स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०२

विकिस्रोतः तः

नंदिकेश्वर उवाच ।। ।।
स्थानं त्वया मुने पृष्टमस्ति माहेश्वराग्रणि।।
चराचराणां सर्वेषां भूतानामपि शर्मणे ।। १ ।।
प्रकल्पितं हि देवेन तत्तत्कर्मानुगुण्यतः ।।
शरीरभाजां जननं तासुतास्वपि योनिषु ।। २ ।।
त्वया शुश्रुषितं तेषां हिताय महते ह्यलम् ।।
अन्यथा संसृतेर्हानिः कल्पकोटिशतैर्नहि ।। ३ ।।
स्वल्पैर्हि कर्मभिर्ज्ञानैरपि प्राप्ता पुनःपुनः ।।
घटीयंत्रनयाज्जन्ममरणे नैव शाम्यतः ।। ४ ।।
कथं नु विरतो देही गर्भमोकसमागमात् ।।
विश्रांतये प्रकल्पेत विशुद्धज्ञानतो विना ।। ५ ।।
प्रदेशाः कथिताः पूर्वं प्रसंगवशतो मया ।।
ऋषिभेदादिकं तेषु निवासः कृत्तिवाससः ।। ६ ।।
केचित्तीरेषु गंगायाः केचित्सारस्वते तटे ।।
कालिंदीतीरयोरन्ये कतिचिच्छोणरोधसि ।।७।।
अपरे नर्मदातीरे परे गोदावरीतटे ।।
कतिचिद्गोमतीतीरेष्वन्ये हैमवतीतटे ।।८।।
समुद्रपार्श्वेष्वितरं द्वीपेष्वन्ये सरस्वताम् ।।
मुखेषु केचित्सिंधूनां संभेदेष्वपि केचन ।।९।।
कृष्णवेणीतटे केचित्तुंगभद्रांतिके परे ।।
उपवेण्यां कतिपये परे शक्त्यापगांतिके ।। 1.3.2.2.१० ।।
कावेरीतीर इतरे केचिद्वेगवतीतटे ।।
अन्ये तु ताम्रपर्ण्याश्च कतिचिन्मुरलातटे ।। ११ ।।
केचिदैरावतीतीरे त्वितरे यातुकांक्षिके ।। १२ ।।
कन्यातटेषु कतिचित्कतिचित्कुमारीतीरे परे च तमसावरुणांतिकेन्ये ।।
मंदाकिनीसविधयोरितरे परेऽपि शिप्रातटे परिसरेषु परे सरय्वाः ।। १३ ।।
विपाशाभ्याश इतरे शतद्रुतितटे परे ।।
चर्मण्वत्युपकंठेऽन्ये केचिद्भीमरथीतटे ।। १४ ।।
केचिद्बिंदुसरोभ्यर्णे परे पंपासरस्तटे ।।
अभ्यर्णकेपि भैरव्याः कतिचित्कौशिकीतटे।। १५ ।।
अपरे मालिनीतीरे परे गंधवतीतटे ।।
 कतिचिन्मानसोपांते केचिदच्छोदरोधसि ।। १६ ।।
इंद्रद्युम्नसरस्यन्य एके तु मणिकर्णिके ।।
परे तु वरदातीरे ताप्यां कतिचनापरे ।।
पातालगंगासविधे शरावत्यंतिके परे ।। १७ ।।
लोहित्याकूलयोः केचित्कतिचित्कालमातटे ।।
वितस्तोपांतिके त्वन्ये चंद्रभागांतिके परे ।। १८ ।।
सुरलोपांतिके केचित्पयोष्णीतीरयोः परे ।।
केचिन्मधुमतीतीरे केचनानु पिनाकिनीम् ।। १९ ।।
उक्तं वाराणसीक्षेत्रं क्रोशपंचकपावनम् ।।
देवस्तत्राविमुक्ताख्यो विशालाक्ष्या समर्चितः ।। 1.3.2.2.२० ।।
कपालमोचनं यत्र यत्रास्ते कालभैरवः ।।
मृतानां यत्र रुद्रत्वं काशीं विद्धि हि तां मुने ।। २१ ।।
