स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १५

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
न पश्यंति तदा शीर्षं ब्रह्माद्यास्तु सुरास्तदा ।।
किं कुर्म इति हेत्युक्त्वा ज्ञानिनस्ते व्यचिन्तयन् ।। १ ।।
उवाच विश्वकर्माणं तदा ब्रह्मा सुरान्वितः ।।२।।
।। ब्रह्मोवाच ।। ।।
विश्वकर्मस्त्वमेवासि कार्यकर्ता सदा विभो ।।
शीघ्रमेव कुरु त्वं वै वक्त्रं सांद्रं च धन्विनः ।। ३ ।।
नमस्कृत्य तदा तस्मै स्तुतोऽसौ देववर्द्धकिः ।।
उवाच परया भक्त्या ब्रह्माणं कमलोद्भवम् ।। ३ ।।
यज्ञकार्यं निवृत्याशु वदंति विविधाः सुराः ।। ४ ।।
यज्ञभागविहीनं मां किं पुनर्वच्मि ते ऽग्रतः ।।
यज्ञभागमहं देव लभेयैवं सुरैः सह ।। ५ ।।
।। ब्रह्मोवाच ।। ।।
दास्यामि सर्वयज्ञेषु विभागं सुरवर्द्धके ।।
सोमे त्वं प्रथमं वीर पूज्यसे श्रुतिकोविदैः ।। ६ ।।
तद्विष्णोश्च शिरस्तावत्संधत्स्वामरवर्द्धक ।।
विश्वकर्माब्रवीद्देवानानयध्वं शिरस्त्विति ।। ७ ।।
तन्नास्तीति सुराः सर्वे वदंति नृपसत्तम ।।
मध्याह्ने तु समुद्भूते रथस्थो दिवि चांशुमान् ।। ८ ।।
दृष्टं तदा सुरैः सर्वै रथादश्वमथानयन् ।।
छित्त्वा शीर्षं महीपाल कबंधाद्वाजिनो हरेः ।। ९ ।।
कबंधे योजयामास विश्वकर्मातिचातुरः ।।
दृष्ट्वा तं देवदेवेशं सुराः स्तुतिमकुर्वत ।। 3.2.15.१० ।।
।। देवा ऊचुः ।। ।।
नमस्तेऽस्तु जगद्बीज नमस्ते कमलापते ।।
नमस्तेऽस्तु सुरेशान नमस्ते कमलेक्षण ।। ११ ।।
त्वं स्थितिः सर्वभूतानां त्वमेव शरणं सताम् ।।
त्वं हंता सर्वदुष्टानां हयग्रीव नमोऽस्तु ते ।। १२ ।।
त्वमोंकारो वषट्कारः स्वाहा स्वधा चतुर्विधा ।।
आद्यस्त्वं च सुरेशान त्वमेव शरणं सदा ।। १३ ।।
यज्ञो यज्ञपतिर्यज्वा द्रव्यं होता हुतस्तथा ।।
त्वदर्थं हूयते देव त्वमेव शरणं सखा ।। १४ ।।
कालः करालरूपस्त्वं त्वं वार्क्कः शीतदीधितिः ।।
त्वमग्निर्वरुणश्चैव त्वं च कालक्षयंकरः ।। १५ ।।
गुणत्रयं त्वमेवेह गुणहीनस्त्वमेव हि ।।
गुणानामालयस्त्वं च गोप्ता सर्वेषु जंतुषु ।। १६ ।।
स्त्रीपुंसोश्च द्विधा त्वं च पशुपक्ष्यादिमानवैः ।।
चतुर्विधं कुलं त्वं हि चतुराशीतिलक्षणः ।। १७ ।।
दिनांतश्चैव पक्षांतो मासांतो हायनं युगम् ।।
कल्पांतश्च महांतश्च कालांतस्त्वं च वै हरे ।। १८ ।।
एवंविधैर्महादिव्यैः स्तूयमानः सुरैर्नृप ।।
संतुष्टः प्राह सर्वेषां देवानां पुरतः प्रभुः ।। १९ ।।
।। श्रीभगवानुवाच ।।
किमर्थमिह संप्राप्ताः सर्वे देवगणा भुवि ।।
किमेतत्कारणं देवाः कि नु दैत्यप्रपीडिताः ।। 3.2.15.२० ।।
