स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०७

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
रक्तोत्पलैरर्कवारे यः शोणाद्रीशमर्चयेत् ।।
अवश्यं तस्य सिध्यंति सार्वभौममहर्द्धयः ।। १ ।।
सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः ।।
यः पूजयति तस्य स्यात्सत्यलोके सुखासिका ।। २ ।।
गुरुवारे सितांभोजैः शोणेशं वरिवस्यतः ।।
जनलोके चिरं वासः सिद्धैः सह भविष्यति ।। ३ ।।
चंपकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत् ।।
तपोलोकं प्रपद्येत ब्रह्मर्षिभिरभिष्टुतः ।। ४ ।।
सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम् ।।
न जातु यमलोकानां पापीयानपि कल्पते ।। ५ ।।
प्रथमायां तिथौ देवस्योपहारं समर्पयेत् ।।
यः पायसेन स भवेद्धनधान्यसमृद्धिमान्।। ६ ।।
द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत् ।।
स भवेद्भाग्यवाञ्छ्रेष्ठः सोमपाश्च भवेद्ध्रुवम् ।। ७ ।।
तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत् ।।
तस्या व्याहतमारोग्यमाशरीरं भविष्यति ।। ८ ।।
चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम् ।।
निवेदयति यस्तस्य भवेत्पूर्णमनोरथः ।। ९ ।।
मुद्गौदनं च पंचम्यामुपहारं प्रकल्पयेत ।।
शोणेश्वराय भक्त्या यः स स्यादक्षय्यवैभवः ।। 1.3.2.7.१० ।।
षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे ।।
भक्त्या यस्तस्य सन्तानो न कदाचित्प्रहीयते ।। ११ ।।
तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत् ।।
स दीनोऽप्यधमर्णत्वमयत्नेन व्यपोहति ।। १२ ।।
अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे ।।
तस्य सेवां विनापि स्याद्राजलोको वशीकृतः ।। १३ ।।
गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत् ।।
राजयक्ष्मादयस्तस्य न भविष्यंति जातु च ।। १४ ।।
दशम्यां शोणनाथाय यः करंभं निवेदयेत् ।।
स भवेत्सर्वलोकानां सदैव प्रीतिभाजनम् ।। १५ ।।
पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत् ।।
अरुणाचलनाथस्य स भवेदकुतोभयः ।। १६ ।।
द्वादश्यां शोणनाथाय सूपौदननिवेदनम् ।।
यः करोति भवेत्तस्य निर्विघातो मनोरथः ।। १७ ।।
यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत् ।।
तस्या व्याकुलचित्त्वमश्रांतमपि जायते ।। १८ ।।
अर्पयेच्छोणनाथाय फलानि विविधानि यः ।।
चतुर्दश्यां स मूढोऽपि सिद्धसारस्वतो भवेत् ।। १९ ।।
यः पौर्णमास्यां शोणाद्रिनाथाय विनिवेदयेत् ।।
पनसस्य फलं तस्य चक्षूरोगो न जायते ।। 1.3.2.7.२० ।।
कुह्वां च संगमे भक्त्या कंदमूलादि योऽर्पयेत् ।।
शोणाचलेश्वरायास्य तुष्यंति पितरः किल ।। २१ ।।
अश्विन्यामरुणेशाय दद्याद्वासांसि भक्तिमान् ।।
भरण्यामरुणेशाय दद्यादाभरणान्यपि ।। २२ ।।
कृत्तिकासु प्रदीपांश्च रोहिण्यां रौप्यमर्पयेत् ।।
मृगशीर्षे मलयजमार्द्रायां हरिचंदनम् ।। २३ ।।
पुनर्वसौ मृगमदं पुष्ये कर्पूरमर्पयेत् ।।
काश्मीरोद्भवमाश्लेषे मघायां तुहिनोदकम् ।। २४ ।।
तांबूलं पूर्वफाल्गुन्यां धूपमुत्तरफाल्गुने ।।
कालागुरूंश्च हस्तर्क्षे चित्रायां यक्षकर्दमम् ।। २५ ।।
स्वात्यां सुवासिनीवृंदं विशाखायां प्रकीर्णकम् ।।