गयाप्रयागावपि ते कथितौ सर्वसिद्धिदौ ।।
यत्र पिंडप्रदानेन तुष्यंति पितरः किल ।। २२ ।।
आकर्णितं च केदारं यस्मिन्महिषरूपधृक् ।।
देवोपि च हतो देव्या सर्वश्रेयस्करो नृणाम् ।। २३ ।।
सर्वसिद्धिकरं पुंसां क्षेत्रं बदरिकाश्रमम् ।।
यत्रास्ते त्र्यंबको देव्या नरनारायणार्चितः ।। २४ ।।
श्रुतं हि नैमिषं क्षेत्रं त्वया यत्र महेश्वरः ।।
देवदेवाभिधः पुण्यो देवी सारंगधारिणी ।। २५ ।।
अमरेशमिति स्थानं प्रोक्तं सर्वार्थसाधकम् ।।
ॐकारनामा तत्रेशश्चंडिकाख्या महेश्वरी ।। २६ ।।
पुष्कराख्यं महास्थानं श्रुतं ते कथितं मया ।।
यत्र देवो रुजोगंधिः पुरुहूता महेश्वरी ।। २७ ।।
आषाढीनाम ते स्थानं पावनं कथितं मया ।।
आषाढेशो हरस्तत्र रतीशा परमेश्वरी ।। २८ ।।
दंडिमुंडी समाख्यं च स्थानं ते कथितं मया ।।
यत्र मुंडी महादेवो दंडिका परमेश्वरी ।।२९।।
लाकुलंनाम ते स्थानं संशुद्धं कथितं मया ।।
लाकुलीशो हरो यस्मिन्ननंगा सर्वमंगला ।। 1.3.2.2.३० ।।
भारभूतिरिति स्थानं भवतोऽभिहितं मया ।।
यत्र भाराभिधः शंभुर्भूत्याख्या भूधरात्मजा ।। ३१ ।।
अरालकेश्वरं नाम स्थानं ते कथितं मया ।।
यत्र सूक्ष्माभिधः शूली सूक्ष्माख्या शैलनंदिनी ।। ३२ ।।
गयानाम महाक्षेत्रं तव प्रस्तावितं मया ।।
मंगलाख्या शिवा यत्र शंकरः प्रपितामहः ।। ३३ ।।
कुरुक्षेत्रमिति स्थानं भवते विनिवेदितम् ।।
यत्र स्थाणुप्रिया देवी देवः स्थाणुसमाह्वयः ।। ३४ ।।
उक्तं कनखलंनाम मया ते स्थानमुत्तमम् ।।
उग्रो यत्र पुरारातिरुग्रा गिरिवरात्मजा ।। ३५ ।।
तालकाख्यं महाक्षेत्रं मार्कंडेय मयोदितम् ।।
देवी स्वायंभुवी यत्र स्वयंभूः परमेश्वरः ।। ३६ ।।
अट्टहासमिति प्रोक्तं महास्थानं मया तव ।।
यत्रार्कः पूजयित्वेशमासीत्पूर्णमनोरथः ।। ।। ३७ ।।
कृत्तिवासाभिधं क्षेत्रमुक्तं ते वेदवित्तम ।।
यः कैलासादपि श्लाघ्यो निवासः कृत्तिवाससः ।। ३८ ।।
भ्रमरांबिकया देव्या महेशो मल्लिकार्जुनः ।।
श्रीशैले सृष्टिसिद्धयर्थं पूजितः परमेष्ठिना ।। ३९ ।।
सुवर्णमुखरीतीरे कालहस्तीति शंकरः ।।
व्यासेनाराधितो भृंगमुखरालकयांबया ।। 1.3.2.2.४० ।।
कांच्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः ।।
तपस्यंत्याभिसंश्लिष्टो वलयेनांकितोऽभवत् ।। ४१ ।।
अस्ति व्याघ्रपुरंनाम तिल्लिकाननमध्यगम् ।।
यत्र नृत्यंतमीशानं पर्युपास्ते पतंजलिः ।। ४२ ।।
श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा ।।
