सूर्यसिद्धान्तः/अध्यायः १

विकिस्रोतः तः
सूर्यसिद्धान्तः
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ १.०१ ॥

अल्पावशिष्टे तु कृते *मयो नाम महासुरः ।(B् मयनाम)
रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानं उत्तमम् ॥ १.०२ ॥

वेदाङ्गं अग्र्यं अखिलं ज्योतिषां गतिकारणम् ।
आराधयन्विवस्वन्तं तपस्तेपे सुदुश्चरम् ॥ १.०३ ॥

तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने ।
ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम् ॥ १.०४ ॥

विदितस्ते *मया भावस्तोषितस्तपसा ह्यहम् । (ड्मयाभावस्)
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥ १.०५ ॥

न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः ।
मदंशः पुरुषो +अयं ते निःशेषं कथयिष्यति ॥ १.०६ ॥

इत्युक्त्वान्तर्दधे देवः समादिश्यांशं आत्मनः ।
स पुमान्मयं आहेदं प्रणतं प्राञ्जलिस्थितम् ॥ १.०७ ॥

शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानं उत्तमम् ।
युगे युगे महर्षीणां स्वयं एव विवस्वता ॥ १.०८ ॥

शास्त्रं आद्यं तदेवेदं यत्पूर्वं प्राह भास्करः ।
युगानां परिवर्तेन कालभेदो +अत्र *केवलः ॥(B् केवलम्) १.०९ ॥

लोकानां अन्तकृत्कालः कालो +अन्यः कलनात्मकः ।
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते ॥ १.१० ॥

प्राणादिः कथितो मूर्तस्त्रुट्याद्यो +अमूर्तसंज्ञकः ।
षड्भिः प्राणैर्विनाडी स्यात्तत्षष्ट्या नाडिका स्मृता ॥ १.११ ॥

नाडीषष्ट्या तु नाक्षत्रं अहोरात्रं प्रकीर्तितम् ।
तत्त्रिंशता भवेन्मासः सावनो +अर्कोदयैस्तथा ॥ १.१२ ॥

ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते ।
मासैर्द्वादशभिर्वर्षं दिव्यं तदह उच्यते ॥ १.१३ ॥

सुरासुराणां अन्योन्यं अहोरात्रं विपर्ययात् ।
तत्षष्टिः षड्गुणा दिव्यं वर्षं आसुरं एव च ॥ १.१४ ॥

तद्द्वादशसहस्राणि चतुर्युगं उदाहृतम् ।
सूर्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः ॥ १.१५ ॥

सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ।
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया ॥ १.१६ ॥

युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः ।
क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः ॥ १.१७ ॥

युगानां सप्ततिः सैका मन्वन्तरं इहोच्यते ।

  • कृताब्दसंख्यास्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः ॥(B् ऋताब्दसंख्या) १.१८ ॥

ससन्धयस्ते मनवः कल्पे ज्ञेयास्चतुर्दश ।
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः ॥ १.१९ ॥

इत्थं युगसहस्रेण भूतसंहारकारकः ।
कल्पो ब्राह्मं अहः प्रोक्तं शर्वरी तस्य तावती ॥ १.२० ॥

परमायुः शतं तस्य तयाहोरात्रसंख्यया ।
आयुषो +अर्धमितं तस्य शेषकल्पो +अयं आदिमः ॥ १.२१ ॥

कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः ।
वैवस्वतस्य च *मनोर्युगानां त्रिघनो गतः ॥(B् मनोयुगानां) १.२२ ॥

अष्टाविंशाद्युगादस्माद्यातं एतत्कृतं युगम् ।
अतः कालं प्रसंख्याय संख्यां एकत्र पिण्डयेत् ॥ १.२३ ॥

ग्रहर्क्षदेवदैत्यादि सृजतो +अस्य चराचरम् ।
कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः ॥ १.२४ ॥

पश्चाद्व्रजन्तो +अतिजवान्नक्षत्रैः सततं ग्रहाः ।
जीयमानास्तु लम्बन्ते तुल्यं एव स्वमार्गगाः ॥ १.२५ ॥

प्राग्गतित्वं अतस्तेषां भगणैः प्रत्यहं गतिः ।
परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते ॥ १.२६ ॥

शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः ।
तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः ॥ १.२७ ॥

विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते ।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते ॥ १.२८ ॥

युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ।
कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम् ॥ १.२९ ॥

इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः ।(५७७५३३३६)
दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु ॥(२२९६८३२) छेच्केद् १.३० ॥

बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः ।(१७९३७०६०)
बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस्तथा ॥(३६४२२०) १.३१ ॥

सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः ।(७०२२३७६)
शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः ॥(१४६५६८) १.३२ ॥

चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे ।(४८८२०३)
वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः ॥(२३२२३८) १.३३ ॥

भानां अष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः ।(१५८२२३७८२८)
भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे ॥ १.३४ ॥

भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम् ।
रविमासोनितास्ते तु शेषाः स्युरधिमासकाः ॥ १.३५ ॥

सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ।
उदयादुदयं भानोर्भूमिसावनवासरः ॥ १.३६ ॥

वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे ।(१५७७९१७८२८)
चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः ॥(१६०३००००८०) १.३७ ॥

षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः ।(१५९३३३६)
तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः ॥(२५०८२२५२) १.३८ ॥

खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः ।(५१८४००००)
भवन्ति भोदया भानुभगणैरूनिताः क्वहाः ॥ १.३९ ॥

अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराः ।
एते सहस्रगुणिताः कल्पे स्युर्भगणादयः ॥ १.४० ॥

प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः ।(३८७)
कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः ॥(२०४, ३६८) १.४१ ॥

खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः ।(९००, ५३५)
गो +अग्नयः शनिमन्दस्य पातानां अथ वामतः ॥(३९) १.४२ ॥

मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः । (२१४, ४८८)
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च तथा भृगोस् ॥(ड्भृगोस्तथा)(१७४, ९०३) १.४३ ॥

शनिपातस्य भगणाः कल्पे यमरसर्तवः ।(६६२)
भगणाः पूर्वं एवात्र प्रोक्ताश्चन्द्रोच्चपातयोः ॥ १.४४ ॥

षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह ।
कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा ॥ १.४५ ॥

युगानां त्रिघनं यातं तथा कृतयुगं त्विदम् ।
प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसंख्यया ॥ १.४६ ॥

सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी ।
खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः ॥(१९५३७२००००) १.४७ ॥

अत ऊर्ध्वं अमी युक्ता गतकालाब्दसंख्यया ।
मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः ॥ १.४८ ॥

पृथक्ष्थास्ते +अधिमासघ्नाः सूर्यमासविभाजिताः ।
लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः ॥ १.४९ ॥

द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ।
लब्धोनरात्रिरहिता लङ्कायां आर्धरात्रिकः ॥ १.५० ॥

सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः ।
सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः ॥ १.५१ ॥

मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम् ।
सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षौ ॥ १.५२ ॥

यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः ।
विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत् ॥ १.५३ ॥

एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः ।
विलोमगतयः पातास्तद्वच्चक्राद्विशोधिताः ॥ १.५४ ॥

द्वादशघ्ना गुरोर्याता भगणा वर्तमानकैः ।
राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः ॥ १.५५ ॥

विस्तरेणैतदुदितं संक्षेपाद्व्यावहारिकम् ।
मध्यमानयनं कार्यं ग्रहाणां इष्टतो युगात् ॥ १.५६ ॥

अस्मिन्कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः ।

  • विना तु पातमन्दोच्चान्मेषादौ तुल्यतां इताः (ड्विनेन्दु) ॥ १.५७ ॥

मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः ।
निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः ॥ १.५८ ॥

योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु ।
तद्वर्गतो दशगुणात्पदं भूपरिधिर्भवेत् ॥ १.५९ ॥

लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः ।
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता ॥ १.६० ॥

कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् ।
रेखाप्रतीचीसंस्थाने प्रक्षिपेत्स्युः स्वदेशजा ॥ १.६१ ॥

राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः ।
रोहीतकं अवन्ती च यथा सन्निहितं सरः ॥ १.६२ ॥

अतीत्योन्मीलनादिन्दोः पश्चात्तद्गणितागतात् ।(C अतीत्योन्मीलनादिन्दोर्दृक्षिद्धिर्गणितागतात् ।)
यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥ १.६३ ॥

अप्राप्य च भवेत्पश्चादेवं वापि निमीलनात् ।
तयोरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुटम् ॥ १.६४ ॥

षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः ।
स्वदेशः परिधौ ज्ञेयः कुर्याद्देशान्तरं हि तैः ॥ १.६५ ॥

वारप्रवृत्तिः प्राग्देशे क्षपार्धे +अभ्यधिके भवेत् ।
तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥ १.६६ ॥

इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् ।
गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत् ॥ १.६७ ॥

भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम् ।
विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः ॥ १.६८ ॥

तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः ।
बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् ॥ १.६९ ॥

एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः ।
चन्द्रादीनां क्रमादुक्ता मध्यविकेषेपलिप्तिकाः ॥ १.७० ॥