स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
प्रत्यागते ततो विप्रे सायाह्ने सुरसंकुले ।।
माधवार्चनवेलायां वातश्चंडगतिर्ववौ ।। १ ।।
सुवर्णवालुकाश्चासौ विचकार च सर्वशः ।।
तेनाकुलदृशो देवा न शेकुरवलोकने ।। २ ।।
श्रीकांतस्य तदा विप्रा दध्युस्ते पुरुषोत्तमम् ।।
यावद्ध्यानस्थिरदृशो मुहूर्तं ते दिवौकसः ।। ३ ।।
ध्यानांते वालुकाराशिं ददृशुस्ते न माधवम् ।।
रौहिणं च तथा कुंडं बभूवुर्व्याकुलेन्द्रियाः ।। ४ ।।
चिंतामवापुर्महतीं हाहेति रुरुदुर्भृशम् ।।
किमेतन्नो हि दुर्दैवमेकदा समुपस्थितम् ।। ५ ।।
दृशां सेचनकः श्रीशः क्षणाद्यन्नोपलभ्यते ।।
अपराधं किमस्माकं लक्षितं पुरुषोत्तम ।। ६ ।।
युगपत्सेवकान्सर्वानपहाय न दृश्यसे ।।
येषामर्थे जगन्नाथ स्वीचकर्थ कलेवरम् ।। ७ ।।
ताननाथान्परित्यज्य कानने किमुपेक्षसे ।।
स्वशरीरविभूतीर्नो विहाय कमलेक्षण ।। ८ ।।
किमकांडं रचयसि कथाशेषान्दिवौकसः ।।
तवांशभूतान्नः सर्वान्यज्वानः प्रयजंति वै ।। ९ ।।
त्वत्प्रीत्यै यज्ञपुरुष त्वदादिष्टफलप्रदान्।।
त्वदहंकारवर्ष्माणस्त्वदनुग्रहजीवनाः ।। 2.2.9.१० ।।
कांदिशीका कुत्र यामः सांप्रतं त्वदुपेक्षिताः।।
दिवि स्थानैश्च किं कार्यं त्वामनालोक्य माधव ।। ११ ।।
अकृतार्थास्त्वया हीना भविष्यामो वनेचराः ।।
निष्कलंकसुधाभानुं सुषमापरिभावुकम् ।। १२ ।।
त्वदास्यं चेन्न पश्यामो न यास्यामः सुरालयम् ।।
तप आस्थाय परममत्रैव संशितव्रताः ।। १३ ।।
वर्तामहे वन्यवृत्त्या जटावल्कलधारिणः ।।
यावत्त्वां पुंडरीकाक्ष विलोकिष्यामहे वयम् ।। १४ ।।
निसर्गकरुणांभोधे दीनान्नस्त्रातुमर्हसि ।।
अनाथान्दीनहदयांस्त्वामेव शरणं गतान् ।। १५ ।।
त्वदनालोकशोकैकपारावारे निमज्जतः ।।
शुभदृष्टितरण्या नः समुद्धर जगत्पते ।। १६ ।।
एवं प्रलपतां तत्र सर्वेषां त्रिदिवौकसाम् ।।
अशरीरा तदा वाणी पुनः प्रादुर्बभूव ह ।। १७ ।।
अत्रार्थे भोः सुरा यत्नं कर्तुमर्हथ नो वृथा ।।
अद्यप्रभृति देवस्य दर्शनं दुर्लभं भुवि ।। १८ ।।
अत्र स्थानेऽपि तं नत्वा तद्दर्शनफलं लभेत् ।।
स्वयंभुवोंऽतिकं गत्वा हेतुं ज्ञास्यथ निश्चितम् ।। १९ ।।
तच्छ्रुत्वा त्रिदशाः सर्वे ब्रह्मणोंऽतिकमागताः ।।
यमानुग्रहवृत्तांतमवतारं च दारुणः ।। 2.2.9.२० ।।
श्रुत्वा संतुष्टमनसः सर्वे ते त्रिदिवं गताः ।।
स तु विद्यापतिर्विप्रो रथारूढोऽभ्यचिंतयत् ।। २१ ।।
मम कार्यं तु निष्पन्नं यद्दृष्टो नीलमाधवः ।।
आसमंतात्क्षेत्रमिदं परिभ्रम्यावलोकये ।। २२ ।।
अदृष्टपूर्वं परमं सुपुण्यं संकीर्तनं यस्य मलापहारि ।।
क्षेत्रोत्तमं श्रीपुरुषोत्तमाख्यं प्रदक्षिणीकृत्य व्रजामि तूर्णम् ।। २३ ।।
पृथ्वीप्रदक्षिणफलं शतधा भजंते पर्यंति ये सकलकल्मषदार्यरण्यम् ।।
