स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३४

विकिस्रोतः तः

।। अथागस्त्यतीर्थागस्त्येश्वरयोः प्रभावः ।।
।। अर्जुन उवाच ।। ।।
श्रोत्राञ्जलिभ्यां पीत्वापि भवद्वाक्यामृतं मुहुः ।।
मनो नोपैति मे तृप्तिं भूयः श्रवणकाङ्क्षया ।। १ ।।
क्रियासमभिहारो मे त्वद्वाक्याकर्णनैषिणः ।।
मनः खेदाय मा भूत्ते करुणाभरितात्मनः ।। २ ।।
इदानीं श्रोतुमिच्छामि नद्यामस्यां महामुने ।।
कुत्र कुत्र समर्थानि तीर्थान्यघनिबर्हणे ।। ३ ।।
काः काः पुण्यतरंगिण्यः सङ्गता अनया मुने ।।
कुत्र स्नानेन कृत्ताघा नोपयांति यमाद्भयम् ।। ४ ।।
हराच्युतादिदेवानां पुण्यान्यायतनानि च ।।
यानियानि च पुण्यानि तिष्ठन्त्यस्यास्तटद्वये ।।।। ५ ।।
तेषु क्षेत्रेषु मनुजैर्यत्फलं समवाप्यते ।।
विहितैर्विधिवत्स्नानदानादिशुभकर्मभिः ।। ६ ।।
सोपाख्यानमिदं सर्वं वेदितं वेदवित्तम ।।
संजाता महती प्रीतिर्विस्तार्याचक्ष्व मे क्रमात् ।। ७ ।।
।। भरद्वाज उवाच ।। ।।
यत्पृष्टं भवता पार्थ क्रमाद्विस्तार्य कथ्यते ।।
आरभ्यागस्त्यतीर्थेन्द्रादस्यास्तीर्थौघवैभवम् ।। ८ ।।
अखण्डज्ञानरूपेण सर्वलोकहितैषिणा ।।
सुरासुराणां संभाव्येनागस्त्येन महात्मना ।। ९ ।।
वसुधामवतीर्णायां प्रथमं तद्धराधरात् ।।
स्नात्वा यत्र महानद्यां संप्राप्नोति कृतार्थताम् ।। 2.1.34.१० ।।
अगस्त्यतीर्थमित्युक्तं पावनं तज्जगत्त्रये ।।
तत्र स्नानेन शुद्धिः स्यान्महापातकिनामपि ।। ११ ।।
अनेकजन्माचरितमहापातकसंहतिंम् ।।
निर दिवि मोदन्ते तत्र स्नानरता जनाः ।। १२ ।।
ये तत्र तीर्थे यतिनः कृतस्नाना यतेन्द्रियाः ।।
गोभूतिलहिरण्यादिमहादानानि कुर्वते ।। १३ ।।
ते प्राप्नुवन्ति संपूर्णं गंगाद्वारे समाहितैः ।।
विहितानां शतगुणं दानानां फलमर्जुन।। ।। १४ ।।
अत्रास्ति भगवानीशः ख्यातोऽगस्त्येशसंज्ञया ।।
स्थापितोऽगस्त्यमुनिना लोकानन्दविधायिना ।। १५ ।।
स्नात्वा तस्यां महानद्यां तल्लिंगं पूजयन्ति ये ।।
दशानामश्वमेधानां फलं संप्राप्नुवंति ते ।। १६ ।।
।। अथ सुवर्णमुखरीस्नानकालनिर्णयः ।। ।।
धनूराशिं परित्यज्य यदा मकरमंशुमान्।।
विशेत्तदयनं पुण्यमुत्तरं परिकीर्तितम् ।। १७ ।।
तस्मिन्दिने ये नियता नद्यां स्नात्वा समाहिताः ।।
पश्यन्ति पार्वतीनाथमगस्त्येशं सुरार्चितम् ।। १८ ।।
अग्निष्टोमसहस्रस्य वाजपेयशतस्य च ।।
फलं संप्राप्य मोदन्ते दिवि देवगणार्चिताः ।। १९ ।।
मृगसंक्रमवेलायां पुरुषैर्मंगलार्थिभिः ।।
अवश्यमेव कर्तव्यमगस्त्येशस्य दर्शनम् ।। 2.1.34.२० ।।
।। अथ देवर्षिपितृतीर्थमाहात्म्यम् ।। ।।
ऐशान्यां तस्य तीर्थस्य देशे क्रोशमितेऽर्जुन ।।
अस्ति तीर्थत्रयं ख्यातं देवर्षिपितृनामभिः ।। २१ ।।
देवर्षिपितरस्तत्र मुनिना तेन पूजिताः ।।
प्रददुर्हृष्टमनसः सर्वान्समभिवाञ्छितान्।। २२ ।।
तदा देवर्षिपितृभिरिदं तीर्थत्रयं क्रमात् ।।
