स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/अध्यायः ०८

विकिस्रोतः तः

।। शिव उवाच ।। ।।
ब्रह्मकुण्डाद्दक्षिणतो नरावासगिरिर्महान् ।।
यत्र भगवता मेरुः स्थापितो लोकसुन्दरः ।। १ ।।
।। स्कन्द उवाच ।। ।।
कथं भगवता मेरुः स्थापितो नरसन्निधौ ।।
महत्कौतूहलं तात कथ्यतां यदि रोचते ।। २ ।।
।। महादेव उवाच ।। ।।
यदा भगवतो वासो विशालायां समागतः ।।
देवा महर्षयः सिद्धाः सविद्याधरचारणाः ।।३।।
विहाय मेरुशृंगाणि भगवद्दर्शनोत्सुकाः ।।
भगवद्दर्शनाह्लादतिरस्कृतसुरालयाः ।। ४ ।।
तदा तु भगवांस्तेषां सुखहेतोः षडानन ।।
उत्पाद्य मेरुशृंगाणि करेणैकेन लीलया ।।
स्थापयामास सर्वेषां भगवान्प्रीतिवर्द्धनः ।।५।।
ततः सर्वे समालोक्य गिरिं कांचननिर्मितम् ।।
प्रसन्नास्तुष्टुवुः सर्वे नारायणमनामयम्।।६।।
।।देवा ऊचुः।। ।।
योस्मत्सुखाय भवविश्रमणाय बिभ्रल्लीलातनूः कनकशैलमिहानिनाय ।।
जेता सुरार्द्दनशतं त्रिदशैकपक्षस्तस्मै विधेम नम उग्रतपःश्रियाय।।७।।
यद्यत्करोति कृपया कृपणार्तितूलशैलाग्निराश्रितकृदेकविदां वरिष्ठः।।
स्वेनैव तेन करणेन स तुष्यतां नो यस्यान्वकारि पुरुषेण न केनचिद्वै ।।८।।
अस्माकमुन्नतधियां विदधाति सम्यक्छिक्षां पितेव करुणो निजलाभपूर्णः।।
त्रैलोक्यरक्षणविचक्षणदृष्टिपातपूर्णामृतांबुधिरसौ विपदः प्रपायात् ।। ९ ।।
।। ऋषय ऊचुः ।। ।।
येनाध्यस्तं भाति समस्तं जगदेकं क्रीडाभांडं सत्यतयाऽजस्य विभूम्नः ।।
भानां वृदं यद्वदनेप्याश्रितमूर्तिस्तस्मै नित्यं शाश्वत तुभ्यं प्रणमाम ।। 2.3.8.१० ।।
।। सिद्धा ऊचुः ।। ।।
यत्कृपालवत एव महांतः सिद्धिमीयुरितरे भवभाजः ।।
तेऽचिरेण भवभीमपयोधिं तीर्णवंत इति नः सुमनीषा ।।११।।
।। विद्याधरा ऊचुः।। ।।
विभो सद्गुणग्राम कल्याणमूर्ते परेशान संमानसंतानहेतो ।।
भवत्पादपद्मासवस्वादमत्ताः कृतार्था न चित्रं भवत्यत्र किंचित् ।।१२।।
ततस्तुष्टोऽथ भगवांस्तेषामासीद्दिवौकसाम् ।।
वरं वृणुध्वमित्युक्तास्ते प्रोचुर्वरदर्षभम्।।१३।।
परितुष्टो भवान्साक्षाद्देवदेवो रमापतिः।।
बदरी न त्वया त्याज्या न च मेरुः कदाचन।।१४।।
मेरुशृंगं प्रपश्यंति ये जनाः पुण्यभागिनः ।।
तेषां वै त्वत्प्रसादेन मेरौ वासः प्रजायताम्।।१५।।
तत्र भुक्त्वा चिराद्भोगान्भूयादन्ते लयस्त्वयि।।
एवमस्त्विति चाभाष्य तत्रैवांतर्हितो हरिः ।। १६ ।।
ततः प्रभृति ते सर्वे मेरुशृंगविहारिणः ।।
नरनारायणस्यांते पाल्यमाना मुहुर्मुहुः।।१७।।
कदाचिद्दिवि तिष्ठंति कदाचिन्मेरुमध्यतः।।
निर्विशंका निरुद्वेगा ऋषयश्च तपोधनाः।।१८।।
