स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १७

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
दक्षिणे स्थापिता राजञ्छाँता देवी महाबला ।।
सा विविधाम्बरधरा वनमालाविभूषिता ।। १ ।।
तामसी सा महाराज मधुकैटभनाशिनी ।।
विष्णुना तत्र वै न्यस्ता शिवपत्नी नृपोत्तम ।। २ ।।
सा चैवाष्टभुजा रम्या मेघश्यामा मनोरमा ।।
कृष्णांबरधरा देवी व्याघ्रवाहनसंस्थिता ।। ३ ।।
द्वीपिचर्मपरीधाना दिव्याभरणभूषिता ।।
घंटात्रिशूलाक्षमालाकमंडलुधरा शुभा।। ४।।
अलंकृतभुजा देवी सर्वदेवनमस्कृता ।।
धनं धान्यं सुतान्भोगान्स्वभक्तेभ्यः प्रयच्छति ।। ५ ।।
पूजयेत्कमलै र्दिव्यैः कर्पूरागरुचंदनैः ।।
तदुद्देशेन तत्रैव पूजयेद्द्विजसत्तमान् ।। ६ ।।
कुमारीर्भोजयेदन्नैर्विविधैर्भक्तिभावतः ।।
धूपैर्दीपैः फलैः रम्यैः पूजयेच्च सुरादिभिः ।। ७ ।।
मांसैस्तु विविधैर्दिव्यैरथवा धान्यपिष्टजैः ।।
अन्यैश्च विविधैर्धान्यैः पायसैर्वटकैस्तथा ।। ८ ।।
ओदनैः कृशरापूपैः पूजयेत्सुसमाहितः ।।
स्तुतिपाठेन तत्रैव शक्तिस्तोत्रैर्मनोहरैः ।। ९ ।।
रिपवस्तस्य नश्यंति सर्वत्र विजयी भवेत् ।।
रणे राजकुले द्यूते लभते जयमंगलम् ।। 3.2.17.१० ।।
सौम्या शांता महाराज स्थापिता कुलमातृका ।।
श्रीमाता सा प्रसिद्धा च माहात्म्यं शृणु भूपते ।। ११ ।।
कुलमाता महाशक्तिस्तत्रास्ते नृपसत्तम ।।
कुमारी ब्रह्मपुत्री सा रक्षार्थं विधिना कृता ।। १२ ।।
स्थानमाता च सा देवी श्रीमाता साभिधानतः ।।
त्रिरूपा सा द्विजातीनां निर्मिता रक्षणाय च ।। १३ ।।
कमण्डलुधरा देवी घण्टाभरणभूषिता ।।
अक्षमालायुता राजञ्छुभा सा शुभरूपिणी ।। १४ ।।
कुमारी चादिमाता च स्थानत्राणकरापि च ।।
दैत्यघ्नी कामदा चैव महामोहविनाशिनी ।। १५ ।।
भक्तिगम्या च सा देवी कुमारी ब्रह्मणः सुता ।।
रक्तांबरधरा साधुरक्तचंदनचर्चिता ।। १६ ।।
रक्तमाल्या दशभुजा पंचवक्त्रा सुरेश्वरी ।।
चंद्रावतंसिका माता सुरा सुरनमस्कृता ।। १७ ।।
साक्षात्सरस्वतीरूपा रक्षार्थं विधिना कृता ।।
ॐकारा सा महापुण्या काजेशेन विनिर्मिता ।। १८ ।।
ऋषिभिः सिद्धयक्षा दिसुरपन्नगमानवैः ।।
प्रणम्यांघ्रियुगा तेभ्यो ददाति मनसेप्सितम् ।। १९ ।।
पालयन्ती च संस्थानं द्विजातीनां हिताय वै ।।
यथौरसान्सुतान्माता पालयन्तीह सद्गुणैः ।। 3.2.17.२० ।।