।। देवा ऊचुः ।। ।।
न दैत्यस्य भयं जातं यज्ञ कर्मोत्सुका वयम् ।।
त्वद्दर्शनपराः सर्वे पश्यामो वै दिशो दश ।। २१ ।।
त्वन्मायामोहिताः सर्वे व्यग्रचित्ता भयातुराः ।।
योगारूढस्वरूपं च दृष्टं तेऽस्माभिरुत्तमम्।। २२ ।।
वम्री च नोदितास्माभिर्जागराय तवेश्वर ।।
ततश्चापूर्वमभवच्छिरश्छिन्नं बभूव ते ।। २३ ।।
सूर्याश्वशीर्षमानीय विश्व कर्मातिचातुरः ।।
समधत्त शिरो विष्णो हयग्रीवोऽस्यतः प्रभो ।। २४ ।।
।। विष्णुरुवाच ।। ।।
तुष्टोऽहं नाकिनः सर्वे ददाम्रि वरमीप्सितम् ।।
हयग्रीवोऽस्म्यहं जातो देवदेवो जगत्पतिः ।। २५ ।।
न रौद्रं न विरूपं च सुरैरपि च सेवितम् ।।
जातोऽहं वरदो देवा हयाननेति तोषितः ।। २६ ।। ।।
।। व्यास उवाच ।। ।।
कृते सत्रे ततो वेधा धीमान्सन्तुष्टचेतसा ।।
यज्ञभागं ततो दत्त्वा वम्रीभ्यो विश्वकर्मणे ।। २७ ।।
यज्ञांते च सुरश्रेष्ठं नमस्कृत्य दिवं ययौ ।।
एतच्च कारणं विद्धि हयाननो यतो हरिः ।। २८ ।।
।। युधिष्ठिर उवाच ।। ।।
येनाक्रांता मही सर्वा क्रमेणैकेन तत्त्वतः ।।
विवरे विवरे रोम्णां वर्तंते च पृथक्पृथक् ।।२९।।
ब्रह्मांडानि सहस्राणि दृश्यंते च महाद्युते ।।
न वेत्ति वेदो यत्पारं शीर्षघातो हि वै कथम् ।। 3.2.15.३० ।। ।।
।। व्यास उवाच ।। ।।
शृणु त्वं पांडवश्रेष्ठ कथां पौराणिकीं शुभाम् ।।
ईश्वरस्य चरित्रं हि नैव वेत्ति चराचरे ।।३१।।
एकदा ब्रह्मसभायां गता देवाः सवासवाः।।
भूर्लोकाद्याश्च सर्वे हि स्थावराणि चराणि च।।३२।।
देवा ब्रह्मर्षयः सर्वे नमस्कर्तुं पितामहम् ।।
विष्णुरप्यागतस्तत्र सभायां मंत्रकारणात् ।।३३।।
ब्रह्मा चापि विगर्विष्ठ उवाचेदं वचस्तदा ।।
भोभो देवाः शृणुध्वं कस्त्रयाणां कारणं महत् ।।३४।।
सत्यं ब्रुवंतु वै देवा ब्रह्मेशविष्णुमध्यतः ।।
तां वाचं च समाकर्ण्य देवा विस्मयमागताः।।३५।।
ऊचुश्चैव ततो देवा न जानीमो वयं सुराः ।।
ब्रह्मपत्नी तदोवाच विष्णुं प्रति सुरेश्वरम् ।।
त्रयाणामपि देवानां महांतं च वदस्व मे ।। ३६ ।।
।। विष्णुरुवाच ।। ।।
विष्णुमायाबलेनैव मोहितं भुवनत्रयम् ।।
ततो ब्रह्मोवाच चेदं न त्वं जानासि भो विभोः ।। ३७ ।।
नैव मुह्यति ते मायाबलेन नैवमेव च ।।
गर्वहिंसापरो देवो जगद्भर्ता जगत्प्रभुः ।।३८।।
ज्येष्ठं त्वां न विदुः सर्वे विष्णुमायावृताः खिलाः ।।
ततो ब्रह्मा स रोषेण क्रुद्धः प्रस्फुरिताननः ।। ३९ ।।
उवाच वचनं कोपाद्धे विष्णो शृणु मे वचः ।।
येन वक्त्रेण सभायां वचनं समुदीरितम् ।। 3.2.15.४० ।।
तच्छीर्षं पततादाशु चाल्पकालेन वै पुनः ।।
