स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः

।। मुनय ऊचुः ।। ।।
कस्मिन्देशे द्विजश्रेष्ठ तत्क्षेत्रं पुरुषोत्तमम् ।।
यत्र नारायणः साक्षाद्दारुरूपी प्रकाशते ।। १ ।।
।। जैमिनि रुवाच ।। ।।
उत्कलोनाम देशोऽस्ति ख्यातः परमपावनः ।।
यत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ।।२।।
दक्षिणस्योदधेस्तीरे स तु देशः प्रतिष्ठितः ।।
यत्र स्थिता वै पुरुषाः सदाचारनिदर्शनाः ।। ३ ।।
वृत्ताध्ययनसंपन्ना यज्वानो यत्र भूसुराः ।।
सृष्ट्यादौ क्रतवो वेदा वेदशास्त्रप्रवर्तकाः ।।४।।।
अष्टादशानां विद्यानां निधानं संप्रकीर्तितम् ।।
गृहे गृहे निवसति लक्ष्मीर्नारायणाज्ञया ।। ५ ।।
लज्जाशीला विनीताश्च आधिव्याधिविवर्जिताः ।।
पितृमातृरताः सत्यवादिनो वैष्णवा जनाः ।। ६ ।।
न चात्रावैष्णवः कश्चिन्नास्तिको वापि वर्तते ।।
सर्वे परहितास्तत्र न लुब्धा न शठाः खलाः ।। ७ ।।
दीर्घायुषस्तत्र जनाः स्त्रियश्च पतिदेवताः ।।
सुशीला धर्मशीलाश्च त्रपाचारित्रभूषिताः ।। ८ ।।
रूपयौवनगर्वाढ्याः सर्वालंकारभूषिताः ।।
कुलशीलवयोवृत्तानुरूपाचारचंचवः ।। ९ ।।
स्वकर्मनिरतास्तत्र प्रजारक्षणदीक्षिताः ।।
क्षत्रिया दानशौंडाश्च शस्त्रशास्त्रविशारदाः ।। 2.2.6.१० ।।
यजंते क्रतुभिः सर्वे सततं भूरिदक्षिणैः ।।
दीप्यंते चित्तयो येषां यूपाः कांचनभूषिताः ।। ११ ।।
येषां गृहेष्वतिथयः कामनाधिकपूजिताः ।।
वैश्याश्च कृषि वाणिज्यगोरक्षावृत्तिसंस्थिताः ।। १२ ।।
देवान्गुरून्द्विजान्भक्त्या प्रीणयंति धनैरपि ।।
एकस्य द्वारि यातोऽर्थी न गच्छेदन्यवेश्मनि ।। १३ ।।
गीतकाव्यकलाशिल्पकुशलाः प्रियवादिनः ।।
शूद्राश्च धार्मिकास्तत्र स्नानदानक्रियारताः ।। १४ ।।
कर्मणा मनसा वाचा धनैश्च द्विजसेवकाः ।।
येऽन्ये संकरजातास्ते स्वेस्वे धर्मे प्रतिष्ठिताः ।। १५ ।।
न विपर्यंति ऋतवो नाकाले वर्षते घनः ।।
न सस्यहानिर्न मरुत्क्षुन्न पीडयति प्रजाः ।। १६ ।।
दुर्भिक्षमरके नात्र राष्ट्रभंगः प्रजायते ।।
नालभ्यं तत्र वस्त्वस्ति यत्किंचित्पृथिवीगतम् ।। १७ ।।
एवं सर्वगुणैर्युक्तो नानाद्रुमलताकुलः ।।
अर्जुनाशोकपुन्नाग तालहिंतालशालकैः ।। १८ ।।
प्राचीनामलकैर्लोध्रैर्बकुलैर्नागकेशरैः ।।
नारिकेलैः प्रियालैश्च सरलैर्देवदारुभिः ।। ।। १९ ।।
धवैश्च खदिरैर्बिल्वैः पनसैश्च कपित्थकैः ।।
चंपकैः कर्णिकारैश्च कोविदारैः सपाटलैः ।। 2.2.6.२० ।।
कदंबनिंबनिचुरलरसालामलकैस्तथा ।।
नागरंगैश्च जंबीरैर्नीपकैर्मातुलुंगकैः ।। २१ ।।
मंदारैः पारिजातैश्च न्यग्रोधागुरुचंदनैः ।।
खर्जूराम्रातकैः सिद्धैर्मुचुकुंदैः सकिंशुकैः ।। २२ ।।
तिंदुकैः सप्तपर्णैश्च अश्वत्थैश्च बिभीतकैः ।।
अन्यैश्च विविधैर्वृक्षैः प्रकीर्णः सुमनोहरैः ।। २३ ।।
मालतीकुंदबाणैश्च करवीरैः सितेतरैः ।।
केतकीवनषंडैश्च अतिमुक्तैः सकुब्जकैः ।। २४ ।।
एलालवंगकंकोलदाडिमैर्बीजपूरकैः ।।
श्रेणीकृतैः पूगवनैरुद्यानैः शतशो वृतः ।। २५ ।।
नानाद्रुमलताकीर्णः पर्वतैः सिंधुर्भिर्वृतः ।।
स एष देशप्रवर उत्कलाख्यो द्विजोत्तमाः ।। २६ ।।
ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ।।
स्वर्णरेखामहानद्योर्मध्ये देशः प्रतिष्ठितः ।। २७ ।।
सन्त्यत्र पुण्यायतने क्षेत्राणि सुबहून्यपि ।।
पूर्वं वस्तीर्थयात्रायां वर्णितानि मया द्विजाः ।।
भूस्वर्गः सांप्रतं ह्येष कथितः पुरुषोत्तमः ।। २८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य ओढ्रदेशवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।