भग्नमैरावतो दंतं भेजे यत्र शिवार्चनात् ।। ४३ ।।
सेतुबंधमिति स्थानमवोचं तत्र राघवः ।।
रामनाथाख्यया देवमंहोघ्नं प्रत्यतिष्ठिपत् ।। ४४ ।।
गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः ।।
यत्र जंबूतरोर्मूले जगद्रक्षार्थमाश्रितः ।। ४५ ।।
मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये ।।
नित्यं सन्निहितो देव इत्याकर्णित एव ते ।। ४६ ।।
श्रीमन्मध्यार्जुनंनाम श्रुतं स्थानमनुत्तमम् ।।
यस्मिन्वरप्रदो नित्यं गौरीसहचरो हरः ।। ४७ ।।
आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम् ।।
यत्र त्यक्तवतां देहं न भूयो भवबंधनम् ।।४८।।
आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम् ।।
यत्र सिद्धाः समर्चंति ज्योतिर्लिंगमनुत्तमम् ।। ४९ ।।
अश्रावि खलु ते क्षेत्रं कमलालयसंज्ञकम् ।।
वल्मीकेशार्चनाल्लेभे यत्र श्रीर्जीविता हरेः ।। 1.3.2.2.५० ।।
श्रुतवानसि कंकाद्रिं यत्र संनिहितो हरः ।।
इदानीमप्युपासाते मोक्षाय ब्रह्मकेशवौ ।।५१।।
श्रीमद्द्रोणपुरं वेत्सि यस्मिन्कलियुगक्षये ।।
नौकामारूढवानब्धौ क्षुभिते पार्वतीपतिः ।। ५२ ।।
श्रुतं ब्रह्मपुरंनाम क्षेत्रं यत्रेंद्रजित्पुरा ।।
आर्यपुष्करिणीतीरे स्थापयामास धूर्जटिम् ।। ५३ ।।
श्रीकोटिकाख्यं ज्ञानाभिक्षेत्रं यत्रेंदुशेखरः ।।
समाराधयतां पुंसां पापकोटीर्व्यपोहति ।। ५४ ।।
आकर्णितं च गोकर्णं शिवं यत्संनिधानतः ।।
आरिराधयिषुः स्वर्गं जामदग्न्यो न कांक्षति ।। ५५ ।।
त्रिपुरांतकमुक्तं ते क्षेत्रं यत्र त्रियंबकः ।।
निराकरोति निरयाद्भयं दृष्टवतां नृणाम् ।। ५६ ।।
उक्तं कालांजनं क्षेत्रं यद्वासी कालकंधरः ।।
निर्वापयति भक्तानां घोरसंसारसंज्वरम् ।। ५७ ।।
प्रियालवणमाख्यातं क्षेत्रं यत्रांबिकापतिः ।।
पयोर्थिने पयःसिंधुं विततारोपमन्यवे ।। ५८ ।।
क्षेत्रं प्रभासमुक्तं ते यत्र खंडेंदुशेखरः ।।
पूजितः शौरिसीरिभ्यां दत्तवानक्षयं फलम् ।। ५९ ।।
वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः।।
अभ्यर्थितोऽभून्मोक्षार्थं दक्षेण प्राक्कृतागसा ।। 1.3.2.2.६० ।।
हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः ।।
पुंसां तपस्यतां यत्र पुनर्जननतो न भीः ।। ६१ ।।
क्षेत्रं वेणुवनंनाम विद्यते पापनाशनम् ।।
यत्र वंशलतागर्भाज्जातो मुक्तामणिः शिवा ।। ६२ ।।
जालंधरमिति स्थानमंधकारेस्त्वया श्रुतम् ।।
लेभे गणपतां तत्र तपस्याभिर्जलंधरः ।। ६३ ।।
