स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः १३

विकिस्रोतः तः

।। सूत उवाच ।। ।।
श्रियः पतिमथामंत्र्य गते देवर्षिसत्तमे ।।
हर्षोत्फुल्लाऽऽनना सत्या वासुदेवमथाऽब्रवीत् ।। १ ।।
।। सत्यभामोवाच ।। ।।
धन्यास्मि कृतकृत्याऽस्मि सफलं जीवितं मम ।।
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया ।। २।।
येनाऽहं मर्त्यजा देव तवांगार्द्धहराऽभवम् ।।
भवांतरे च किंशीला काचाऽहं कस्य कन्यका ।।
तवाऽहं वल्लभा जाता तद्वदस्व ममाऽखिलम् ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणुष्वैकमना कांते यथा त्वं पूर्वजन्मनि ।। ४ ।।
पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते ।।
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः ।। ५ ।।
आत्रेयो देवशर्मेति वेदवेदांगपारगः ।।
तस्यातिवयसश्चाऽऽसीन्नाम्ना गुणवती सुता ।। ६ ।।
अपुत्रः स स्वशिष्याय चंद्रनाम्ने ददौ सुताम्।।
तमेव पुत्रवन्मेने स च तं पितृवद्वशी ।। ७।।
तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ ।।
निहतौ रक्षसा तौ च कृतांतसमरूपिणा ।। ८ ।।
स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ ।।
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ ।। ९ ।।
पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत् ।।
सा गृहोपस्करा न्सर्वान्विक्रीयाशु च कर्मं तत् ।।2.4.13.१० ।।
तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम् ।।
तस्मिन्नेव पुरे चक्रे वासं सा मृतजीविनी ।। ११ ।।
व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम् ।।
एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च ।। १२ ।।
इत्थं गुणवती सम्यक्प्रत्यब्द व्रतिनी ह्यभूत् ।।
कदाचित्सरुजा साऽथ कृशांगी ज्वरपीडिता ।। १३ ।।
स्नातुं गंगां गता कांते कथंचिच्छनकैस्तदा ।।
यावज्जलांतरगता कंपिता शीतपीडिता ।। ।। १४ ।।
तावत्सा विह्वलाऽपश्यद्विमानं यातमंबरात् ।।
अथ सा तद्विमानस्था वैकुण्ठभुवनं ययौ ।। १५ ।।
कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत् ।।
अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम् ।। १६ ।।
आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह ।।
एते हि यादवाः सर्वे मद्गणा एव भामिनि ।। १७ ।।
पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम् ।।
यश्चंद्रनामाऽसोऽक्रूरस्त्वं सा गुणवती शुभा ।। १८ ।।
कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी ।।
मद्द्वारि यत्त्वया पूर्वं तुलसीवाटिका कृता ।। १९ ।।
तस्मादयं कल्पवृक्षस्तवांगणगतः शुभे ।।
आजन्ममरणात्पूर्वं यत्कृतं कार्तिकव्रतम् ।। 2.4.13.२० ।।
कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि ।।
।। सत्योवाच ।। ।।
मासानां तु कथं नाम स मासः कार्तिको वरः ।। २१ ।।
प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम् ।।
।। श्रीकृष्ण उवाच ।। ।।
साधु पृष्टं त्वया कांते शृणुष्वैकाग्रमानसा ।। २२ ।।
पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च ।।
एवमेव पुरा पृष्टो नारदः पृथुनाब्रवीत् ।। २३ ।।
।। नारद उवाच ।। ।।
शंखनामाऽभवत्पूर्वमसुरः सागरात्मजः ।।
इन्द्रादिलोकपालानामधिकाराञ्जहार ह ।। २४ ।।
सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः ।।
तद्वीक्षयांबभूवुस्ते तदा दैत्यो व्यचारयत् ।। २५ ।।
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ।।
लक्ष्यंते बलयुक्तास्ते करणीयं मयाऽत्र किम् ।। २६ ।।
ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः ।।
तान्हरिष्ये ततः सर्वे बलहीना भवंति वै ।। २७ ।।
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्।।
सत्यलोकाज्जहाराशु वेदानादिस्वयंभुवः ।। २८ ।।
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ।।
तोयानि विविशुर्यज्ञमंत्रबीजसमन्विताः ।। २९ ।।
