स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः २३

विकिस्रोतः तः

।। अथ चक्रतीर्थमाहात्म्यम् ।।
।। श्रीसूत उवाच ।। ।।
अथाहं संप्रवक्ष्यामि द्विजेन्द्राः सत्यवादिनः।।
चक्रतीर्थस्य माहात्म्यं सर्वपापप्रणाशनम् ।।१।।
ये शृण्वन्ति महापुण्यं चक्रतीर्थस्य वैभवम् ।।
ते यांति विष्णुभवनं पुनरावृत्तिवर्जितम् ।।२।।
अन्नदाने च विमुखा जलदाने तथैव च ।।
गोदानविमुखा ये च शुद्धास्तेऽत्र निमज्जनात् ।।३।।
तस्मात्पुण्यतमं तीर्थं चक्रतीर्थमनुत्तमम्।। ४ ।। ।।
अथ पद्मनाभाख्यद्विजकृततपःप्रकारः ।।
।। श्रीसूत उवाच ।। ।।
पुरा श्रीवत्सगोत्रीयः पद्मनाभो जितेन्द्रियः ।।
चक्रपुष्करिणीतीरे सोऽतप्यत महत्तपः ।। ५ ।।
दयायुक्तो निराहारः सत्यवादी जितेन्द्रियः ।।
आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ।। ६ ।।
सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ।।
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ।। ७ ।।
कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः ।।
एवं द्वादश वर्षाणि पद्मनाभो महामुनिः ।। ८ ।।
।। अथ चक्रतीर्थे पद्मनाभाख्यद्विजकृततपस्तुष्टभगवदाविर्भावः ।। ।।
अतप्यत तपो घोरं देवैरपि सुदुष्करम्।।
अथ तत्तपसा तुष्टो भगवान्कमलापतिः ।। ९ ।।
प्रत्यक्षतामगात्तस्य शङ्खचक्रगदाधरः ।।
विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः ।। 2.1.23.१० ।।
उन्मील्य चक्षुषी तत्र दृष्टवान्वेंकटेश्वरम् ।।
शंखचक्रधरं शांतं श्रीनिवासं कृपानिधिम् ।।
दृष्ट्वा देवं महात्मानं स्तोतुं समुपचक्रमे ।। ११ ।।
।। अथ पद्मनाभाख्यद्विजकृतश्रीनिवासस्तुतिः ।। ।।
नमो देवाधिदेवाय वेंकटेशाय शार्ङ्गिणे ।।
नारायणाद्रिवासाय श्रीनिवासाय ते नमः ।। १२ ।।
नमः कल्मषनाशाय वासुदेवाय विष्णवे ।।
शेषाचलनिवासाय श्रीनिवासाय ते नमः ।। १३ ।।
नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे ।।
शिवब्रह्मादिवंद्याय श्रीनिवासाय ते नमः ।। १४ ।।
नमः कमलनेत्राय क्षीराब्धिशयनाय ते ।।
दुष्टराक्षससंहर्त्रे श्रीनिवासाय ते नमः ।। १५ ।।
भक्तप्रियाय देवाय देवानां पतये नमः ।। १६ ।।
प्रणतार्तिविनाशाय श्रीनिवासाय ते नमः ।। १७ ।।
योगिनां पतये नित्यं वेदवेद्याय विष्णवे ।।
भक्तानां पापसंहर्त्रे श्रीनिवासाय ते नमः ।। १८ ।।
एवं स्तुतो महाभागः श्रीनिवासो जगन्मयः ।।
पद्मनाभाख्यऋषिणा चक्रतीर्थनिवासिना ।। १९ ।।
।। अथ पद्मनाभस्य चक्रतीर्थे निरंतरवासाय भगवन्नियमनम् ।। ।।
संतोषं परमं प्राप्य वेंकटेशो दयानिधिः ।। 2.1.23.२० ।।
पद्मनाभं द्विजवरं शांतं धर्मपरायणम् ।।
सुधाधारोपमं वाक्यमब्रवीत्पुरुषोत्तमः ।। २१ ।।
।। श्रीनिवास उवाच ।। ।।
द्विजवर्य महाभाग मत्पादकमलार्चक ।।
चक्रतीर्थस्य तीरे त्वमाकल्पं पूजयन्वस ।। २२ ।।
इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत ।।
अन्तर्धानं गते देवे श्रीनिवासे जगद्गुरौ ।। २३ ।।
चक्रतीर्थस्य तीरे तु वासं चक्रे महामतिः ।।
ततः कालांतरे कश्चिद्राक्षसो भीमदर्शनः ।। २४ ।।
मुनिं तं पद्मनाभाख्यं नारायणपरायणम् ।।
आययौ भक्षितुं क्रूरः क्षुधया परिपीडतः ।। २५ ।।
ब्राह्मणं तरसा सोऽयं राक्षसो जगृहे तदा ।।
गृहीतस्तरसा तेन् विप्रो वेदांगपारगः ।। ५४ ।।
प्रचुक्रोश दयाम्भोधिमापन्नानां परायणम्।।
नारायणं चक्रपाणिं पक्ष रक्षेति वै मुहुः।। २७।।
वेंकटेश दयासिन्धो शरणागतपालक ।।