भगवानपि तत्रैव नररूपेण तिष्ठति।।
धनुर्बाणधरः श्रीमांस्तपसा पावकोपमः।।
आनंदमृषिवृंदस्य जनयंस्तप आस्थितः ।। १९ ।।
ततस्तु परमं तीर्थं लोकपालाभिवंदितम् ।।
यत्र संस्थापयामास लोकपालान्हरिः स्वयम् ।।2.3.8.२०।।
।। स्कंद उवाच ।। ।।
कथं भगवता तत्र लोकपालाश्च स्थापिताः ।।
महत्कौतूहलं तात कथयस्व महामते ।। २१ ।।
।। शिव उवाच ।। ।।
एकदा मेरुमध्यस्थाश्रयानिह हरन्हरिः।।
देवानामृषिमुख्यानां चरितं द्रष्टुमुद्यतः ।।२१।।
तं दृष्ट्वा सहसोत्थाय नमस्कृत्य दिवौकसः ।।
ऊचुस्ते विनयात्सर्वे प्रसीद भगवन्विभो ।। २३ ।।
क्षणं विश्राम्य विधिवद्दृष्ट्वा तां विरलां भुवम् ।।
सान्निध्यमृषिदेवानामयुक्तं भावयन्मिथः ।। २४ ।।
ततः प्रहस्य भगवानुवाच मधुसूदनः ।।
लोकपालान्समाहूय नात्र स्थेयं भवद्विधैः ।। २५ ।।
ऋषयस्तापसाः सिद्धाः सस्त्रीका निवसंति हि ।।
भवद्विधानामास्थानं पुरेव कल्पितं मया ।।२६।।
ततः स त्वरितो गत्वा रम्ये गिरिवरे हरिः ।।
लोकपालान्समाहूय स्थापयामास तान्गुह ।। २७ ।।
तत्रैव शैलदंडेन हत्वाग्निं जलकांक्षया ।।
क्रीडापुष्करणीं तेषां निर्ममे सुमनोहराम ।। २८ ।।
सस्त्रीका यत्र गीर्वाणा विचरंति निजेच्छया ।।
गायंति स्वनुमोदंति गंधर्वास्त्रिदिवौकसाम् ।। २९ ।।
वनानि कुसुमामोदरम्याणि परितोषतः ।।
दिनानि यत्र गच्छंति क्षणप्रायाणि देहिनाम् ।। 2.3.8.३० ।।
भगवानपि तत्रैव तेषामानंदमावहन्।।
द्वादश्यां पौर्णमास्यां च स्वयमायाति मज्जने ।। ३१ ।।
तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ।।
यत्र स्नात्वा विधानेन गुह मध्याह्नकालतः ।।
असंगं परमं ज्योतिर्जले पश्यंति चक्षुषा ।। ३२ ।।
सर्वतीर्थावगाहेन यत्फलं परिकीर्तितम् ।।
तत्फलं तत्क्षणादेव दण्डपुष्करिणीक्षणात् ।। ।। ३३ ।।
यत्र काम्यानि कर्माणि सफलानि मनीषिणाम् ।।
यत्र पिंडप्रदानेन गयातोऽष्टगुणं फलम् ।।३४।।
यज्ञो दानं तपः कर्म सर्वमक्षयमुच्यते।।
द्वादश्यां शुक्लपक्षस्य ज्येष्ठे मासि षडानन ।। ३५ ।।
तत्र स्नात्वा विधानेन कृतकृत्यो भवेद्यतः ।।
बदरीतीर्थमध्ये तु गुप्तमेतत्सुरोत्तमैः ।।
न वाच्यं यत्र कुत्रापि तव प्रीत्या मयोदितम् ।।३६।।
वक्तव्यं किमिह बहु प्रभूतपुण्याः पश्यंति प्रथितमिदं सुरैकगुप्तम् ।।
नान्येषां कथमपि चेतसि प्रसंगाद्देवैः स्यादनुदिनचिंतितं गुहैतत् ।। ३७ ।।
येषां वै भगवति चेत्समग्रकर्म स्वाध्यायाभ्यसनविधिक्रमेण जातम् ।।
पश्यंति त्रिभुवनदुर्ल्लभं सुतीर्थं दंडोदं न भवति चान्यथा सुदृष्टम् ।।३८।।
दंडोदकात्परं तीर्थं न विष्णोः सदृशोऽमरः ।।
