स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३२

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
अतः परं प्रवक्ष्यामि दक्षिणामूर्तिदर्शनम् ।।
पदेपदेश्वमेधस्य फलं यत्रोपलभ्यते ।। १ ।।
ततो नानाविधैर्दिव्यैर्भक्ष्यभोज्यादिकैस्तथा ।।
यथाशक्त्युपचारैस्तु गंधैर्माल्यैश्च पूजयेत् ।। २ ।।
रामं कृष्णं सुभद्रां च गीतनृत्यादिकैस्तथा ।।
प्रेक्षणीयैश्च विविधैः श्रद्धया चोपपादितैः ।। ३ ।।
वस्त्रचंदनमाल्याद्यैः पूजयित्वा द्विजोत्तमान् ।।
भगवद्ब्राह्मणांश्चैतान्महाभागवतांस्तथा ।। ४ ।।
ततो नयेद्दक्षिणाभिमुखांस्तांस्त्रिदशेश्वरान् ।।
उत्सवं च महत्कृत्वा पूर्वानयनवद्धरेः ।। ५ ।।
तस्मिन्काले हरिं पश्येद्व्रजंतं दक्षिणामुखम् ।।
समं सुभद्रां यो मर्त्यो न स प्राकृतमानुषः ।। ६ ।।
स्नानार्थमागता देवाः स्नापयित्वा जगद्गुरुम् ।।
आकाशेऽपि ससंबाधास्तावत्कालं स्थिता हरिम् ।।
द्रष्टुं व्रजंतं याम्याशावदनं भवनाशनम् ।। ७ ।।
धर्मशास्त्रेषु यावंति धर्मकर्माणि संति वै ।।
तानि सर्वाणि संद्रष्टुं व्रजंतं दक्षिणामुखम् ।। ८ ।।
स्नानदर्शनजं पुण्यं समग्रं लभते तु सः ।।
स्नातं मुरारिं यः पश्येद्व्रजंतं दक्षिणामुखम्।। ९ ।।
नीराजयित्वा देवेशं रामेण सह भद्रया ।।
प्रासादांतः प्रवेश्याथ न पश्येद्वै कथंचन ।। 2.2.32.१० ।।
एतत्तु विस्तरेणोक्तं पूर्वमेव मया द्विजाः ।। ११ ।। ।।
।। मुनय ऊचुः ।। ।।
भगवन्यत्त्वया प्रोक्तं ज्येष्ठास्नानप्रदर्शनात् ।।
फलं प्राप्नोति नियतं तन्नो बूहि विदांवर।।१२।।
।। जैमिनिरुवाच ।। ।।
हंत वः कथयिष्यामि तद्व्रतं ज्येष्ठपंचकम् ।।
नातः परतरं प्रोक्तमृषिभिः शास्त्रपारगैः ।।१३।।
श्रौतस्मार्तपुराणोक्त व्रतानामिदमुत्तमम्।।
इदं प्रथमतः प्रोक्तं ब्रह्मणा परमेष्ठिना ।। १४ ।।
ज्येष्ठत्वाद्व्रतमुख्यानां ख्यातं तज्जयेष्ठपंचकम् ।।
समुद्रो ज्येष्ठफलदः प्रभुर्ज्येष्ठफलप्रदः ।। १५ ।।
वर्षसंदर्शनात्पुण्यं मञ्चकेनैव लभ्यते ।।
मंचकेन तु यल्लभ्यं महाज्यैष्ठ्यां तु तल्लभेत् ।। १६ ।।
यन्मयोक्तं पुरा विप्राः स्नानदर्शनजं फलम् ।।
समग्रं तदवाप्नोति महाज्यैष्ठ्यां न संशयः ।। १७ ।।
।। मुनय ऊचुः ।। ।।
महाज्यैष्ठीं समाचक्ष्व यत्र स्नानं महाफलम् ।।
