स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः

।। नारद उवाच ।।
वेदेषु सपुराणेषु सांगोपांगेषु गीयसे ।।
त्वमेव शाश्वतो धाता नियन्तामृतमच्युत ।।
त्वं विधाता च सततं त्वयि सर्वमिदं जगत् ।। १ ।।
चत्वारो ह्याश्रमा देव सर्वे वर्णाश्च कर्मभिः ।।
यजन्ते त्वामहरहर्न्नानामूर्त्तिसमास्थितम् ।। २ ।।
पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम् ।।
कं त्वं च यजसे देवं पितरं वा न विद्महे ।। ३ ।।
श्रीनारायण उवाच ।।
नैतद्रहस्यं वक्तव्यमात्मगुह्यमथापि ते ।।
मयि भक्तिमते ब्रह्मन्प्रवक्ष्यामि यथातथम् ।। ४ ।।
सत्यं ज्ञानमनन्तं यो ब्रह्मेति श्रुतिवर्णितः ।।
त्रिगुणव्यतिरिक्तश्च पुरुषो दिव्यविग्रहः ।।५।।
महापुरुष इत्युक्तो वासुदेवश्च यः प्रभुः ।।
नारायण ऋषिर्विष्णुः कृष्णश्च भगवानिति ।।६।।
एकः स एव देवो नौ पितरौ चेति विद्धि भोः ।।
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ।।७।।
नास्ति तस्मात्परतरः पिता देवोऽथ वा द्विज ।। ]
आत्मा हि नौ स विज्ञेयः कृष्णो ब्रह्मपुरेश्वरः ।।८।।
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभावनी।।
दैवं पित्र्यं च कर्तव्यमिति लोकहितैषिणा ।। ९।।
प्रवृत्तं च निवृत्तं च द्वेधा कर्मास्ति वैदिकम् ।।
यथाधिकारं विहितं पुरुषार्थोपलब्धये ।।2.9.3.१०।।
तन्त्रवेदोक्तविधिना स्वोचितस्त्रीपरिग्रहः ।।
वित्तार्जनं च न्यायेन द्रव्ययज्ञाः सकामनाः ।। ११ ।।
वासो ग्रामे च नगरे पूर्तमिष्टं च कर्म यत् ।।
प्रवृत्तं तत्तु सकलमशान्तिकृदुदीरितम् ।। १२ ।।
स्त्रीद्रव्ययोः परित्यागः कामलोभक्रुधां तथा ।।
वनवासश्च वैराग्यं तपः क्षान्तिः शमो दमः ।। १३ ।।
ब्रह्मयज्ञा योगयज्ञा ज्ञानयज्ञाश्च सर्वशः ।।
जपयज्ञाश्चेति मुने निवृत्तं कर्म कीर्तितम् ।। १४ ।।
त्रिलोक्यां गतयो धर्मं प्रवृत्तमनुतिष्ठताम् ।।
स्वर्गलोकावधि मुने मनुष्याणां भवन्ति वै।। १५ ।।
इन्द्रचन्द्राग्निलोकादौ स्वस्वपुण्यफलं च ते ।।
भोगैश्वर्यं वहुविधमभीष्टं भुञ्जते खलु ।। १६ ।।
यावत्पुण्यं तावदेव भुक्त्वा तत्ते सुराऽस्ततः ।।
क्षीणे तु सुकृते भूयः पतन्ति विवशा भुवि ।। १७ ।।
भोगैश्वर्यादिनाशो हि कालवेगेन जायते ।।
अनिच्छतामपि मुने तेषां पुण्यक्षये सति ।। १८ ।।
आधिकारिकदेवानामपि ब्रह्मदिने मुहुः ।।
इष्टभोगैश्वर्यनाशो जायते कालरंहसा ।।१९।।
निवृत्तधर्मनिष्ठा ये योगिनश्च तपस्विनः ।।
जनादीन्यान्ति लोकांस्त्रींस्ते तु त्रैलोक्यतो बहिः ।।2.9.3.२०।।
तत्तल्लोकैश्वर्यभोगान्भुञ्जते ते निजेप्सितान् ।।
दैनन्दिनेपि प्रलये वर्त्तन्ते ते यथासुखम् ।। २१ ।।