ततो हाहाकृतं सर्वं सेंद्राः सर्षिपुरोगमाः ।। ४१ ।।
ब्रह्माणं क्षमयामासुर्विष्णुं प्रति सुरोत्तमाः ।।
विष्णुश्च तद्वचः श्रुत्वा सत्यंसत्यं भविष्यति ।। ४२ ।।
ततो विष्णुर्महातेजास्तीर्थस्योत्पादनेन च ।।
तपस्तेपे तु वै तत्र धर्मारण्ये सुरेश्वरः ।।
अश्वशीर्ष मुखं दृष्ट्वा हयग्रीवो जनार्द्दनः ।। ४३ ।।
तपस्तेपे महाभाग विधिना सह भारत ।।
न शक्यं केनचित्कर्त्तुमात्मनात्मैव तुष्टवान् ।। ४४ ।।
ब्रह्मापि तपसा युक्तस्तेपे वर्षशतत्रयम् ।।
तिष्ठन्नेव पुरो विष्णोर्विष्णुमायाविमोहितः ।। ४५ ।।
यज्ञार्थमवदत्तुष्टो देवदेवो जगत्पतिः ।।
ब्रह्मंस्ते मुक्तताद्यास्ति मम मायाप्यदुःसहा ।। ४६ ।।
ततो लब्धवरो ब्रह्मा हृष्टचित्तो जनार्द्दनः ।।
उवाच मधुरां वाचं सर्वेषां हितकारणात् ।। ४७ ।।
अत्राभवन्महाक्षेत्रं पुण्यं पापप्रणाशनम् ।।
विधिविष्णुमयं चैतद्भवत्वेतन्न संशयः ।। ४८ ।।
तीर्थस्य महिमा राजन्हयशीर्षस्तदा हरिः ।।
शुभाननो हि संजातः पूर्वेणैवा ननेन तु ।। ४९ ।।
कंदर्पकोटिलावण्यो जातः कृष्णस्तदा नृप ।।
ब्रह्मापि तपसा युक्तो दिव्यं वर्षशतत्रयम् ।। 3.2.15.५० ।।
सावित्र्या च कृतं यत्र विष्णुमाया न बाधते ।।
मायया तु कृतं शीर्षं पंचमं शार्दुलस्य वा ।। ५१ ।।
धर्मारण्ये कृतं रम्यं हरेण च्छेदितं पुरा ।।
तस्मै दत्त्वा वरं विष्णुर्जगामादर्शनं ततः ।। ५२ ।।
स्थापयित्वा विधिस्तत्र तीर्थं चैव त्रिलोचनम् ।।
मुक्तेशं नाम देवस्य मोक्षतीर्थमरिंदम ।। ५३ ।।
गतः सोऽपि सुरश्रेष्ठः स्वस्थानं सुरसेवितम् ।।
तत्र प्रेता दिवं यांति तर्पणेन प्रतर्पिताः ।। ५४ ।।
अश्वमेधफलं स्नाने पाने गोदानजं फलम् ।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।। ५५ ।।
स्नानार्थमत्रागच्छंति देवताः पितरस्तथा ।।
कार्त्तिक्यां कृत्तिकायोगे मुक्तेशं पूजयेत्तु यः ।। ५६ ।।
स्नात्वा देवसरे रम्ये नत्वा देवं जनार्द्दनम् ।।
यः करोति नरो भक्त्या सर्वपापैः प्रमुच्यते ।। ५७ ।।
भुक्त्वा भोगा न्यथाकामं विष्णुलोकं स गच्छति ।।
अपुत्रा काकवंध्या च मृतवत्सा मृतप्रजा ।। ५८ ।।
एकांबरेण सुस्नातौ पतिपत्न्यौ यथाविधि ।।
तद्दोषं नाशयेन्नूनं प्रजाप्तिप्रतिबन्धकम् ।। ५९ ।।
मोक्षेश्वरप्रसादेन पुत्रपौत्रादि वर्द्धयेत् ।।
दद्याद्वैकेन चित्तेन फलानि सत्यसंयुता ।। ।। 3.2.15.६० ।।
निधाय वंशपात्रेऽपि नारी दोषात्प्रमुच्यते ।।
प्राप्नुवंति च देवाश्च अग्निष्टोमफलं नृप ।। ६१ ।।
वेधा हरिर्हरश्चैव तप्यंते परमं तपः ।।
धर्मारण्ये त्रिसंध्यं च स्नात्वा देवसरस्यथ ।। ६२ ।।
