सामग्री पर जाएँ

सूत्रदीपिका

विकिस्रोतः तः
सूत्रदीपिका
[[लेखकः :|]]

सूत्रदीपिका

कृष्णं रामं नारसिह्मं व्यासं नत्वा गुरूनपि ।

जगन्नाथाख्यायतिना क्रियते सूत्रदीपिका ।।

।। प्रथमाध्यायस्य प्रथम: पाद: ।।

।। जिज्ञानाधिकरणम् ।।

1) ॐ अथातो ब्रह्मजिज्ञासा ॐ ।।

अथ अध्ययनशमदमादिरूपाधिकारसम्पत्त्यनन्तरम् । अत: मोक्षाख्यप्रयोजनस्य सत्वाद्विष्णो: प्रसादाद्वा । ओं गुणपूणर्स्य ब्रह्मणो: जिज्ञासा श्रवणादिरूपा कर्तव्येत्यर्थ: ।। 1 ।।

।। जन्माधिकरणम् ।। 2 ।।

2) ॐ जन्माद्यस्य यत: ॐ ।।

अस्य प्रमितजीवजडात्मकप्रपंचस्य यत: यस्मात् । जन्मादि सृष्ययाद्यष्यकम् । भवतीति श्रुतं तदेव ब्रह्म नान्यदित्यर्थ: ।। 1 ।।

।। शास्त्रयोनित्वाधिकणम् ।। 3 ।।

3) ॐ शास्त्रयोनित्वात् ॐ ।।

नानुमानत: रुद्रादेर्जगत्कारणत्वं कल्पनीयम् । कुत: शास्त्रयोनित्वात्, शास्त्रं ऋगादिरूपं योनि: ज्ञप्तिकारणं यस्य तच्छास्त्रयोनि । तस्य भाव: शास्त्रयोनित्वं, तस्मात् जगत्कारणं ब्रह्म । शास्त्रैकसमधिगम्यत्वादित्यर्थ: ।।

।। समन्वयाधिकरणम् ।।

4) ॐ तत्तु समन्वायात् ॐ ।।

तु शब्द एवार्थे । तदेव विष्णवाख्यं ब्रह्मैव । सं मुख्यत: सर्वशास्त्रयोनि न रुद्रादि: । कुत: समन्वायात् समीचीनोपक्रमादितात्पर्यलिङ्गदित्यर्थ: ।

।। इक्षत्यधिकरणम् ।। 5 ।।

5) ॐ इक्षतेर्नाशब्दं ॐ ।।

तद्ब्रह्म । अशब्दं न, शब्दावाच्यं न, किन्तु वाच्यमेव । कुत: ईक्षते: ईक्षतिर्ज्ञानम् ।। तद्विषयत्वादित्यर्थ: ।।

6) ॐ गौणश्चेन्नात्मशब्दात् ॐ ।।

गौण: सत्त्वादिगुणबद्धो जीव एव । "स एतस्मादिति" (प्र.5-5) ईक्षतिश्रुत्युक्त इति चेन्न । कुत: आत्मशब्दात् । ईक्षणीयवस्तुनि आत्मानं पश्येदित्यात्मशब्दश्रवणादित्यर्थ: ।। 2 ।।

7) ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ।।

तन्निष्ठस्य परमात्मज्ञानिन: । मोक्षोपदेशात् "यस्यानुवित्त:" (बृ.उ.6-4-13) इत्यादौ मोक्षस्य श्रुतत्वात् । आत्मशब्दमुख्यवाच्यो न जीव इत्यर्थ: ।। 3 ।।

8) ॐ हेयत्वावचनाच्च ॐ ।।

हेयत्वादचनात् ब्रह्मणो मोक्षार्थं प्राधान्येनाज्ञेयत्वरूपहेयत्वस्याप्रतिपादनात् प्रत्युत "जानथेति" अहेयत्ववचनाच्च न गौण; आत्मशब्दवाच्य: । किन्तु निर्गुणो विष्णुरेवेत्यर्थ: ।। 4 ।।

9) ॐ स्वाप्ययात् ॐ ।।

स्वस्य स्वस्मिन् अप्ययात् अप्ययपदोक्तलयवचनात् । आत्मानं विलापयतीति श्रुत्युक्तो निर्गुण एव न गौण: । अत एव चासौ शब्दवाच्य इत्यर्थ: ।। 5 ।।