अथ पालयती देवी श्रीमाता कुलदेवता ।।
उपद्रवाणि सर्वाणि नाशयेत्सततं स्तुता ।। २१ ।।
सर्वविघ्नोपशमनी श्रीमाता स्मरणेन हि ।।
विवाहे चोपवीते च सीमंते शुभकर्मणि ।। २२ ।।
सर्वेषु भक्तकार्येषु श्रीमाता पूज्यते सदा ।।
यथा लंबोदरं देवं पूज यित्वा समारभेत् ।। २३ ।।
कार्यं शुभं सर्वमपि श्रीमातरं तथा नृप ।।
यत्किंचिद्भोजनं त्वत्र ब्राह्मणेभ्यः प्रयच्छति ।। २४ ।।
अथवा विनिवेद्यं च क्रियते यत्परस्परम् ।।
अनिवेद्य च तां राजन्कुर्वाणो विघ्नमेष्यति ।। २५ ।।
तस्मात्तस्यै निवेद्याथ ततः कर्म समारभेत् ।।
तद्वरेणाखिलं कर्म अविघ्नेन हि सिद्धति ।।
हेमंते शिशिरे प्राप्ते पूजयेद्धर्मपुत्रिकाम् ।। २६ ।।
हेमपत्रे समालिख्य राजते वाथ कारयेत् ।।
पादुकां चोत्तमां राजञ्छ्रीमातायै निवेदयेत् ।। २७ ।।
स्नात्वा चैव शुचिर्भूत्वा तिलामलकमिश्रितैः।।
वासोभिः सुमनोभिश्च दुकूलैः सुमनोहरैः ।। २८ ।।
लेपयेच्चंदनैः शुभ्रैः कुकुमैः सिंदुरासकैः ।।
कर्पूरागुरुकस्तूरीमिश्रितैः कर्द्दमैस्तथा ।। २९ ।।
कर्णिकारैश्च कह्लारैः करवीरैः सितारुणैः ।।
चंपकैः केतकीभिश्च जपा कुसुमकैस्तथा ।। 3.2.17.३० ।।
यक्षकर्द्दमकैश्चैव विल्वपत्रैरखंडितैः ।।
पालाशजातिपुष्पैश्च वटकैर्माषसंभवैः ।।
पूपभक्तादिदालीभिस्तोषयेच्छाकसंचयैः ।। ।। ३१ ।।
धूपदीपादिपूर्वं तु पूजयेज्जगदंबिकाम् ।।
तद्धियैव कुमारीर्वै विप्रानपि च भोजयेत् ।।
पायसैर्घृतयुक्तैश्च शर्करामिश्रितैर्नृप ।। ३२ ।।
पक्वान्नैर्मोदकाद्यैश्च तर्पयेद्भक्तिभावतः ।।
तर्प्यमाणे द्विजैकस्मिन्सहस्रफलमश्नुते ।।३३।।
दैत्यानां घातकं स्तोत्रं वाचयेच्च पुनः पुनः ।।
एकाग्रमानसो भूत्वा श्रीमातरं स्तुवीय यः ।।३४।।
तस्य तुष्टा वरं दद्यात्स्नापिता पूजिता स्तुता ।।
अनिष्टानि च सर्वाणि नाशयेद्धर्मपुत्रिका ।।३५।।
अपुत्रो लभते पुत्रान्नि र्धनो धनवान्भवेत्।।
राज्यार्थी लभते राज्यं विद्यार्थी लभते च ताम्।।३६।।
श्रियोर्थी लभते लक्ष्मीं भार्यार्थी लभते च ताम् ।।
प्रसादाच्च सरस्वत्या लभते नात्र संशयः ।। ३७ ।।
अन्ते च परमं स्थानं यत्सुरैरपि दुर्लभम् ।।
प्राप्नोति पुरुषो नित्यं सरस्वत्याः प्रसादतः ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये श्रीमातामाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।। ।।