नीलाद्रिमण्डिमिदं पुरुपोत्तमाख्यं मित्रं ममोपदिशति स्म समुद्रतीरे ।। २४ ।।
विचिंत्येत्थं द्विजश्रेष्ठः परिबभ्राम वै तदा ।।
क्षेत्रं पश्यन्वनं चैव नानाद्रुमगणान्वितम् ।। २५ ।।
नानापक्षिगणाघुष्टं कूजद्भ्रमरगुंफितम् ।।
अप्रविष्टार्ककिरणं छायातरुगणावृतम् ।। २६ ।।
सर्वर्तुकुसुमोपेतं लतागुल्मोपशोभितम्।।
नानाजलाशयाधारकूजत्सारससंकुलम्।। २७ ।।
पद्मकह्लारकुमुदविकचोत्पलराजितम् ।।
न जलं तत्र कुसुमपरिहीनं लतादिकम् ।। २८ ।।
परीत्य वेगात्तत्क्षेत्रं जगामाथ द्विजोत्तमः ।।
ध्यायन्निरशनः प्राज्ञः प्राप्यावन्तीं दिनात्यये ।। २९ ।।
दूतैरावेदितं पूर्वं दूरस्थस्यागतं द्विजाः ।।
श्रुत्वेंद्रद्युम्नो नृपतिः प्रहर्षं परमं ययौ।। 2.2.9.३० ।।
तदागमनमाकांक्षन्पूजयित्वा जनार्द्दनम्।।
विद्वद्भिर्ब्राह्मणैः सार्द्धं तस्थौ संहृष्टमानसः ।। ३१ ।।
एतस्मिन्नंतरे विप्राः स तु विद्यापतिर्द्विजः।।
प्रावेशिकैर्वेत्रहस्तैर्दौवारिकपुरःसरैः।।३२।।
निर्दिष्टमार्गः पौरैश्चाऽनुमतः कौतुकान्वितैः।।
निर्माल्यमालां नीलाख्य माधवस्य सुशोभनाम्।।३३।।
निधाय पाणौ राजाग्रे प्रविवेश त्वरान्वितः।।
तं दृष्ट्वा नृपतिः सोऽथ समुत्थाय वरासनात् ।।
प्रसीद जगदीशेति वदन्नंतिकमभ्यगात् ।। ३४ ।।
अद्य मे जीवितं जातं सफलं जन्मकर्मणा ।।
निर्माल्यमालावपुषं यत्पश्यामीहमाधवम् ।। ३५ ।।
मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमकांतगन्धाम् ।।
अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि ।। ३६ ।।
यत्पादपंकजगलद्रजसोनुषंगा ब्रह्मादयः परमसंपदमापुरस्य ।।
विष्णोः कलेवरसमुज्ज्वलितांगरागसंसक्तपुष्पनिलयां प्रणतोस्मि मालाम् ।। ३७ ।।
पद्मां हृत्पद्मवसतिं सपत्नीं या हसत्यसौ ।।
विकस्वरैः सुकुसुमैर्विष्ण्वंकस्थितिर्गर्विताम् ।। ३८ ।।
कुत्र स्थितेयमाहार्षीन्महिमानं स्रगुज्वला ।।
या श्रीनिधेः शरीरेऽऽभूत्सर्वांगव्यापिनी चिरम् ।। ३९ ।।
जय नीलाद्रिशिखरभूषणाघप्रद्षण ।।
प्रणतार्त्तिहर श्रीमंस्त्राहि मां शरणागतम् ।। 2.2.9.४० ।।
इति ब्रुवाणः क्षितिपो बाष्पगद्गदया गिरा ।।
जगाम शिरसा भूमिं स्फुरद्रोमांचकंचुकः ।। ४१ ।।
सोऽपि विद्यापतिर्विप्रः क्षपिताशेषकल्मषः ।।
दिव्यदेहो नृपस्याग्रे ध्यायन्माधवमास्थितः ।। ४२ ।।
तेजसा सर्वलोकानां पापानि क्षालयन्सुधीः ।।
अनुगृह्णातु देवस्त्वां नीलाद्रिशिखरालयः ।। ४३ ।।
श्रीपतेरियमाज्ञा ते मालारूपा प्रकाशिता ।।
द्रष्टुं क्षेत्रोत्तमगतं स्वं साक्षान्मुक्तिदायकम् ।। ।। ४४ ।।
 इत्युच्चरन्नरपतेरामुमोच गले स्रजम् ।।
सोऽप्युत्थाय क्षितिपतिर्मालां हृदयलंबिनीम् ।। ४५ ।।
दृष्ट्वा मेने श्रियः कांतं साक्षाद्धृदयगामिनम् ।।
निधाय पाणी शिरसि दरमीलितलोचनः ।। ४६ ।।
आनंदाश्रुजलक्लिन्नवदनस्तुष्टुवे हरिम् ।। ४७ ।।
