स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ०३

विकिस्रोतः तः
← अध्यायः २ स्कन्दपुराणम्
अध्यायः ३
वेदव्यासः
अध्यायः ४ →


व्यास उवाच ।। ।।
श्रूयतां नृपशार्दूल कथां पौराणिकीं शुभाम् ।।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १ ।।
एकदा धर्मराजो वै तपस्तेपे सुदुष्करम् ।।
ब्रह्मविष्णुमहेशाद्यैर्जलवर्षांतपादिषाट् ।। २ ।।
आदौ त्रेतायुगे राजन्वर्षाणामयुतत्रयम् ।।
मध्येवनं तपस्यंतमशोकतरुमूलगम् ।। ३ ।।
शुष्कस्नायुपिनद्धास्थिसंचयं निश्चलाकृतिम् ।।
वल्मीककीटिकाकोटिशोषिताशेषशोणितम् ।। ४ ।।
निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ।।
शंखकुदेंदुतहिनमहाशंखलसच्छ्रियम् ।। ५ ।।
सत्त्वावलंबितप्राणमायुःशेषेण रक्षितम् ।।
निश्वासोच्छ्वास पवनवृत्तिसूचितजीवितम् ।। ६ ।।
निमेषोन्मेषसंचारपशुनीकृतजन्तुकम् ।।
पिशंगितस्फुरद्रश्मिनेत्रदीपितदिङ्मुखम् ।। ७ ।।
तत्तपोग्निशिखादाव चुंबितम्लानकाननम् ।।
तच्छांत्युदसुधावर्षसंसिक्ताखिलभूरुहम ।। ८ ।।
साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ।।
निराकृतिं निराकाशं कृत्वा भक्तिं च कांचनम् ।। ९ ।।
कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ।।
निनादभीषणास्यैश्च वनजैः परिरक्षितम् ।। 3.2.3.१० ।।
एतादृशं महाभीमं दृष्ट्वा देवाः सवासवाः ।।
ध्यायंतं च महादेवं सर्वेषां चाभयप्रदम् ।। ११ ।।
ब्रह्माद्या दैवता सर्वे कैलासं प्रति जग्मिरे ।।
पारिजाततरुच्छायामासीनं च सहोमया ।। १२ ।।
नदिर्भृंगिर्महाकालस्तथान्ये च महागणाः ।।
स्कन्दस्वामी च भगवान्गणपश्च तथैव च ।।
तत्र देवाः सब्रह्माद्याः स्वस्वस्थानेषु तस्थिरे ।। १३ ।।
।। ब्रह्मोवाच ।। ।।
नमोस्त्वनंतरूपाय नीलश्च नमोऽस्तु ते ।।
अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। १४ ।।
नांतं देवा विजानंति यस्य तस्मै नमोनमः ।।
यं न वाचः प्रशंसंति नमस्तस्मै चिदात्मने ।। १५ ।।
योगिनो यं हृदः कोशे प्रणिधानेन निश्चलाः ।।
ज्योतीरूपं प्रपश्यति तस्मै श्रीब्रह्मणे नमः ।। १६ ।।
कालात्पराय कालाय स्वेच्छया पुरुषाय च ।।
गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ।।१७।।
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।।
तमोरूपाय रुद्राय स्थितिसर्गांतकारिणे ।। १८ ।।
नमो बुद्धिस्वरूपाय त्रिधाहंकाररूपिणे ।।
पंचतन्मात्ररूपाय नमः प्रकृतिरूपिणे ।। १९ ।।
नमो नमः स्वरूपाय पंचबुद्धींद्रियात्मने ।।
क्षित्यादिपंचरूपाय नमस्ते विषयात्मने ।। 3.2.3.२० ।।
नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ।।
अर्वाचीनपराचीनविश्वरूपाय ते नमः ।।२१।।
