स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः २३

विकिस्रोतः तः

।। कलाधर उवाच ।। ।।
कांबोजेषु हयो भूत्वा कांतिशाली सुहृन्मम ।।
अयासीदौपवाह्यत्वं भवतो राजपुंगव ।। १ ।।
अहं च गंधमृगतां गतः स्वांगप्रसूतिना ।।
सुगंधिना मदेनास्य संचारं चाचरं गिरेः ।। २ ।।
धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना ।।
आवां शोणाद्रिनाथस्य प्रापितौ हि प्रदक्षिणाम् ।। ३ ।।
वाहारोहणदोषेण तवासीदीदृशी दशा ।।
पादप्रचारपुण्येन प्राप्तं नौ प्राक्तनं पदम्।। ४ ।।
राजेंद्र तव संबंधादस्मात्तिर्यक्त्वबंधनात् ।।
मुक्तावावां स्वकं धाम प्राप्तौ स्वस्त्यस्तु ते सदा।। ५ ।।
इत्युदीर्य निजं धाम यियासंतं कलाधरम् ।।
कांतिशालिनं च राजा जगाद रचितांजलिः ।। ६ ।।
एवं युवां शोणशैलशंकरस्य प्रभावतः ।।
शापार्णवं समुत्तीर्णौ कथं मे पुनरुच्छ्रयः ।।७।।
भ्राम्यतीव मम स्वांतमाधाय तदवेक्षणम् ।।
निर्यांतीव मम प्राणास्तत्र दैवं बलोत्तरम् ।। ८।।
कलाधरकांतिशालिनावूचतुः ।। ।।
अवधारय निस्तारं कथयाव तवास्यदम् ।।
समाहितेन मनसा निर्धूतनिखिलाधिना ।। ९ ।।
जगत्सर्गस्थितिध्वंसविधानानुग्रहेश्वरे ।।
अरुणाद्रीश्वरे चित्तं निधेहि करुणानिधौ ।।1.3.2.23.१०।।
प्रत्यक्षितं त्वयेदानीमस्य देवस्य वैभवम् ।।
तिरश्चोरावयोरेतदीदृशत्वं वितन्वतः ।। ११ ।।
कुरु प्रदक्षिणां पादचारी मृगमदादृतैः ।।
कल्हारैः पूजयेशानं देवं मृगमदप्रियम् ।। १२ ।।
यावती तव संपत्तिस्तावतीमखिलां विभो ।।
प्राकारगोपुरागारनवीकाराय कल्पय ।। १३ ।।
अचिरादेव सिद्धिस्ते भविष्यति गरीयसी ।।
मनुमांधातृनाभागभगीरथवदाधिका ।। १४ ।।
।। नंदिकेश्वर उवाच ।। ।।
इत्थं निशम्य च तयोर्निजमेव धाम विद्याभृतोः सपदि संश्रुतयोर्नरेन्द्रः ।।
निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबंध भगवत्यरुणाद्रिनाथे ।।१५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कलाधरकांतिशालिवृत्तांतवर्णनंनाम त्रयोविंशतितमोऽध्यायः ।।२३।। ।।