स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १८

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
गार्हस्थ्यं बिभ्रती भर्तुरेकाम्रतलवासिनः ।।
पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः ।। १ ।।
जातु संध्यानुसंधानमुकुलीकृतलोचनम् ।।
बद्धांजलिपुटं देवमद्राक्षीदद्रिनंदिनी ।। २ ।।
ध्यायते नूनमधुना कापि सौभाग्यशालिनी ।।
क्रियते यन्मयि प्रेम तन्मन्ये वचनं महत् ।। ३ ।।
कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः ।।
मिथ्योपचाराद्दक्षेण वंचितास्म्यमुना भृशम् ।। ४ ।।
मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः ।।
जनः सौभाग्यवान्यस्माद्भवति स्नेहभाजनम् ।। ५ ।।
अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि ।।
मुग्धेंदुशेखरेणास्मि विप्रलब्धा स्मरारिणा ।। ६ ।।
असमानानुरागेषु नारीणां मूढचेतसाम् ।।
सौभाग्यगर्वो लोकेषु परिहासाय केवलम् ।। ७ ।।
इति प्रणयरोषेण देव्याः कलुषचेतसः ।।
हव्यवाहातपालीढमिवाननमलक्ष्यत ।। ८ ।।
वाष्पवारिप्लवे तस्या आताम्रे च विलोचने ।।
नीलोत्पले जलापूर्णे इव भूम्ना विरेजतुः ।। ९ ।।
यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत ।।
द्वेधाकृतमिवादर्शि मन्मथस्य शरासनम्।। 1.3.2.18.१० ।।
अंतर्मन्युभरेणास्याः कंपते स्माधरच्छदः ।।
मुहुः प्रवालस्थायीव रक्ताशोकस्य पल्लवः ।।११।।
अतीव रज्यमाने तत्पार्वत्या गंडमंडलम् ।।
शाणावघर्षमाणिक्यदर्पणप्रतिमं बभौ ।। १२ ।।
अंतर्वेपधुतौ तस्याश्चकंपाते पयोधरौ ।।
पद्मकोशाविवांतःस्थ चंचरीकप्रचालितौ ।। १३ ।।
अचिंतयच्च संभूय सौभाग्याभावतो ननु ।।
ममायमन्यस्त्रीचिंतां कुरुते चंद्रभूषणः ।। १४ ।।
तदैषा क्वापि यास्यामि किमत्रास्त्येकया मम ।।
तपस्यते च सौभाग्यमर्जनीयं मयाधुना ।। १५ ।।
निमीलिताक्षिण्येवास्य गंतव्यं निभृतं मया ।।
न चेन्मां वारयत्येष कंठादुपरि भाषितैः ।। १६ ।।
वत्सौ तु वर्धयत्येव गंगेयमतिवत्सला ।।
देवस्तु न स्मरत्येव मामन्यस्त्रीपरायणः ।। १७ ।।
इति निश्चित्य देवस्य पार्श्वादाशु निवृत्त्य सा ।।
अनिर्दिश्य दिशं कांचिद्यातुं व्यग्रा प्रचक्रमे ।। १८ ।।
चलावती माल्यवती मालिनी विजया जया ।।
वारिता अपि संरंभात्स्वामिनीमन्वयुः स्वयम् ।। १९ ।।
तत्र सापि गिरीन्पुण्यान्वनानि नगराणि च ।।
सरांसि सरितश्चैषा विचचार समंततः ।। 1.3.2.18.२० ।।
भ्रमंती सह्यपादेषु द्राविडाख्ये सुनीवृति ।।
तीर्त्वा शक्त्यापगां देवी विजयां समभाषत ।। २१ ।।
दृश्योऽयं नातिदूरेण पुरस्तात्सकलारुणः ।।
शृंगैस्संलक्ष्यतेऽष्टाभिर्नूनं माहात्म्यवान्गिरिः ।। २२ ।।
उपत्यकासु चैतस्य दृश्यंते तापसाश्रमाः ।।
अतीव पावनाः शांताः पुण्यारण्यमनोहराः ।। २३ ।।
गत्वा निरूपयामस्तानिमान्पुण्याश्रमान्वयम् ।।
प्रसीदतितरां चेत एषां संदर्शनेन मे ।। २४ ।।
एवमाह्रादयत्यालि क्रमेण गिरिनंदिनी ।।
तस्याद्रेर्जग्मुषी पार्श्वमपश्यत्कंचिदाश्रमम् ।। २५ ।।
लूतास्तंतून्नयंत्यत्र कुम्भीराः शैवलान्यपि ।।
शिशून्पुष्णंति नीवारैः सफरान्भूरिमायवः ।। २६ ।।
