स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १४

विकिस्रोतः तः

।। स्कन्द उवाच ।।
ब्रह्मा प्रजेश्वराः शम्भुर्मनवश्च महर्षयः ।।
आदित्यवसुरुद्राश्च सिद्धगन्धर्वचारणाः ।। १ ।।
साध्याश्च मरुतश्चैव विश्वेदेवा दिगीश्वराः ।।
दस्रौ वह्निश्चन्द्रमाश्च स्वयं धर्मः प्रजापतिः ।। २ ।।
सुपर्णः किन्नराश्चैव ये चान्ये गणदेवताः ।।
शेपाद्या वैष्णवा नागा देवपत्न्यश्च सर्वशः ।। ३ ।।
सावित्री पार्वती चैव पृथिवी च सरस्वती ।।
शची गौरी शिवा संज्ञा ऋद्धिः स्वाहा च रोहिणी ।।
धूमोर्णा चादितिर्द्धर्मपत्न्यो मूर्तिदयादयः ।। ४ ।।
अरुन्धती शाण्डिली च लोपामुद्रा तथैव च ।।
अनसूयादयः साध्व्य ऋपिपत्न्यश्च सर्वशः ।। ५ ।।
गङ्गा सरस्वती रेवा यमुना तपती तथा ।।
चन्द्रभागा विपाशा च शतद्रुर्देविका तथा ।। ६ ।।
गोदावरी च सरयूः कावेरी कौशिकी तथा ।।
कृष्णा वेणी भीमरथा ताम्रपर्णी महानदी ।। ७ ।।
कृतमाला वितस्ता च निर्विन्ध्या सुरसा तथा।।
चर्मण्वती पयोष्णी च विश्वाद्या नद्य आययुः ।। ८ ।।
रम्भा घृताची विश्वाची मेनका च तिलोत्तमा ।।
उर्वशीप्रमुखास्तत्र सर्वाप्सरस आययुः ।।९ ।।
वैकुण्ठवासिनः सर्वे तथा गोलोकवासिनः ।।
पार्षदप्रवरा विष्णोस्तत्राजग्मुः प्रहर्षिताः ।। 2.9.14.१० ।।
अणिमाद्याः सिद्धयोऽष्टौ शंखपद्मादयो नव ।।
निधयो मूर्तिमन्तश्च समाजग्मुः श्रियोन्तिके ।। ११ ।।
पूर्णः शारदचन्द्रोपि तदानीं प्रीतये श्रियाः ।।
नैशं तमोऽहरत्सर्वं बभूवुर्निर्मला दिशः ।। १२ ।।
ततोऽभिषेकमारेभे तस्या ब्रह्माज्ञया वृषा ।।
मण्डपं रचयामास सद्यस्त्वष्टातिशोभनम् ।। १३ ।।
रत्नस्तम्भसहस्राणामायताभिश्च पंक्तिभिः ।।
चित्रैरनेकैरुल्लोचैः शोभितं कदलीद्रुमैः ।। १४ ।।
सुगन्धिपुष्पनम्राभिर्दिव्यकल्पद्रुमालिभिः ।।
जुष्टं नानाविधैरङ्गैर्दर्शनीयं मनोहरम् ।। १५ ।।
कोटिशो रत्नदीपानां पंक्तिभिः शुद्धरोचिषाम् ।।
भ्राजमानं तोरणैश्च मुक्ताहारैश्च लम्बिभिः ।। १६ ।।
रत्नसिंहासने तत्र गीतवाद्यपुरस्सरम् ।।
उपावेश्य श्रियं चक्रुरभिषेकं महर्षयः ।। १७ ।।
ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ।।
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।। १८ ।।
कुर्वन्तो बृंहितान्येते हेमकुम्भोद्धृतैः शुभैः ।।
चतुःसिन्धुसमानीतैरभ्यषिञ्चन्त वारिभिः ।। १९ ।।
मूर्तिमत्यो महानद्यस्तत्राजहुर्जलानि च ।।
मंत्रानुच्चारयंति स्म मूर्ता वेदाः सहर्षिभिः ।। 2.9.14.२० ।।
जगुः सुकण्ठा गंधर्वा ननृतुश्चाप्सरोगणाः ।।
वाद्यानि वादयामासुरन्ये देवगणास्तदा ।। २१ ।।
महानभूत्तदानंदस्त्रिलोक्यां सर्वदेहिनाम् ।।
श्रीसूक्तादि द्विजाः पेठुर्जगुर्गीतानि च स्त्रियः ।। ।। २२ ।।
