स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १९

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
तावत्कुतश्चिदाकर्ण्य तत्रस्थां महिषासुरः ।।
अवज्ञातसुरारातिर्विध्वंसितपुरंदरः ।। १ ।।
सर्वलोकजयी सिद्धविद्याधरभयावहः ।।
दुर्निग्रहो वरादासीच्छस्त्रास्त्रैरखिलैरपि ।। २ ।।
तीक्ष्णानामपि शापानामप्यगोचरतां गतः ।।
दर्पद्भिर्दानवैदैत्यैः कौणपैश्च निषेवितः ।। ३ ।।
दूषको मुनिपत्नीनां धर्ममार्गोपघातकः ।।
बलात्पुलोम्नो नमुचेर्वृत्रादपि बलाधिकः ।। ४ ।।
हिरण्यकशिपोर्वश्यो हिरण्याक्ष इवापरः ।।
तां विलोभयितुं कांचित्प्राहिणोत्किल दूतिकाम्।। ५ ।।
ततः सा तापसीवेषधारिणी गिरिजां प्रति ।।
सखीसमक्ष एवेदमुवाचानुचितं वचः ।। ६ ।।
अरारु भीषणे भीरो निवसस्यत्र किं वने ।।
विहर्तुमुचिता रम्येष्ववरोधनवेश्मसु ।। ७ ।।
किमर्थं वाद्य चित्तं ते यौवने भोगनिःस्पृहम् ।।
निवेशितं तपसि च दैवतैरपि दुष्करे ।। ८ ।।
हंसतूलमयीं शय्यां मुक्तामयवितानिकाम् ।।
हित्वा किमिति मृद्वंगि सुप्यते परुषाश्मसु ।। ९ ।।
तपोजडो मृडो दिष्ट्या प्रागेवास्ति त्वयोज्झितः ।।
तवानुरूपो नैवान्यो विद्यते दिविषत्सु च ।। 1.3.2.19.१० ।।
किं तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः ।।
यदि द्रक्ष्यसि तं सुभ्र त्यक्ष्यस्येव क्षणात्तपः ।। ११ ।।
किं निह्नवेन नन्वेष श्रुत्वा सर्वं चिरात्प्रभुः ।।
स प्राहिणोदुपानेतुं दूतिकां मां स्मरातुरः ।। १२ ।।
इत्यत्यंतविरुद्धं तां ब्रुवाणामसमंजसम् ।।
देव्याश्चित्तस्थितिं ज्ञात्वा विजया निरकासयत् ।। १३ ।।
सा चातिरोषेण कृतप्रतिज्ञा दैत्यरूपिका ।।
गत्वा विदितवृत्तांतमकरोन्महिषासुरम् ।। १४ ।।
सोऽपि तत्सर्वमाकर्ण्य रुषातीवारुणेक्षणः ।।
देवीं जिघृक्षुरभ्यागाद्वृतो दैतेयकोटिभिः ।। ।। १५ ।।
स्यन्दनैर्द्विरदैरश्वैः पत्तिभिश्च समंततः ।।
भुवमाच्छादयामास ध्वजैश्च गगनांतरम् ।। १६ ।।
क्ष्वेलितैर्वाद्यघोषैश्च नभः स्फुटदिवाभवत् ।।
पादाघातैश्च दैत्यानां विदद्रे वसुधातलम् ।। १७ ।।
करालो दुर्द्धरस्तस्य विचष्णुर्विकरालकः ।।
बाष्कलो दुर्मुखश्चंडः प्रचंडश्चामरासुरः ।। १८ ।।
महाहनुर्महामौलिरुग्रास्यो विकटेक्षणः ।।
ज्वालास्यो दहनश्चेमे सेनान्योपि प्रतस्थिरे ।। १९ ।।
कोलाहलमिमं श्रुत्वा देवी नियमविघ्नतः ।।
शंकिता दैत्यसंहृत्यै दुर्गामादिशति स्म सा ।। 1.3.2.19.२० ।।
सारुणाद्रिरहोद्रोण्यामधिरूढा मृगाधिपम् ।।
दीप्तायुधधरैर्दोर्भिः कालिकेव महीं गता ।। २१ ।।
घनाघनरवोदग्रं सिंहनादमचीकरत् ।।
स्फुरद्दंतच्छदोपांतं वल्गदंगुलिपल्लवा ।। २२ ।।
स्वांगेभ्यो योगिनीचक्रं मातरोऽप्यसृजन्रुषा ।।
देव्याः प्रियाय दैतेयसंहारार्हाः सहस्रशः ।। २३ ।।
काश्चित्तत्रारुणच्छाया दंडिन्यो हंसवाहनाः ।।
मुखैश्चतुर्भिराजग्मुः कोपप्रस्फुरिताधरैः ।। ।। २४ ।।
निर्ययुः काश्चन क्रुद्धा ज्वलत्त्रिशिखपाणयः ।।
निस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः ।। २५ ।।
निर्जग्मुरपराः सेनासहिताः शिखिवाहनैः ।।
शक्तिदंडाभयकराः शतशः षड्भिराननैः ।। २६ ।।
निश्चक्रमुः परास्तार्क्ष्यमधिरुह्याधिकक्रुधा ।।
शंखचक्रधराः सूर्यचंद्रमोभ्यां दिवो यथा ।। ।। २७ ।।
प्रतिष्ठंते तथा व्याघ्रवाहाः कुवलयत्विषः ।।
पोत्रैः सद्घर्घरारावैर्बिभ्रत्यो मुसलं हलम् ।। २८ ।।
रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः ।।
प्रतस्थिरे शातकोटिशतकोटिधराः पराः ।। २९ ।।
अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ।।
खड्गखेटकधारिण्यः कोपेन कपिलाननाः ।। ।। 1.3.2.19.३० ।।
ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः ।।
अरुन्धन्प्रसभं ध्वांतराशीनिव रवेस्त्विषः ।। ३१ ।।
ततश्च योगिनीचक्रदानवानीकयोर्मिथः ।।
प्रावर्त्तत रणं घोरं मुष्टामुष्टि कचाकचि ।। ३२ ।।
सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः ।।
आच्छादयन्महीपृष्ठं स्थलजानीव सर्वतः ।। ३३ ।।
प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः ।।
लुठद्विपाठपाठीनाः स्मरैर्देवीमुखांबुजैः ।। ३४ ।।
वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः ।।
प्रचण्ड तांडवाः पीतरक्तमद्याश्चकाशिरे ।। ३५ ।।
कपालैर्दैत्यवीराणामघासुरसृगासवान् ।।
क्रीडड्डमरुकाकारैर्डामरैर्योगिनीगणाः ।। ३६ ।।
परिजह्रुस्तथांत्राणि कंकौघाः पाशशंकया ।।
क्षुधिता अपि मांसानि सशल्यान्यजहुः शिवाः ।। ३७ ।।
सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः ।।
इयाय शांतिं भूरेणुः संग्रामे क्षोभसम्भवः ।। ३८ ।।
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः ।।
अमर्षातिशयोत्क्षिप्तैः शल्यैः शल्यमृगा इव ।। ३९ ।।
दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः ।।
चक्रैरन्ये हलैरेके कतिचिच्छतकोटिभिः ।। 1.3.2.19.४० ।।
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः ।।
निःशेषतामुपाजग्मुर्विना सेनाधिपान्निजान्।। ४१ ।।
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत् ।।
करालं विकरालेन दण्डेन ज्वलिता चिरात् ।। ४२ ।।
माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा ।।
चकर्त दुर्द्धरस्याशु मूर्द्धानमतिरोषणा ।। ४३ ।।
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम् ।।
चक्रेण चालुनान्मौलिं विकरालस्य वैष्णवी ।। ४४ ।।
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः ।।
दुर्मुखं चाशु वज्रेण व्यधादैंद्री गतायुषम् ।। ४५ ।।
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात् ।।
चामुण्डा चण्डमुण्डौ च मण्डलाग्रेण चिच्छिदे ।। ४६ ।।
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम् ।।
उग्रास्यविकटाक्षौ च ज्वालास्यदहनावपि ।। ४७ ।।
अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम् ।।
कालनेमिप्रभृतयो विप्रचित्तिमिवासुराः ।। ४८ ।।
शिरस्त्रवंतो रथिनः सुनिषंगा धनुर्धराः ।।
उद्भूतकटकाः प्रापुर्युद्धभूमिं चलद्ध्वजाः ।। ४९ ।।
समंतात्पूरितदिशः सिंहनादैर्भयंकरैः ।।
पृषत्कवर्षिणो मातृमंडलान्यभिदुद्रुवुः ।। 1.3.2.19.५० ।।
ताश्च तैर्बलिभिः कृत्वा संग्रामं निस्सहत्वतः ।।
दुर्गां प्रपेदिरे देवीं शरणं सिंहवाहनाम् ।। ५१ ।।
उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः ।।
देवी तां तुष्टुवुर्दुर्गामेवं सप्तापि मातरः ।। ५२ ।।
योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः ।।
त्वया निलीयते देवि मधुकार्येव लीलया ।। ५३ ।।
अमूमुहस्तं न तथा मातश्च मधुकैटभौ ।।
कथं जघान तौ विष्णुस्तयोरेवाभ्यनुज्ञया ।। ५४ ।।
त्वं कौशिकी न चेज्जाता मृत्युः शुंभनिशंभयोः ।।