अनित्यनित्यरूपाय सदसत्पतये नमः ।।
नमस्ते भक्तकृपया स्वेच्छावि ष्कृतविग्रह ।। २२ ।।
तव निश्वसितं वेदास्तव वेदोऽखिलं जगत् ।।
विश्वाभूतानि ते पादः शिरो द्यौः समवर्तत ।। २३ ।।
नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ।।
चंद्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ।। २४ ।।
त्वमेव सर्वं त्वयि देव सर्वं सर्वस्तुति स्तव्य इह त्वमेव ।।
ईश त्वया वास्यमिदं हि सर्वं नमोऽस्तु भूयोऽपि नमो नमस्ते ।। २५ ।।
इति स्तुत्वा महादेवं निपेतुर्दंडवत्क्षितौ ।।
प्रत्युवाच तदा शंभुर्वरदोऽस्मि किमिच्छति ।। २६ ।।
।। महादेव उवाच ।। ।।
कथं व्यग्राः सुराः सर्वे बृहस्पतिपुरोगमाः ।।
तत्समाचक्ष्व मां ब्रह्मन्भवतां दुःखकारणम् ।। २७ ।।
।। ब्रह्मोवाच ।। ।।
नीलकंठ महादेव दुःखनाशाभयप्रद ।।
शृणु त्वं दुःखमस्माकं भवतो यद्वदाम्यहम् ।। २८ ।।
धर्मराजोऽपि धर्मात्मा तपस्तेपे सुदुःसहम् ।।
न जानेऽसौ किमिच्छति देवानां पदमुत्तमम् ।। २९ ।।
तेन त्रस्तास्तत्तपसा सर्व इंद्रपुरोगमाः ।।
भवतोंघ्रौ चिरेणैव मनस्तेन समर्पितम् ।।
तमुत्थापय देवेश किमिच्छति स धर्मराट् ।। 3.2.3.३० ।।
।। ईश्वर उवाच ।। ।।
भवतां नास्ति नु भयं धर्मात्सत्यं ब्रवीम्यहम् ।। ३१ ।।
तत उत्थाय ते सर्वे देवाः सह दिवौकसः ।।
रुद्रं प्रदक्षिणीकृत्य नमस्कृत्वा पुनःपुनः ।। ३२ ।।
इन्द्रेण सहिताः सर्वे कैलात्पुनरागताः ।।
स्वस्वस्थाने तदा शीघ्रं गताः सर्वे दिवौकसः ।। ३३ ।।
इन्द्रोऽपि वै सुधर्मायां गतवान्प्रभुरीश्वरः ।।
न निद्रां लब्धवांस्तत्र न सुखं न च निर्वृतिम् ।। ३४ ।।
मनसा चिंतयामास विघ्नं मे समुपस्थितम् ।।
अवाप महतीं चितां तदा देवः शचीपतिः ।। ३५ ।।
मम स्थानं पराहर्तुं स्तपस्तेपे सुदुश्चरम् ।।
सर्वान्देवान्समाहूय इदं वचनमब्रवीत् ।। ३६ ।। ।।
।। इन्द्र उवाच ।। ।।
शृण्वंतु देवताः सर्वा मम दुःखस्य कारणम् ।।
दुःखेन मम यल्लब्धं तत्किं वा प्रार्थयेद्यमः ।।
बृहस्पतिः समालोक्य सर्वान्दे वानथाब्रवीत् ।। ३७ ।।
बृहस्पतिरुवाच ।। ।।
तपसे नास्ति सामर्थ्यं विघ्नं कर्तुं दिवौकसः ।।
उर्वश्याद्या समाहूय संप्रेष्यंतां च तत्र वै ।।३८।।
तासामाकारणार्थाय प्रतिद्वारं प्रतस्थिवान्।।
स गत्वा ताः समादाय सभायां शीघ्रमाययौ।।३९।।
आगतास्ता हरिः प्राह महत्कार्यमुपस्थितम् ।।
गच्छन्तु त्वरिताः सर्वा धर्मारण्यं प्रति द्रुतम् ।। 3.2.3.४० ।।
यत्र वै धर्मराजोसौ तपश्चक्रे सुदुष्करम् ।।
हास्यभावकटाक्षैश्च गीतनृत्यादिभिस्तथा ।। ४१ ।।
तं लोभयध्वं यमिनं तपःस्थानाच्च्युतिर्भवेत् ।।
देवस्य वचनं श्रुत्वा तथा अप्सरसां गणाः ।। ४२ ।।
मिथः संरेभिरे कर्तुं विचार्य च परस्परम्।।