कांस्यतालमृदङ्गांश्च पणवानकगोमुखान् ।।
वादयामासुरम्भोदा दिवि दुंदुभयोऽनदन् ।। २३ ।।
आसीत्कुसुमवृष्टिश्च साकं जयरवैस्तदा ।।
आसंस्तत्परिचर्यायां धर्मपत्न्यश्च सिद्धयः ।। २४ ।।
सुस्नातायै ततस्तस्यै कौशेये पीतवाससी ।।
ददावनर्घ्ये जलधी रत्नभूषाश्च भूरिशः ।। २५ ।।
उपवेशोचितं तस्या इंद्र आसनमाहरत् ।।
विश्वकर्मा कङ्कणानि ददौ सद्रत्नमुद्रिकाः ।। २६ ।।
सुधाकरस्तु तद्भ्राता नासाभूषणमुत्तमम् ।।
ददौ तस्यै केशभूषा सद्रत्ननिचिता तथा ।। २७ ।।
पद्मजन्मा ददौ पद्मं मुक्ताहारं सरस्वती ।।
नागाश्च शेषप्रमुखास्तस्यै रत्नेंद्रकुण्डले ।। २८ ।।
अञ्जनं कुङ्कुमं चादाद्दुर्गा सोभाग्यलक्षणम् ।।
ललाटिकां च सावित्री शची ताम्बूलपात्रिकाम् ।। २९ ।।
वसंतः कौसुमान्हारान्कण्ठसूत्रं च शंकरः ।।
वैजयंतीं स्रजं पाशी कुबेरो रत्नदर्पणम् ।। 2.9.14.३० ।।
अनर्घ्यां कंचुकीं वह्निर्यमोऽदाद्व्यजनं शुभम् ।।
ददुस्तस्यै चापरेपि भूषास्तत्समयोचिताः ।। ३१ ।।
ततः स्वलंकृतां कन्यां कस्मै दद्यामिमामिति ।।
सिंधुः पप्रच्छ ब्रह्माणं तदोवाच स सर्ववित् ।।३२ ।।
कन्या तवेयमम्भोधे माता मम शिवस्य च ।।
देवानामथ सर्वेषां लोकानामस्ति निश्चितम् ।। ३३ ।।
नारायणं वासुदेवं परं ब्रह्माखिलेश्वरम् ।।
पुरुषोत्तममेवैकं विनास्या नापरः पतिः ।। ३४ ।।
अतः साक्षाद्भगवते त्रैलोक्यसुखहेतवे ।।
आगतायोपविष्टाय देह्यस्मै विधिनाम्बुधे ।। ३५ ।।
कुरुष्व जन्मसाफल्यं पावयित्वा निजं कुलम् ।।
समुद्धर भवाम्भोधेर्दत्त्वेमां परमात्मने ।।३६।।
एकस्त्वं सप्तभी रूपैः सप्तद्वीप विभागतः ।।
विश्रुतोऽथ विधायैतन्महतीं कीर्त्तिमाप्स्यसि ।।३७।।
इत्युक्तो ब्रह्मणा हृष्टः समुद्रः पुलकाञ्चितः ।।
मन्यमानो निजं धन्यमदित्सद्विष्णवे सुताम् ।।३८।।
ततः सहैव विधिना स संप्रार्थ्य तमीश्वरम् ।।
वाग्दानादि विधायैव चक्रे वैवाहिकं विधिम् ।।३९।।
धन्वंतरिश्चन्द्रमाश्च वासवाद्याश्च देवताः ।।
आसन्समुद्रस्य पक्षे तत्र वैवाहिकोत्सवे ।।2.9.14.४०।।
वस्त्राभरणयानादि दाने भोजनकर्मणि ।।
सन्मानने च जन्यानां मुख्या आसंस्त एव हि ।। ४१ ।।
लक्ष्म्याश्च मांगल्यविधौ मुख्यास्तत्र तु योषितः ।।
आसन्गंगादयो नद्यः शच्याद्याश्च सुरांगनाः ।। ४२ ।।
मेनाद्या नगपत्न्यश्च सिद्धयश्चाणिमादयः ।।
चन्द्रपत्नी तथा कान्तिः सर्वाश्चाप्सरसो मुने ।। ४३ ।।
नारायणस्याथ विभोर्लीलां वैवाहिकीं विधिः ।।
शोभयन्पितरौ चक्रे मूर्तिधर्मौ विचार्य च ।। ४४ ।।
धर्मोऽसौ जगदाधार पूज्यश्चाखिलदेहिनाम् ।।
पिताऽस्य भवितुं योग्यो ह्यस्मिंश्च प्रीतिमान्भृशम् ।। ४५ ।।
इयं च मूर्त्तिः प्रख्याता सर्वसद्गुणजन्मभूः ।।
दाक्षायणी धर्मपत्नी माता भवितुमर्हति ।। ४६ ।।
