स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १९

विकिस्रोतः तः

।। स्कन्द उवाच ।।
ततः स ददृशे देवौ पुराणावृषिसत्तमौ ।।
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ।।१।।
तेजसाप्यधिकौ सूर्यात्सर्वलोकविरोचनात् ।।
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ।।२।।
पद्मचिह्नभुजौ तौ च पादयोश्चक्रलक्षणौ।।
व्यूढोरस्कौ दीर्घभुजौ सितसूक्ष्मघनांशुकौ ।। ३ ।।
स्वास्यौ पृथुललाटौ च सुभ्रुवौ शुभनासिकौ ।।
शुभलक्षणसंपन्नौ दिव्यमूर्त्ती घनप्रभौ ।। ४ ।।
विनयेनान्तिकं प्राप्य तयोः कृत्वा प्रदक्षिणाम् ।।
भक्त्या प्रणम्य साष्टाङ्गं तस्थौ प्राञ्जलिरग्रतः ।। ५ ।।
ततस्तौ तपसां वासौ यशसां तेजसामपि ।।
ऋषी पौर्वाह्णिकस्यान्ते विधेर्मौनं विहाय च ।। ६ ।।
प्रीत्या नारदमव्यग्रौ पाद्यार्घ्याभ्यां समार्चताम् ।।
पीठयोरुपविष्टौ तौ कौशयोर्नारदश्च सः।। ।।७।।
तेषु तत्रोपविष्टेषु स देशोभिव्यराजत ।।
आज्याहुतिमहाज्वालैर्यज्ञवाटोग्निभिर्यथा ।। ८ ।।
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ।।
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुसत्कृतम् ।। ९ ।।
श्रीनारायण उवाच ।।
अपि ब्रह्मन्स भगवान्परमात्मा सनातनः ।।
ब्रह्मधाम्नि त्वया दृष्ट आवयो कारणं परम् ।। 2.9.19.१० ।।
नारद उवाच ।।
भगवंस्त्वत्प्रसादेन तमहं परमेश्वरम् ।।
वासुदेवं समालोके स्थितमक्षरधामनि ।। ११ ।।
इह चैवागतस्तेन विसृष्टो वां निषेवितुम् ।।
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ।। १२ ।।
श्रीनारायण उवाच ।।
धन्योस्यनुगृहीतोसि यत्ते दृष्टः स्वयं प्रभुः ।।
नहि तं दृष्टवान्ब्रह्मन्कश्चिद्देवोपि वा ऋषिः ।।१३।।
भक्त्यैकान्तिकया तस्य प्राप्ता अक्षरसाम्यताम्।।
ये हि भक्तास्त एवैनं पश्यन्त्यखिलकारणम्।।१४।।
स दिव्यमूर्त्तिर्भगवान्दुर्द्दर्शः पुरुषोत्तमः ।।
नारदैतद्धि मे सत्यं वचनं समुदाहृतम् ।। १५।।
नान्यो भक्तात्प्रियतरो लोके तस्यास्ति कश्चन ।।
ततः स्वयं दर्शितवांस्तवात्मानं द्विजोत्तम ।। १६ ।।
तेजःपुञ्जाभिरुद्धांगो गुणातीताद्भुताकृतिः ।।
अखण्डानन्दरूपश्च सदा शुद्धोऽच्युतोस्ति सः ।। १७ ।।
रूपवर्णवयोवस्थाः प्राकृता नैव तस्य हि ।।
सर्वं तस्यास्ति तद्दिव्यं सर्वोपकरणानि च ।।
एकान्तिकानां भक्तानां स एव परमा गतिः ।। १८ ।।
आत्मब्रह्मैक्यसंपन्नैर्विनिवृत्तगुणैरपि ।।
क्रियते वासुदेवस्य भक्तिरित्थंगुणो हि सः ।। १९।।
माहात्म्यमस्य को वक्तुं शक्नुयात्परमात्मनः ।।
अचिन्त्यानन्तशक्तीनामधिपस्य महामुने ।। 2.9.19.२० ।।
आत्मात्मा चाक्षरात्मा च ह्येष आकाशनिर्मलः ।।
दिव्यदृगीक्ष्यः सन्मात्रः पुरुषो वसुदेवजः ।। २१ ।।
समस्तकल्याणगुणो निर्गुणश्चेश्वरेश्वरः ।।
परया विद्यया वेद्य उपास्यो ब्रह्मवित्प्रभुः ।। २२ ।।
दिव्यमूर्त्तिं तमीशानं तपसैकान्तिकेन च ।।
यः प्रीणयति धर्मेण स धन्यतम उच्यते ।। २३ ।।
तस्मात्त्वमपि देवर्षे धर्मेणैकान्तिकेन तम् ।।
आराधयन्निहैवांग कंचित्कालं तपः कुरु ।। २४ ।।
तपसैवाऽतिशुद्धात्मा माहात्म्यं तस्य सत्पतेः ।।
यथावज्ज्ञास्यति भवान्प्रोच्यमानं मयाऽखिलम् ।। २५ ।।
सर्वार्थसाधनं विद्धि तपस्तद्धृदयं मुने ।।
नातप्तभूरितपसा स वशीक्रियते प्रभुः ।। २६ ।।
।। स्कन्द उवाच ।।
एवमुक्तो भगवता नरनारायणेन सः ।।
प्रीतस्तपः कर्त्तुमिच्छँस्तमुवाच महामतिः ।।२७।।
इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुऽदेवमाहात्म्ये नारदनरनारायणसमागमो नामैकोनविंशोऽध्यायः ।।१९।।