स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः २८

विकिस्रोतः तः

।। धर्मदत्त उवाच ।। ।।
जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया ।।
किं नु ताभ्यां पुरा चीर्णं तस्मात्तद्रूपधारिणौ ।। १ ।।
।। ।। गणावूचतुः ।। ।।
तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज ।।
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः ।। २ ।।
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः ।।
तस्यामेवाऽभवत्पश्चात्कपिलो योगधर्मवित् ।। ३ ।।
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ।।
तौ तन्निष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः ।। ४ ।।
नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ ।।
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ।। ५ ।।
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ।।
जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ ।। ६ ।।
जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत् ।।
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ।। ७ ।।
मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ।।
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ।। ८ ।।
यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी ।।
तद्धनं विभजंतौ तु पस्पर्धाते परस्परम् ।। ९ ।।
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ।।
विजयश्चाब्रवीन्नैतद्यल्लब्धं येन तस्य तत् ।। 2.4.28.१० ।।
ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम् ।।
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ।। ।। ११ ।।
विजयस्तस्य तं शापं श्रुत्वा सोप्यशपच्च तम् ।।
मदभ्रांतोऽशपस्त्वं मां तस्मान्मातंगतां व्रज ।। १२ ।।
तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ।।
शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम् ।। १३ ।।
।। जयविजयावूचतुः ।। ।।
भक्तावावां कथं देव ग्राहमातंगयोनिगौ ।।
भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम् ।। १४ ।।
।। श्रीभगवानुवाच ।। ।।
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ।।
मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन ।। १५ ।।
प्रह्लादवचसा स्तंभेऽप्याविर्भूतो ह्यहं पुरा ।।
तथांऽबरीषवाक्येन जातो गर्भे स्वयं किल ।। १६ ।।
तस्माद्युवामिमौ शापावनुऽभूय स्वयंकृतौ ।।
लभेथां मत्पदं नित्यमित्युक्त्वांऽतर्दधे हरिः ।। १७ ।। ।।
।। गणावूचतुः ।। ।।
ततस्तौ ग्राहमातंगावभूतां गंडकीतटे ।।
जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ ।। १८ ।।
कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः ।।
तावज्जग्राह तं ग्राहः संस्मरञ्च्छापकारणम् ।। १९ ।।
ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा ।।
तावदाविरभूद्विष्णुश्चक्रशंखगदाधरः ।। 2.4.28.२० ।।
ततस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ ।।
दत्त्वैव निजसारूप्यं वैकुण्ठमनयद्विभुः ।। २१ ।।
ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम् ।।
चक्रसंघर्षणाद्यस्मिन्ग्रावाणोऽपि हि लांछिताः ।। २२ ।।
तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा ।।
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज ।। २३ ।।
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ।।
त्यक्तमात्सर्यदंभोऽपि भवस्व समदर्शनः ।। ।। २४ ।।
तुलामकरमेषेषु प्रातःस्नायी सदा भव ।।
एकादशीव्रते तिष्ठ तुलसीवनपालकः ।। २५ ।।
ब्राह्मणानथ गाश्चाऽपि वैष्णवांश्च सदा भज ।।
मसूरिकामारनालं वृंताकान्यपि खाद मा ।। २६ ।।
एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ।।
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ।। २७ ।।
तावज्जन्म व्रतादस्माद्विष्णुसंतुष्टिकारकात् ।।
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ।। २८ ।।
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ।।
यदर्धभागाऽऽप्तफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् ।। २९ ।।
।। नारद उवाच ।। ।।
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ।।
तया कलहया सार्द्धं वैकुण्ठभवनं गतौ ।। 2.4.28.३० ।।
धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः ।।
देहांऽते तद्विभोः स्थानं भार्याभ्यां संयुतोऽभ्ययात् ।। ३१ ।।
इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान् ।।
हरिसन्निधिकारणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ।। ३२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तमोक्षप्राप्तिकथनंनामाऽष्टाविंशोऽध्यायः ।। २८ ।।