विशालासदृशं क्षेत्रं न भूतं न भविष्यति ।।३९।।
सेवनीया प्रयत्नेन विशाला च विचक्षणैः ।।
य इच्छेत्सततं धाम भगवत्पार्श्ववर्ति वै ।। 2.3.8.४० ।।
।। स्कंद उवाच ।। ।।
गंगामाश्रित्य तीर्थानि कानि संतीह सत्पदे ।।
श्रेयस्कराणि भूरीणि संक्षेपात्तानि मे वद ।। ४१ ।।
।। महादेव उवाच ।। ।।
गंगायां यत्र संयोगो मानसोद्भेदसन्निधौ ।।
तत्तीर्थं विमलं पुण्यं प्रयागादधिकं महत् ।। ४२ ।।
त्रिंशद्वर्षसहस्राणि वायुभोजनतो भवेत् ।।
तत्फलं स्नानमात्रेण गंगायाः संगमे नृणाम् ।। ४३ ।।
संगमाद्दक्षिणे भागे धर्मक्षेत्रं प्रकीर्तितम् ।।
यत्र मूर्त्या श्रुतौ जातौ नरनारायणावृषी ।।४४।।
तत्क्षेत्रं पावनं मर्त्ये सर्वेषामुत्तमोत्तमम् ।।
धर्मस्तत्रैव भगवांश्चतुष्पादवतिष्ठति ।। ४५ ।।
यत्र यज्ञास्तपो दानं यत्किंचित्क्रियते नृभिः ।।
तत्पुण्यस्य क्षयो नास्ति कल्पकोटिशतैरपि ।। ४६ ।।
ततो दक्षिणदिग्भाग उर्वशी संगमाभिधम् ।।
सर्वपापहरं पुंसां स्नानमात्रेण देहिनाम् ।। ४७ ।।
कूर्मोद्धारस्ततः साक्षाद्धरिभक्त्येकसाधनम् ।।
स्नानमात्रेण भूतानां सत्त्वशुद्धिः प्रजायते ।। ४८ ।।
ब्रह्मावर्त्तस्ततः साक्षाद्ब्रह्मलोकैककारणम् ।।
दर्शनादेव तीर्थस्य सर्वपापक्षयो भवेत् ।। ४९ ।।
बहूनि संति तीर्थानि दुर्गम्यानीह देहिनाम् ।।
संक्षेपात्कथितं वत्स तवादरवशादिदम् ।। 2.3.8.५० ।।
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।।
सर्वपापविनिर्मुक्तः पदं विष्णोः प्रपद्यते ।।।। ५१ ।।
राजा विजयमाप्नोति सुतार्थी लभते सुतम् ।।
कन्यार्थी लभते कन्यां कन्या विंदति सत्पतिम् ।। ५२ ।।
धनार्थी धनमाप्नोति सर्वकामैकसाधनम् ।। ५३ ।।
मासमात्रं नरो भक्त्या शृणुयाद्यः समाहितः ।।
तस्याभीष्टसमावाप्तिर्दुर्लभोपि न संशयः ।। ५४ ।।
आधिव्याधिभयं घोरं दारिद्र्य कलहं तथा ।।
यस्य गेहेषु माहात्म्यं तत्रैतानि न कर्हिचित् ।। ५५ ।।
नापमृत्युर्न सर्पादि दौर्भाग्यं चापि वर्तते ।।
दुःस्वप्नग्रहपीडा च परराष्ट्रभयं तथा ।। ५६ ।।
युद्धे यात्राप्रयाणे च पठनीयं प्रयत्नतः ।।
विवाहे च विवादे च शुभकर्मणि यत्नतः ।। ५७ ।।
पूर्णं वाऽध्यायमात्रं वा तदर्धं वा विचक्षणैः ।।
सर्वकार्यप्रसिद्धिः स्यान्नात्र कार्या विचारणा ।। ५८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमे मेरुसंस्थापनतीर्थलोकपालतीर्थदंडपुष्करिणीतीर्थधर्मक्षेत्रादिविविधतीर्थक्षेत्रमाहात्म्य वर्णनंनामाष्टमोऽध्यायः ।। ८ ।। ।। छ ।।

इति श्रीस्कांदे द्वितीये वैष्णवखण्डे तृतीयं बदरिकाश्रममाहात्म्यं समाप्तम् ।। २-३) ।। ।।