स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०६

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
विस्तरात्कथयाम्यद्य प्रायश्चित्तं महांहसाम् ।।
सर्वेषामवधत्स्व त्वमवलंब्यास्तिकीं धियम् ।। १ ।।
ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके ।।
जपन्पंचाक्षरं मंत्रं भस्मरुद्राक्षधारकः ।। २ ।।
कृतोपवासः संपूज्य प्रयतः परमेश्वरम् ।।
ब्राह्मणान्भोजयेद्वर्षं भिक्षाशी नियतेंद्रियः ।। ३ ।।
विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः ।।
ब्रह्महत्या विनिर्मुक्तो ब्रह्मलोके महीयते ।। ४ ।।
सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति ।।
प्राग्वत्कृतसमाचारः संपूज्यैवं महेश्वरम् ।। ५ ।।
क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन् ।।
सुरापानोद्भवेनाशु पापेन परिमुच्यते ।। ६ ।।
सुवर्णस्तेयकृच्छोणक्षेत्रे बिल्वदलैर्हरम् ।।
अभ्यर्च्य भोजयेद्विप्रान्पापान्मुच्येत दुष्करात् ।। ७ ।।
गुरुदाररतिर्गत्वा कृत्तिकास्वरुणाचलम् ।।
यथापूर्वं व्रती भूत्वा सहस्रेण प्रदीपकैः ।। ८ ।।
मासत्रयं समाराध्य श्रीशोणाचलशंकरम् ।।
प्रदद्याद्भूषितां कन्यां ब्राह्मणाय सुधीमते ।। ९ ।।
षडक्षरं जपेन्नित्यं तेन मुच्येत पाप्मना ।।
शिवलोके च निवसेदासंसारं न संशयः ।। 1.3.2.6.१० ।।
परदारापहर्त्ता च क्षेत्रेस्मिन्नियतेंद्रियः ।।
मासमेकं नवैः पुष्पैरभ्यर्च्यारुणशंकरम् ।। ११ ।।
माहेश्वराय वितरेद्धनं शक्त्यानुगुण्यतः ।।
तत्क्षणेन विनिर्मुक्तस्तस्मात्पापाद्भविष्यति ।। १२ ।।
गरदोऽप्यरुणक्षेत्रे व्रती भूत्वा यथापुरा ।।
क्षीरोपहारं देवाय दत्त्वा दोषेण मुच्यते ।। ।। १३ ।।
पिशुनोऽप्यरुणक्षेत्रे व्रती वेदरतो नरः ।।
अध्यापयेद्द्विजान्मुख्यांस्ततो निष्कल्मषो भवेत् ।। १४ ।।
अग्निदोऽप्यरुणक्षेत्रे त्रीन्मासान्पूर्ववद्व्रती ।।
दद्याच्छैवाय निर्माय्य गृहं तत्पापशांतये ।। १५ ।।
धर्मनिंदाकरः शोणक्षेत्रे वर्षं व्रती वसन् ।।
सत्रादिकं प्रकुर्वीत यथाशक्त्यघशांतये ।। १६ ।।
पितृद्रोह्यरुणक्षेत्रे तिष्ठन्मासमतंद्रितः ।।
गिरीशाय द्विजेभ्योपि प्रदद्याद्गाः सहस्रशः ।। १७ ।।
ग्रहोपरागकालेषु भोजयित्वा द्विजान्बहून्।।
विमुंचेद्वृषभं नीलं विमुच्येत ततोंऽहसः ।। १८ ।।
स्त्रीघ्नश्चापि शिशुघ्नोऽपि शोणक्षेत्रमुपेयिवान् ।।
व्यतीपाते तिलान्दद्याद्द्विजभ्यो दुरितच्छिदे ।। १९ ।।
प्रच्छन्नपापकृच्छोणक्षेत्रेऽस्मिन्नियतेंद्रियः ।।
गुप्तदानानि कुर्वीत भवेद्वै गतकल्मषः ।। 1.3.2.6.२० ।।
मृषाभाष्यरुणक्षेत्रे षण्मासान्निवसन्व्रती ।।
शोणाचलेश्वरस्तोत्रपाठेन स्यादकल्मषः ।। २१ ।।
कूपादिभेदकृच्छोणक्षेत्रमासाद्य भक्तितः ।।
तटाकान्खानयेत्तत्र ध्रुवं निर्वृजिनो भवेत् ।। २२ ।।
क्षेत्रापहारी देवाय क्षेत्रं दद्यान्महाफलम् ।।
आरामकंटकोप्यस्मै दद्यादुद्यानमुत्तमम् ।। २३ ।।
गृहापहारी कुर्वीत देवस्यायतनं नवम् ।।
अंहसा तेन निर्मुक्तः शिवसायुज्यमाप्नुयात् ।। २४ ।।
परद्रोही वसञ्छोणक्षेत्रे माहेश्वरान्धनैः ।।
प्रीणयित्वा पराँल्लोकान्निःसंशयमवाप्नुयात् ।। २५ ।।
पश्वादिमांसभुक्छोणक्षेत्रे पक्षत्रयं व्रती ।।
प्रीणयेदरुणेशानं सोपहारैर्मनोहरैः ।। २६ ।।
त्रिःशोणाचलनाथेति निनदन्ननघो भवेत्।।
निवसन्नरुणक्षेत्रे पूजयेदरुणेश्वरम् ।।२७।।
अरुणेश्वरमंत्रं च जपेन्मोक्षेच्छुरादरात्।।
यद्यस्याभिहितं तेन पद्भ्यामेव प्रदक्षिणाम्।।२८।।
कुर्वतारुणशैलस्य तत्प्राप्यं शुभमंजसा ।।
श्रुतेषु स्खलितेष्वत्याहिते दुःस्वप्नदर्शने ।। २९ ।।
प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशंकरः ।।
अपि वर्णाश्रमभ्रष्टः शिवद्रोहरतोऽपि वा ।। 1.3.2.6.३० ।।
त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः ।।
पार्थिवः शिवलोकोऽयं मूर्त्तमेतत्त्रयीशिरः ।।३१ ।।
एष दक्षिणकैलासो योसावरुणपर्वतः ।।
अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो नृणाम् ।। ३२ ।।
अस्मिन्स्मरणमात्रेण तारतम्यं विचिंत्यताम् ।।
यद्गंगायां प्रयागे यत्काश्यां वै पुष्करेषु यत् ।। ३३ ।।
कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम् ।।
अग्निष्टोमं वाजपेयं वैराजं सर्वतोमुखम् ।। ।। ३४ ।।
राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः ।।
एकाहं वारुणक्षेत्रे नरो यत्स्यादुपोषितः ।। ३५ ।।
तस्य चांद्रायणशतं भवेत्सांतपनायुतम् ।।
षोडशापि महादानान्यरुणक्षेत्रसंनिधौ ।। ३६ ।।
अनुष्ठितानि कल्पोक्तं कुर्वंति द्विगुणं फलम् ।। ३७ ।।
इति नंदिकेश्वरमुखेन शुश्रुवान्मुनिनंदनोथ निरयप्रतिक्रियाम्।।
अभिनंद्य तं वद दिनर्तुवत्सरप्रमुखार्हणक्रममिति व्यजिज्ञपत् ।। ३८ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पापापनोदकप्रायश्चित्तवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। ।। छ ।। ।। ।।