चेंद्रेश्वरं शिवम् ।।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।। १ ।।
।। युधिष्ठिर उवाच ।। ।।
केन चादौ निर्मितं तत्तीर्थं सर्वोत्तमोत्तमम् ।।
यथावद्वर्णय त्वं मे भगवन्द्विजसत्तम ।। २ ।।
।। व्यास उवाच ।। ।।
इन्द्रेणैव महाराज तपस्तप्तं सुदुष्करम्।।
ग्रामादुत्तरदिग्भागे शतवर्षाणि तत्र वै ।। ३ ।।
शिवोद्देशं महाघोरमेकांगुष्ठेन भारत ।।
उर्द्ध्वबाहुर्महातेजाः सूर्यस्याभिमुखोऽभवत् ।। ।। ४ ।।
वृत्रस्य वधतो ज्ञातं यत्पापं तस्य नुत्तये ।।
एकाग्रः प्रयतो भूत्वा शिवस्याराधने रतः ।। ५ ।।
तपसा च तदा शंभुस्तोषितः शशिशे खरः ।।
तत्राजगाम जटिलो भस्मांगो वृषभध्वजः ।। ६ ।।
खट्वांगी पंचवक्त्रश्च दशबाहुस्त्रिलोचनः ।।
गंगाधरो वृषारूढो भूतप्रेतादिवेष्टितः ।। ७ ।।
सुप्रसन्नः सुरश्रेष्ठः कृपालुर्वरदायकः ।।
तदा हृष्टमना देवो देवेन्द्रमिदमूचिवान् ।। ८ ।।
।। हर उवाच ।। ।।
यत्त्वं याचयसे देव तदहं प्रद दामि ते ।। ९ ।।
।। इन्द्र उवाच ।। ।।
यदि तुष्टोसि देवेश कृपासिंधो महेश्वर ।।
ब्रह्महत्या हि मां देव उद्वेजयति नित्यशः ।। १० ।।
वृत्रासुरस्य हनने जातं पापं सुरोत्तम ।।
तत्पापं नाशय विभो मम दुःखप्रदं सदा ।। ११ ।।
।। हर उवाच ।। ।।
धर्मारण्ये सुरपते ब्रह्महत्या न पीडयेत् ।।
हत्या गवां द्विजातीनां बालस्य योषितामपि ।। १२ ।।
वचनान्मम देवेंद्र ब्रह्मणः केशवस्य च ।।
यमस्य वचनाज्जिष्णो हत्या नैवात्र तिष्ठति ।।
प्रविश्य त्वं महाराज अतोत्र स्नानमाचर ।। १३ ।।
।। इन्द्र उवाच ।। ।।
यदि त्वं मम तुष्टोऽसि कृपासिंधो महेश्वर ।।
मन्नाम्ना च महादेव स्थापितो भव शंकर ।। १४ ।।
तथेत्युक्त्वा महादेवः सुप्रसन्नो हरस्तदा ।।
दर्शयामास तत्रैव लिंगं पापप्रणाशनम् ।। १५ ।।
कूर्मपृष्ठात्समुत्पाद्य आत्मयोगेन शंभुना ।।
स्थितस्तत्रैव श्रीकण्ठः कालत्रयविदो विदुः ।। १६ ।।
वृत्रहत्यासमुत्त्रस्तदेवराजस्य सन्निधौ ।।
इन्द्रेश्वरस्तदा तत्र धर्मा रण्ये स्थितो नृप ।। १७ ।।
सर्वपापविशुद्ध्यर्थं लोकानां हितकाम्यया ।।
इन्द्रेश्वरं तु राजेंद्र पुष्पधूपादिकैः सदा ।। १८ ।।
पूजयेच्च नरो भक्त्या सर्वपापैः प्रमुच्यते ।।
अष्टम्यां च चतुर्दश्यां माघमासे विशेषतः ।। १९ ।।
सर्वपापविशुद्ध्यर्थं शिवलोके महीयते ।।
नीलोत्सर्गं तु यो मर्त्यः करोति च तदग्रतः ।। २० ।।