त्राहि मां पुरुषव्याघ्र रक्षोवशमुपागतम्।।२८।।
लक्ष्मीकांत हरे विष्णो वैकुण्ठ गरुडध्वज।।
मां रक्ष राक्षसाक्रांतं ग्राहाक्रांतं गजं यथा।। २९।।
दामोदर जगन्नाथ हिरण्यासुरमर्दन ।।
प्रह्लादमिव मां रक्ष राक्षसेनातिपीडितम् ।। 2.1.23.३० ।।
।। अथ पद्मनाभहननोद्युक्तासुरवधाय भगवत्कृतचक्रप्रेषणम् ।। ।।
इत्येवं स्तुवततस्तस्य पद्मनाभस्य हे द्विजाः ।।
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिर्दयानिधिः ।। ३१ ।।
स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ।।
प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना।। ३२।।
आजगामाथ वेगेन चक्रपुष्करिणीतटम्।।
अनन्तादित्यसंकाशमनन्ताग्निसमप्रभम्।। ३३।।
महाज्वालं महानाद महासुरविमर्दनम्।।
दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे।। ३४।।
अथ भगवत्प्रेषितचक्रकृतासुरवधः।।
द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्।।
शिरश्चकर्त सहसा ज्वालामालादुरासदम् ।। ३५ ।।
ततो विप्रवरो दृष्ट्वा राक्षसं पतितं भुवि ।।
मुदा परमया युक्तस्तुष्टाव च सुदर्शनम् ।। ३६ ।।
।। पद्मनाभ उवाच ।। ।।
विष्णुचक्र नमस्तेऽस्तु विश्वरक्षणदीक्षित ।।
नारायणकराम्भोज भूषणाय नमोऽस्तु ते ।। ३७ ।।
युद्धेष्वसुरसंहारकुशलाय महारव ।।
सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशन ।। ३८ ।।
रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ।।
स्वामिन्सुदर्शन विभो चक्रतीर्थे सदा भवान् ।। ३९ ।।
सन्निधेहि हिताय त्वं जगतो मुक्तिकांक्षिणः ।।
ब्राह्मणेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ।। 2.1.23.४० ।।
तं प्राह पद्मनाभाख्यं प्रीणयन्निव सौहृदात् ।। ४१ ।।
।। अथ द्विजप्रार्थनया चक्रकृतवरदानादिः ।।
।। सुदर्शन उवाच ।। ।।
पद्मनाभ महापुण्यं चक्रतीर्थमनुत्तमम्।।
अस्मिन्वसामि सततं लोकानां हितकाम्यया ।। ४२ ।।
त्वत्पीडां परिचिन्त्याहं राक्षसेन दुरात्मना ।। ४३ ।।
प्रेरितो विष्णुना विप्र त्वरया समुपागतः ।।
त्वत्पीडकोऽपि निहतो मयाऽयं राक्षसाधमः ।। ४४ ।।
मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ।।
चक्रतीर्थे महापुण्ये सर्वपापहरे द्विज ।। ४५ ।।
सततं लोकरक्षार्थं सन्निधानं करोमि ते ।।
अस्मिन्मत्सन्निधानात्ते तथान्येषामपि द्विज ।। ४६ ।।
इतः परं न पीडा स्याद्भूतराक्षससम्भवा ।।
अस्मिन्मत्सन्निधानात्स्याच्चक्रतीर्थमिति प्रथा ।। ४७ ।।
स्नानं येऽत्र प्रकुर्वन्ति चक्रतीर्थे विमुक्तिदे ।।
तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ।। ४८ ।।
विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम् ।।
इत्युक्त्वा विष्णुचक्रं तत्पद्मनाभस्य पश्यतः ।। ४९ ।।
अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ।।
चक्रपुष्करिणीं तां तु प्राविशत्पापनाशिनीम् ।। 2.1.23.५० ।।
।। श्रीसूत उवाच ।। ।।
चक्रतीर्थस्य माहात्म्यं विप्रेन्द्राः पापनाशनम् ।।
युष्माकं कथितं सर्वं शौनकाद्या महौजसः ।। ५१ ।।
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति ।।
अत्र स्नात्वा नरा विप्रा मोक्षभाजो न संशयः ।।९२ ।।
कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः ।।
चक्रतीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ।। ५३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनंनाम त्रयोविंशतितमोऽध्यायः ।। २३ ।।