स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४०

विकिस्रोतः तः

।। ।। जैमिनिरुवाच ।। ।।
मार्गशीर्षे सिते पक्षे षष्ठ्यां प्रावरणोत्सवम् ।।
कृत्वा दृष्ट्वा नरो भक्त्या वैष्णवं लोकमाप्नुयात् ।। १ ।।
विधानं तस्य वक्ष्यामि शृणुध्वं मुनयोऽधुना ।।
वासोधिवासं कुर्वीत पंचम्यां निशि कर्मवित् ।। २ ।।
देवाग्रे मंडपे कुर्यात्पद्ममष्टदलान्वितम् ।।
दिक्पालान्पूजयेद्दिक्षु क्षेत्रपालं गणाधिपम् ।। ३ ।।
चंडप्रचंडौ च बहिश्चतुर्दिक्षु प्रपूजयेत् ।।
मध्ये पात्रं समाधाय प्रोक्षयेद्वस्त्रवारिणा ।। ४ ।।
द्युतानस्त्वेति मंत्रेणच्छादयेद्दिव्यवाससा ।।
सुधूपितं वस्त्रजातमेकविंशतिसंख्यकम् ।। ५ ।।
तन्मध्ये स्थापयेन्मंत्रं वैष्णवं च समुच्चरन् ।।
अन्येन वाससा तद्धि समाच्छाद्य प्रयत्नतः ।।६।।
स्पृष्ट्वा जपेन्मंत्रमिमं संस्मरन्पुरुषोत्तमम् ।।
आच्छादको यो जगतां तेजसा विष्णुरव्ययः ।। ७ ।।
वसनात्तस्य वस्त्र त्वं वस वासे जगत्पतेः ।।
इन्द्रघोषस्त्वेति रक्षां विदध्यात्तस्य सर्वतः ।। ८ ।।
पूजयेद्गंधपुष्पाभ्यां ततो देवं प्रपूजयेत् ।।
सर्वलेपं प्रकुर्वीत नृत्यगीतैर्नयेन्निशाम् ।। ९ ।।
ततोऽरुणोदये काले प्रातःसंध्यासमीपतः ।।
पुनः प्रपूजयेद्देवं पूर्ववत्सुसमाहितः ।। 2.2.40.१० ।।
ततस्तं पूजितं वस्त्रसमूहं बहिरानयेत् ।।
कार्पासपट्टक्षौमाढ्यं तथैवाच्छादितं द्विजाः ।। ११ ।।
छत्रध्वजपताकाभिश्चामरांदोलनैस्तथा ।।
गीतवादित्रनृत्यैश्च प्रसूनोत्किरणेन च ।। १२ ।।
प्रासादं त्रिः परिभ्रम्य देवं त्रिर्भ्रामयेत्ततः ।।
आच्छादितं तदाकृष्य संस्कुयार्द्वीक्षणादिभिः ।। १३ ।।
सप्तभिः सप्तभिर्देवान्वासोभिः परिवेष्टयेत् ।।
मुखवर्जं तु सर्वांगं शीतप्रावरणैर्द्विजाः ।। १४ ।।
तांबूलं च निवेद्याथ कर्पूरलतिकां तथा ।।
दूर्वाक्षतैः प्रपूज्याथ कुर्यान्नीराजनं विभोः ।। १५ ।।
हिमागमे नृसिंहं ये प्रावृण्वंति सुचेलकैः ।।
पश्यंति प्रावृतिं ये वा न तेषां मोहसंवृतिः ।। १६ ।।
ते द्वंद्ववातशीतोत्थभयं नाप्नुवते क्वचित् ।।
विष्णोर्देवाधिदेवस्य इमं प्रावरणोत्सवम् ।। १७ ।।
भक्त्या ये वै प्रपश्यंति सर्वान्कामानवाप्नुयुः ।।
भगवंतं समुद्दिश्य ब्राह्मणेभ्यः प्रदापयेत् ।। ।। १८ ।।
गुरुभ्यश्चान्यदेवेभ्यो दीनानाथेभ्य एव च ।।
शीतप्रावरणं दद्यात्सत्कृत्य परया मुदा ।।
ददाति भगवान्प्रीतस्तस्मै वरमनुत्तमम्।। ।। १९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये प्रावरणोत्सववर्णनंनाम चत्वारिंशोऽध्यायः ।। ४० ।।