ततो धर्मस्यापि पक्षे मुख्याः कार्येष्विमेऽभवन् ।।
नन्दीश्वरगणेशाभ्यां सहितः शंकरो मुने ।। ४७ ।।
महर्षयो मरीच्याद्याः प्रजेशा नारदो मुनिः ।।
वैनतेयश्च नन्दाद्याः श्रीदामाद्याश्च पार्षदाः ।। ४८ ।।
दुर्गा च वेदसूर्वाणी स्त्रीषु मुख्या बभूविरे ।।
ऋषिपत्न्योऽनसूयाद्या धर्मपत्न्यश्च सर्वशः ।। ४९ ।।
सह वेदादिभिर्ब्रह्मा त्वासीदुभयपक्षयोः ।।
ब्राह्मणा वैदिका ये च विवाहविधिकोविदाः ।। 2.9.14.५० ।।
अथाब्धिः सर्वसंभाराञ्छ्रिया एव प्रसादतः ।।
सद्यः संपादयामास जनयन्देवविस्मयम् ।। ५१ ।।
यद्यत्संकल्पयामास हृदि तत्तदुपाहृतम् ।।
सद्यः स्वांतिक एवैक्षत्ततोभूदतिहर्षितः ।। ५२ ।।
मध्ये तु मण्डपस्यासावग्निस्थापनवेदिकाम् ।।
कारयामास विधिवद्ब्राह्मणैर्वेदवेदिभिः ।। ५३ ।।
अलंचकार तां वेदिं गन्धपुष्पाक्षतादिभिः ।।
नानाविधैः शुभै रङ्गैः साङ्कुरैः करकैस्तथा ।। ५४ ।।
ततो महामङ्गलवाद्यघोषैः समन्त्रकं संस्नपितो मुनीन्द्रैः ।।
अनर्घ्यवासांसि च रत्नभूषा दधार विष्णुर्मुकुटं च दिव्यम्।। ५५ ।।
वादित्रनिध्वाननिनादिताशं नृत्यत्सुरस्त्रीकलगीतशोभनम् ।।
तं मण्डपं सोऽथ सुरैः स्तुवद्भिः सहेत्य हैमे निषसाद पीठे ।। ५६ ।।
प्रक्षालयामास तदङ्घ्रिपङ्कजं स्वप्रेष्ठपत्न्या जलधिः सगंगया ।।
भृङ्गारसिक्तोत्तमवारिधारया तदम्बु शीर्ष्णा च दधार सान्वयः ।।।। ५७ ।।
ततः पठन्मंगलमुच्चकैः श्रियं प्रादापयच्चाम्बुधिनाऽच्युताय ।।
प्रज्वाल्य वह्निं विधिना विधाता साकं बृहद्भिर्मुनिभिर्जुहाव ।। ५८ ।।
प्रदाय तस्मै तनयां मनोज्ञां तत्पादपद्मैकनिबद्धदृष्टिम् ।।
वासांसि रत्नाभरणानि चादाद्भूयांसि भूम्ने स समं दुहित्रा ।। ५९ ।।
हुतस्य तस्याऽथ हुताशनस्य प्रदक्षिणां चापि सह श्रियैव ।।
चकार चेतांसि निजेक्षकाणां स्त्रीणां च पुंसां च हरन्हरिः सः ।। 2.9.14.६० ।।
एकासने तौ सह सन्निविष्टौ ब्रह्माण्डमातापितरौ मनोज्ञौ ।।
संपूजयामासुरनर्घ्यवस्त्रविभूषणैर्देवगणाः सयोषाः ।। ६१ ।।
तदा च गीतानि सुमंगलानि श्रियश्च विष्णोर्गुणवर्णनानि ।।
दुर्गादयश्चाऽथ पुलोमजाद्या देव्यो जगुः सस्मितचारुवक्त्राः ।। ६२ ।।
द्विधा विभक्तानि सुरांगनानां वृन्दान्युपाविश्य च सम्मुखानि ।।
तद्दम्पतिप्रेक्षणकौतुकानि तथा जगुः प्रेमभरेण तानि ।। ६३ ।।
यथा तदाकर्ण्य सुराः समस्ता महर्षयश्चाऽखिलयोषितोपि ।।
स्वांतस्तमैक्षंत सह श्रियेशं स्फुरंतमासन्ननु चित्रवच्च।।६४ ।।
प्रणम्य भक्त्या च वराक्षतादि समर्प्य ताभ्यां विबुधा मुदैव ।।
पृथक्पृथक्तुष्टुवुरूर्जिताभिर्वाग्भिश्च तौ प्राञ्जलयो विनीताः ।। ६५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणविवाहोत्सवनिरूपणं नाम चतुर्दशोऽध्यायः ।। १४ ।।