स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
ततस्ते प्रस्थिता विप्रा नीलकण्ठांतिकं मुदा ।।
प्रपूज्य तं महादेवं श्रीदुर्गां प्रणिपत्य च ।। १ ।।
विमुच्य स्यंदनवरं पादचाराः सहानुगाः ।।
आरोढुं नीलभूमिध्रं प्रयाताः संयतेद्रियाः ।। २ ।।
नानाद्रुमलताकीर्णं नानापक्षिगणाकुलम् ।।
शिलाविषमसंरोधमभितः परिवेषकम् ।। ३ ।।
भ्रमद्भ्रमरसंभूतभ्रमकृद्गंडशैलकम्।।
दक्षिणांभोधिकल्लोलजलावृतनितंबकम् ।। ४ ।।
अप्रतर्क्यं सदा मर्त्यैर्दुष्प्रवेश्यं महोरगैः ।।
मत्तमातंगकघटाबृंहितैर्भीषणांतरम् ।। ५ ।।
श्वापदैश्चिरसंवासैः शस्त्राघातमवेदिभिः ।।
निर्भयैः परितः कीर्णं मृगयूथैरनेकशः ।। ६ ।।
प्रवेष्टुकामा न प्रापुर्यदा ते मार्गमंतरम्।।
तदा नारदसंसर्गाद्विदित्वा तु गिरेः शिरः ।। ७ ।।
आसेदुर्यत्र वसति कृष्णागुरुतरोरधः ।।
सर्वापद्भयसंहर्ता दिव्यसिंहवपुर्विभुः ।। ।। ८ ।।
यं दृष्ट्वा ब्रह्महत्याया लीयन्ते कोटयो नृणाम् ।।
व्यात्तास्यं भीमदशनमापिंगलसटाकुलम् ।। ९ ।।
उग्रं त्रिनेत्रं दैत्यस्य स्वोरावुत्तानशायिनः ।।
वक्षःस्थलं दारयंतं नखरैर्वज्रदारुणैः ।। 2.2.15.१० ।।
अरुणाभं लसज्जिह्वं साट्टहासमुखं विभुम् ।।
शंखचक्रलसद्बाहुं किरीटमुकुटोज्ज्वलम् ।।।। ११ ।।
नेत्रोच्छलद्वह्निकणसंत्रासितदिगन्तरम् ।।
प्रचंडाघातभूम्यंतप्रविष्टपदपंकजम् ।। १२ ।।
तमादिमृर्तिं ते दृष्ट्वा नारदाग्रे तदा हरिम् ।।
निर्भया ददृशुर्दूरात्प्रणेमुर्विगतज्वराः ।। १३ ।।
इन्द्रद्युम्नोऽपि तं दृष्ट्वा नारदोक्तौ विशस्वसे ।।
भाविकार्ये प्रत्ययवानिदमाह महामुनिम् ।। १४ ।।
महर्षे कृतकृत्योऽस्मि त्वं हि ज्ञाननिधिः परम् ।।
दुराराध्यो नृसिहोऽयं दर्शनेऽपि भयावहः ।।१५।।
भवादृशैः सुसेव्योयं मादृशैर्दूरतोऽपि सः ।।
दर्शनात्कृतकृत्योऽस्मि संलीनाशेषपातकः ।। १६ ।।
त्वत्सन्निधानादेवात्र तिष्ठामो निर्भया मुने ।।
अत्युग्र मूर्तिर्भगवान्स्वल्पवीर्यैर्नरैः कथम् ।। १७ ।।
आराध्यते दैत्यराजं त्रिलोकेशं विदारयन् ।।
यस्य नीलमयी मूर्तिः कृपासिंधोः स्थिता तु वै ।। १८ ।।
कस्मिन्स्थले मुनिश्रेष्ठ दर्शनाद्या विमुक्तिदा ।।
तन्मे दर्शय विप्रेंद्र यन्मे मुक्तिप्रदं मतम् ।। १९ ।।
इत्युक्तो नारदस्तस्मै दर्शयामास पावनम् ।।
स्थानं यत्र स्थितो देवः स्वर्णसैकत संवृतः ।। 2.2.15.२० ।।
पश्यैतं योजनायामं योजनद्वयमुच्छ्रितम् ।।
कल्पांतस्थायिनं भूप न्यग्रोधं मुक्तिदं नृणाम् ।। २१ ।।
छायायाः क्रमणाद्यस्य मुच्यते पापकंचुकात् ।।
अस्य मूले नरः प्राणांस्त्यजन्मुक्तिमवाप्नुयात् ।।२२।।
न्यग्रोधरूपं दृष्ट्वापि नारायणमकल्मषम् ।।
निष्पापो जायते मर्त्यः किमुत पूजयन्स्तुवन् ।। २३ ।।
अस्य मूलात्प्रतीच्यां हि नृसिंहस्योत्तरे नृप ।।
अतिष्ठन्माधवो यत्र चतुर्मूर्तिधरो विभुः ।। २४ ।।
अनुग्रहीतुं त्वामेव पुनरत्रोद्भविष्यति ।।
श्वेतद्वीपे यथा विष्णुर्भोगभूमौ निजालयः ।। २५ ।।
जंबूद्वीपे कर्मभूमौ निजं स्थानमिदं स्मृतम् ।।
स्वस्यैवातिरहस्यत्वान्न प्रकाशोस्य संमतः ।। २६ ।।
मोक्षाधिकारी जानाति स्थलमेतन्महीपते ।।