तत्र नः कौतुकं ब्रह्मन्महद्वै संप्रवर्त्तते ।। १८ ।। ।।
।। जैमिनिरुवाच ।। ।।
ज्येष्ठस्य विमले पक्षे या वै पंचदशी भवेत् ।।
शक्रर्क्षैकांशगौ चन्द्रगुरू च गुरुवासरे ।। १९ ।।
शुभे योगे महाज्यैष्ठी सर्वपापप्रणाशिनी ।।
सर्वक्षेत्रं सर्वतीर्थं सप्त वै सागरास्तथा ।। 2.2.32.२० ।।
क्रतवश्च महादानसमूहश्च तपांसि च ।।
विद्याश्चाष्टादशविधा व्रतानि विविधानि च ।। २१ ।।
शांतिपौष्टिककर्माणि सांख्ययोगस्तथैव च ।।
सर्वे संभूय गच्छंति क्षेत्रं श्रीपुरुषोत्तमम्।। २२ ।।
वृन्दशः प्रविभक्तास्त एकैकं क्षेत्रगं प्रति ।।
कस्मै वयं भाग्यवते ज्येष्ठस्नानावलोकने ।। २३ ।।
महाज्यैष्ठ्यां प्रवेक्ष्यामः परस्परमहंमया ।।
तत्र यांति महायोगे भगवत्क्षेत्रमुत्तमम् ।। २४ ।।
महाज्यैष्ठी महापुण्या भगवत्प्रीतिवर्द्धनी ।।
तस्यां संपूज्य देवेशं जगन्नाथं कृपार्णवम् ।।
दृष्ट्वा च स्नाप्यमानं तं पापकोशाद्विमुच्यते ।। २५ ।।
अत ऊर्ध्वं प्रवक्ष्यामि व्रतं तज्ज्येष्ठपञ्चकम् ।।
व्रतेनानेन लभ्यं यत्तत्तदेव ब्रवीमि वः ।। २६ ।।
दशम्यां नियमं कुर्यात्प्रातः स्नात्वा यथाविधि ।।
आचार्यं वृणुयात्तत्र वैष्णवं द्विजपुंगवम् ।। २७ ।।
इत्थं संकल्पममलं गृह्णीयाद्व्रतमुत्तमम् ।। २८ ।।
देवदेवजगन्नाथ संसारार्णवतारक ।।
अद्यारभ्य व्रतं देव यावज्ज्यैष्ठी च सा तिथिः ।।
तावद्व्रतं करिष्यामि प्रीतये तव केशव ।।२९।।
सर्वतीर्थाभिषेकं च प्रत्यहं व्रतभोजनम् ।।
मूर्तीनां तव पंचानामेकस्यापि प्रपूजनम् ।। 2.2.32.३० ।।
एकस्मिन्दिवसे देव त्रिसंध्यं त्वत्प्रसादतः ।।
समाप्यतां व्रतमिदं सफलं चास्तु ते प्रभो ।।।। ३१ ।।
ततः पंचसु तीर्थेषु स्नात्वा च गृहमेत्य च ।।
स्थंडिले विलिखेत्पद्ममष्टपत्रं सकर्णिकम् ।। ३२ ।।
तन्मध्ये स्थापयेत्कुंभं तीर्थांभोभिः प्रपूरितम् ।।
सचंदनफलैर्युक्तं तन्मुखे ताम्रभाजनम् ।। ३३ ।।
वाससा वेष्टितं कण्ठे पात्रं चाक्षतपूरितम् ।।
तन्मध्ये स्थापयेद्देवं सौवर्णं मधुसूदनम् ।। ।। ३४ ।।
शुभांगावयवं शांतं वामे श्रीयुतमीश्वरम् ।। ३५ ।।
दक्षिणे च गरुत्मंतं स्पृशंतं पृष्ठदेशतः ।।
शंखचक्रधरं चोर्ध्वे पद्मासनगतं विभुम् ।। ।। ३६ ।।
पूजयेदुपचारैस्तमाचार्यो वापि भो द्विजाः ।।