धर्मारण्यं प्रतस्थेसावुर्वशी स्वर्वरांगना ।। ४३ ।।
तुष्टुवुः पुष्पवर्षाश्च ससृजुस्तच्छिरस्यमी ।।
ततस्तु देवैर्विप्रैश्च स्तूयमानः समंततः ।। ४४ ।।
निर्ययौ परमप्रीत्या वनं परमपावनम् ।।
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ।। ४५ ।।
न सूर्यो भाति तत्रैव महांधकार संयुतम्।।
निर्जनं निर्मनुष्यं च बहुयोजनमायतम् ।। ४६ ।।
मृगैः सिंहैर्वृतं घोरेरन्यैश्चापि वनेचरैः ।।
पुष्पितैः पादपैः कीर्णं सुमनोहरशाद्वलम् ।। ।। ४७ ।।
विपुलं मधुरानादैर्नादितं विहगैस्तथा ।।
पुंस्कोकिलनिनादाढ्यं झिल्लीकगणनादितम् ।। ४८ ।।
प्रवृद्धविकटैर्वृक्षैः सुखच्छायैः समावृतम् ।। ।
वृक्षैराच्छादिततलं लक्ष्म्या परमया युतम् ।।४९।।
नापुष्पः पादपः कश्चिन्नाफलो नापि कंटकी ।।
षट्पदैरप्यनाकीर्णं नास्मिन्वै काननेभवेत् ।।3.2.3.५०।।
विहंगैर्नादितं पुष्पैरलंकृतमतीव हि ।।
सर्वर्तुकुसमैर्वृक्षैः सुखच्छायैः समावृतम् ।। ५१ ।।
मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः ।।
पुष्पवृष्टिं विचित्रां तु विसृजंति च पादपाः ।। ५२ ।।
दिवस्पृशोऽथ संपुष्टाः पक्षिभिर्मधुरस्वनैः ।।
विरेजुः पादपास्तत्र सुगन्धकुसुमैर्वृताः ।। ५३ ।।
तिष्ठंति च प्रवालेषु पुष्पभारावनादिषु ।।
रुवंति मधुरालापाः षट्पदा मधुलिप्सवः ।। ५४ ।।
तत्र प्रदेशांश्च बहूनामोदांकुरमंडितान् ।।
लतागृह परिक्षिप्तान्मनसः प्रीतिवर्द्धनान् ।। ५५ ।।
संपश्यंती महातेजा बभूव मुदिता तदा ।।
परस्पराश्लिष्टशाखैः पादपैः कुसमाचितैः ।। ५६ ।।
अशोभत वनं तत्तु महेंद्रध्वजसन्निभैः ।।
सुखशीतसुगन्धी च पुष्परेणुवहोऽनिलः ।। ५७ ।।
एवंगुणसमायुक्तं ददर्श सा वनं तदा ।।
तदा सूर्योद्भवां तत्र पवित्रां परिशोभिताम् ।। ५८ ।।
आश्रमप्रवरं तत्र ददर्श च मनोरमम् ।।
पतिभिर्वालखिल्यैश्च वृतं मुनिगणा वृतम् ।। ५९ ।।
अग्न्यगारैश्च बहुभिर्वृक्षशाखावलंबितैः ।।
धूगम्रपानकणैस्तत्र दिग्वासोयतिभिस्तथा ।। 3.2.3.६० ।।
पाल्या वन्या मृगास्तत्र सौम्या भूयो बभूविरे ।।
मार्जारा मूषकैस्तत्र सर्पैश्च नकुलास्तथा ।। ६१ ।।
मृगशावैस्तथा सिंहाः सत्त्वरूपा बभूविरे ।।
परस्परं चिक्रीडुस्ते यथा चैव सहोदराः ।।
दूराद्ददर्श च वनं तत्र देवोऽब्रवीत्तदा ।। ६२ ।।
।। इन्द्र उवाच ।। ।।
अयं च खलु धर्मराड् तपस्तुग्रेवतिष्ठते ।।
मम राज्याभिकांक्षोऽसावतोर्थे यत्यतामिह ।। ६३ ।।
तपोविघ्नं प्रकुर्वंतु ममाज्ञा तत्र गम्यताम्।।
इन्द्रस्य वचनं श्रुत्वा उर्वशी च तिलोत्तमा ।। ६४ ।।
सुकेशी मंजुघोषा च घृताची मेनका तथा ।।
विश्वाची चैव रंभा च प्रम्लोचा चारुभाषिणी ।।६५।।
पूर्वचित्तिः सुरूपा च अनुम्लोचा यशस्विनी ।।