10) ॐ गतिसामान्यात् ॐ ।।

गतेर्नानाशास्वाजन्यज्ञानस्य । सामान्यात् एकरूपत्वश्रवणात् । न विष्णोरन्य: कारणत्वेन शाखान्तरप्रतिपाद्य इत्यर्थ: ।। 6 ।।

11) ॐ श्रुतत्वाच्च ॐ ।।

"एको देव:" इति (श्वे.6-1) श्रुत्यक्तत्वाच्च न शब्दावाच्यं ब्रह्मेत्यर्थ: ।। 7 ।।

।। आनन्दमयाधिकरणम् ।। 6 ।।

12) ॐ आनन्दमयोऽभ्यासात् ॐ ।।

आनन्दमयादिशब्दवाच्यो विष्णुरेव न प्रकृत्यादि । कुत:? अभ्यासात् प्रतिप्रकरणमानन्दमयादौ ब्रह्मशब्दश्रवणादित्यर्थ: ।। 1 ।।

13) ॐ विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॐ ।।

विकारशब्दात् विकारार्थकमयट्शब्दात् आनन्दमयादिर्विष्णुनर्#ेतिचेन्न । कुत:? प्राचुर्यात् मयट्शब्दस्य प्राचुर्यपदोक्तपूर्णत्वाभिधायकत्वादित्यर्थ: ।। 2 ।।

14) ॐ तद्धेतुव्यपदेशाच्च ॐ ।।

च: समुच्चये । तस्य आनन्दमयस्य । विष्णुत्वे लोकचेष्यकत्वाख्यहेतोर्व्यपदेशात् । "कोह्येवान्यात्" इति (तै.2-8) श्रुतौ उक्तत्वाच्च आनन्दमयो विष्णुरेवेत्यर्थ: ।। 3 ।।

15) ॐ मान्त्रवर्णिकमेव च गीयते ॐ ।।

यतो मान्त्रवर्णिकं "सत्यं ज्ञानमनन्तं ब्रह्म" इति मन्त्रवर्णोक्तं ब्रह्म गीयते आनन्दमयादिशब्दै: प्रतिपाद्यते । अत आनन्दमयादिशब्दवाच्यं ब्रह्मैवेत्यर्थ: ।। 4 ।।

16) ॐ नेतरोऽनुपपत्ते: ॐ ।।

इतर: चतुमर्#ुखादि: । न कुत:? अनुपपत्ते: "ब्रह्मविदाप्नोति परम्" इति (तै.उ.2-1-1) मोक्षजनकज्ञानविषयत्वायोगादित्यर्थ: ।। 5 ।।

17) ॐ भेदव्यपदेशाच्च ॐ ।।

चर्तुमुखादेरानन्दमयस्य भेदकधमर्#ोक्तेश्च नानन्दमय इतर इत्यर्थ: ।। 6 ।।

18) ॐ कामाच्च नानुमानापेक्षा ॐ ।।

अद्वैतश्रुत्यनुकूलानुमानस्याभावात् । केवलानुमानस्य च कामात् इच्छामनुसृत्य प्रवृत्तत्वान्नानुमानापेक्षा अतीन्द्रियार्थविषये शुष्कानुमानापेक्षा न कार्यात्यर्थ: । 7 ।।

19) ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ।।

युक्तिसमुच्चये चशब्द: । यत: अस्मिन्नानन्दमयप्रकरणे मोक्षेऽप्यस्य जीवस्य । तद्योगं आनन्दमयादिना योगं सम्बन्धम् । शास्ति श्रुति: प्रतिपादयति । अतोऽपि आनन्दमयादि: ब्रह्मैव, न देहादिरित्यर्थ: ।। 8 ।।

।। अन्तस्थत्वाधिकरणम् ।।

20) ॐ अन्तस्तद्धर्मोपदेशात् ॐ ।।

अन्त: "अन्त: प्रविष्यम्" इति (तै.आ.3-1) हृदयान्त: श्रुतं ब्रह्मैव न इन्द्रादि: । कुत:? तद्धर्मोपदेशात् तस्मिन्नन्त: श्रुते क्षीराब्धिमध्यवर्तित्व, प्रलयोदधिस्थितत्व, ब्रह्माण्डवीर्यत्वादिरूपविष्णुधर्माणामन्त: समुद्र (तै.आ.3-11-1) इत्यादौ श्रुतत्वादित्यर्थ: ।। 2 ।। ।। आकाशाधिकरणम् ।। 8 ।।