हरंत्यवकरान्वालैश्चमराः स्फीतरोमभिः ।।
समीकुर्वंति चोद्भूतैर्विषाणैर्यत्र सैरिभाः ।। २७ ।।
वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः ।।
क्रोडाः स्नानीयमृत्स्नां च यत्रर्षिभ्यो नयंत्यहो ।। २८ ।।
काकोलूकैः शुकश्येनैर्मृगव्याघ्रैर्हरिद्विपैः ।।
कलापिसर्पैर्यत्रासुमार्जारैः सौहृदं श्रितम् ।। २९ ।।
हूयमानपुराडाशद्रव्यसौरभ्यहारिणी ।।
यत्र द्रुमांतरालेभ्यो धूम्या निर्याति पावनी ।। 1.3.2.18.३० ।।
पठंति शतरुद्रीयं यत्र वायसवैरिणः ।।
गृणंति काकाः स्तोत्राणि साम गायंति सारिकाः ।। ३१ ।।
शाकशालिषु शार्दूलाश्चरंति च तथैव गाः ।।
सिंचंति पुष्करांभोभिः कुंभिनी यत्र पादपान् ।। ।। ३२ ।।
क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे ।।
ददर्श सा तपस्यन्तं यं कंचिद्दृषिसत्तमम् ।। ३३ ।।
अधस्तात्सप्तपर्णस्य चित्रव्याघ्रत्वगासने ।।
बद्धवीरासनं सम्यक्पावने कुशविष्टरे ।। ३४ ।।
शालिशूकारुणाभाभिर्जटाभिर्भस्मपांडुरम् ।।
अचंचलाभिर्विद्युद्भिरिव शारदवारिदम् ।। ३५ ।।
नासाग्रनिश्चलदृशं समप्रस्फुरिताधरम् ।।
आवर्त्तयन्तं रुद्राक्षमालिकामग्रपाणिना ।। ३६ ।।
प्रत्यग्रनिर्णेजनतो ह्यंत्यश्यानदशांचले ।।
वसानं वल्कलयुगे संध्याभ्रे भूभृतां यथा ।। ३७ ।।
षड्वर्गहिंस्रबंधाय स्थापितां वागुरामिव ।।
उपवीतत्रयीमारादुरोगर्तस्य बिभ्रतम् ।।
कृतोचितोपचारा सा तमप्राक्षीत्तपोधनम् ।। ३८ ।।
।। पार्वत्युवाच ।। ।।
कस्त्वं कोऽयं गिरिवरो यत्र त्वं कुरुषे तपः ।। ३९ ।।
स चाहारुणशैलोऽयं पुण्यक्षेत्रेषु पूजितः।।
गौतमोऽहं मुनिर्मुक्त्यै तपसाराधये शिवम् ।। 1.3.2.18.४० ।।
इत्युक्त्वा विजयादीनां मुखेनैनामुमां विदन् ।।
प्रणम्य भक्त्या बहुशो नीतवानुटजं निजम् ।। ४१ ।।
कन्दमूलफलाद्यैश्च कृतातिथ्यामिमां मुनिः ।।
जगन्मंगलमूलाय तपसे चान्वमन्यत ।। ४२ ।।
ज्योतिःस्तम्भस्य संभूतिमारभ्यानुक्रमेण सः ।।
जगाद चास्यै शोणाद्रेर्महिमानमशेषतः ।। ४३ ।।
शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरमिति स्थलम् ।।
यत्र संनिहितः शंभुर्ज्योतिर्लिंगात्मतां गतः ।। ४४ ।।
वैकुण्ठपरमेष्ठ्यादि गीर्वाण निबिडीकृते ।।
न तत्र मे तपः कर्तुमव्याक्षेपेण शक्यते ।। ४५ ।।
अयं शोणगिरेः पादः प्रवालाचलनामवान्।।
पुण्यारण्योपरुद्धत्वाद्रहस्यत्वं विगाहते ।। ४६ ।।
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम् ।।
आराधये यथाशक्ति तपोभिः कल्पितात्मभिः ।। ४७ ।।
ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत् ।।
क्रियतामाश्रमो देव्या कर्त्तव्यं हि तपश्चिरम् ।। ४८ ।।
मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा ।।
उदयुंक्त तपः कर्त्तुं सुमहत्पर्वतात्मजा ।। ४९ ।।
आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् ।।
शुभगां धुंधुमारिं च प्रागाद्याशास्वतिष्ठिपत् ।। 1.3.2.18.५० ।।
तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत् ।।
दुर्गामनर्गलस्फूर्तिमाज्ञानिर्वाहणक्षमाम् ।। ।। ५१ ।।
अनंतरं सा धम्मिल्लं मंदारप्रसवोचितम् ।।
जटाभरत्वं तपसे गमयामास पार्वती ।। ५२ ।।
