स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २३

विकिस्रोतः तः

।। श्रीनारायण उवाच ।।
वानप्रस्थस्य वक्ष्यामि नियमानथ ते मुने ।।
तृतीय आयुषो भागे तृतीयाश्रम ईरितः ।।१ ।।
अनुकूला स्वसेवायां विरक्ता च तपःप्रिया ।।
यदि पत्नी भवेत्तर्हि तया सह वनं विशेत् ।। २ ।।
अन्यथा तु सुतादिभ्यस्तस्याः पोषणरक्षणम् ।।
आदिश्य स्वयमेकाकी विरक्तो वनमाविशेत् ।। ३ ।।
निर्भयो निवसेत्तत्र तपोरुचिरतन्द्रितः ।।
कुर्यादुटजमग्न्यर्थं स्वयं तु बहिरावसेत् ।। ४ ।।
भवेत्पञ्चतपा ग्रीष्म उदवासश्च शैशिरे ।।
आसारषाट्च वर्षासु जितक्रोधो जितेन्द्रियः ।। ५ ।।
वासश्च तार्णं पार्णं वा वसीताजिनवल्कलम् ।।
भुञ्जीत ऋषिधान्यानि वन्यं कन्दफलादि वा ।। ६ ।।
अग्निपक्वं वार्कपक्वमपक्वं वापि भक्षयेत् ।।
अभावे त्वेष दन्तानामश्मोलूखलकुट्टितम् ।। ७ ।।
स्वयमेवाहरेदन्नं यथाकालं दिनेदिने ।।
काले पराहृतं वापि गृह्णीयान्नान्यदा क्वचित्।। ८ ।।
कालेपि कृष्टपच्यं तु न गृह्णीयादनापदि ।।
वन्यैरेवाग्निकार्यं च धान्यैः कुर्वीत पूर्ववत् ।। ९ ।।
रक्षेत्कमण्डलुं दण्डमग्निहोत्रपरिच्छदान्।।
केशरोमश्मश्रुनखान्धारयेन्मलिनान्दतः ।। 2.9.23.१० ।।
अंगान्यमर्दयन्स्नायाद्भूतले च शयीत सः ।।
देशकाल बलावस्थानुसारेण तपश्चरेत् ।। ११ ।।
फेनपाश्चौदुम्बराश्च वालखिल्यास्तथैव च ।।
वैखानसेति कथिताश्चतुर्द्धा वनवासिनः ।। १२ ।।
यथाशक्ति द्वादशाब्दानष्टौ वा चतुरो वने ।।
वसेद्द्वावेकमेवापि ततः संन्यासमाश्रयेत् ।। १३ ।।
यदि स्यात्तीव्रवैराग्यं तर्हि न्यासो हितावहः ।।
वसेत्तत्रैवाऽन्यथा तु यावज्जीवं वने द्विजः ।। १४ ।।
यथाविधि कृतत्यागस्तुरीयाश्रममास्थितः ।।
साच्छादनं तु कौपीनं कन्थामेकां च धारयेत्।। ।। १५ ।।
दण्डं कमण्डलुं चाम्बुगालनं बिभृयाच्च सः ।।
सदाचारद्विजगृहे काले भिक्षां समाचरेत् ।। १६ ।।
न कुर्यात्प्रत्यहं भिक्षामेकस्यैव गृहे यतिः ।।
रसलुब्धो भवेन्नेव सकृच्च मितभुग्भवेत् ।। १७ ।।
वनस्थाश्रमिणो भिक्षां प्रायो गृह्णीत भिक्षुकः ।।
तदन्धसातिशुद्धेन शुद्ध्यत्येवाऽस्य यन्मनः ।। १८ ।।
घ्राणेपि मांससुरयोः पाराकं व्रतमाचरेत् ।।
शौचाचारविशुद्धः स्याच्छूद्रादींश्चापि न स्पृशेत् ।। १९ ।।
नित्यं कुर्याद्विष्णुपूजा मद्याद्विष्णोर्न्निवेदितम्।।
द्वादशार्णं जपेद्विष्णोरष्टाक्षरमनुं च वा ।। 2.9.23.२० ।।
असद्वादं न कुर्वीत वृत्त्यर्थं नाचरेत्कथाम् ।।
असच्छास्त्रे न सक्तः स्यान्नोपजीवेच्च जीविकाम् ।। २१ ।।
सच्छास्त्रमभ्यसेच्चासौ बन्धमोक्षानुदर्शनम् ।।
मठादीन्नैव बध्नीयादहन्ताममते त्यजेत् ।। २२ ।।