कथं तु लोकपालानामैश्वर्यं देवि एष्यति ।। ५५ ।।
विंध्यवासिनि विंध्येन किमवंध्यं कृतं तपः ।।
यत्र मैत्री किरातीभिरपि लभ्या त्वया समम् ।। ५६ ।।
कापिशायनमापीतं धनदोपायनीकृतम् ।।
त्वयांब नीतं दैत्यानां रसैर्नियतमानवैः ।। ५७ ।।
ब्रह्मणः सृष्टिशक्तिस्त्वं स्थितिशक्तिर्मधुद्विषः ।।
अंब संहारशक्तिश्च रुद्रस्यापि प्रगल्भसे ।। ५८ ।।
यशोदानंदजाता त्वमेकानंशेति नामतः ।।
कंसाद्यसुरसंहारे हरेः साह्यं करिष्यसि ।। ५९ ।।
त्वं विद्या त्वं महामाया त्वं लक्ष्मीस्त्वं सरस्वती ।।
त्वं देवी पार्वतीशापि दुर्गे किं वा न जायसे ।। 1.3.2.19.६० ।।
।। नन्दिकेश्वर उवाच ।। ।।
स्तोत्रेणानेन मातृभ्यो दुर्गा दत्ताभया स्वयम् ।।
महिषासुरयुद्धाय संतुष्टा निर्ययौ तदा ।। ६१ ।।
प्रचंडमंडलाग्रेण भिंडिपालेन चामरम् ।।
महामौलिं क्षुरिकया कर्परेण महाहनुम् ।। ६२ ।।
उग्रवक्त्रं कुठारेण शक्त्या विकटचक्षुषम् ।।
ज्वालामुखं मुद्गरेण दहनं मुसलेन च ।। ६३ ।।
निहत्य महिषस्याग्रे सरोषं युध्यती स्वयम् ।।
सिंहनादं महाघोरं चक्रेण मुदिताशया ।। ६४ ।।
अथात्यमर्षितो दुर्गां विशिखैर्महिषासुरः ।।
विव्याध फालफलके स्तनयोर्गडयोरपि ।। ६५ ।।
ततो दुर्गाथ संरंभात्प्रजहारासुरेश्वरम् ।।
बाह्वोर्वक्षसि वक्त्रे च क्षुरप्रैः प्रज्वलत्फलैः ।।६६।।
ततो दैत्यस्त्रिभिर्दुर्गां जघान विशिखैर्मुखे ।।
पंचभिः पंचभिर्बाह्वोर्द्वाभ्यां द्वाभ्यां च नेत्रयोः ।। ६७ ।।
एकेन सारथिं रथ्यानष्टभिः कार्मुकं त्रिभिः।।
चतुर्भिश्च ध्वजं तस्य दुर्गा चिच्छेद सायकैः ।। ६८ ।।
पदातिरथ दैत्येंद्रः शतघ्नीं ज्वलदाकृतिम् ।।
कालदंडप्रतीकाशां दुर्गां प्रति विमुक्तवान् ।। ६९।।
हाहाकुर्वस्तु देवेषु विद्राणे मातृमंडले ।।
तामापतंतीमादाय दुर्गा जग्राह लीलया ।।1.3.2.19.७० ।।
कृपाणमंकुशं पाशं भुशुंडीं करवालिकाम् ।।
शंकुं शक्तिं गदां चक्रं तोमरं फलकं सृणिम् ।। ७१ ।।
परश्वधं भिंडिपालं पट्टिशं लगुडं च सः ।।
दुर्गां प्रति विचिक्षेप क्षयांभोद इवाशनिम् ।। ७२ ।।
आपतंत्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम्।।
बभंज पाणिभिः स्वैरं करिणीवेक्षुकांडकम्।।७३।।
दुर्गोपवाह्यः सिंहोऽपि लांगूलाग्रेण मुद्रितम् ।।
दंष्ट्रया दारयामास प्रहरन्नखपंकजैः ।। ७४ ।।
क्षणं सिंहः क्षणं क्रोडः क्षणं व्याघ्रः क्षणं गजः ।।
क्षणं च महिषो भूत्वा दैत्यो दुर्गामयोधयत् ।। ७५ ।।
महिषोऽथ विषाणाभ्यां तीक्ष्णाभ्यामत्यमर्षितः ।।
ताडयामास सिंहं च देवीमपि मुहुर्मुहुः ।। ७६ ।।
क्षणं गगनमध्यस्थः क्षणं प्राप्तो महीतले ।।
क्षणं दिक्षु भ्रमन्प्राप्तः क्षणं चादृश्यतां गतः ।।७७।।
प्रार्थिता मातृचक्रेण दुर्गा महिषदानवम् ।।
अमोघेन त्रिशूलेन दारयामास सस्मिता ।। ७८ ।।
मुक्तघर्घरनिर्घोषो यावत्पतति दानवः ।।
तावदस्य हठेनांघ्रिं स्कंधपीठे न्यवेशयत् ।। ७९ ।।
कंठपीडनतो यातजीवितस्यामरद्रुहः ।।
छिन्नमूर्द्धानमादाय पाणिनाथ ननर्त्त सा ।। 1.3.2.19.८० ।।
इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककंटके ।।
ननृतुः सुराः प्रजहृषुर्महर्षयो ववृषुश्च दिव्यकुमुमानि वारिदाः ।। ८१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्यउत्तरार्धे देव्यास्तपश्चर्यायां दुर्गाकृतमहिषासुरवधवर्णननामैकोनविंशोऽध्यायः ।। १९ ।। ।। छ ।।