22) ॐ आकाशस्तल्लिङ्गात् ॐ ।।

आकाश: आकाश्शब्दवाच्य: विष्णुरेव, न प्रसिद्धाकाश: । कुत:? तल्लिङ्गात् छन्दोग (छां.1-9) श्रुत्युक्ताकाशे परोवरीयस्त्वादिरूपविष्णुलिङ्गस्य श्रवणशदित्यर्थ: ।।

।। प्राणाधिकरणम् ।। 9 ।।

23) ॐ अत एव प्राण: ॐ ।।

"तद्वै त्वं प्राणो अभव:" इत्युक्त: प्राणो विष्णुरेव नान्य: । कुत:? अतएव "श्रीश्च ते" इति (तै.आ.3-13) श्रीपतित्वलिङ्गादेव इत्यर्थ: ।। ।। ज्योतिरधिकरणम् ।। 10 ।।

24) ॐ ज्योतिश्चरणाभिधानात् ॐ ।।

ज्योति: ज्योतिश्शब्दवाच्यं ब्रह्मैव नत्वन्यम् । कुत: ? चरणाभिधानात् कर्णादीनां विचरणाभिधानात् । (ऋ.6-9-6) "वि मे कर्णा" इति ज्योतिष: साकल्येन कर्णादिविदूरत्वश्रवणादित्यर्थ: ।।

।। छन्देभिधानाधिकरणम् ।। 11 ।।

25) ॐ छन्दोऽभिधानान्नेतिचेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॐ ।।

छन्दोभिधानात् । ननु छन्दोगश्रुतिस्थगायत्रीपदेन चतुविर्#ंशत्यक्षरात्मकछन्दस: प्रतिपादनात् गायत्रीशब्दवाच्यो विष्णुर्नेतिचन्न । कुत:? तथाहि दर्शनं हि यस्मात् तथा गानत्राणकर्तृत्वनिमित्तेन दर्शनं विष्णो: गायत्रीशब्दवाच्यत्वप्रतिपादिका (छां.3-12-1) "गायति त्रायति च" इति श्रुतिरस्ति । तस्मात् व्यर्थं गायत्रीपदेन विष्णोरभिधानमित्यत उक्तं तथेत्यादि । तथा चेतोर्पणनिगदात् विष्णो: तथा गायत्रयादिशब्दप्रवृत्तिनिमित्तवत्वेन चेतसि अर्पणाय उपासनाय । निगदात् श्रुतौ प्रतिपादनादित्यर्थ: । तथा च न वैयथ्यर्मिति भाव: ।। 1 ।।

26) ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ।।

एवमित्यस्यावृत्ति: । एवं गायत्रीशबदवाच्यं ब्रह्मेत्येवमेव युक्तम् । कुत:? एवं भूतादिपादव्यपदेशोपपत्ते: । "पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इति । (छां.3-12-6) एवरूपभूतामृतांशवत्वोक्तेश्च तस्य च विष्णावेवोपपत्ते: अन्यत्र अनुपपत्तेश्चेत्यर्थ: ।। 2 ।।

27) ॐ उपदेशभेदान्नेतिचेन्नोभयस्मिन्नप्यविरोधात् ॐ ।।

उपदेशभेदात् गायत्रीज्यातिषो; द्युस्थत्व "त्रिपादस्यामृतं दिवि" (छां.3-12-6) दिव: परत्व "परो दिव:" (छां.3-13-7) रूपविरुद्धधर्मबोधकश्रुतिभेदान्नेतिचेत् तद्दयं विष्णवाख्यमेकं वस्तु न किन्तु भिन्नमेवेति चेन्न । कुत:? उभयस्मिन् श्रुतिवाक्येऽपि एक्य प्रतिपाद्यत्वेऽपि अविरोधात् । त्रिसप्तलोकविवक्षया विरोधाभावादित्यर्थ: ।। 3 ।।

। पादान्त्यप्राणाधिकरणम् ।। 12 ।।

28) ॐ प्राणस्तथानुगमात् ॐ ।।

तथा "तद्वै त्वं" इति (तै.आ.3-14-4) तैत्तिरीयोक्तप्राणवत् "तावा एता:" इति ऐतरेयोकत प्राणोऽपि विष्णुरेव । कुत:? अनुगमात् । देवतोपास्यत्वदिविष्णुलिङ्गब्रह्मशब्दानां असकृच्छ्रवणादित्यर्थ: ।। 1 ।।

