स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४३

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
फाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम् ।।
यत्र क्रीडति गोविंदो लोकानुग्रहणाय वै ।। १ ।।
प्रत्यर्चां देवदेवस्य गोविंदाख्यां तु कारयेत् ।।
प्रासादपुरतः कुर्यात्षोडश स्तंभमुच्छ्रितम।। २ ।।
चतुरस्रं चतुर्द्वारं मण्डपं वेदिकान्वितम् ।।
चारुचंद्रातपं माल्यचामरध्वजशोभितम् ।। ३ ।।
भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम् ।।
फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वा ।। ४ ।।
फाल्गुन्यां पूर्वतो विप्राश्चतुर्दश्यां निशामुखे ।।
वह्न्युत्सवं प्रकुर्वीत दोलामण्डपपूर्वतः ।। ५ ।।
गोविंदानुगृहीतं तु यात्रांगं तत्प्रकीर्तितम्।।
आचार्यवरणं कृत्वा वह्निं निर्मथनोद्भवम् ।। ६ ।।
भूमिं संस्कृत्य विधिवत्तृणराशिं महोच्छ्रयम्।।
सुसमं कारयित्वा तु वह्निं तत्र विनिक्षिपेत्।। ७ ।।
पूजयित्वा विधानेन कूष्मांडविधिना हुनेत् ।।
गोविंदं पूजयित्वा तु भ्रामयेत्स तत विभुम् ।। ८ ।।
यत्नात्तं रक्षयेद्वह्निं यावद्यात्रा समाप्यते ।।
प्रातर्यामे चतुर्दश्यां गोविंदप्रतिमां शुभाम् ।। ९ ।।
वासयित्वा हरेरग्रे पूजयेत्पुरुषोत्तमम् ।।
उपचारावशिष्टैस्तु प्रत्यर्चामपि पूजयेत् ।। 2.2.43.१० ।।
ततोऽवरोप्य वसनं मालां च द्विजसत्तमाः ।।
अर्चायां विन्यसेन्मंत्री परं ज्योतिर्विभावयन् ।। ११ ।।
ततः सा प्रतिमा साक्षाज्जायते पुरुषोत्तमः ।।
रत्नांदोलिकया तां वै नयेत्स्नानस्य मंडपम् ।। ।। १२ ।।
तत्र नाना तूर्यनादैः शंखध्वनिपुरःसरम्।।
जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च ।। १३ ।।
छत्रध्वजपताकाभिश्चामरैर्व्यजनैस्तथा ।।
निरंतरं दीपिकाभिस्तदा कुर्यान्महोत्सवम् ।। १४ ।।
आगच्छंति तदा देवाः पितामहपुरोगमाः ।।
द्रष्टुं चर्षिगणैः सार्द्धं गोविंदस्य महोत्सवम् ।। ।। १५ ।।
भद्रासनेऽधिवास्यैव पूजयेदुपचारकैः ।।
महास्नानस्य विधिना स्नपनं तस्य कारयेत् ।। १६ ।।
पंचामृतैश्च सर्वैश्च तेषामन्यतमेन वा ।।
स्नानांते गंधतोयेन श्रीसूक्तेनाभिषेचयेत् ।। १७ ।।
संप्रोक्ष्य भूषयेद्देवं वस्त्रालंकारमाल्यकैः ।।
नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत् ।। १८ ।।
सप्तकृत्वस्ततो देवं दोलामंडपमानयेत् ।।
सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः ।।
अधोदेशे मंडपं तं सप्तशो भ्रामयेत्पुनः ।। १९ ।।
ऊर्द्ध्वदेशे पुनः सप्त स्तंभवेद्यां च सप्त वै ।।
यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम् ।। 2.2.43.२० ।।
