स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३४

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
अश्वमेधांगसरसो नृसिंहस्य च दक्षिणे ।।
तत्रासीनश्च भगवान्पुनश्चावतरन्निव ।। १ ।।
बभासे दिव्यरूपोऽसौ दुर्विभाव्यः सुरासुरैः ।।
तदा पूजोपहारैश्च भक्ष्यभोज्यादिकैस्तथा ।। ।। २ ।।
पूजयित्वा जगन्नाथं तोषयेद्गीतनृत्यकैः ।।
पुष्पोपहारैर्विविधैः सुगंधैरनुलेपनैः ।। ३ ।।
कृष्णागुरुजधूपैश्च गंधतैलप्रदीपकैः ।।
तोषयेज्जगतां नाथमनेकैरुपहारकैः ।। ४ ।।
बिन्दुतीर्थतटे तस्मिन्सप्ताहानि जनार्दनः ।।
तिष्ठेत्पुरा स्वयं राज्ञे वरमेतत्समादिशत् ।। ५ ।।
त्वत्तीर्थतीरे राजेंद्र स्थास्यामि प्रतिवत्सरम् ।।
सर्वतीर्थानि तस्मिंश्च स्थास्यंति मयि तिष्ठति ।। ६ ।।
तत्र स्नात्वा विधानेन तीर्थे तीर्थोघपावने ।।
सप्ताहं ये प्रपश्यंति गुंडिचामण्डपे स्थितम् ।। ७ ।।
मां च रामं सुभद्रां च मत्सायुज्यमवाप्नुयुः ।।
ततस्तस्मिन्महापुण्ये सर्वपापप्रणाशने ।। ८ ।।
सर्वतीर्थैकफलदे विष्णु प्रीतिकरे शुभे ।।
स्नात्वा संतर्प्य विधिवत्पितॄन्देवानतंद्रितः ।। ९ ।।
तटस्थं नरसिंहं तं पूजयित्वा प्रणम्य च ।।
महावेदीं नरो गत्वा कृतशौचाचमक्रियः ।। 2.2.34.१० ।।
पूजयेत्पूर्ववद्विप्राः प्रणमेद्वापि भक्तितः ।।
सप्ताहं यो नरो नारी न सा प्राकृतमानुषी ।। ११ ।।
विष्णुसायुज्यमाप्नोति शासनान्मुरवैरिणः ।।
दिवा तदृर्शनं पुण्यं रात्रौ दशगुणं भवेत् ।। १२ ।।
यत्किंचित्क्रियते कर्म संनिधौ जगदीशितुः ।।
स्वल्पं वाप्यथवा भूरि कोटिकोटिगुणं भवेत्।। १३ ।।
तुलापुरुषदानानि महादानानि यो ददेत् ।।
एके प्रदत्ते दानेपि सर्वं दत्तं भवेद्द्विजाः ।। १४ ।।
सर्वं मेरुसमं दानं सर्वे व्याससमा द्विजाः ।।
महावेद्यां गते कृष्णे योगोऽयं खलु दुर्लभः ।। १५ ।।
अर्द्धोदयादिका योगाः स्कन्देन परिभाषिताः ।।
महावेद्याख्ययोगस्य कला नार्हंति षोडशीम् ।। १६ ।।
अतः परं प्रवक्ष्यामि पितॄणां कार्यमुत्तमम् ।।
यावज्जीवं गयाश्राद्धैरलभ्यं भुवि यत्फलम् ।। १७ ।।
दिविस्था नरकस्था वा तिर्यग्योनिगतास्तथा ।।
तथा मनुष्यजातिस्थाः सर्वे पितृपितामहाः ।। १८ ।।
शतं पुरुषविख्याता यं वांछंति सुतैः कृतम्।।
तं वो विधिं प्रवक्ष्यामि शृणुध्वं मुनयो वरम् ।। १९ ।।
मघा वै पितृनक्षत्रं पितॄणा प्रीतिदं परम् ।।
तत्र श्राद्धं तु प्रीणाति दत्तं पुत्रैर्मुदान्वितैः ।। 2.2.34.२० ।।
पंचमी च तिथिः श्रेष्ठा श्राद्धेभ्युदयकारिणी ।।
उभयोर्यदि संयोगो महापुण्यतमा तिथिः ।। २१ ।।
यस्यां श्राद्धे कृते पुत्रैः पितॄणामुद्धृतिर्भवेत् ।।
सर्वतीर्थमये तस्मिन्संनिधौ मुरवैरिणः ।।२२।।
श्राद्धं चेच्छ्रद्धया कुर्यान्नीलकण्ठनृसिंहयोः ।।
मध्ये मेध्यतमे देशे योगे परमदुर्लभे ।। २३ ।।
पुरुषाञ्छतमुद्धृत्य ब्रह्मलोके महीयते ।।
प्रशस्यः कुतपः कालो मन्दीभूतदिवाकरः ।। २४ ।।
