स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः १२

विकिस्रोतः तः

।। ब्रह्मोवाच ।। ।।
इति संभाषमाणे तु महर्षौ मुनि सेविते ।।
विजहौ गिरिजा शंकां शिवभक्तवधाश्रिताम् ।। १ ।।
अथांतरिक्षादुदभूद्वाणी कर्णमनोहरा ।।
मा गमः शैलकन्ये त्वं पापनिप्कृतिकारणात् ।। २ ।।
गंगा च यमुना सिंधुर्गोदापि च सरस्वती ।।
नर्मदा सा च कावेरी शोणः शोणनदी च सा ।। ३ ।।
अत्रैव नव तीर्थानि संभवंतु शिलातले ।।
त्वत्खड्गदारिते देवि कुरु तत्राघमर्षणम् ।। ४ ।।
अस्मिन्नाश्वियुजे मासि ज्येष्ठानक्षत्र आगते ।।
निमज्य खड्गतीर्थे त्वं सलिंगा मासमावस ।। ५ ।।
निवर्त्य सावनं मासमत्र दिक्पालसंमितम् ।।
ततः पाणिस्थितं लिंगं लब्ध्वा पापविशोधनम् ।। ६ ।।
प्रतिष्ठापय तीर्थाग्रे लोकानुग्रहकारणात् ।।
उत्तीर्य तीर्थवर्येऽस्मिन्स्नात्वा लिंगेऽर्चिते शिवे ।। ७ ।।
तापत्रयोपशांतिश्च त्रैलोक्यस्य न संशयः ।।
सर्वपापहरं लिंगं स्थावरं तीर्थसन्निधौ ।। ८ ।।
स्थापय स्थिरया भक्त्या सदालोकहिताय च ।।
नक्षत्रे वैश्वदैवत्ये देवक्याः संगमाचर ।। ९ ।।
महोत्सवसमायुक्तं यावद्दशदिनावधि ।।
कृत्वा चावभृथं पुण्यनक्षत्रे वह्निदैवते ।। 1.3.1.12.१० ।।
सायमभ्यर्च्य विधिवच्छोणाचलवपुर्मम ।।
ततस्ते दर्शयिष्यामि तैजसं रूपमात्मनः ।। ११ ।।
एतत्कृतं ते लोकानां रक्षायै संभविष्यति ।।
इति तद्वचनं श्रुत्वा महर्षिवचनं च सा ।। १२ ।।
उभयं कर्तुमारेभे तपसा शैलकन्यका ।।
खङ्गेन दारयामास शिलातलमनाकुला ।। १३ ।।
उदजृंभत तीर्थानां नवकं तत्र तत्क्षणात् ।।
तस्य कण्ठस्थितं लिगं ध्यायन्ती पर्वतात्मजा ।। १४ ।।
तीर्थे ममज्ज तस्मिन्सा मुनीनामभ्यनुज्ञया ।।
तीर्थानां नवकं तत्र संजातं स्फटिकप्रभम् ।। १५ ।।
अंतर्वसतितः कांत्या मेचकीकृतमंजसा ।।
वसंत्यां शैलकन्यायां तीर्थे त्रिंशद्दिनं त्वथ ।। १६ ।।
शम्भोर्विरहसंतप्तं मनश्चंचलतां ययौ ।।
तत्र श्रिया सरोजानि चक्षुषोत्पलकाननम् ।। १७ ।।
मंदस्मितेन कुमुदं ससर्ज सलिलस्य सा ।।
देव्यास्तेनोदवासेन लोकास्तु निरुपद्रवाः ।। १८ ।।
कृतार्थास्सहसा जातास्तत्तत्कालफलान्विताः ।।
मासांते सा समुत्तीर्य कृत्वा देव्युत्सवं तथा ।। १९ ।।
कार्तिके मासि नक्षत्रे कृत्तिकाख्ये निशोदये ।।
पूजयित्वा तपःसिद्धैरुपचारैर्बहूदयैः ।। 1.3.1.12.२० ।।
अरुणाद्रिमयं लिंगं तुष्टाव जगदंबिका ।।
नमस्ते विश्वरूपाय शोणाचलवपुर्भृते ।। २१ ।।
तेजोमयाद्रिलिंगाय सर्वपाततकनाशिने ।।
ब्रह्मणा विष्णुना च त्वं दुष्परिच्छेद्यवैभवः ।। २२ ।।
अग्निरूपोऽपि सञ्छांतो लोकानुग्रहक्लृप्तये ।।
शक्त्या च तत्त्वसंघातकरः कालानलाकृतिः ।। २३ ।।
अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे ।।
विचित्ररूपमेतत्ते वेदवेद्यसुरार्चितम् ।। २४ ।।
तेजसां देव सर्वेषां बीजभूतं निगद्यसे ।।
दिव्यं हि परमं तेजस्तव देव महेश्वर ।। २५ ।।
यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता ।।
अद्य पूतास्मि देवेश तव संदर्शनादहम् ।।।। २६ ।।
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम् ।।
प्रार्थयंत्यां तदा देव्यामरुणाद्रिमयः शिवः ।। २७ ।।
आविर्बभूव तेजोभिरापूर्य भुवनांतरम् ।।
कोटिसूर्योदयप्रख्यं तुल्यं पूर्णेंदुकोटिभिः ।। २८ ।।
कालाग्निकोटिसंकाशं तेजः परमदृश्यत ।।
प्रणम्य परया भक्त्या मुनिभिः सार्धमंबिका ।।।। २९ ।।
विस्मयाक्रांतहृदया ननंद नलिनेक्षणा ।।
अथ तेजोनिधेस्तस्मादरुणाद्रिः समुत्थितः ।। 1.3.1.12.३० ।।
हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः ।।
प्रसन्नोऽस्मि तपोभिस्ते स्थानेषु मम कल्पितैः ।। ३१ ।।
तेजोमयमिदं रूपमीक्षितं च त्वयाधुना ।।
कारणैर्बहुभिर्लोकान्रक्षेथास्त्वं जगन्मयि ।। ३२ ।।
तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव ।।
मल्लोचनत्विषा तेद्य तमोराशिः समुत्थितः ।। ३३ ।।
अशेषो हि प्रशांतोऽभूत्तेजसोऽस्य निरीक्षणात् ।।
अयं तु महिषो दुष्टो मद्भक्तिं लिंगपूजकः ।। ३४ ।।
जग्राह सहसा ह्येतत्तस्य लिंगं गले स्थितम् ।।
अनेन भक्षितं तच्च नास्तिकस्योपदेशतः ।। ३५ ।।
अकरोन्मय्यविश्वासं लिंगरूपे गले स्थिते ।।
क्रमेण सोपि संप्राप्तो मुनिजन्म मनोहरम् ।। ३६ ।।
मामेवाभ्यर्चयन्ध्यायन्गणनाथत्वमावसन् ।।
पूर्वजन्मनि भक्तोऽयं महिषोपि त्वया हतः ।। ३७ ।।
चिरं मल्लिंगधृग्यस्मात्सिद्धिरस्यापि देव्यतः ।।
शिवलिंगेष्वविश्वासः शिवभक्तावमाननम् ।। ३८ ।।
न कर्त्तव्यं सदा भक्तैस्तस्माद्वै मुक्तिकांक्षिभिः ।।
दीक्षया रहितं लिगं येन संधार्यते बलात् ।। ।। ३९ ।।
न तादृशं फलं दत्ते वज्रवत्तं निहंति च ।।
न दोषस्तत्र किंचित्ते शोणाचलनिरीक्षणात् ।। 1.3.1.12.४० ।।
सफला नयनावाप्तिः सर्वदोषविनाशनात् ।।
त्वत्पुत्रस्तन्यदानेन धात्र्योपकृतमात्मजे ।। ४१ ।।
त्वामपीतकुचां चक्रे वत्सलां भक्तरक्षिणीम् ।।
नक्षत्रे कृत्तिकाख्येऽत्र तव सन्निधिलोभतः।। ४२ ।।
प्रायश्चित्ताभिधानेन भवापीतकुचाभिधा ।।
पूजाशेषं समाधाय भक्तानुग्रहहेतवे ।। ४३ ।।
भज मां करुणामूर्तिरपीतकुचनायिका ।।
इति देवस्य वचनमाकर्ण्यात्यंतशीतलम् ।। ४४ ।।
प्रणम्य प्रार्थितवती प्रोवाच च तमंबिका ।।
देवदेव प्रसादेन त्वयानुग्रहशालिना ।। ४५ ।।
एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः ।।
प्रत्यक्षं कृत्तिकामासि मद्व्रतांतमहोत्सवे ।। ४६ ।।
नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम् ।।
तद्वीक्षितमिदं तेजः परमं प्रतिवत्सरम् ।। ४७ ।।
दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजंतवः ।।
तथेति देवदेवेन प्रोचेऽथांतर्दधे गिरौ ।। ४८ ।।
प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका ।।
घनश्यामलया कांत्या परितो जृंभमाणया ।। ४९ ।।
अरुणाद्रिमयं लिंगं चक्रे मरकतप्रभम् ।।
मंदं चरन्ती जाताभिः प्रभाभिः पादपद्मयोः ।। 1.3.1.12.५० ।।
तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः ।।
प्रफुल्लकनकांभोजनीलोत्पलदलोत्करैः ।। ५१ ।।
अर्चयन्तीव शोणाद्रिमभितो दृष्टिकांतिभिः ।।
इन्द्रादिलोकपालानामंगनाभिर्निषेविता ।। ५२ ।।
प्रसादिता मातृगणैर्गंधदानविभूषणैः ।।
छत्रचामरभृंगारतालवृन्तफलाचिकाः ।। ५३ ।।
वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता ।।
प्रदक्षिणं चकारैनमरुणाद्रिं स्वयंप्रभम् ।।।। ५४ ।।
कांक्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा ।।
तस्यां प्रदक्षिणं भक्त्या कुर्वाणायां पदेपदे ।। ५५ ।।
प्रेषिता शंभुना देवाः परिवव्रुः सुरेश्वराः ।।
सरस्वतीसमं धात्रा विष्णुना च समं रमा ।। ५६ ।।
सर्वदिक्पालकांताभिः समेता शैलबालिका ।।
निरुन्धतीव देवेन्द्रं सलिलैर्वरदानतः ।। ५७ ।।
अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती ।।
तपस्ययाऽविनाभावाद्देवस्येव कृतस्मृतिः ।। ५८ ।।
दुष्करस्योदवासस्य बोधयन्तीव साधुताम् ।।
ऋषीणां देवमानानामुपदेष्टुमिव क्रमात् ।। ५९ ।।
क्रीडामिव पुराभ्यस्तां तपसापि च संगता ।।
आत्मानं विरहोत्तप्तामात्मस्थं तादृश शिवम् ।। 1.3.1.12.६० ।।
संचिंत्य चोभयोः कर्तुं शीतलत्वं जले स्थिता ।।
तीर्थानामिव सर्वेषामुद्भूतानां शिलातले ।। ६१ ।।
आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता ।।
दुरितघ्नं च पंचाग्निमर्थावासं सुदुष्करम् ।। ६२ ।।
अधिगम्य तपस्तस्य शांतिं कर्तुमिव स्थिता ।।
महिषासुरकंठोत्थरक्तधारापरिप्लुतम् ।। ६३ ।।
क्षालयंतीव लिंगं तदमलैस्तीर्थवारिभिः ।।
अरुणाख्यं पुरं रम्यं निर्मितं विश्वकर्मणा ।। ६४ ।।
अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये ।।
शृंगेषु यस्य सौधेषु वसन्त्यो वारयोषितः ।। ६५ ।।
अधःकृताभ्रतडितो जिगीषंतीव चामरीः ।।
यत्तुंगसौधशृंगाग्रे गायंतीर्वारयोषितः ।। ६६ ।।
सिद्धचारणगंधर्वविद्याधरविराजितम् ।।
अष्टापदरथाक्रांतमष्टवीथिविराजितम् ।। ६७ ।।
