स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २८

विकिस्रोतः तः

।। श्रीनारायण उवाच ।।
आचम्य प्राणानायम्य ततोसौ स्वस्थमानसः ।।
नमस्कृत्येष्टदेवादीन्देशकालौ च कीर्तयेत् ।। १ ।।
एकान्तधर्मसिद्यर्थं वासुदेवस्य पूजनम् ।।
करिष्य इति संकल्प्य कुर्यान्न्यासविधिं ततः ।। २ ।।
न्यासे मन्त्रा द्वादशार्णो गायत्री वैष्णवी तथा।।
नारायणाष्टाक्षरश्च ज्ञेया विष्णुषडक्षरः ।। ३ ।।
एते द्विजानां विहितास्तदन्येषां त्विह त्रयः ।।
वासुदेवाष्टाक्षरश्च हरिपञ्चाक्षरस्तथा ।।
षडर्णः केशवस्येति न्यासे होमे च संमताः ।। ४ ।।
श्रीविष्णुप्रतिमांगेषु स्वांगेष्विव ततोऽखिलान् ।।
कुर्यान्यासांश्च तैर्मन्त्रैस्ततोर्चां वाससाऽऽमृजेत्।।५।।
कलशं वामभागे स्वे संस्थाप्यावाह्य तत्र च।।
तीर्थानि गन्धपुष्पाद्यैरुपचारैस्तमर्चयेत्।।६।।
पूजाद्रव्याणि चात्मानं प्रोक्षयित्वा तदम्बुना।।
शंखं घण्टां च संपूज्य भूतशुद्धिं समाचरेत्।।७।।
आभ्यन्तराग्निवायुभ्यां दग्ध्वा पापात्मकं वपुः ।।
शुद्धस्य स्वात्मनस्त्वैक्यं भावयेद्ब्रह्मणा स्थिरः।।८।।
ततोऽक्षरब्रह्मरूपो राधाकृष्णं हृदि प्रभुम् ।।
ध्यायेदव्यग्रमनसा प्राणायामं समाचरन्।।९।।
अधोमुखं नाभिपद्मं कदलीपुष्पवत्स्थितम्।।
विभाव्यापानपवनं प्राणेनैक्यमुपानयेत्।।2.9.28.१०।।
पद्मनाले तमानीय सह तेन तदम्बुजम्।।
आकर्षेदूर्ध्वमथ तन्नदत्तीव्रमुपैति हृत् ।।
प्रफुल्लति च तत्रैतद्धृदयाकाश उल्लसत् ।। ११ ।।
तेजोराशिमये तत्र ततोप्यधिकतेजसा ।।
दर्शनीयतमं शान्तं ध्यायेच्छ्रीराधिकापतिम् ।। १२ ।।
उपविष्टं स्थितं वा तं दिव्यचिन्मयविग्रहम् ।।
ध्यायेत्किशोरवयसं कोटिकन्दर्पसुन्दरम् ।। १३ ।।
रूपानुरूपसंपूर्णदिव्यावयवलक्षितम् ।।
शरच्चन्द्रावदातांगं दीर्घचारुभुजद्वयम् ।। १४ ।।
आरक्तकोमलतलरम्यांगुलिपदाम्बुजम् ।।
तुंगारुणस्निग्धनखद्युतिलज्जायितोडुपम् ।। १५ ।।
शिञ्जत्किंकिणिमञ्जीरहंसकांघ्रियुगश्रियम् ।।
सुवृत्तजंघायुगलं समजानूरुशोभनम् ।। १६ ।।
सद्रत्नरशनाबद्धपीताम्बरकटिश्रियम् ।।
उत्तुंगकुक्षिनाभ्यन्तर्निम्ननाभिवलित्रयम् ।। १७।।
विततोत्तुंगहृदयं श्रीवत्सावर्त्तशोभितम् ।।
ललन्तीगुच्छगुच्छार्द्धदेवच्छन्दादिभूषितम् ।। १८ ।।
नानासुगन्धिपुष्पस्रक्स्वर्णयज्ञोपवीतिनम् ।।
उन्निद्रशोणपद्माभकरकंकणभूषणम् ।। १९ ।।
सूक्ष्मपर्वांगुलिद्योतन्नैकसद्रत्नमुद्रिकम् ।।
निनादयन्तं मधुरं वेणुं सर्वमनोहरम् ।। 2.9.28.२० ।।
विपुलांसं गूढजत्रुं महाबाह्वंगदद्युतिम् ।।
भ्रमत्सुगन्धलुब्धालिझंकारितवनस्रजम् ।। २१ ।।
कम्बूपमगलभ्राजत्सद्ग्रैवेयककौस्तुभम् ।।
शोभमानहनुं बिम्बीफलशोणाधरद्युतिम् ।। २२ ।।
सितस्मितकलाराजत्पूर्णचन्द्रनिभाननम् ।।
तिलपुष्पसमाकारदर्शनीयसुनासिकम् ।। २३ ।।
समानकर्णविभ्राजन्मकराकृतिकुण्डलम् ।।
कर्णोपरिलसच्चित्रपुष्पगुच्छावतंसकम् ।। २४ ।।
समसूक्ष्मरदज्योत्स्नोल्लसद्गण्डस्थलश्रियम् ।।
पद्मपत्रायतारक्तप्रान्तरम्यविलोचनम् ।। २५ ।।
पृथुतुंगललाटं च कामचापायितभ्रुवम् ।।
वक्रसूक्ष्मासितस्निग्धमनोहरशिरोरुहम् ।। २६ ।।
नानासद्रत्नखचितकिरीटधृतशेखरम् ।।
प्रेम्णा निजं वीक्षमाणं प्रसन्नं स्निग्धया दृशा ।। २७ ।।
ध्यात्वेत्थं कृष्णमथ तद्वामे राधां विचिन्तयेत् ।।
द्विभुजां स्वर्णगौरांगीं कौसुम्भामलवाससम् ।। २८ ।।
समकर्णोल्लसद्रत्नभूषणांशुकनासिकाम् ।।
किशोरीं मृगशावाक्षीं पीनोन्नतघनस्तनीम् ।। २९ ।।
कृशमध्यां पृथुश्रोणिं रत्नकाञ्चीविभूषिताम् ।।
अनेकदिव्याभरणां विकचाब्जाननस्मिताम् ।। 2.9.28.३० ।।
रत्नांगुलीयकेयूरकङ्कणादिलसत्कराम् ।।
शिञ्जद्धंसकमञ्जीरशोभमानांघ्रिपङ्कजाम् ।। ३१ ।।
विशालभालविलसत्सत्काश्मीरललाटिकाम् ।।
बिम्बोष्ठीं सुकपोलां च वेणीग्रथितमालतीम् ।। ३२ ।।
प्रेक्षमाणां प्रभुं प्रेम्णा दधानामम्बुजं करे ।।
ध्यात्वैवं राधिकां तत्र प्रभुमर्चेत्तया सह ।। ३३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगे श्रीराधाकृष्णस्वरूपध्याननिरूपणं नामाऽष्टाविंशोऽध्यायः ।। २८ ।।