पितॄनुद्दिश्य वा दद्यादशक्तः कनकं शुचिः ।।
तर्पयित्वा तिलैः सम्यक्पैतृकीं प्रीतिमुत्तमाम् ।। २५ ।।
अथवा भोजयैद्विप्रान्भोज्यमूल्यानि वा ददेत् ।।
एकस्मै वा गुणवते सहस्रं भोजनं ददेत् ।। २६ ।।
गुणागुणविवेकस्तु नात्र योगे विधीयते ।।
तस्मिन्सुदुर्लभे योगे सर्वे मुनिसमा द्विजाः ।। २७ ।।
आषाढस्य सिते पक्षे पंचमी पितृदैवतम् ।।
नक्षत्रं जगदीशस्य महावेदीसमागमः ।। २८ ।।
एते यदा त्रयः स्युश्चेदिंद्रद्युम्नसरोवरे ।।
चतुष्पादः स्मृतो योगः पितॄणामक्षयप्रदः ।।२९।।
पितृकार्ये न सीदंति निरूप्य श्राद्धमत्र वै ।।
शृणुध्वमन्यद्विप्रा वै प्रसंगाच्च ब्रवीमि वः ।। 2.2.34.३० ।।
नभस्य दर्शे यः कुर्याच्चतुर्ष्वपि युगादिषु ।।
श्राद्धं पितॄन्समुद्दिश्याऽश्वमेधांगसंभवे ।। ३१ ।।
गयाश्राद्धसहस्रस्य श्रद्धया विहितस्य वै ।।
फलं यद्धि समं त्वस्य नात्र कार्या विचारणा ।। ३२ ।।
दानं होमो जपश्चापि सर्वपापापनोदनः।।
दिनानि सप्त यान्यत्र कृष्णे वसति मंडपे ।। ३३ ।।
एकस्मादुत्तरं श्रेयो यत्तस्मादुत्तरोत्तरम् ।।
आषाढशुक्ल तृतीयायां प्रातःस्नानं समाचरेत् ।। ३४ ।।
इंद्रद्युम्नतटे देशे नृसिंहक्षेत्र उत्तमे ।।
व्रतमेतत्तु गृह्णीयात्संकल्प्य विधिवन्नरः ।। ३५ ।।
वनजागरणं नाम भगवत्प्रीतिवर्द्धनम् ।।
सर्वपापप्रशमनं सर्वव्रतफलप्रदम् ।। ३६ ।।
दिनानि सप्त मौनी स्यात्कृतत्रिषवणक्रियः ।।
कुंभे च पूजयेद्देवं त्रिसंध्यं भक्तिभावितः ।। ३७ ।।
गोघृतेनाथ तैलेन तिलजेन प्रदीपयेत् ।।
अहर्निशं हरेरग्रे रक्षेत्तं यत्नतो व्रती ।। ।। ३८ ।।
दिवा दिवा वसेन्मौनी रात्रौ रात्रौ च जागृयात् ।।
मंत्रं भागवतं जप्यान्नित्यकृत्यांतरे व्रती ।। ३९ ।।
उपवासपरो भूत्वा सप्ताहानि नयेद्व्रती ।।
अष्टमे प्रातरुत्थाय प्रतिष्ठां कारयेद्दिने ।। 2.2.34.४० ।।
तस्मिन्नेव तीर्थवरे स्नात्वागत्य गृहं पुनः ।।
मंडले सर्वतोभद्रे पूर्वे कुंभं निवेशयेत ।। ४१ ।।
तत्रावाह्य हृषीकेशं पूजयेदुपचारकैः ।।
तस्य पश्चिमदेशे च स्थंडिले विधिसंस्कृते ।। ४२ ।।
अग्निं प्रणीय गृह्योक्तविधिना ब्राह्मणावृतः ।।
अग्निकार्यं प्रकुर्वीत समिदाज्यचरूंस्तथा ।। ४३ ।।
सहस्रं जुहुयादग्नौ प्रत्येकं वा शतं शतम् ।।
गायत्री वैष्णवी या वै तया होमविधिः स्मृतः ।। ।। ४४ ।।
संप्राश्य दक्षिणां दयाद्धेनुं वस्त्रं हिरण्यकम् ।।
विप्रांश्च भोजयेदंते प्रीतये विश्वसाक्षिणः ।। ४५ ।।
व्रतराजमिमं कृत्वा विधिनानेन भो द्विजाः ।।
चतुर्वर्गानवाप्नोति यो यः कामानभीप्सति ।। ४६ ।।
नारी वा श्रद्धया युक्ता कुर्याद्वेदीमहोत्सवम् ।।
सापि तत्फलमाप्नोति या कुर्याद्व्रतमुत्तमम् ।। ४७ ।।
यात्राकर्तुः फलं यादृग्व्रतकर्तुश्च तत्फलम् ।।
भवते वै द्विजश्रेष्ठाः कथितं वो मुदान्विताः ।। ४८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुस्त्रिंशोऽध्यायः ।। ३४ ।।