नीलोत्पलानां मालां तु भक्त्या देवाय दापयेत् ।। ३७ ।।
दशम्यां पूजयित्वैवं दशकोट्यघनाशनम् ।।
प्रार्थयेत्प्रांजलिर्भूत्वा मन्त्रमेतं समुच्चरन् ।। ३८ ।। ।।
मधुसूदन देवेश नमस्ते माधवीप्रिय ।।
कृपावारांनिधे पाहि पतितं मां भवार्णवे ।। ३९ ।।
एकादश्यां चतुर्बाहुं शंखचक्रगदाधरम् ।।
नारायणं पद्मसंस्थं पंचनिष्कविनिर्मितम् ।।
तदर्द्धं निर्मितं वापि पूजयेत्पद्ममालया ।। 2.2.32.४० ।।
नैवेद्यं पायसं दद्यात्सितां रंभाफलानि च ।।
नानाविधं च नैवेद्यं दत्त्वा संप्रार्थयेन्मुदा ।। ४१ ।।
नारायण नमस्तेऽस्तु भवसागरतारण ।।
त्राहि मां पुंडरीकाक्ष शरणागतवत्सल ।। ४२ ।।
एकादशेंद्रियकृतं पापराशिमनुत्तमम् ।।
अनादिभवनिर्व्यूढं नाशयेत्पूजितः प्रभुः ।। ४३ ।।
द्वादश्यां यज्ञवाराहं पूजयेत्स्वर्णनिर्मितम् ।।
चंदनागुरुकर्पूरलेपनैश्चंपकस्रजा ।। ४४ ।।
नानाविधापूपसारा भक्ष्यभोज्यफलान्विताः ।।
निवेद्य प्रार्थयेद्देवं स्तुतिमेतां समुच्चरन् ।। ४५ ।।
प्रलयार्णवसंमग्नां धरणीं धृतवानसि ।।
किन्न शक्तो ममोद्धारे पतितस्यांघ्रिपंकजे ।।
तन्मामुद्धर गोविंद निमग्नं शोकसागरे ।। ४६ ।।
अब्दो द्वादशमासो वै यावदब्दकृतानि तु ।।
पापानि महदल्पानि इतः पूर्वेषु जन्मसु ।।
तद्विनाशयते देवो द्वादश्यामर्चितो नृणाम् ।। ४७ ।।
त्रयोदश्यां तु प्रद्युम्नं शंखचक्रवराभयान् ।।
धारयन्तं पद्मगतं चतुर्निष्कविनिर्मितम् ।। ४८ ।।
उपचारैर्यथाप्रोक्तैः पूजयेद्भक्तितो नरः ।।
अशोकपाटलीमालां चंद्रपूर्णां समुज्ज्वलाम् ।। ४९ ।।
नैवेद्यं चैव पक्वान्नं फलं पक्वं मनोहरम् ।।
दत्त्वा नमस्कृतिं कुर्वन्प्रार्थयेत्प्रांजलिः शुचिः ।। 2.2.32.५० ।।
देव प्रद्युम्न कामानां पूरक कामरूपधृक् ।।
कामाश्च सफलाः संतु कामपाल नमोऽस्तु ते ।। ५१ ।।
चतुर्दश्यां नरहरिं पूजयेत्कनकाकृतिम् ।।
वक्षःस्थलस्थया लक्ष्म्या प्रीयमाणं सटोज्ज्वलम् ।। ५२ ।।
व्यात्ताननं साट्टहासं योगपट्टाब्जसंस्थितम् ।।
सुतीक्ष्णनखरं देवं सर्वापद्विनिवारणम् ।। ५३ ।।
चतुर्भिर्हेमनिष्कैश्च घटितं शुभलक्षणम् ।।
पूजयेत्पूर्ववद्देवं सोपहारं सुभक्तितः ।। ५४ ।।
जपाकुसुममालां च जातीपुष्पस्रजं तथा ।।
दत्त्वा पुष्पांजलीन्पादे प्रणम्य सप्रदक्षिणम् ।। ५५ ।।
