स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०७

विकिस्रोतः तः

।। स्कन्द उवाच ।।
भूमध्यगः स राजाऽथ स्वकृतं कर्म गर्हयन् ।।
अनुतप्यमानश्च भृशं मानयंस्ताबृहन्मुनीन् ।।
जजाप भगवन्मन्त्रं त्र्यक्षरं मनसा सदा ।। १ ।।
तत्रापि परया भक्त्या पञ्चकालं स्वचेतसा ।।
अयजद्धरिं सुरपतिं भूमेर्विवर आदरात् ।। २ ।।
ततोऽस्य तुष्टो भगवान्वासुदेवो जगत्पतिः ।। आपद्यपि यथाकालं यथाशास्त्रं स्वमर्चतः ।। ३ ।।
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् ।। गरुत्मन्तं महावेगमाबभाषे स्वयं ततः ।। ४ ।।
श्रीभगवानुवाच ।।
द्विजोत्तम महाभाग गम्यतां वचनान्मम ।।
सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः ।। ५ ।।
ब्रह्मातिक्रमदोषेण प्रविष्टो वसुधातलम् ।।
तन्मानना कृता तेन तद्गच्छाद्य तदन्तिकम् ।। ६ ।।
भूमेर्विवरसंगुप्तं गरुडैनं ममाज्ञया ।।
अधश्चरं नृपश्रेष्ठं खेचरं कुरु मा चिरम् ।। ७ ।।
स्कन्द उवाच ।।
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् ।।
विवेश विवरं भूम्या यत्रास्ते वाग्यतो वसुः ।। ८ ।।
तत एनं समुत्क्षिप्य स्वचञ्च्वा विनता सुतः ।।
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत ।। ९ ।।
तस्मिन्मुहूर्त्ते संजज्ञे राजोपरिचरः पुनः ।।
सशरीरो गतः स्वर्गं परमं सुखमाप्तवान् ।। 2.9.7.१० ।।
एवं तेनापि ब्रह्मर्षे वाग्दोषात्सदवज्ञया ।।
प्राप्ता गतिरयज्वार्हा धर्मज्ञेन महात्मना ।। ११ ।।
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः ।।
ततः शीघ्रं जहौ पापं स्वर्गलोकमवाप च ।। १२ ।।
भुञ्जानो विविधं सौख्यं मनोभीष्टं च तत्र सः ।।
उवासान्यो यथा शक्रो गीयमानयशाः सुरैः ।। १३ ।।
तमेकदा विमानेन चरन्तं सूर्यसन्निभम् ।।
अद्रिकाप्सरसा युक्तमच्छोदा समवैक्षत ।। १४ ।।
सा हि सोमपदस्थानां पितॄणां मानसी सुता ।।
अग्निष्वात्ताभिधानानाममूर्त्तानां महात्मनाम् ।। १५ ।।
अमूर्त्तत्वात्पितॄन्स्वान्सा न जानन्ती शुचिस्मिता ।।
तं वसुं पितरं मेने स च तामात्मजामिव ।। १६ ।।
तौ ततः पितरः शेपुर्भावं दृष्ट्वेदृशं तयोः ।।
कन्ये त्वमस्य नृपतेर्भुवि कन्या भविष्यसि ।। १७ ।।
वसो त्वं मानुषो भूत्वा सुतामेनां स्वयोषिति ।।
अस्यामेवाप्सरायां त्वं जनयिष्यसि निश्चितम् ।। १८ ।।
इत्थं तौ पितृभिः शप्तौ शापमोक्षाय तास्ततः ।।
प्रार्थयामासतुर्न्नत्वा तदोचुस्ते कृपालवः ।। १९ ।।
अवश्यमित्थं भावित्वाद्युवाभ्यामुपलम्भितः ।।
शापोऽयं तत्र युवयोः श्रेय एव भविष्यति ।। 2.9.7.२० ।।
अष्टाविंशे द्वापरे तु वसो त्वं भुवि भूपतेः ।।