मैत्रे मुक्तातपत्रं च ज्येष्ठायां धैनुकान्यपि ।। २६ ।।
मूले मुक्तासरान्पूर्वाषाढे मुकुटमर्पयेत् ।।
रत्नानि चोत्तराषाढे श्रवणे भद्रपीठिकाम् ।। २७ ।।
अष्टापदं धनिष्ठायां वासः शतभिषज्यपि ।।
पूर्वाभाद्रपदे भोगानुत्तरायां तुरंगमान् ।। २८ ।।
रेवत्यां च रथं हैमं प्रदद्याच्छोणशंभवे ।।
दद्यात्कृत्वा महापूजां तत एवार्पयेन्नरः ।। २९ ।।
पूज्यो राशिषु मेषादिष्वरुणेथो विशेषतः ।।
सिंदुवारैः कुरबकैः ककुभैः पाटलैः क्रमात् ।। 1.3.2.7.३० ।।
कुटजैर्नीपकुसुमैर्जीवंतीमल्लिकादिभिः ।।
सरोरुहैर्दमनकैर्नद्यावर्तसरोरुहैः ।। ३१ ।।
पंचामृतेन स्नपयन्नुभयोरुपरागयोः ।।
पंचाक्षरेण कुर्वीत शोणनाथस्य भक्तितः ।। ३२ ।।
स्नपनं पञ्चगव्येन द्वयोरयनयोरपि ।।
षडक्षरेण कुर्वीत गव्येन स्नपनक्रियाम् ।। ३३ ।।
प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम् ।।
अरुणाचलनाथस्य भक्त्या विषुवयोर्द्वयोः ।।।। ३४ ।।
प्राह्णे स्याद्रुद्रतुलसी मध्याह्ने कृतमालकम् ।।
अपराह्णे मल्लिका च शोणाद्रीशस्य शस्यते ।।३५।।
अद्धोदये च स्नपयेत्सहस्रकलशोदकैः ।।
शतरुद्रीयमुच्चार्य श्रीशोणाचलशंभवे ।। ३६ ।।
शिवरात्रौ विशेषेण त्रिशिखैर्बिल्वपत्रकैः ।।
कमलैः कर्णिकारैश्च जागरूको यतेंद्रियः ।। ३७ ।।
गीतवादित्रनृत्यैश्च दिव्यागमविधानतः ।।
पूजयेदपवर्गार्थं शोणशैले महेश्वरम् ।। ३८ ।।
मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम् ।।
नवान्नैरुपदंशाद्यैर्व्याहृतीरुच्चरन्बुधः ।। ३९ ।।
वैशाखे च विशाखायां शिवतंत्रानुसारतः।।
शोणाचलेश्वरस्यास्य कुर्याद्दमनकोत्सवम् ।। 1.3.2.7.४० ।।
प्राबोधिक मार्गशीर्षे प्रातर्निर्माय सामभिः ।।
महापूजां प्रकुर्वीत शोणशैलस्य भक्तिमान् ।। ४१ ।।
शनिप्रदोषेष्वार्द्रासु व्यतीपातेषु पर्वसु ।।
सोमार्कवारयोश्चार्चेच्छोणाद्रीशं यथागमम ।। ४२ ।।
दीक्षोपनयनोद्वाहपुत्रजन्मादिकेष्वपि ।।
विशेषपूजां कुर्वीत शोणनाथस्य भक्तिमान् ।। ४३ ।।
अपि स्वजन्मनक्षत्रे संपत्स्वापत्सु भीतिषु ।।
प्रवेशनिर्गमनयोश्चार्चनीयोऽरुणेश्वरः ।। ४४ ।।
व्रतिचक्रागमे पादबंधने नववैभवे ।।
अरुणेशार्चनं कुर्यादभियानेषु च द्विषाम्।। ४५।।
स्मरेदतिदवीयांश्चेत्पश्येत्पर्यंतगो यदि ।।
स्थितश्चेदरुणक्षेत्रे त्रिकालं पूजयेच्छिवम् ।। ४६ ।।
किमन्यद्वद वत्सेति उद्धृत्य भुजमुच्यते ।।
अरुणक्षेत्रतो नान्यदलं स्वर्गापवर्गयोः ।। ४७ ।।
स्मरणेन मनःश्रोत्रे श्रवणाद्दर्शनादृशौः ।।
जिह्वां च कीर्त्तनाच्छोणक्षेत्रं सद्यः पुनात्यलम्।। ४८ ।।
अरुणेस्मिन्महाक्षेत्रे देहिभिर्लब्धजन्मभिः ।।
जीवद्भिर्लभ्यते भोगो मोक्षश्चोन्मुक्तजीवितैः ।। ४९ ।।
अन्यत्र मुक्तदेहानामप्यत्र श्राद्धकर्मणा ।।
अपि पापात्मनां पुंसामपवर्गो भविष्यति ।। 1.3.2.7.५० ।।
अयोध्यां मथुरां मायां काशीं कांचीमवंतिकाम् ।।
द्वारकां चारुणक्षेत्रमतिशेते न संशयः ।। ५१ ।।
इत्युक्तवंतं च शिलादपुत्रं मृकण्डुसूनुः पुनरप्युवाच ।।
माहात्म्यमेतन्महनीयकीर्ते भूयोपि पृच्छामि वदस्व मह्यम् ।। ५२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे काम्यकर्मवर्णनं नाम सप्तमोऽध्यायः।। ७ ।। ।।