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् ।।
न ददर्श तदा दैत्यः क्वचिदेकत्र संस्थितान् ।।
अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह ।। ।। 2.4.13.३० ।।
।। विष्णुरुवाच ।। ।।
वरदोऽहं सुरगणा गीतवाद्यादिमंगलैः ।। ३१ ।।
ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः ।।
अतश्चैषा तिथिर्मान्या साऽतीव प्रीतिदा मम ।। ३२ ।।
वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः ।।
तानानयाम्यहं देवा हत्वा सागरनंदनम् ।। ३३ ।।
अद्यप्रभृति वेदास्तु मंत्रबीजसमन्विताः ।।
प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा ।। ३४ ।।
कालेऽस्मिन्ये प्रकुर्वंति प्रातःस्नानं नरोत्तमाः ।।
ते सर्वे यज्ञाऽवभृथैः सुस्नाताः स्युर्न संशयः ।। ३५ ।।
अद्यप्रभृत्यहमपि भवामि जलमध्यगः ।।
भवन्तोऽपि मया सार्द्धमायांतु समुनीश्वराः ।। ३६ ।।
कातिकव्रतिनां चेंद्र रक्षा कार्या त्वया सदा ।।
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ।।
खात्पपात जले विंध्यवासिनः कस्य पश्यतः ।। ३७ ।।
हत्वा शंखासुरं विष्णुर्बदरीवनमागमत् ।।
तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयत्प्रभुः ।। ३८ ।।
विष्णुरुवाच ।। ।।
जलांतरविशीर्णांस्तान्यूयं वेदान्प्रमार्गथ ।।
आनयध्वं च त्वरिताः सागरस्य जलांतरात् ।।
तावत्प्रयागं तिष्ठामि देवतागणसंयुतः।। ।। ३९ ।।
।। नारद उवाच ।। ।।
ततस्तैस्सर्वमुनिभिस्तपोबलसमन्वितैः ।। 2.4.13.४० ।।
उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः ।।
तेषु यावन्मितं येन लब्धं तावद्धि तस्य तत् ।। ४१ ।।
स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव ।।
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः ।। ४२ ।।
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ।।
लब्ध्वा वेदान्समग्रांस्तु ब्रह्मा हर्षसमन्वितः ।। ४३ ।।
अयजद्वाजिमेधेन देवर्षिगणसंयुतः ।।
यज्ञांऽते देवताः सर्वे विज्ञप्तिं चक्रुरंजसा ।। ४४ ।।
।। देवा ऊचुः ।। ।।
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो ।।
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव ।। ४५ ।।
स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान्प्राप पुनस्त्वयम् ।।
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते ।। ४६ ।।
स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम् ।।
भुक्तिमुक्तिप्रदं चाऽस्तु प्रसादाद्भवतः सदा ।। ४७ ।।
कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत्।।
दत्ताऽक्षयकरं चाऽस्तु वरमेवं ददस्व नः ।। ४८ ।।
।। विष्णुरुवाच ।। ।।
ममाप्येतद्वृतं देवा यद्भवद्भिरुदाहृतम् ।।
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम् ।। ४९ ।।
सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति ।।
सा सूर्यकन्यया चात्र कालिंद्या योगमेष्यति ।। 2.4.13.५० ।।
यूयं च सर्वे ब्रह्माद्या निवसंतु मया सह ।।
तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति ।। ५१ ।।
सर्वपापानि नश्यंति तीर्थराजस्य दर्शनात् ।।
सूर्ये मकरगे प्राप्ते स्नायिनां पापनाशनः ।। ५२ ।।
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ।।
सालोक्यादिफलं स्नानैर्माघे मकरगे रवौ ।। ५३ ।। ।।
।। नारद उवाच ।। ।।
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्धानमागात्सवेधाः ।।
देवाः सर्वेप्यंशकैस्तेऽप्यतिष्ठंश्चांतर्धानं प्रापुरिंद्रादयस्ते ।।५४।।

167a
कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम् ।।
भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं व्रजेत् ।। ५५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये सत्यभामापूर्वजन्मवृत्तांतकथनपूर्वक प्रयागतीर्थप्रशंसाप्रसंगवर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।। ।। छ ।।