अविश्वासपदं नृणां दुष्कृतां हि विशेषतः ।। २७ ।।
अत्र याऽन्या प्रतिकृतिः पौरैर्विष्णोः प्रतिष्ठिता ।।
सापि मुक्तिप्रदा भूप किं पुनः सा स्वयंभुवा ।। २८ ।।
अंतर्द्धानतिरोधाने सुनिमित्ते जगत्प्रभोः।।
अनुग्रहार्थं साधूनां जायते च युगेयुगे ।। २९ ।।
नानावतारैर्भगवान्मत्स्यकूर्मादिकैर्नृप ।।
निमित्तनाशे च तिरोदधाति परमेश्वरः ।। 2.2.15.३० ।।
निर्निमित्तं स्थितो नित्यमिह कारुण्यसागरः ।।
श्वेतद्वीपाद्यथा विष्णुरन्यत्रावतरेत्प्रभुः ।। ३१ ।।
अत्र स्थितोऽपि स द्वारकाकांचीपुष्करादिषु ।।
प्रकाशं याति कृपया तरुमूलप्ररोहवत् ।। ३२ ।।
नानातीर्थेषु देशेषु क्षेत्रेष्वायतनेषु च ।।
अंशावतारास्तस्यैव मा भूत्ते संशयो नृप ।।३३।।
क्षणं न त्यजतीशानः क्षेत्रं क्षेत्रमिव स्वकम् ।।
त्वदुपज्ञस्तु भूपाल प्रकाशोऽन्यो भविष्यति ।। ३४ ।।
इति संदर्शितं स्थानं नारदेन महात्मना ।।
साष्टांगपातं भूमौ तदिंद्रद्युम्नो ननाम ह ।। ३५ ।।
मन्वानस्तु स्थितं देवं प्रकाशमिव तुष्टुवे ।। ३६ ।।
।। इंद्रद्युम्न उवाच ।। ।।
देवदेव जगन्नाथ प्रणतार्तिविनाशन ।।
त्राहि मां पुंडरीकाक्ष पतितं भवसागरे ।। ३७ ।।
त्वमेक एव दुःखौघध्वंसकः परमेश्वर ।।
क्षुद्राः क्षुद्रान्हि सेवंते सुखलेशस्य लिप्सया ।। ३८ ।।
अनादित्रिविधौघस्य राशेः स्वस्य महांहसः ।।
दुरुच्छेद्यस्य सततं पूर्यमाणस्य जन्मनः ।। ३९ ।।
किं पुनर्भक्तिभावेन साक्षान्मुक्तिप्रदं नृणाम्।।
कर्माधीनं तु ये मूढा वदंति त्वां क्रृपानिधिम् ।। 2.2.15.४० ।।
ते न जानंति भगवन्कर्मैवं प्रेरितं त्वया ।।
अजामिलेन विप्रेण त्यक्त्वा वर्णाश्रमोदितम् ।। ४१ ।।
किं न पापं कृतं स्वामिन्सोऽपि त्वन्नामकीर्तनात् ।।
मुक्तोऽभूत्स्मरणादेव पाशहस्तैर्विमोचितः ।। ४२ ।।
सर्वेऽप्युपाया देवेश कीर्तितास्तव दर्शने ।।
त्वयि दृष्टे हि भिद्यंते संशया हृदि संस्थिताः ।। ४३ ।।
निःसंशयो भवेत्सद्यः पापपुण्यक्षयो धुवम् ।।
त्वमेव शरणं दीनमनुगृह्णीष्व मां विभो ।। ४४ ।।
निश्चितानि त्वया देव गर्भस्थस्य च यानि मे ।।
तैरेव मे जनिर्जातु याचे त्वां केवलं त्विदम् ।। ४५ ।।
तिरश्चो मुक्तिदा मूर्तिः स्थिता ते याऽत्र तां पुनः ।।
अनेन चक्षुषा पश्यामीश नान्यत्प्रयोजनम् ।।४६।।
कृतांजलिपुटो राजा स्तुत्वैवं मधुसूदनम्।।
पुनर्ननाम धरणीपृष्ठे साश्रुविलोचनः ।। ४७ ।।
ततोंऽतरिक्षगा वाणी सामसुस्वरभाषिणी ।।
उच्चचार नभोमध्ये इन्द्रद्युम्नस्य शृण्वतः ।। ४८ ।।
मा चिंतां व्रज भूपाल व्रजिष्ये त्वदृशोः पथम् ।।
पैतामहं वचः प्राह नारदो यत्कुरुष्व तत् ।। ४९ ।।
तच्छ्रुत्वा दिव्यवचनं नारदस्य च भाषितम् ।।
श्रद्दधे वाजिमेधाय भगवत्प्रीतिकारकः ।। 2.2.15.५० ।।
नारदं च पुनः प्राह हर्षगद्गदया गिरा ।।
मुने त्वया यदादिष्टं चतुर्मुखनिदेशतः ।। ५१ ।।
अशरीरा त्वियं वाणी अनुजज्ञे तदेव हि ।।
पितामहो जगन्नाथो भेदो वै नाऽनयोः क्वचित् ।। ५२ ।।
पद्मयोनेः सुतस्त्वं हि वचस्ते भगवद्वचः ।।
तत्कर्तव्यं प्रयत्नेन यच्छ्रेयउपपादकम् ।। ५३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पंचदशोऽध्यायः ।। १५ ।।