एताश्चान्याश्च बहुशस्तत्र संस्था व्यचिंतयन् ।। ६६ ।।
परस्परं विलोक्यैव शंकमाना भयेन हि ।।
यमश्चैव तथा शक्र उभौ वायतनं हि वः ।।।। ।। ६७ ।।
एवं विचार्य बहुधा वर्द्धनी नाम भारत ।।
सर्वासामप्सरसां श्रेष्ठा सर्वाभरणभूषिता ।। ६८ ।।
उवाचैवोर्वशी तत्र किं खिद्यसि शुभानने।।
देवानां कार्यसिद्ध्यर्थं मायारूपबलेन च ।।
वर्णधर्मो यथा भूयात्करिष्ये पाकशासन ।। ६९ ।।
।। इन्द्र उवाच ।। ।।
साधुसाधु महाभागे वर्द्धनी नाम सुव्रता ।।
शीघ्रं गच्छ स्वयं भद्रे कुरु कार्यं कृशोदरि ।। 3.2.3.७० ।।
धीराणामवने शक्ता नान्या सुभ्रु त्वया विना ।।
वर्द्धनी च तथेत्युक्त्वा गता यत्र स धर्मराट् ।। ७१ ।।
महता भूषणेनैव रूपं कृत्वा मनोरमम् ।।
कुंकुमैः कज्जलैर्वस्त्रैर्भूषणैश्चैव भूषिता ।। ७२ ।।
कुसुमं च तथा वस्त्रं किंकिणीकटिराजिता ।।
झणत्कारैस्तथा कष्टैर्भूषिता च पदद्वये ।। ७३ ।।
नानाभूषणभूषाढ्या नानाचंदनचर्चिता ।।
नानाकुसुम मालाढ्या दुकूलेनावृता शुभा ।। ७४ ।।
प्रगृह्य वीणां संशुद्धां करे सर्वांगसुन्दरी ।।
नर्तनं त्रिविधं तत्र चक्रे लोकमनोरमम् ।। ७५ ।।
तारस्वरेण मधुरैर्वंशनादेन मिश्रितम् ।। ७६ ।।
मूर्च्छनातालसंयुक्तं तंत्रीलयसमन्वितम् ।।
क्षणेन सहसा देवो धर्मराजो जितात्मवान् ।।
विमनाः स तदा जातो धर्मराजो नृपात्मजः ।। ७७ ।।
।। युधिष्ठिर उवाच ।। ।।
आश्चर्यं परमं ब्रह्मञ्जातं मे ब्रह्मसत्तम ।।
कथं ब्रह्मोपपन्नस्य तपश्छेदो बभूव ह ।। ७८ ।।
धर्मे धरा च नाकश्च धर्मे पातालमेव च ।।
धर्मे चंद्रार्कमापश्च धर्मे च पवनोऽनलः ।। ७९ ।।
धर्मे चैवाखिलं विश्वं स धर्मो व्यग्रतां कथम् ।।
गतः स्वामिंस्तद्वैयग्र्यं तथ्यं कथय सुव्रत ।। 3.2.3.८० ।।
।। व्यास उवाच ।। ।।
पतनं साहसानां च नरकस्यैव कारणम् ।।
योनिकुण्डमिदं सृष्टं कुंभीपाकसमं भुवि ।। ८१ ।।
नेत्ररज्ज्वा दृढं बद्ध्वा धर्षयंति मनस्विनः।।
कुचरूपैर्महादंडैस्ताड्यमानमचेतसम् ।। ८२ ।।
कृत्वा वै पातयंत्याशु नरकं नृपसत्तम ।।
मोहनं सर्वभूतानां नारी चैवं विनिर्मिता ।।८३।।
तावद्धंत मनःस्थैर्यं श्रुतं सत्यमनाकुलम् ।।
यावन्मत्तांगनाग्रे न वागुरेव सुचेतसा म् ।।।४।।।
तावत्तपोभिवृद्धिस्तु तावद्दानं दया दमः।।
तावत्स्वाध्यायवृत्तं च तावच्छौचं धृतं व्रतम् ।।८५।।
यावत्त्रस्तमृगीदृष्टिं चपलां न विलोकयेत्।।
तावन्माता पिता तावद्धाता तावत्ससुहृज्जनः ।। ८६ ।।
तावल्लज्जा भयं तावत्स्वाचारस्तावदेव हि ।।
ज्ञानमौदार्यमैश्वर्यं तावदेव हि भासते ।।
यावन्मत्तांगनापाशैः पातितो नैव बन्धनैः ।। ८७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये इन्द्रभ यकथनंनाम तृतीयोऽध्यायः ।। ३ ।। छ ।।