स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३०

विकिस्रोतः तः

।। अथ सुवर्णमुखरीवर्णनम् ।।
।। सूत उवाच ।। ।।
तथा सर्वाणि तीर्थानि समालोक्यागतस्य च ।।
मुदं प्रगुणयाञ्चके सा पार्थस्य महापगा ।। १ ।।
यस्यास्तटनिकुञ्जेषु मोदन्ते वनिताः सुखाः ।।
सिद्धाः संसेविता वातैः शीकरासारशीतलैः ।।।। २ ।।
या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम् ।।
आलिंगितुं समुत्तुंगैः कल्लोलैरभ्रसंगिभिः ।। ३ ।।
धूमैराहुतिसंभूतैस्तरुशाखोपलंभिभिः ।।
वल्कलैश्च विराजन्ते यत्तटाश्रमभूमयः ।। ४ ।।
मुनीन्द्रैः सुरवर्यैश्च स्थापितानि समन्ततः ।।
यत्तटद्वितये भांति दिव्यलिंगानि शूलिनः ।। ५ ।।
यदीयसैकतावासविश्रान्ता मानसं सरः ।।
न स्मरंति निजावासं मराला विहगोत्तमाः ।। ६ ।।
शमितावग्रहातंकैः कुल्यामुखविनिर्गतैः ।।
पुष्णाति तोयैः सस्यानि लोकरक्षाक्षमाणि या ।। ७ ।।
चक्रवाककुचोत्तुंगवीचिवल्लीविभूषिता ।।
आवर्तनाभिविलसत्सैकतश्रोणि मण्डला ।। ८ ।।
प्रफुल्लपद्मवदना चलन्मीनयुगेक्षणा ।।
विलसत्फेनवसना हंसयानमनोहरा ।। ९ ।।
जलपक्षिरवालापा नयनानन्दकारिणी ।।
अपूर्वकामिनीरूपा या विभात्यम्बुधिप्रिया ।। 2.1.30.१० ।।
रोधस्यन्तरवाहिन्या नद्याः प्राच्यां धनञ्जयः ।।
ददर्श शैलमुत्तुंगं कालहस्तिसमाहयम् ।।११।।
उदग्रशिखराभोगोल्लिखिताकाशमण्डलम् ।।
सप्तपातालमूलाधोरूढमूलोपलांचितम् ।। १२ ।।
।। अथ अर्जुनस्य स्वर्णमुखरीतीरस्थकालहस्तीश्वरादिसेवाप्राप्तिः ।। ।।
स्नात्वा तस्यां महानद्यां तस्मिञ्छैले सुरार्चितम् ।।
अपश्यदर्जुनो देवं कालहस्तीशनामकम् ।। १३ ।।
संपूज्य च महादेवं नगेन्द्रतनयासखम् ।।
मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान् ।। १४ ।।
ततो महागिरौ तस्मिन्नद्भुतैकनिकेतने ।।
चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया ।। १५ ।।
सिद्धानालोकयामास वसतो गिरिसानुषु ।।
गायतो देवदेवस्य चरित्राण्यबलायुतान् ।। १६ ।।
अप्सरोललनाजुष्टान्पुष्पासवमदाकुलान् ।।
निकुञ्जेषु समासीनान्गंधर्वानैक्षतादरात् ।। १७ ।।
विविक्तेषु प्रदेशेषु शिवध्यानपरायणान् ।।
अपश्यद्योगिनो दिव्यानादरानन्दशालिनः ।। १८ ।।
प्रशान्तान्याश्रमपदान्यवैक्षत समंततः ।।
बलिनीवारविलसद्द्वारभूमीश्च पाण्डवः ।। १९ ।।
निराहारान्वायुभुजः पर्णादानातपाशनान् ।।
शान्तानालोकयामास मुनीन्नियमितेन्द्रियान् ।। 2.1.30.२० ।।
मुदं वितेनिरे तस्य नेत्रयोः कमलाकराः।।
फुल्लसौगन्धिकामोदसंवासितदिगन्तराः ।। २१ ।।
मृगयासंभृतधियश्चरतोऽधिज्यकार्मुकान् ।। २२ ।।
।। अथाऽर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम् ।। ।।
ददर्शान्वेषितमृगान्किरातान्वनितायुतान् ।।
ततो दक्षिणदिग्भागे चरन्नद्रेर्मनोहरे ।। २३ ।।
पुण्यमाश्रममद्राक्षीद्भरद्वाजस्य कौरवः ।।
कदलीनारिकेलाम्रकोलचंपकचंदनैः ।। २४ ।।
तक्कोलाशोकहिन्तालतालकेतकिदाडिमैः ।।
जंबूकदम्वकतकखदिरार्जुनपाटलैः ।।।। २५ ।।
नागपुन्नागसरलदेवदारुकरञ्जकैः ।।
लवंगलुंगलवलीप्रियंगुतिलकैरपि ।। २६ ।।
बिभीतश्रीफलाश्वत्थमधूकप्लक्षकेसरैः ।।