29) ॐ नवक्तुरात्मोपदेशादितिचेदध्यात्मसम्बन्धभूमाह्यस्मिन् ॐ ।।

द्वितीयार्थे षष्ठी । वक्तु: बृहतीसहस्रवक्तारं विश्वामित्रं प्रति इन्द्रेणात्मोपदेशात् । आत्मन: स्वस्य प्राणतयोपदेशात् इन्द्र एवायं प्राण: न विष्णुरिति चेत् । नेति शेष: । तस्यावृत्ति: । अनुगमादित्यनुवर्तते । तथा च प्रागुक्तानुगमहेतो: नेन्द्र: प्राण: । तथासत्युपदेशविरोध इत्यपि न । कुत:? यस्मात् अस्मिन् प्रकरणे भगवत: अध्यात्मसम्बन्धभूमा इन्द्रविश्वामिदिरूपबहुदेहसम्बोध: उक्तोऽस्ति तस्मादित्यर्थ: । यद्वा हि यस्मात् अस्मिन्निन्द्रे । अध्यात्मसम्बन्धभूमा । अधि अधिकस्यात्मन: सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादित्यर्थ: ।। 2 ।।

30) ॐ शास्त्रष्ययातूपदेशो वामदेववत् ॐ ।।

तु शब्द एवार्थे । वामदेववत् यथा अन्तर्यामिविवक्षया वामदेवर्षि: "अहं मनुरभवं" इति स्वस्य मनुसूर्याद्यैक्यमाह तद्वत् । शास्त्रदृष्यया शास्ति सर्वमिति शास्त्रमन्तर्यामी तद्दृष्यया तद्विवक्षयैवोपदेश: प्राणोऽहमिति व्यपदेश: । नत्वैक्येनेत्यर्थ: ।। 3 ।।

31) ॐ जीवमुख्यप्राणलिङ्गान्नेतिचेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ।।

जीवमुख्यप्राणलिङ्गात् शतायुष्ट्वादिजीवलिङ्गानां इन्द्रियदेवै: संवादादिरूपमुख्यप्राणलिङ्गनांच श्रवणात् (ऐ.आ.2-2-4) "तावन्ति शतसंवत्सरस्य", "ता अहिंसन्तेति" (ऐ.आ.2-1-4) प्राणो अन्य एव न विष्णुरितिचेन्न । कुत:? अनुगमात् । न च लिङ्गविरोध: । तल्लिङ्गानां अन्तर्यामिविषयत्वोपपत्ते: इत्यादिकमध्याहार्यम् । किमर्थमन्तर्यामिकथनमित्यत उक्तं उपासात्रैविध्यादिति । अन्तर्बहि:सर्वगतभेदेन ब्रह्मोपासनस्य त्रिविधत्वात् । इह प्रकरणे । तत्त्रैविध्यस्य आश्रितत्वात् उक्तत्वात् तद्योगात् तेषां अधिकारिणां त्रिविधोपासनयोग्यत्वादित्यर्थ: । तथाच तत्तच्छब्दैस्तत्तदधिकारिभेदेनोपासनार्थं अन्तर्यामिकथनं युक्तमिति भाव: ।। 4 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीकायां प्रथमाध्यायस्य प्रथम: पाद: ।। 1 ।। 1 ।।

।। सर्वगतत्वाधिकरणम् ।। 1 ।।

1) ॐ सर्वत्र प्रसिद्धोपदषात् ॐ ।।

तत्विति वर्तते । सर्वत्र पृथिव्यादिषु । उच्यमानं वस्तु तत्तु नारायणाख्यं ब्रह्मैव न त्वन्यत् । कुत:? प्रसिद्धोपदेशात् "एतमेव ब्रह्म" इति (ऐ.आ.3-2-3-12) सर्वगते वस्तुनि नारायणवाचित्वेन श्रुत्यादिप्रसिद्धब्रह्मशब्दश्रवणादित्यर्थ: ।। 1 ।।

