स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः

।। नारद उवाच ।। ।।
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ।।
तेऽपि भूमंडलं याता निर्भयास्तमुपाश्रिताः ।।१।।
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ।।
पप्रच्छ भार्गवं तत्र तच्छिरश्छेदकारणम् ।। २ ।।
स शशंस समुद्रस्य मथनं देवकारितम् ।।
रत्नापहरणं चैव दैत्यानां च पराभवम् ।। ३ ।।
स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ।।
दूतं संप्रेषयामास घस्मरं शक्रसन्निधौ ।।४।।
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद्वराम्।।
जगादाखर्वमौलिस्तु देवेंद्रं वाक्यमद्भुतम् ।। ५ ।।
।। घस्मर उवाच ।। ।।
जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ।।
दूतोऽहंप्रेषितस्तेन स यदाह शृणुष्व तत् ।। ६ ।।
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ।।
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे ।। ७ ।।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः।।
उवाच घस्मरं रौद्रं भयरोषसमन्वितः ।। ८ ।।
।। इंद्र उवाच ।। ।।
शृणु दूत मया पूर्वं मथितः सागरो यथा ।।
अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा ।।९।।
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ।।
तस्माद्यत्तत्प्रजातं तु मयाऽप्यपहृतं किल ।।2.4.15.१०।।
शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ।।
ममाऽनुजेन निहतः प्रविष्टः सागरोदरम् ।। ११ ।।
तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् ।।
।। नारद उवाच ।। ।।
इत्थं विसर्जितो दूतस्तदेंद्रेणाऽगमद्भुवम् ।।१२।।
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा ।।
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताऽधरः।। १३ ।।
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम् ।।
ततो युद्धे महाञ्जातो देवदानवसंक्षयः ।। १४ ।।
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत् ।।
विद्यया मृतजीविन्या मंत्रितैस्तोयबिंदुभिः ।। १५ ।।
देवानपि तथा युद्धे तत्राऽजीवयदंगिराः ।।
दिव्यौषधी समानीय द्रोणाद्रेः स पुनःपुनः ।।१६।।
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ।।
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ।।१७।।
।। जलंधर उवाच ।। ।।
मया युद्धे हता देवा उत्तिष्ठंति कथं पुनः ।।
तव संजीविनीविद्या न वाऽन्यत्रेति विश्रुतम् ।।१८।।
।। शुक्र उवाच ।। ।।
दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान्।।
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर ।। १९ ।।
।। नारद उवाच ।। ।।
इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ।।
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् ।। 2.4.15.२० ।।
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।।
तावत्तत्र गिरींद्रं तु न ददर्श सुरार्चितः ।। २१ ।।
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ।।
आगत्य दूराद्व्याजह्रे श्वासाऽऽकुलितविग्रहः ।। २२ ।।
पलायध्वं हवाद्देवा नाऽयं जेतुं क्षमो यतः ।।
रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम् ।। २३ ।।
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ।।
दैत्येन वध्यमानास्ते पलायंते दिशो दश ।। २४ ।।
देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनंदनः ।।
शंखभेरीजयरवैः प्रविवेशाऽमरावतीम् ।। २५ ।।
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ।।
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः।। २६ ।।
ततश्च सर्वेष्वसुरोऽधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ।।
शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ।। २७ ।।
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरविजयप्राप्तिर्नाम पञ्चदशोऽध्यायः ।।१५।।