स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः २४

विकिस्रोतः तः

।। पृथुरुवाच ।। ।।
यदूर्जव्रतिनः पुंसः फलं महदुदादृतम् ।।
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं शुभम् ।। १ ।।
।। नारद उवाच ।। ।।
आसीत्सह्याद्रिविषये करवीरपुरे पुरा ।।
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तेति विश्रुतः ।। २ ।।
विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा ।।
कदाचित्कार्तिके मासि हरिजागरणाय सः ।। ३ ।।
रात्र्यां तुर्यावशेषायां जगाम हरिमदिरम्।।
हरिपूजोपकरणान्प्रगृह्य व्रजता तदा ।।४।।
तेन दृष्टा समायाता राक्षसी भीमदर्शना ।।
तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा ।। ५ ।।
पूजोपकरणैः सर्वैः पयोभिश्चाहनद्भयात् ।।
संस्मृत्य तद्धरेर्नाम तुलसीयुक्तवारिणा ।।
तेन वै हतमात्रे तु पापं तस्या ह्यगाल्लयम् ।। ६ ।।
अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजाम् ।।
स्वां दशामब्रवीद्विप्रं दंडवच्च प्रणम्य वै ।। ७ ।।
।। कलहोवाच ।। ।।
पूर्वकर्मविपाकेन दशामेतां गतास्म्यहम् ।।
तत्कथं नु पुनर्विप्र प्रयास्याम्युत्तमां गतिम् ।। ८ ।।
।। नारद उवाच ।। ।।
तां दृष्ट्वा प्रणतां सम्यग्वदमानां स्वकर्म तत् ।।
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् ।। ९ ।। ।।
।। धर्मदत्त उवाच ।। ।।
केन कर्मविपाकेन त्वं दशामीदृशीं गता ।।
कुत्रत्या का च किं शीला तत्सर्वं कथयस्व मे ।।2.4.24.१०।।
।। कलहोवाच ।। ।।
सौराष्ट्रनगरे ब्रह्मन्भिक्षुर्नामाऽभवद्द्विजः ।।
तस्याहं गृहिणी पूर्वं कलहाख्याऽतिनिष्ठुरा ।। ११ ।।
न कदाचिन्मया भर्तुर्वचसाऽपि शुभं कृतम् ।।
नाऽर्पितं तस्य मिष्टान्नं भर्तुर्वचनशीलया ।।१२।।
कलहप्रियया नित्यं मयोद्विग्नमना यदा ।।
परिणेतुं यदाऽन्यां स मतिं चक्रे पतिर्मम ।। १३ ।।
ततो गरं समादाय प्राणास्त्यक्ता मया द्विज ।।
अथ बद्ध्वा बध्यमानां मां निन्युर्यमकिंकराः ।। १४ ।।
यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत ।। ।। १५ ।।
।। यम उवाच ।। ।।
अनया किं कृतं कर्म चित्रगुप्त विलोकय ।।
प्राप्नोत्वेषा च तत्कर्म शुभं वा यदि वाऽशुभम् ।। १६ ।।
।। ।। कलहोवाच ।। ।।
चित्रगुप्तस्तदा वाक्यं भर्त्सयन्मामुवाच सः ।।
।। चित्रगुप्त उवाच ।। ।।
अनया तु कृतं कर्म शुभं किंचिन्न विद्यते ।। १७ ।।
मिष्टान्नं भुंजमानेयं न भर्तरि तदर्पितम् ।।
अतश्च वल्गुलीयोन्यां स्वविष्ठादाऽवतिष्ठतु ।। १८ ।।
भर्तुर्द्वेषात्तदाप्येषा नित्यं कलहकारिणी ।।
विष्ठादां सूकरीं योनिं तस्मात्तिष्ठत्वियं हरे ।। १९ ।।
पाकभांडे सदा भुंक्ते भुंक्ते चैका यतस्ततः ।।
तस्मादेषा बिडाल्यस्तु स्वजाताऽपत्यभक्षिणी ।। 2.4.24.२० ।।
भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया ।।
तस्मात्प्रेतशरीरेऽपि तिष्ठत्वेकाऽतिनिंदिता ।। २१ ।।
अतश्चैषा मरुद्देशं प्रापितव्या भटैरियम् ।।
तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः ।। २२ ।।
ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी।।२३।।
।। कलहोवाच ।। ।।
साहं पंचशताब्दानि प्रेतदेहे स्थिता किल।।
क्षुतृड्भ्यां पीडिताऽऽविश्य शरीरं वणिजस्य च।।
आयाता दक्षिणं देशं कृष्णावेण्योश्च संगमम् ।। २४ ।।
तत्तीरं संश्रिता यावत्तावत्तस्य शरीरतः ।।
शिवविष्णुगणैर्दूरमपकृष्टा बलादहम् ।। २५ ।।
ततः क्षुत्क्षामया दृष्टो मया हि त्वं द्विजोत्तम ।।
त्वद्धस्ततुलसीवारिसंसर्गगतपापया ।।२६।।
तत्कृत्यं कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम्।।
योनित्रयादग्रभवादस्माच्च प्रेतदेहतः ।।२७।।
इत्थं विचिंत्य कलहावचनं द्विजाग्र्यस्तत्कर्मपाकभयविस्मयदुःखयुक्तः ।।
तद्ग्लानिदर्शनकृपाचलचित्तवृत्ति ध्यात्वा चिरं स वचनं निजगाद दुःखात् ।। २८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तेतिहासकथनंनाम चतुर्विंशोऽध्यायः ।। २४ ।।