अष्टापदपथाकारमष्टदिक्पालपूजितम् ।।
अष्टसिद्धियुतैः सिद्धैरष्टमूर्तिपदाश्रयैः ।। ६८ ।।
अष्टांगभक्तियुक्तैस्तैर्युक्तमष्टांगबुद्धिभिः ।।
चातुर्वर्ण्यगुणोपेतमुपवर्णं परिष्कृतम् ।। ६९ ।।
लसत्सुवर्णदुवर्णशालामालासमास्थितम् ।।
शंखदुंदुभिनिस्साणमृदंगमुरजादिभिः ।। 1.3.1.12.७० ।।
वीणावेणुमुखैस्तालैः सालापैरुपरंजितम् ।।
ब्रह्मघोषनिनादेन महर्षीणां शिवात्मनाम् ।। ७१ ।।
सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम् ।।
नवरत्नप्रभाजालैर्नवग्रहसमोदयैः ।।७२।।
निशादिवसयोरेवं दर्शयन्निव सर्वदा ।।
विष्णुः स्थितश्च तं प्रीत्या सिषेवे पुरतो विभुम् ।। ७३ ।।
शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ ।।
पपात दिव्यगंधाढ्या पुष्पवृष्टिः समंततः ।। ७४ ।।
व्योमगंगाजलोत्संगशीतलो मरुदाववौ ।।
अतीव सौरभामोदवासिताखिलदिङ्मुखः ।। ७५ ।।
कनकांकितशृंगाग्रपरिधूतवनावलिः ।।
दर्पसंभ्रमसंनद्धो ननाद वृषभो मुहुः ।। ७६ ।।
वसंतप्रमुखाः सर्वे सहर्षमृतवः पुरः ।।
असेवंत प्रियकरैः पुष्पैः स्वयमथोचितैः ।। ७७ ।।
गणैश्च विविधाकाराः सिद्धाश्च परमर्षयः ।।
सुराश्च कुतुकोपेताः समागच्छन्दिदृक्षवः ।। ७८ ।।
कुंकुमक्षोदसंमिश्रकर्पूररजसान्वितः ।।
चर्यामुष्टिमहासारः समकीर्यत सर्वतः ।। ७९ ।।
अथ मृदंगकमर्दलझल्लरीपटहदुंदुभितालसमन्वितैः ।।
जलजकीचककाहलनिस्वनैः सुरकृतैर्भुवन समपूरयन् ।। 1.3.1.12.८० ।।
सुरवधूजननृत्तनिरंतरोल्लुलिततुंबरुगायनगीतिभिः ।।
अभिवृतो मुनिदेवगणान्वितो वृषगतः समदर्शि वृषध्वजः ।। ८१ ।।
सरसमेत्य शिवः करुणानिधिर्नतमुखीमपि तामपलज्जया ।।
ललितमंकमनंगरिपुः शिवां धृतिमहानधिरोप्य जहर्ष सः ।। ८२ ।।
ललितया निजया प्रिययान्वितः सुरमुनींद्रसमाजसमावृतः ।।
ललितमप्सरसां मुहुरादरान्नटनमैक्षत गीतिसमन्वितम् ।। ८३ ।।
अथ शिवः सुरराजसमर्पिताञ्छुभपटीरमुखानिलसौरभान् ।।
हिमगिरिप्रहितांश्च समग्रहीन्मृगमदैः सह गंधसमुच्चयान् ।। ८४ ।।
समनुलेपितहारसुमंडितावभिगतौ सिततां समलंकृतौ ।।
स्वयमपीतकुचाकुचकुड्मलावरणरंभणचञ्चलसत्करौ ।। ८५ ।।
कठिनतुंगघनस्तनकोरकस्थगितमंगलगंधमनोहराम् ।।
गिरिसुतामधिगम्य शिवः स्वयं विरहतापमशेषमपाकरोत् ।। ८६ ।।
अथ विनोदशतैरुपलक्षितां निजवियोगजताप कृशान्विताम् ।।
अरुणशैलपतिः स्वयमद्रिजां वरमभीप्सितमर्थय चेत्यशात् ।। ८७ ।।
सकुतुकं प्रणिपत्य नगात्मजा पुररिपुं भुवनत्रयगुप्तये ।।
इममयाचत शोणगिरीश्वरं वरमुदारमनुग्रहसंमुदम् ।। ८८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्याः शिवसमागमवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।।