चातुर्मास्यं विनैकत्र वसेन्नाऽसावनापदि ।।
आत्मनश्च हरे रूपं विद्याज्ज्ञानेन तत्त्वतः ।। २३ ।।
कामं क्रोधं भयं वैरं धनधान्यादिसंग्रहम् ।।
नैव कुर्यात्पालयेत यमांश्च नियमान्यतिः ।। २४ ।।
तीव्रज्ञानविरागाभ्यां संपन्नोपि यतिर्ध्रुवम् ।।
स्त्रीवित्तभूषासद्वस्त्रसंसर्गाद्भ्रष्टतां व्रजेत् ।। २५ ।।
पुष्प चन्दनतैलादिसुगन्धिद्रव्यवर्जनम् ।।
त्यागी कुर्वीतान्यथा तु भवेद्देहात्मधीः स वै ।। २६ ।।
आहारो यस्य यावांस्तं तावान्स्त्रीकाम आविशेत् ।।
अतो मितं नीरसं च भोजनं त्यागिनो हितम् ।। २७ ।।
न श्राव्या ग्राम्यवार्त्ता च मोक्षसिद्धिमभीप्सता ।।
नश्येद्यच्छ्रवणान्नॄणां सद्यो विष्णुकथा रुचिः ।। २८ ।।
अपि चित्रमयीं नारीं त्यागी नेक्षेत न स्पृशेत् ।।
स्त्र्याकारदर्शनादेव भ्रष्टा भूरि तपस्विनः ।। २९ ।।
कुटीचको बहूदश्च हंसः परमहंसकः ।।
एवं चतुर्द्धा कथितो यतिर्वैराग्यभेदतः ।। 2.9.23.३० ।।
काषायवाससो ये मे भविष्याः साधवश्च तैः ।।
कार्यं मदर्थपाकादि तुर्याश्रमस्थितैरपि ।। ३१ ।।
श्रीवासुदेवभक्ता ये तीव्रवैराग्यशालिनः ।।
तेषां धर्मस्तु तत्सेवा प्रोक्ताहस्सु च रात्रिषु ।। ३२ ।।
एकोपि च क्षणस्तेषां ज्ञानविज्ञानभूयसाम् ।।
भक्तिं नवविधां विष्णोर्विना व्यर्थो न वै भवेत् ।। ३३ ।।
सर्वेर्गुणैरुपेतोपि भगवद्विमुखो यदि ।।
स्वजनोपि भवेत्तं तु जह्युरेव हि वैष्णवाः ।। ३४ ।।
प्रासादिकं हरेरन्नं प्रोक्षितं तत्पदाम्बुना ।।
भुञ्जीरंस्तुलसीमिश्रं प्रत्यहं सात्वता जनाः ।। ३५ ।।
स्त्रीणां च स्त्रीषु सक्तानां प्रसंगो विष्णुचिन्तकैः ।।
सर्वथैव परित्याज्यो भवेत्तद्ध्यानमन्यथा ।। ३६ ।।
भगवन्तं वासुदेवं विनैकमितरः पुमान् ।।
कोपि नास्त्येव यो नारीं समीक्ष्य न विमुह्यति ।।३७।।
यत्र स्थित्या मुहुः स्त्रीणां स्यातां शब्दश्रुतीक्षणे ।।
त्यागी तत्र वसेन्नैव वसन्धर्मच्युतो भवेत् ।।३८।।
कामो लोभो रसास्वादः स्नेहो मानस्तथा च रुट् ।।
एते त्याज्याः प्रयत्नेन षड्दोषाः संसृतिप्रदाः ।। ३९।।
प्रोक्तेषु धर्मेष्वेतेषु यस्ययस्य च्युतिर्भवेत्।।
यथाशक्ति यथाशास्त्रं कार्या तत्तस्य निष्कृतिः।।2.9.23.४०।।
इत्थं चतुर्णां वर्णानामाश्रमाणां च नारद।।
धर्माः संक्षेपतः प्रोक्ता वैष्णवानां च ते मया।।४१।।
वर्णी यतिश्च धर्मस्थो ब्रह्मलोकमुपैति वै।।
ऋषिलोकं वनस्थश्च गृहस्थः स्वर्गमाप्नुयात् ।। ४२ ।।
भक्त्या सहैताञ्छ्रीविष्णोराचरेयुस्तु ये जनाः ।।
ते तु सर्वेपि देहान्ते विष्णुलोकमवाप्नुयुः ।। ४३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये वनस्थयतिधर्मनिरूपणं नाम त्रयोविंशोऽध्यायः ।। २३ ।।