हंसचिह्नदशं हित्वा दुकूलं मिहकालघु ।।
परुषं सुकुमारांगी परिधत्तेस्म वल्कलम् ।। ५३ ।।
अपि प्रसूनावचयनिस्सहांगुलिपल्लवा ।।
अलावीदतितीक्ष्णाग्राण्यविकारं कुशानि सा ।। ५४ ।।
वज्रसूचिनिर्भरांगैरवच्छिन्नानि कंटकैः ।।
शिरीषमृद्वी शांडिल्यपल्लवान्युच्चिकाय या ।। ५५ ।।
पावन्यां कमलानद्यां प्रातर्विहितमज्जना ।।
अर्चयामास रक्ताब्जैर्यथाविधि विभाकरम् ।। ५६ ।।
दर्भाक्षततिलोन्मिश्रैर्गौरी श्रीनदिवारिभिः ।।
देवी निर्वर्तयामास देवर्षिपितृतर्पणम् ।। ५७ ।।
वालुकामंडले सूर्यमावाह्याभ्यर्च्य पंकजैः ।।
कृतप्रदक्षिणा गौरी प्रणनाम सहस्रशः ।। ५८ ।।
स्वयमेव प्रतिष्ठाप्य लिंगं किमपि शंकरम् ।।
आगमोक्तेन विधिना पूजयामास पार्वती ।। ५९ ।।
आसनेन च मूर्त्या च मूलेनांगैश्च सा रविम् ।।
दंडिपिंगलमुख्यांश्च शक्तीर्दीप्तादिका अपि ।। 1.3.2.18.६० ।।
तत्तद्दिक्षु च सोमादीन्ग्रहान्धेन्वादिमुद्रया ।।
तेजश्चंडे चार्चयित्वा निर्माल्यं च न्यवेदयत् ।। ६१ ।।
अर्घेणातीव शुद्धेन संप्रोक्ष्य च समंततः ।।
द्वारवास्तु समभ्यर्च्य न्यासानपि चकार सा ।। ६२ ।।
भूतशुद्धिं विधायान्वगंतर्यागं चकार सा ।।
हृदि पद्मासने चार्च्य ज्ञानधर्मादिकान्क्रमात् ।। ।। ६३ ।।
शक्तीर्दलेषु वामादीर्दलाग्रे सूर्यवेधसौ ।।
केसराग्रे सोमविष्णू कर्णिकाग्रेऽग्निधूर्जटी ।। ६४ ।।
तदूर्ध्वे शक्तिचक्रं च विन्यस्तब्रह्मपंचका ।।
अंगैर्दत्त्वा च पाद्यादीनुपचर्याभिषिच्य सा ।। ६५ ।।
प्रादाच्चंदनपुष्पादि धूपदीपप्रदायिनी ।।
भूयोपि पंचब्रह्माणि षडंगान्यप्यपूजयत् ।। ६६ ।।
तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः ।।
कृत्वा सर्वोपचारांश्च वितताराष्टपुष्पिकाम् ।। ६७ ।।
पंचवक्त्राणि चाभ्यर्च्य कृतचंडेश्वरार्चना ।।
प्रदक्षिणा प्रणामाद्यैर्नित्यं शिवमपूजयत् ।। ६८ ।।
शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः ।।
सा जुहाव च पूजांते प्रणीते जातवेदसि ।। ६९ ।।
परिकल्पितोपचारा च कंदमूलफलादिकैः ।।
स्वयं कृतोपचारेयमतिथीनभ्यपूजयत् ।। 1.3.2.18.७० ।।
अंगुष्ठाग्रेण तिष्ठंती ग्रीष्ये पंचाग्निमध्यतः ।।
ह्रदे च शिशिरे चंद्रपीयूषाप्यायिताऽभवत् ।। ७१ ।।
वर्षरात्रीषु धाराभिः सह वारिधरा पुनः ।।
सौदामिनीव ददृशे तमसि स्तिमिता कृतिः ।। ७२ ।।
पाणिपादेन पद्मानि मुखेन च कलानिधिम् ।।
प्रदर्शयत्यनायासान्निन्ये सा हैमनीर्निशाः ।। ७३ ।।
नीवारबीजदानेन सा मृगानप्यपोषयत् ।।
अज्ञातहिंसाभिभवानाश्रमोपांतवर्तिनः ।। ७४ ।।
कृतालवालसलिलैः सुवालाकलशाहृतैः ।।
वात्सल्याद्वर्द्धयामास पूर्णानाश्रमपादपान्।। ७५ ।।
प्रदक्षिणां कृतवती शोणशैलं गिरींद्रजा ।।
सा मनोरथसंसिद्ध्यै नित्यं सह सखीजनैः ।। ७६ ।।
पंचाक्षरी जजापैषा शिवस्तोत्राण्युदैरयत्।।
दध्यौ च देवं मनसा शोणपर्वतरूपिणम् ।। ७७ ।।
अनुदिनमरुणाचलेश्वरं सा प्रणतवती विहितप्रदक्षिणाद्यैः ।।
शिवनिगमविधानवेदिनी सा व्यरचयदद्रिसुता चिरं तपस्याम् ।। ७८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरपरिचरणवर्णनंनामाऽष्टादशोऽध्यायः ।। १८ ।। ।। छ ।।