ब्रह्मणो द्विपरार्द्धान्ते तद्भोगैश्वर्यसंपदः ।।
नश्यन्ति कालशक्त्यैव लोकास्तेषां च नारद ।। २२ ।।
अथैतद्विविधं कर्म गुणात्मकमपि द्विज ।।
कृतं चेद्विष्णुसंबद्धं निर्गुणं स्यात्तदा तु तत् ।। २३ ।।
तत्फलं चाक्षयं स्याद्धि स्वेष्टादप्यधिकं नृणाम् ।।
भक्तास्ते भगवद्धाम यान्त्यष्टावृत्तितः परम् ।। २४ ।।
अतो विवेकिनो नित्यं विष्णुभक्त्यन्विताः क्रियाः ।।
प्रवृत्ता वा निवृत्ता वा कुर्वते सकला अपि ।। २५ ।।
ब्रह्मा स्थाणुर्मनुर्द्दक्षो भृगुर्द्धर्मस्तथा यमः ।।
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।। २६ ।।
वैभ्राजश्च वसिष्ठश्च विवस्वान्सोम एव च ।।
कश्यपः कर्द्दमाद्याश्च प्रजानां पतयो मुने ।। २७ ।।
देवाश्च ऋषयः सर्वे सर्वे वर्णास्तथाश्रमाः ।।
पूजयन्ति तमेवेशं प्रवृत्तं धर्ममास्थिताः ।। २८ ।।
सनः सनत्सुजातश्च सनकः स सनन्दनः ।।
सनत्कुमारः कपिल आरुणिश्च सनातनः ।। २९ ।।
ऋभुर्यतिश्च हंसाद्या मुनयो नैष्ठिकव्रताः ।।
तमेव पूजयन्तीशं निवृत्तं धर्ममास्थिताः ।। 2.9.3.३० ।।
वासुदेवस्याङ्गतया भावयित्वा सुरान्पितॄन् ।।
अहिंसपूजाविधिना यजन्ते चान्वहं हि ते ।। ३१ ।।
यथाधिकारमेते हि तेन यत्र नियोजिताः ।।
प्रवृत्ते वा निवृत्ते वा धर्मे ते पालयन्ति तम् ।।
तस्य देवस्य मर्यादां न क्रामन्त्युभयेपि ते ।। ३२ ।।
चतुर्वर्गे तेषु यस्य यद्यदिष्टतमं भवेत् ।।
तत्तत्संपूरयत्येव सर्व शक्तिपतिः प्रभुः ।। ३३ ।।
भक्त्या कृतस्याप्यल्पस्य भगवान्पुण्यकर्मणः ।।
प्रीतो ददात्येव फलं महदक्षयमीप्सितम् ।। ३४ ।।
तेषु तद्भक्तितो लोके ये त्वेकान्तित्वमास्थिताः ।।
वासुदेवं विनान्यत्र संक्षीणाशेषवासनाः ।। ३५ ।।
देहान्ते ते तु संप्राप्य तस्य धाम तमःपरम् ।।
देहैरप्राकृतैरेव प्रेम्णा परिचरन्ति तम् ।। ३६ ।।
अन्ये तु भक्ताः कालेन तदुपासनदार्ढ्यतः ।।
वासनानां क्षये जाते यान्त्येकान्तिकवद्धि तम् ।। ३७ ।।
येन केनापि भावेन तेन संबध्यते तु यः ।।
संसृतिं न प्रयात्येव स तु क्वाप्यन्यजीववत् ।। ३८ ।।
कर्मयोगस्य संसिद्धिर्ज्ञानयोगस्य चेप्सिता ।।
तस्याश्रयादेव नृणां निर्विघ्नं भवति द्रुतम्।। ३९ ।।
तस्मात्स एव भगवान्सवर्रैपि जनैरिह ।।
स्वाभीष्टफलसिद्ध्यर्थं प्रीत्योपास्यो यथाविधि ।। 2.9.3.४० ।।
ब्रह्मैक्यमाप्ता निर्विघ्ना अपि ब्रह्मशिवादयः ।।
श्रीविष्णोः कुर्वते भक्तिं सन्तीत्थं तन्महागुणाः ।। ४१ ।।
इति गुह्यसमुद्देशस्तव नारद कीर्त्तितः ।।
अतिप्रेम्णा हि सततं मयि भक्तिमतोऽखिलः ।। ४२ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवसर्वोपास्यत्वनिरूपणं नाम तृतीयोऽध्यायः ।। ३ ।।