कृतयज्ञस्य तनयो भवितासि महात्मनः ।। २१ ।।
तत्रापि च यथेदानीं तथा त्वं सकलैर्गुणैः ।।
जुष्टश्च खचरो भाव्यो महाभागवताग्रणीः ।। २२ ।।
पञ्चरात्रोक्तविधिना विष्णुमभ्यर्च्य भक्तितः ।।
तच्छेषेण सुरांश्चास्मानर्चयिष्यसि सप्रजः ।। २३ ।।
ततस्त्वं दिव्यदेहेन स्वर्गलोकमवाप्स्यसि ।।
दिव्यान्भोगांस्तत्र भुक्त्वा प्राप्स्यसे वैष्णवं पदम् ।। ।। २४ ।।
अच्छोदे त्वमपि क्षोण्यां नाम्ना कालीति विश्रुता ।।
स्वांशेन मत्स्यदेहायामद्रिकायां जनिष्यसे ।। २५ ।।
पराशरात्तत्र सुतं कन्येव प्राप्स्यसे हरिम् ।।
प्रसादादेव तस्य त्वं भुक्तिं मुक्तिं च लप्स्यसे ।। २६ ।।
स्कन्द उवाच ।।
इत्थं स पितृभिः शप्तोऽनुगृहीतश्च भूपतिः ।।
कृतयज्ञादिह जनिं प्राप्याऽभूद्विश्रुतो गुणैः ।। २७ ।।
यथा पूर्वं कृष्णभक्तो दैवपित्र्यविधानवित् ।।
सख्ये तस्मै महेन्द्रश्च प्रादात्प्रचुरसंपदः ।। २८ ।।
श्वेतद्वीपे वासुदेवात्प्राप्तो यो विजयध्वजः ।।
पुरा स्वेनारिनाशार्थं तस्मा इन्द्रस्तमप्यदात् ।।२९।।
अन्तरिक्षगती राजा भौमान्भोगान्सुदुर्लभान् ।।
भुक्त्वान्ते स्वर्गलोकं च दिव्यदेहेन लब्धवान् ।। 2.9.7.३० ।।
प्राक्पुण्यशेषस्य फलं भुञ्जन्स्वमनसेप्सितान्।।
तत्र भोगान्बहुविधांस्तीव्रं वैराग्यमाप्तवान् ।। ३१ ।।
मेरोः शृङ्गेऽथ विजने शुचिः कृतदृढासनः ।।
दध्यौ स्वहृदयाम्भोजे स्वेष्टदेवं रमापतिम् ।। ३२ ।।
त्यक्त्वा देववपुः सोऽथ योगधारणया मुनिः ।।
ततः सूक्ष्मशरीरेण प्राप भास्करमण्डलम् ।।
यदाहुर्नैष्ठिकानां च मुक्तिद्वारं हि योगिनाम् ।। ३३ ।।
तत्तेजोदग्धसूक्ष्माङ्गः सच्चिदूपोऽतिनिर्मलः।।
स बभूव महाभागः संक्षीणाशेषवासनः।।३४।।
ततस्तन्मण्डलगतैरातिवाहिकदैवतैः।।
स निन्ये वैष्णवं धाम श्वेतद्वीपाख्यमद्भुतम् ।। ३५ ।।
स हि द्वीपो भुविस्थोपि भवत्यप्राकृतो मुने ।।
हरिभक्तजनावासः प्राप्य एकान्तभक्तिभिः ।। ३६ ।।
स गोलोकब्रह्मपुरवैकुण्ठानां च सुव्रत ।।
द्वारभूतोस्ति भक्तानां तल्लिप्सूनां महात्मनाम् ।। ३७ ।।
यस्य यद्धाम्न इच्छा स्याद्भजतस्तं तदेव हि ।।
प्रापयन्ति श्वेतमुक्ता मुने प्रागुक्तलक्षणाः ।। ३८ ।।
दिव्यदेहोऽभवत्तत्र धाम्न्यऽसौ श्वेतमुक्तवत् ।।
प्राप्य गोलोकधामाऽथ परमानन्दमाप्तवान् ।। ३९ ।।
इत्थमेकान्तिकेनैव धर्मेणाराधयन्ति ये ।।
नारायणं परं ब्रह्म श्वेतमुक्ता भवंति ते ।। 2.9.7.४० ।।
एतत्ते सर्वमाख्यातं पृष्टवान्यद्भवान्मुने ।।
स्थितिरेकांतभक्तानां श्वेतधाम्नश्च लक्षणम् ।। ४१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य उपीरचरवसुमोक्षनिरूपणं नाम सप्तमोऽध्यायः ।। ७ ।।