स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ११

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
अथ हंसाकृतिं व्योमपदवीलंघनक्षमाम् ।।
भेजे विरंचिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः ।। १ ।।
जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः ।।
विश्वंभराविनिर्भेद क्रीडासुलभवैभवम् ।। २ ।।
मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः ।।
कृत्रिमस्तब्धरोमैष दंष्ट्राभ्यामभिनन्महीम्।। ३।।
विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः ।।
महावराहो ददृशे तेजस्तंभं नमन्निव ।। ४ ।।
क्रीडाक्रोडकठोरेण कंठघोषेण पूरयन् ।।
पातालं बहुलोत्साहः प्रवेष्टुमुपचक्रमे ।। ५ ।।
विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम् ।।
अवैक्षिष्टानलस्तंभं तमेव कुहनाकिटिः ।। ६।।
विदारितान्महीरंधात्प्रत्यदृश्यंत भोगिनः ।।
प्ररोहा इव शेषाद्यास्तेजःस्तंभस्य केचन ।। ७।।
प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः ।।
आधारतां गतो दृष्टो ह्यच्युतेनादिकच्छपः ।। ८ ।।
आराद्वसुन्धरागुल्फे धुरंधरतया स्थिताः ।।
दिक्सिंधुराश्च दृश्यंते मदमंथरबंधुराः ।। ९ ।।
मधुद्विषा च स महान्मंडूकोऽपि विलोकितः ।।
अखंडमंडलं भूमेर्यस्य पृष्ठे प्रतिष्ठितम् ।। 1.3.2.11.१० ।।
आधारशक्तिमपि तामभ्यपश्यदधोक्षजः ।।
यदनुग्रहतः शेषकूर्माद्या अपि धूर्वहाः ।। ११ ।।
अतलं वितलं चैष सुतलं नितलं तथा ।।
तलातलं च प्रतलं महातलमिति क्रमात् ।।।। १२ ।।
ददर्श सप्त पातालानपि वारिजलोचनः ।।
तत्रत्यान्विविधाकारान्सर्वानपि सविस्मयः ।। १३ ।।
अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि ।।
जगाहेन्यांश्च दैत्यानामावासानतिगह्वरान् ।। १४ ।।
इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः ।।
मूलं मुग्धाशयस्तस्य विचिनोति स्म माधवः ।। १५ ।।
अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा ।।
तथैव तेजःस्तंभः स निर्विकारमवैक्ष्यत।। १६।।
दलिता केवलं पृष्वी पाथोराशिर्विलोलितः।।
नैवालोक्यत तन्मूलं कोलरूपेन विष्णुना ।। १७ ।।
इत्थं वर्षसहस्राणि भ्रांत्या संभ्रांतमानसः ।।
नालं बभूव तन्मूलं लीलाक्रोडो विलोकितुम्।। १८ ।।
अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः ।।
भग्नपोत्रः स भूदारो जगाहे बहलं श्रमम् ।। १९ ।।
श्रांत्या निश्वसतस्तस्य तादृग्दर्पो विशृंखलः ।।
ननाश तत्क्षणात्साकं तन्मूलावेक्षणेच्छया ।। 1.3.2.11.२० ।।
अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः ।।
न चक्षमे सरोजाक्षश्चलितुं च पदात्पदम् ।। २१ ।।
श्रमांधचक्षुषस्तस्य पातालांतरवर्त्तिनः ।।
तत्तेज एव पंथानं पुनरप्युदभावयत् ।। २२ ।।
कथंकथंचिदुत्तीर्णो ऽप्यकूपारादपारतः ।।
स्वेदांभःसागरस्रावे मग्नोऽभूच्छद्मशूकरः ।। २३ ।।
रज्ज्वेव तेजःस्तंभस्य प्रभया सानुबद्धया ।।
लब्ध्वाचलं वनं कष्टं न्यवर्त्तिष्ट जनार्दनः ।। २४ ।।
नावैक्षि यन्मया मूलममुष्य महसां निधेः ।।
ततः स्रष्ट्रापि नो दृष्टः शिरोभागः कथंचन ।। २५ ।।
अमुष्य महसां राशेः प्रागभूद्यत्र संभवः ।।
ततो निवृत्त्य यास्यामि शरणं शिवमीश्वरम् ।।२६।।
स हि विश्वाधिको देवश्चिरं मोहांधचक्षुषा ।।
यद्विस्मृतो मया तस्माद्दुर्विपाकोऽजनीदृशः ।। २७ ।।
एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः ।।
तमेव देशं प्रबभूव यत्र स्तंभः स तेजोमयतां दधानः ।। २८ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे विष्णुना लिंगाधोभागशोधनवर्णनंनामैकादशोऽध्यायः ।।।। ११ ।। ।। छ ।।