।। इन्द्रद्युम्न उवाच ।। ।।
जयाखिलजगत्सृष्टिस्थितिसंहारशिल्पकृत् ।।
लीलाविश्ववपुर्लोमसंख्यब्रह्मांडभारभृत् ।। ४८ ।।
अंतर्यामिन्नशेषाणां प्रणतार्तिहर प्रभो ।।
ब्रह्मेंद्र रुद्रमुकुटकिर्मीरितपदांबुज ।। ४९ ।।
दीनानाथविपन्नैकसततत्राणतत्पर ।।
निर्व्याजकरुणावारिपारावार परात्पर ।। 2.2.9.५० ।।
त्वदेकशरणं दीनमनादिभ्रमनिर्भरम् ।।
परित्राहि जगन्नाथ भक्ताविरतवत्सल ।। ५१ ।।
इति स्तुवन्नरपतिः स्वासने समुपाविशत् ।।
गृहमेधिब्रह्मचारियतिवैखानसैर्वृतः ।। ।। ५२ ।।
अष्टादशसु विद्यासु कुशलैर्यज्वभिर्द्विजैः ।।
मीनैः स्थविरभृत्यैश्च सार्द्धं मंत्रिपुरःसरैः ।। ५३ ।।
विद्यापति पूजयित्वा बहुमानपुरःसरम् ।।
उपवेश्याग्रतः पीठे पृष्ट्वा कुशलमादितः ।। ५४ ।।
पुरुषोत्तमक्षेत्रस्य विष्णोर्नीलाश्मवर्ष्मणः ।।
महिमानं स्वरूपं च पप्रच्छावहितो मुदा ।। ५५ ।।
ब्राह्मणः क्षत्रियेणासौ पृष्टोनुभवमात्मनः ।।
भिल्लद्वीपप्रवेशादिमज्जनांतं सरित्पतेः ।। ५६ ।।
क्षेत्रोत्तमस्य वृत्तांतं कथयामास विस्तरात् ।।
नीलाद्रिरोहणं नीलमाधवस्य च दर्शनम् ।। ५७ ।।
स्नानं च रौहिणे कुण्डे महिमानं वटस्य च ।।
नृसिंहाद्यष्टशंभून शक्तीनामष्टसंस्थितिम् ।। ५८ ।।
रथेनाक्रमणाद्दृष्टौ क्षेत्रस्यायामविस्तरौ ।।
तत्सर्वं वर्णयामास यथावदनुपूर्वशः ।। ५९ ।।
तच्छ्रुत्वा चित्रमतुलं तैर्थिकावेदितं पुरा ।।
संप्रतीतो हृष्टमनाः पुनस्तं क्षितिपोऽब्रवीत् ।। 2.2.9.६० ।।
।। इन्द्रद्युम्न उवाच ।। ।।
श्रुतपूर्वं तु भगवंस्त्वत्तोऽश्रौषं सुदुर्लभम् । ।
क्षेत्रोत्तमं द्विजश्रेष्ठ सांप्रतं वर्णयस्व मे ।। ६१ ।।
नीलेन्द्रमणिमूर्तेस्तु विष्णो रूपं यथातथम् ।।
।। विद्यापतिरुवाच ।। ।।
हंत ते कथयिष्यामि दिव्यां मूर्तिं जगत्पतेः ।। ६२ ।।
यां चर्मचक्षुषा दृष्ट्वा जायते मुक्तिभाजनम् ।।
नीलेन्द्रमणिपाषाणमयी मूर्तिः पुरातनी ।। ६३ ।।
यान्वहं ब्रह्मरुद्रेंद्रपुरोगैरर्चिता सुरैः ।।
आरोपितेयं दिव्या स्रक्पूजायां हि सुपर्वभिः ।। ६४ ।।
सेयं न म्लायति नृप न च गन्धेन रिच्यते ।।
दिने बहुतिथे यातेऽपीदृशी स्रग्धरोद्भवा ।। ६५ ।।
दिव्योपहारः निर्माल्यभक्षणात्क्षीणकल्मषम् ।।
मां न पश्यसि किं राजन्नतिमानुषवर्चसम् ।। ६६ ।।
 सकृदप्यशनाद्यस्य क्षुत्पिपासाबलक्षयाः ।।
न बाधन्ते नृपश्रेष्ठ दृष्टेनादृष्टकल्पनम् ।। ६७ ।।
भुक्तिर्मुक्तिश्च वै राजन्न् तत्र युगपत्स्थिते ।।
न जरारोगशोकादिदुःखं तत्र हि विद्यते ।। ६८ ।।
यत्र साक्षाज्जगन्नाथः प्रसन्नवदनो विभुः ।।
फुल्लेंदीवरपत्राक्षः प्रपन्नामृतमुक्तिदः ।। ६९ ।।
इति श्रीस्कांदे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीपुरुषोत्तममाहात्म्ये जैमिनिऋषिसंवादे नवमोऽध्यायः ।। ९ ।।