पूगजम्बीरनारंगनिम्बामलककौशिकैः ।। २७ ।।
अन्यैश्च फलपुष्पाढ्यैः शोभितं धरणीरुहैः ।।
वासन्तीकुन्दजात्यादिलताभिः परिवेष्टितम् ।। २८ ।।
अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः ।।
चक्रवाकबकक्रौञ्चहंसकारण्डवाश्रयैः ।। २९ ।।
सौगन्धिकोत्पलांभोजकैरवौघविराजितैः ।।
सरोभिरमृतस्यंदिमधुरस्फारवारिभिः ।। 2.1.30.३० ।।
समापादितलक्ष्मीकं कौतुकैकनिकेतनम् ।।
सिंहदन्तावलव्याघ्रतरक्षुरुरुरङ्कुभिः ।। ३१ ।।
मृगैरन्यैः समाकीर्णमन्योऽन्यहितकारिभिः ।।
जितचैत्ररथोद्यानमधरीकृतनन्दनम् ।। ३२ ।।
अतिवाङ्मनसोदारं परमानन्दकारणम् ।।
शिवागमानां दिव्यानामर्थजातमनुत्तमम् ।। ३३ ।।
प्रकाशयन्ति शावानां यत्र मञ्जुगिरः शुकाः ।।
यस्मिन्हुताशनो दारधूमश्यामलितं नभः ।। ३४ ।।
अकालजलदभ्रांतिमातनोति शिखण्डिनाम् ।।
यस्मिन्विहारश्रान्तानां सिंहानां स्वेच्छयागताः ।। ३५ ।।
निर्वापयन्ति गात्राणि करिणः करशीकरैः ।।
तदाश्रमपदं पश्यन्विस्मयाक्रांतमानसः ।। ३६ ।।
प्रभावं पाण्डुतनयः प्रशशंस तपस्विनाम् ।।
निवार्य तत्र तत्रैव सकलाननुजीविनः ।। ३७ ।।
।। अथार्जुनकृतभरद्वाजसेवाक्रमः ।। ।।
मित्रैर्विप्रवरैः सार्धं प्रविवेश तमाश्रमम् ।।
अग्रे ददर्श कौन्तेयः स्फुरत्पावकतेजसम् ।। ३८ ।।
भरद्वाजं मुनिवरैरनेकैः परिवारितम् ।।
भस्मानुलिप्तसर्वांगं मृगचर्मोत्तरीयकम् ।। ३९ ।।
नववारिदसंवीतं कैलासमिव भास्वरम् ।।
जटाभिर्लम्बमानाभिर्भास्वन्तं स्वर्णकांतिभिः ।। 2.1.30.४० ।।
स्थिरविद्युल्लताकीर्णमिव शारदनीरदम् ।।
श्रुतिस्मृति पुराणार्थैरेकीभूय समागतैः ।। ४१ ।।
अङ्गीकृतमिवाकारं दिव्यज्ञानशुभास्पदम् ।।
धृतिक्षांतिदयातुष्टिशांतिभिर्नित्यसेवितम् ।। ४२ ।।
प्रियाभिरिव रक्ताभिरखंडब्रह्मवर्चसम् ।।
उपगम्य शनैः पार्थस्तत्पादांबुजयोः पुरः ।। ४३ ।।
चक्रे प्रणामं साष्टांगं समालिंगितभूतलम् ।। ४४ ।।
।। अथार्जुनं प्रति भरद्वाजकृतातिथ्यप्रकारः।।
तमागतं पृथापुत्रमुत्थाप्य मुनिपुङ्गवः।।
आशीर्भिरेधयाञ्चक्रे प्रहर्षोत्फुल्लमानसः।। ४५।।
संपूज्य च यथान्यायं तमर्घ्याद्यैः प्रियातिथिम्।।
विनिर्दिष्टासनासीनं समपृच्छदनामयम्।।४६।।
संमाननमवाप्यास्मान्मुनेः पाण्डवमध्यमः।।
प्रियैर्वाक्यैर्मुनिपतेरकरोन्मनसो मुदम् ।। ४७ ।।
सस्माराथ भरद्वाजः स्वर्धेनुं कामदोहिनीम् ।।
सा वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम् ।। ४८ ।।
भुक्त्वा पार्थः सानुचरस्तमुपास्य तपोनिधिम् ।।
दिनशेषं कथालापकौतुकेनात्यवाहयत् ।। ४९ ।।
ततः सायन्तनीं संध्यामुपास्य हुतपावकः ।।
विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान् ।। 2.1.30.५० ।।
तत्रासीनो मुनिपतेराशीर्भिरभिनन्दितः ।।
आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः ।। ५१ ।।
संप्रापिता केन भुवः प्रभूता कस्मान्महीध्रादधिकप्रभावा ।।
इति प्रभावं परिपृच्छ्य नद्याः श्रोतुं मुनीन्द्रान्मतिरस्य जज्ञे ।। ५२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां भरद्वाजाश्रमवर्णनंनाम त्रिंशोऽध्यायः ।। ३० ।।