स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः २१

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
तदा ब्रह्मा सरस्वत्या महाविष्णुश्च पद्मया ।।
शक्रः पुलोमसुतया परे दिक्पालका अपि ।। १ ।।
गंधर्वाप्सरसां संघा वसवोऽपि सुरा अपि ।।
त्रयस्त्रिंशत्कोटिगणाः परे मुनि गणा अपि ।। २ ।।
एकादशमहारुद्रा आदित्या द्वादशापि च ।।
भैरवाश्च पिशाचाश्च वेतालाः कटपूतनाः ।। ३ ।।
यक्षरक्षोरगा भूता ये चान्ये शिवकिंकराः ।।
संतोषभाजः सर्वेऽपि विकटाकारवेष्टिताः ।। ४ ।।
परिवार्य महेशानं समाजग्मुः सहस्रशः ।।
तद्वीराशंसनं दृष्ट्वा योगिनीदानवैः कृतम् ।। ५ ।।
अतीव विस्मयं भेजुः सर्वे कल्पांतभीषणम् ।।
कृतसांनिध्यमालोक्य देवमानंदयंत्युमा ।। ६ ।।
चिररात्रप्ररूढां च तद्वियोगव्यथां जहौ ।।
रोमांचिता स्विन्नमुखी वेपमाना घनस्तनी ।। ७ ।।
पादांगुलीषु नयने विनिवेशयति स्म सा ।।
वृषभादवरुह्याथ गृहीत्वैनां करे शिवः ।।
स्मितशरीरकंठश्रीप्रणयेनैवमब्रवीत् ।। ८ ।।
।। शिव उवाच ।। ।।
व्याकुलीक्रियते देवि किमेवं कारणं विना ।। ९ ।।
सर्वैराराधनीयेति मयापि घटितोंजलिः ।।
किं न वेत्स्यावयोरैक्यं ज्योत्स्नाचंद्रमसोरिव ।। 1.3.2.21.१० ।।
अनादिसिद्धं देवेशि तवेदं मौग्ध्यमीदृशम् ।।
क्वेदं शिरीषमृद्वंगि शरीरं ते गिरीन्द्रजे ।। ११ ।।
तपः समाधयश्चेति क्व कर्कशजनोचिताः ।
नारायणोहं लक्ष्मीस्त्वं ब्रह्मास्मि त्वं सरस्वती ।। १२ ।।
वारुणी त्वं फणींद्रोहं रोहिणी त्वमहं शशी ।।
स्वाहा त्वं हव्यवाहोऽहं सूर्योऽहं त्वं सुवर्चला ।।१३।।
जाह्नवी त्वं समुद्रोऽहं मेरुरस्मि त्वमुर्वरा ।।
पुलोमजा त्वं शक्रोहं त्वं रतिश्चित्तभूरहम् ।। १४ ।।
बुद्धिस्त्वं राजराजोहं त्वं शमाऽहं समीरण ।।
पाथोधिपोऽहं वीचिस्त्वं प्रकृतिस्त्वं पुमानहम् ।। १५ ।।
विद्या त्वं वेदितव्योऽहं वाक्त्वमर्थोपि पार्वती ।।
ईश्वरोऽहं मदंशासि त्वयैवाज्ञास्वरूपया ।। १६।।
सृष्टि स्थित्युपसंहारविधानानुग्रहेश्वरे ।।
न भेदोऽतस्त्वया कार्यः पृथग्जनवदावयोः ।। १७ ।।
चित्प्रकाशात्मनोर्देवि स्वेच्छाधृतशरीरया ।।
व्याकुलीकुरुषे शश्वद्वृथैवेर्ष्यायसे हि माम् ।। १८ ।।
दृष्टाप्रतिक्रिया तस्य क्रियते याधुना मया।।
इत्युक्त्वेशो निषण्णस्तां पार्श्वदेशे न्यवेशयत् ।। १९ ।।
गौरीं स्वकीय एवांगे गूहमानामिव ह्रिया ।।
अंगद्वयं तयोरैक्यमगात्प्रेम्णा च लीनयोः ।। 1.3.2.21.२० ।।
अर्थद्वयमिवाह्नाय संनिकर्षोपलंभतः ।।
अर्धे कर्पूरधवलमर्धे सिंधूरपाटलम् ।। २१ ।।
तद्विचित्रमभूदंगं शिवयोरेकतां गतम् ।।
अर्धे कुंतलदामार्धहारमध्ये तु कुंचिका ।।२२ ।।
अंगादर्धेंदुचूडस्य वपुरर्धेन्दुकूलितम् ।।
एकनूपुरताटंकपरिहार्यमनोहरम् ।। २३ ।।
एकपिंगलसध्रीचो गात्रमेकस्तनं बभौ ।।
देव्यै दत्त्वा च धामार्थं वामदेवो जगाद ताम् ।। २४ ।।
अवकाशो रुषो देवि मा भूरतः परं तव ।।
स्तन्यार्थिनं गुहं हित्वा यातासि तपसे यतः ।। २५ ।।
तदपीतस्तनीनाम्ना निवसात्र ममांतिके ।।
त्वामपीतस्तनीं देवीं शोणाद्रीशं च मामपि ।। २६ ।।
जनाः सर्वे समाराध्य रमंतां भोगमोक्षयोः ।।
इयं त्वदंशजा देवी दुर्गा महिषसूदिनी ।। २७ ।।
अत्रैव सन्निधत्तां तु मंत्रसिद्धिप्रदा नृणाम् ।।
खड्गतीर्थमिदं पुण्यं सकृदेव निमज्जनात् ।। २८ ।।
सर्वरोगहरं पुंसामस्तु सर्वाघनाशनम्।।
प्रवालगिरिनाथश्च देवोऽयं पापनाशनः।।२९।।
भक्तिश्रद्धावतां नॄणां भूयास्तां भूतये भृशम्।।
अयं च गौतमो देवि त्वदनुग्रहभाजनम्।। ।।1.3.2.21.३०।।
तपोनुरूपं भजतां लोकेष्वाचंद्रतारकम् ।।
इमाश्च मातरः सप्त सप्तलोकैकमातरः ।।३१।।
अद्यप्रभृति कुर्वंतु सान्निध्यं जगतां श्रियै ।।
शास्तारो भैरवाः क्षेत्रपालका बटुका अपि ।। ३२ ।।
अरुणक्षेत्र एवात्र नित्यं कुर्वंतु संनिधिम् ।।
अत्राहमरुणक्षेत्रे निवसाम्यरुणाह्वयः ।। ३३ ।।
त्वयाप्यरुणया देव्या स्थातव्यं करुणार्द्रया ।।
ईप्सिनामरुणादेवौ सान्निध्यं कुरुतो यतः ।। ३४ ।।
तदस्मिन्नरुणक्षेत्रे सुलभाः सर्वसिद्धयः।। ३५ ।।
इदं कृतं पर्वतराजपुत्र्या प्रसादनं शोणगिरीश्वरस्य ।।
शृणोति यः स द्विषतो विधूय स्वर्गापवर्गौ सुलभावुपेयात् ।। ३६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवकृतपार्वतीप्रशंसावर्णनंनामैकविंशतितमोऽध्यायः ।। २१ ।।