ज्वालामुखमिति स्थानमज्ञासीः कथितं मया ।।
यत्र ज्वालामुखी देवी कालरुद्रमपूजयत् ।। ६४ ।।
अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया ।।
त्र्यंबकं यत्र हेरंबः संपदे पर्यपूजयत् ।। ६५ ।।
न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल ।।
उच्चंडतांडवं काल्या साकं संघर्षमेयिवान् ।। ६६ ।।
गंधमादनसंज्ञं तत्क्षेत्रमाकर्णितं त्वया ।।
आंजनेयेन रचितं यत्र मृत्युंजयार्चनम् ।। ६७ ।।
गोपर्वतमिति स्थानं शंभोः प्रख्यापितं मया ।।
यत्र पाणिनिना लेभे वैयाकरणिकाग्र्यता ।। ६८ ।।
वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम् ।।
यत्र प्रचेतसा लेभे तपसा कविमुख्यता ।। ६९ ।।
महातीर्थमिति प्रोक्तं जानीषे यत्र शंभुना ।।
अध्यापितास्सुपर्वाणः सर्वेऽपि द्रुहिणादयः ।। 1.3.2.2.७० ।।
मयूरपुरमुक्तं ते क्षेत्रं माहेश्वरं मया ।।
लेभे यत्र व्रतस्थेन ह्रादिनी वज्रपाणिना ।। ७१ ।।
श्रीसुंदरमिति क्षेत्रमुक्तं वेगवती तटे ।।
कलावपि युगे यस्मिन्देवदेवेन दीप्यते ।। ७२ ।।
कुंभकोणमिति स्थानं शंभोर्वेत्सि हि यत्र सा ।।
गंगापि माघे सान्निध्यं कुरुते स्वाघशांतये ।। ७३ ।।
अनुगोदावरीतीरं त्र्यंबकंनाम ते श्रुतम् ।।
शक्तिं यत्र गुहो लेभे तारकासुरघातिनीम् ।। ७४ ।।
श्रीपाटलं व्याघ्रपुरमाख्यातं वेदवित्तम ।।
त्रिशंकुना जातिशुद्ध्यै यत्र गंगाधरोर्चितः ।। ७५ ।।
क्षेत्रं कदंबपुर्य्याख्यं भवता चावधारितम् ।।
त्वत्कृते यत्र शूलेन कृतांतं शम्भुरक्षिणोत् ।। ।। ७६ ।।
अविनाशाख्यमुक्तं ते क्षेत्रं यत्र वृषध्वजः ।।
सान्निध्यं पडिकण्ठाय विततार प्रसेदिवान् ।। ७७ ।।
रक्तैकाननमाख्यातं मया क्षेत्रं तवानघ ।।
मित्रावरुणयोर्यत्र रुद्रोऽजनि वरप्रदः ।। ७८ ।।
श्रीहाटकेश्वरं क्षेत्रं पातालस्थं त्वया श्रुतम् ।।
यत्र वैरोचनिर्देवं स्वपदप्राप्तयेर्चति ।। ७९ ।।
वेत्सि शंभोः प्रियावासं कैलासं नित्यसेवकः ।।
यत्र यक्षेश्वरस्त्र्यक्षमयर्चयति भक्तितः ।। 1.3.2.2.८० ।।
स्थानानि खंडपरशोरित्युक्तानि मया पुरा ।।
त्वयाप्यवधृतान्येव किं भूयः श्रोतुमिच्छसि ।। ८१ ।।
इत्यूचिवानेष शिलादनंदनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम् ।।
भक्त्या नमंतं पदयोः करेण पस्पर्श मौलौ करुणारसार्द्रः ।। ८२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे महीमण्डलस्थविविधशिवक्षेत्रवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।