इयं लीला भगवतः पितामहमुखेरिता ।।
राजर्षिणेंद्रद्युम्नेन कारिता पूर्वमेव हि ।। २१ ।।
फलपुष्पोपनम्रैश्च शाखिभिः परिकल्पिते ।।
वृंदावनांतरे रम्ये मत्तभ्रमरराविणि ।। २२ ।।
कोकिलारावमधुरे नानापक्षिगणाकुले ।।
नानोपशोभारचितनानागुरुसुधूपिते ।। २३ ।।
प्रफुल्लकेतकीषंडगंधामोदिदिगंतरे ।।
मल्लिकाशोकपुन्नागचंपकैरुपशोभिते ।। २४ ।।
तत्काननांतर्घटिते मंडपे चारुतोरणे ।।
भूषिते माल्यवसनचामरैरुपशोभिते ।। २५ ।।
रत्नखट्वांदोलिकायां तन्मध्ये वासयेत्प्रभुम् ।।
सद्रत्नमुकुटं तारहारशोभितवक्षसम् ।। २६ ।।
अनर्घ्यरत्नघटितकुंडलोद्भासितश्रुतिम् ।।
यथास्थानं यथाशोभं दिव्यालंकारमंजुलम् ।। २७ ।।
विकचांबुजमध्यस्थं विश्वधात्र्या श्रिया युतम् ।। २८ ।।
शंखचक्रगदापद्मधारिणं वनमालिनम् ।।
सुप्रसन्नं सुनासं तं पीनवक्षःस्थलोज्ज्वलम् ।। २९ ।।
पुरो व्योमस्थितैर्देवैर्ब्रह्माद्यैर्नतमस्तकैः ।।
कृतांजलिपुटैर्भक्त्या जयशब्दैरभिष्टुतम् ।। 2.2.43.३० ।।
गंधर्वैरप्सरोभिश्च किन्नरैः सिद्धचारणैः ।।
हाहाहूहूप्रभृतिभिः सत्वरं दिव्यगायनैः ।। ३१ ।।
अहंपूर्विकया नृत्यगीतवादित्रकारिभिः ।।
नेत्रांबुजसहस्रैश्च पूज्यमानं मुदान्वितैः ।। ३२ ।।
किरद्भिः सर्वतोदिक्षु गंधचंदनजं रजः ।।
उपवेश्याथ गोविंदं पूजयेदुपचारकैः ।। ३३ ।।
बल्लवीवृंदमध्यस्थं कदंबतरुमूलगम् ।।
हावहास्यविलासैश्च क्रीडमानं वनांतरे ।। ३४ ।।
गोपीभिश्चैव गोपालैर्लीलांदोलितयानगम् ।।
चिंतयित्वा जगन्नाथं विकिरेद्गंधचूर्णकैः ।। ३५ ।।
सकर्पूरै रक्तपीतशुक्लैर्दिक्षु समंततः ।।
दिव्यैर्वस्त्रैर्दिव्यमाल्यैर्द्दिव्यैर्गंधैः सुधूपकैः ।। ३६ ।।
चामरांदोलनैर्गीतैः स्तुतिभिश्च समर्चितम् ।।
आंदोलयेद्दोलिकास्थं सप्तवाराञ्छनैः शनैः ।। ।।३७।।
तदा पश्यंति ये कृष्णं मुक्तिस्तेषां न संशयः ।।
ब्रह्महत्यादिपापानां पंचकानां क्षयो भवेत् ।। ३८ ।।
त्रिरेवं दोलयेद्देवं सर्वपापापनोदनम् ।।
भक्त्यानुग्राहकं पुंसां भुक्तिमुक्त्येककारणम् ।। ३९ ।।
लीलाविचेष्टितं यस्य कृत्रिमं सहजं तथा ।।
अंहःसंघक्षयकरं मूलाविद्यानिवर्त्तकम् ।। 2.2.43.४० ।।
पश्यन्द्वितीयं हरति गोहत्याद्युपपातकम् ।।
हरत्यशेषपापानि तृतीये नात्र संशयः ।।४१।।
दृष्ट्वा दोलायितं देवं सर्वपापैः प्रमुच्यते ।।
आध्यात्मिकैराधिभौतैराधिदैवैर्विमुच्यते ।। ४२ ।।
इमां यात्रां कारयित्वा चक्रवर्ती भवेन्नृपः ।।
ब्राह्मणस्तु चतुर्वेदी ज्ञानवाञ्जायते ध्रुवम् ।।४३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दोलारोहणंनाम त्रयश्चत्वारिंशोऽध्यायः ।।४३।।