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ।।
सांगरुद्रजपं यस्तु चतुर्द्दश्यां करोति वै ।। २१ ।।
सर्वपाविशुद्धात्मा लभते परमं पदम् ।। २२ ।।
सौवर्णनयनं कृत्वा मध्ये रत्नसमन्वितम् ।।
यो ददाति द्विजातिभ्य इन्द्रतीर्थे तथोत्तमे ।। २३ ।।
अन्धता न भवे त्तस्य जन्मानि षष्टिसंख्यया ।।
निर्मलत्वं सदा तेषां नयनेषु प्रजायते ।।
महारोगास्तथा चान्ये स्नात्वा यांति तदग्रतः ।। २४ ।।
पूजिते चैकचित्ते न सर्वरोगात्प्रमुच्यते ।।
स्नात्वा कुण्डे नरो यस्तु संतर्पयति यः पितॄन् ।। २५ ।।
तस्य तृप्ताः सदा भूप पितरश्च पितामहाः ।।
ये वै ग्रस्ता महारोगैः कुष्ठाद्यैश्चैव देहिनः ।। २६ ।।
स्नानमात्रेण संशुद्धा दिव्यदेहा भवंति ते ।।
ज्वरादिकष्टमापन्ना नराः स्वात्महिताय वै ।। २७।।
स्नान मात्रेण संशुद्धा दिव्यदेहा भवंति ते ।।
स्नात्वा च पूजयेद्देवं मुच्यते ज्वरबन्धनात् ।। २८ ।।
एकाहिकं द्व्याहिकं च चातुर्थं वा तृतीयकम् ।।
विषमज्वरपीडा च मासपक्षादिकं ज्वरम् ।। २९ ।।
इन्द्रेश्वरप्रसादाच्च नश्यते नात्र संशयः ।।
विज्वरो जायते नूनं सत्यंसत्यं च भूपते ।। ३० ।।
वन्ध्या च दुर्भगा नारी काकवन्ध्या मृतप्रजा ।।
मृतवत्सा महादुष्टा स्नात्वा कुण्डे शिवाग्रतः ।।
पूजयेदेकचित्तेन स्नानमात्रेण शुद्ध्यति ।। ३१ ।।
एवंविधाश्च बहुशो वरान्दत्त्वा पिनाकधृक् ।।
गतोऽसौ स्वपुरं पार्थ सेव्यमानः सुरासुरैः ।। ३२ ।।
ततः शक्रो महातेजा गतो वै स्वपुरं प्रति ।।
जयंतेनापि तत्रैव स्थापितं लिंगमुत्तमम् ।। ३३ ।।
जयंतस्य हरस्तुष्टस्तस्मिल्लिंगे स्तुतः सदा ।।
त्रिकालं पुत्रसंयुक्तः पूजनार्थं सुरेश्वरः ।। ३४ ।।
आयाति च महाबाहो त्यक्त्वा स्थानं स्वकं हि वै ।।
एतत्सर्वं समाख्यातं सर्वसौख्यप्रदायकम् ।। ३५ ।।
इन्द्रेश्वरं तु यत्पुण्यं जयंतेशस्य पूज नात् ।।
तदेवाप्नोति राजेन्द्र सत्यंसत्यं न संशयः ।। ३६ ।।
स्नात्वा कुण्डे महाराज संपूज्यैकाग्रमानसः ।।
सर्वपापविशुद्धात्मा इन्द्रलोके महीयते ।। ३७ ।।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ।।
सर्वान्कामानवाप्नोति जयंतेशप्रमादतः ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये इन्द्रेश्वरजयंतेश्वरमहिमवर्णनोनामैकोनविंशोऽध्यायः ।। १९ ।। ।। छ ।।