तत्र मोक्षेश्वरः शंभुः स्थापितो वै ततः सुरैः ।।
तत्र सांगं जपं कृत्वा न भूयः स्तनपो भवेत् ।। ६३ ।।
एवं क्षेत्रं महाराज प्रसिद्धं भुवनत्रये ।।
यस्तत्र कुरुते श्राद्धं पितॄणां श्रद्धयान्वितः ।। ६४ ।।
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ।।
देवसरो महारम्यं नानापुष्पैः समन्वितम् ।।
श्यामं सकलकल्हारैर्विविधैर्जलजंतुभिः ।। ६५ ।।
ब्रह्मविष्णुमहेशाद्यैः सेवितं सुरमानुषैः ।।
सिद्धैर्यक्षैश्च मुनिभिः सेवितं सर्वतः शुभम् ।। ६६ ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृशं तत्सरः ख्यातं तस्मि न्स्थाने द्विजोत्तम ।।
तस्य रूपं प्रकारं च कथयस्व यथातथम् ।। ६७ ।।
।। व्यास उवाच ।। ।।
साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ।।
यस्य संकीर्तनान्नूनं सर्वपापैः प्रमुच्यते ।। ६८ ।।
अतिस्वछतरं शीतं गंगोदकसमप्रभम् ।।
पवित्रं मधुरं स्वादु जलं तस्य नृपोत्तम ।। ६९ ।।
महाविशालं गंभीरं देवखातं मनोरमम् ।।
लहर्यादिभिर्गंभीरः फेनावर्तसमाकुलम्।। 3.2.15.७० ।।
झषमंडूककमठैर्मकरैश्च समाकुलम् ।।
शंखशुक्त्यादि भिर्युक्तं राजहंसैः सुशोभितम् ।। ७१ ।।
वटप्लक्षैः समायुक्तमश्वत्थाम्रैश्च वेष्टितम् ।।
चक्रवाकसमोपतं बकसारसटिट्टिभैः ।। ७२ ।।
कमनीय प्रगन्धाच्छच्छत्रपत्रैः सुशोभितम् ।।
सेव्यमानं द्विजैः सर्वैः सारसाद्यैः सुशोभितम् ।। ७३ ।।
सदेवैर्मुनिभिश्चैव विप्रैर्मत्यैश्च भूमिप ।।
सेवितं दुःखहं चैव सर्वपापप्रणाशनम् ।। ७४ ।।
अनादिनिधनोदंतं सेवितं सिद्धमंडलैः ।।
स्नानादिभिः सर्वदैव तत्सरो नृपसत्तम ।। ७५ ।।
विधिना कुरुते यस्तु नीलोत्सर्गं च तत्तटे ।।
प्रेता नैव कुले तस्य यावदिंद्राश्चतुर्दश ।। ७६ ।।
कन्यादानं च ये कुर्युर्विधिना तत्र भूपते ।।
ते तिष्ठन्ति ब्रह्मलोके यावदाभूतसंप्लवम् ।। ७७ ।।
महिषीं गृहदासीं च सुरभीं सुतसंयुताम् ।।
हेम विद्यां तथा भूमिं रथांश्च गजवाससी ।। ७८ ।।
ददाति श्रद्धया तत्र सोऽक्षयं स्वर्गमश्नुते ।।
देवखातस्य माहात्म्यं यः पठेच्छिवसन्निधौ ।।
दीर्घमायुस्तथा सौख्यं लभते नात्र संशयः ।। ७९ ।।
यः शृणोति नरो भक्त्या नारी वा त्विदमद्भुतम् ।।
कुले तस्य भवेच्छ्रेयः कल्पांतेऽपि युधिष्ठिर ।। 3.2.15.८० ।।
एतत्सर्वं मयाख्यातं हयग्रीवस्य कारणम् ।।
प्रभास्तस्य तीर्थस्य सर्वपापायनुत्तये ।। ८१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्य माहात्म्ये हयग्रीवस्याख्यानवर्णनंनाम पञ्चदशोऽध्यायः ।। १५ ।। ।। छ ।।