स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः ३४

विकिस्रोतः तः

।। नारद उवाच ।। ।।
व्रतानामपि सर्वेषां ब्रह्मन्नुद्यापनं श्रुतम् ।।
अभावे तूद्यापनस्य फलं नैवाऽऽप्नुयात्क्वचित् ।। १ ।।
कृतव्रतफलाप्त्यर्थं कुर्यादुद्यापनं बुधः ।।
अन्यथा निष्फलं याति कृतं व्रतमनुत्तमम् ।। २ ।।
कार्तिकेऽपि कृतं देव व्रतानामुत्तमं व्रतम् ।।
न तस्योद्यापनाऽभावे व्रतोक्तफलमाप्नुयात् ।। ३ ।।
तस्मात्कार्तिकमासस्य चोद्यापनविधिं प्रभो ।।
वद मे शिष्यवर्याय प्रपन्नायाऽनुवर्तिने ।। ४ ।।
।। ब्रह्मोवाच ।। ।।
अथोर्जोद्यापनं वक्ष्ये सर्वपापप्रणाशनम् ।।
तच्छृणुष्व महाभक्त्या सविधानं समासतः ।। ५ ।।
ऊर्जे शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती।।
व्रतसंपूरणार्थाय विष्णुप्रीत्यर्थहेतवे ।। ६ ।।
तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम्।।
कदलीस्तंभसंयुक्तां नानाधातुविचित्रिताम् ।।७।।
दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना ।।
सुतोरणाश्चतुर्द्वारः पुष्पचामरशोभिताः।।८।।
द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान्पृथक् ।।
जयश्च विजयश्चैव चण्डश्चैव प्रचंडकः ।। ९ ।।
नन्दश्चैव सुनंदश्च कुमुदः कुमुदाक्षकः ।।
एतांश्चतुर्षु द्वारेषु पूजयेद्भक्तिसंयुतः ।। 2.4.34.१० ।।
तुलसीमूलदेशे तु सर्वतोभद्रसंज्ञितम् ।।
चतुर्भिर्वर्णकैः सम्यक्छोभाढ्यं समलंकृतम् ।। ११ ।।
तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम् ।।
तत्र संपूजयेद्देवं शंखचक्रगदाधरम् ।। १२ ।।
कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत् ।।
इन्द्रादिलोकपालांश्च मंडपे पूजयेद्व्रती ।। ।। १३ ।।
तस्यामुपवसेद्भक्त्या शांतः प्रणतमानसः ।।
रात्रौ जागरणं कुर्याद्गीतवाद्यादिमंगलैः ।। १४ ।।
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः ।।
जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः ।।१५।।
ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान् ।।
त्रिंशन्मितानथैकं वा ब्राह्मणांश्च निमंत्रयेत् ।। १६ ।।
प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च ।।
स्थंडिले च ततः कृत्वा समाधायाऽग्निमत्र हि ।। १७ ।।
अतो देवेति मंत्रेण जुहुयात्तिलपायसम् ।।
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् ।। १८ ।।
होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः ।।
ब्राह्मणेभ्यो यथाशक्त्या प्रदद्याद्दक्षिणां नरः ।। १९ ।।
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ।।
सवत्सां गां तथा दद्याद्विप्राय च कुटुम्बिने ।। 2.4.34.२० ।।
गुरुं व्रतोपदेष्टारं वस्त्रालंकारभूषणैः ।।
सपत्नीकं समभ्यर्च्य तांश्च विप्रान्क्षमापयेत् ।। २१ ।।
युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम ।।
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ।। २२ ।।
तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु संततिः ।।
मनोरथास्तु सफलाः संतु भक्तिर्हरौ भवेत् ।। २३ ।।
सतां समागमो भूयान्मम जन्मनिजन्मनि ।।
इति क्षमाप्य तान्विप्रान्प्रसाद्य च विसर्जयेत् ।। २४ ।।
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुंगव ।।
ततः सुहृद्गुरुयुतः स्वयं भुंजीत भक्तिमान् ।। २५ ।।
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः ।।
दृष्टोर्च्चितश्चतुर्दश्यां तस्मात्पूज्यस्तिथाविह ।। २६ ।।
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ।।
पराऽत्र पौर्णमास्यां तु यात्रा स्यात्पुष्करस्य तु ।। २७ ।।
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः ।।
तस्यां दत्तं हुतं जप्तं तदक्षय्यफलं भवेत् ।। २८ ।।
कार्तिके मासि कर्तव्यो विधिरेष हि नारद ।।
एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः ।। २९ ।।
यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके ।।
ते धन्यास्ते सदा पूज्यास्तेषां वै सफलोदयः ।। 2.4.34.३० ।।
विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः ।।
देहस्थितानि पापानि विलयं यांति तत्क्षणात् ।। ३१ ।।
क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः ।।
इति सर्वाणि पापानि रटन्तीह पुनःपुनः ।। ३२ ।।
तस्मात्कार्तिकमासस्य सदृशं नहि विद्यते ।।
सर्वपापस्य दहने अग्नेः सदृश उच्यते ।।३३।।
ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयाऽन्वितः ।।
श्रावयेद्वा पुमान्यस्तु विष्णुसायुज्यमाप्नुयात् ।। ३४ ।।
।। नारद उवाच ।। ।।
ऊर्जे व्रतोद्यापनादावशक्तः सिद्धिभाक्कथम् ।।
कथं विमुच्यते जंतुर्दुःखसंसारसागरात् ।। ३५ ।।
।। ।। ब्रह्मोवाच ।। ।।
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ।।
उद्यापनफलं प्राप्य विष्णुलोके वसेच्च सः ।। ३६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये व्रतोद्यापनविधिकथनंनाम चतुऽस्त्रिंशोऽध्यायः ।। ३४ ।। ।।