अस्मन्नामभिरीड्यं स्यादित्युक्तं तस्य सन्निधौ ।। २३ ।।
तस्मिंस्तीर्थत्रये ये तु स्नात्वा विहिततर्पणाः ।।
ऋणत्रयविनिर्मुक्तास्ते यान्ति दिवमक्षयाम् ।। २४ ।।
।। अथ वेणासुवर्णमुखरीसंगमवर्णनम् ।। ।।
ततः प्रागुत्तरक्षोण्यां योजनद्वयसीमनि ।।
प्राप्ता सुवर्णमुखरी वेणानाम महानदी ।। २५ ।।
समुदग्ररयाघातनिपातिततटद्रुमा ।।
कुल्यानिर्गतवाःपूरसमाप्लावितकानना ।। २६ ।।
उत्तुङ्गपुलिनोत्संगखेलत्कोककुलाकुला ।।
अम्बुजामोदलोलालिमालालीलारवान्विता ।। २७ ।।
अतिक्रम्य समुत्तुंगाननेकान्धरणीधरान्।।
प्रभूततोयरुचिरा सुवर्णमुखरीं गता ।। २८ ।।
नदीद्वयव्यतिकरे कृतस्नाना यथाविधि ।।
दशानामश्वमेधानामखण्डं प्राप्नुयुः फलम् ।। २९ ।।
संगता वेणया पुण्या सुवर्णमुखरी नदी ।।
गिरिदुर्गममार्गेण ययावुत्तरवाहिनी ।। 2.1.34.३० ।।
मध्यगेन महीध्राणां मार्गेण विषमेण सा ।।
गत्वा विरेजे तटिनी योजनानां चतुष्टयम्।। ३१ ।।
पूर्वतस्तस्य देशस्य विषये सार्धयोजने ।।
उदक्कूले महानद्याः प्राग्वाहिन्या मनोहरे ।। ३२ ।।
अगस्त्येश्वर नामास्ते ख्यातं लिंगं पुरद्विषः ।।
स्मरणं देवमर्त्यानां समस्ताघनिवारणम् ।। ३३ ।।
तत्र स्नात्वा महानद्यां ये नरा नियतेन्द्रियाः ।।
पश्यन्ति पार्वतीनाथमगस्त्येन प्रतिष्ठितम् ।। ३४ ।।
अनेकैः पूर्वजननैरर्जितं पापसञ्चयम् ।।
ते निरस्य सुरावासे मोदन्ते कालमक्षयम् ।। ।। ३५ ।।
ततः सोदङ्मुखी भूत्वा सुवर्णमुखरी ययौ ।।
योजनार्धमिदं देशं तीर्थसंघसमन्विता ।। ३६ ।।
।। अथ सुवर्णमुखर्या व्याघ्रपदाह्वय नदीसंगमः ।। ।।
तस्मिन्देशे तु हिन्तालतालसालमनोरमे ।।
गता सुवर्णमुखरी नदी व्याघ्रपदाह्वया ।। ३७ ।।
दुर्वारभूरिदुरितविनिवारणपेशला ।।
नीरंधतीरवानीरवनमण्डलमंडिता ।। ३८ ।।
सिद्धगंधर्वललना लीलागाहनशालिनी ।।
तपस्विकन्यानिःक्षिप्त बलिपुष्पविराजिता ।। ।। ३९ ।।
हंसकारण्डवक्रौञ्चकुलकोलाहलाकुला ।।
प्राक्प्रवाहा समागत्य शैलान्तरगताध्वना ।। 2.1.34.४० ।।
संगमे सरितोस्तत्र कृतस्नाना नरोत्तमाः ।।
समग्रमश्वमेधानां दशानाप्राप्नुयुः फलम् ।। ४१ ।।
।। अथ शंखतीर्थवर्णनम् ।। ।।
तत्र व्याघ्रपदाख्यायास्तटे लोकमलापहे ।।
अनघं सर्वपापघ्नं शंखतीर्थं विराजते ।। ४२ ।।
ब्रह्मर्षिनियतावासं सुरगन्धर्वसेवितम् ।।
दर्शनस्नानपानाद्यैरमितानन्ददायकम्।। ४३ ।।
तत्रास्ते भगवानीशः शंखेशोनाम फाल्गुन ।।
शंखनाम्ना मुनींद्रेण लिंगरूपं प्रतिष्ठितम् ।। ४४ ।।
ये तत्र तीर्थे सुस्नाताः पश्यन्ति वृषवाहनम् ।।
दशाश्वमेधजं पुण्यं लब्ध्वा यांति सुरालयम् ।। ४५ ।।
युक्ता तया व्याघ्रपदाभिधानया गत्वा ततो योजनसंमितां भुवम् ।।
ययौ मुनीन्द्रैर्वृषभाचलांतिकं संसेव्यमाना शुभनिर्मलोदका ।। ४६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्येऽगस्त्यतीर्थादिविविधतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।