यथा हिरण्यकशिपुं लोकानां हितकाम्यया ।।
व्यदारयस्तथा पापसंघं नाशय पूजितः ।। ५६ ।।
एवं संप्रार्थ्य नृहरिं प्रणम्य दण्डवत्क्षितौ ।।
निर्वर्त्य व्रतमेवं तद्व्रती पंचदिनात्मकम् ।।
पंच पंच प्रदीपांस्तु दिवारात्रौ प्रदापयेत् ।। ५७ ।।
वस्त्रयुग्मान्पंच पञ्च च्छत्रोपानद्युगं तथा ।।
सयज्ञसूत्रान्कलशान्पञ्च पञ्च फलान्वितान् ।। ५८ ।।
भोजनांते द्विजेभ्यश्च प्रदद्याच्छ्रद्धयान्वितः ।। ५९ ।।
रात्रौ जागरगीताद्यैस्तथा नानोपहारकैः ।।
तोषयेद्वासुदेवं तु पुराणपठनेन तु ।। 2.2.32.६० ।।
पौर्णमास्युषसि स्नात्वा श्रीकृष्णस्यांतिकं व्रजेत् ।। ६१ ।।
रामं कृष्णं सुभद्रां च पूजयित्वा यथाविधि ।।
स्नपनं कारयित्वाथ दृष्ट्वा वा शास्त्रचोदितम् ।। ६२ ।।
स्नानं कृत्वा पुनः सिंधौ गृहमागत्य तत्र वै ।।
यत्र विष्णोर्मूर्त्तयस्ताः कुम्भस्था मन्त्रपूजिताः ।। ६३ ।।
तासां पश्चिमतो वह्निं समाधाय यथाविधि ।।
अग्निकार्यं प्रकुर्वीत स्वैः स्वैर्मंत्रैः पुरोहितः ।।६४।।
प्रणवादिचतुर्थ्यंतं नमोंतं नाम ईरयेत् ।।
देवानां मूलमंत्रस्तु स्वाहांतो होमकर्मणि ।। ।। ६५ ।।
चरोराज्यस्य समिधां पलाशानां पृथक्पृथक् ।।
एकैकं देवमुद्दिश्य जुहुयाच्च शतं शतम् ।। ६६ ।।
तस्य पुष्पशतं चैव जुहुयात्तदनंतरम् ।।
पूर्णाहुतिं ततो हुत्वा ब्रह्मणे दक्षिणां ददेत् ।। ६७ ।।
आचार्ये दक्षिणां दद्यात्सुवर्णं धेनुमेव च ।।
स्वर्णशृंगीं रौप्यखुरां नानोपकरणैर्युताम् ।। ।। ६८ ।।
महार्घ्यवस्त्रदानानि येन तुष्यति वा गुरुः ।।
सर्वोपकरणैर्युक्ताः प्रतिमाश्च निवेदयेत् ।। ६९ ।।
ब्राह्मणान्भोजयेत्सर्पिः खण्डयुक्तैश्च पायसैः ।।
एतद्व्रतं समाख्यातं ज्येष्ठपंचकमुत्तमम् ।। 2.2.32.७० ।।
अनुष्ठाय नरो भक्त्या स्नानदर्शनजं फलम् ।।
समग्रं लभते विप्रास्तदा नैवात्र संशयः ।। ७१ ।।
एकादशी या तु मध्ये निर्जला सा प्रकीर्तिता ।।
एकां तां भक्तियुक्ता ये यथाविधि उपासते ।। ७२ ।।
यावज्जीवकृताः सर्वा एकादश्यो न संशयः ।।
व्रतराजमिमं कृत्वा सर्वव्रतफलं लभेत् ।। ७३ ।।
यान्यान्समीहते कामांस्तांस्तानाप्नोत्यसंशयः ।। ७४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपंचकव्रतवर्णनंनाम द्वात्रिंशोऽध्यायः ।। ३२ ।।