2) ॐ विवक्षितगुणोपपत्तेश्च ॐ ।।

च: समुच्चयेऽवधारणे वा । सर्वगते । श्रुत्येतिशेष: । तथाच विवक्षितानामित:परं सर्वगते श्रुत्या तन्निष्ठतया वक्तुं योग्यानां वक्ष्यमाणानां वा अश्रुतत्वादिगुणानां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्ते: अन्यत्रानुपपत्तेश्च विष्णुरेव सर्वगत इत्यर्थ: ।। 2 ।।

3) ॐ अनुपपत्तेस्तु न शरीर: ॐ ।।

तुशब्द एवार्थे । शारीरो जीव: । आदित्यो वा । न सर्वगत: कुत:? अनुपपत्ते: एकस्य जीवस्य सर्वशरीरस्थत्वायोगादेवेत्यर्थ: ।। 3 ।।

4) ॐ कर्मकर्तृव्यपदेशाच्च ॐ ।।

सर्वगते वस्तुनि "आत्मानम्" इति (ऐ.आ.3-2-3) कर्मत्वस्य जीवे च शंसतीति तद्विरुद्धर्कर्तृकत्वस्य व्यपदेशादुक्तत्वाच्च न जीव: सर्वगत इत्यर्थ: ।। 4 ।।

5) ॐ शब्दविशेषात् ॐ ।।

"एमेव ब्रह्म" इति (ऐ.आ.3-2-3) वाक्ये ब्रह्मशब्दस्यावधारणाथर्कैवशब्दाख्यविशेषणवत्वात् ब्रह्मशब्दो न जीवपर इत्यर्थ: ।। 5 ।।

6) ॐ स्मृतेश्च ॐ ।।

च: समुच्चये । न केवलं श्रुत्युक्तत्वात् ब्रह्मशब्दो न जीवपर इति किन्तु "अहमात्मा गुडाकेश" (भ.गीता.10-20) इत्यादिस्मृतिसद्भावाच्च ब्रह्मशब्दो न जीवपर इत्यर्थ: ।। 6 ।।

7) ॐ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ।।

अर्भकौकस्त्वात् "सर्वेषु भूतेषु" इति (ऐ.आ.3-2-3-12) सर्वगतवस्तुन: सर्वप्राणिहृदयाकाशरूपाल्पस्थानत्वकथनात् । तद्वयपदेशात् । तस्य जीवस्य तच्छतिलिङ्गादिना व्यपदेशात् । उक्तत्वाच्च । नेतिचेत् ब्रह्मैव सर्वगतमित्युक्तं नेतिचेन्न । कुत: तेषां विष्णावेवोपपत्तेरिति शेष: । न च वैयर्थ्यम् । एवं निचाय्यत्वात् । एवमर्भकौकस्त्वादिरूपेण विष्णोरेवोपास्यत्वात् । तथाच न वैयर्थ्यमिति भाव: । श्रुतिलिङ्गादीनां ब्रह्मपरत्वेन न तद्विरोध इति भाव: ।व्याप्तस्य विष्णो: कथमल्पस्थानस्थितिरित्यत उक्तं व्योमवच्चेति । यथाऽऽकाशस्य व्याप्तस्यापि गृहाद्येकदेशावस्थिति: तद्वद्विष्णोरपीत्यर्थ: ।। 7 ।।

8) ॐ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् ॐ ।।

यतो ब्रह्मण: व्यामवत् सर्वजीवशरीरस्थत्वे सम्भोगप्राप्ति: समानभोगप्राप्तिरित्यतो बाधकान्नब्रह्म सर्वगतमिति चेन्न । कुत: वैशेष्यात् विष्णो: सामर्थ्यविशेषवत्वादित्यर्थ: । तथा च न तस्य जीवसमानभोगप्राप्तिरिति भाव: ।। 8 ।।

।। अत्तृत्वाधिकणम् ।। 2 ।।

9) ॐ अत्ता चराचरग्रहणात् ॐ ।।

अत्ता "सर्वं वा अत्ति" इत्युक्तसर्वात्ता विष्णुरेव न त्वदिति: । कुत:? चराचरग्रहाणात् चराचरस्य चेतनाचेतनात्मकप्रपञ्चस्य "सर्वम्" इति श्रुतौ अद्यतयोक्तत्वादित्यर्थ: ।। 1 ।।

10) ॐ प्रकणाच्च ॐ ।।

"नैवेह किञ्चन" इति विष्णुप्रकरणबलाच्च विष्णुरेव अत्तेत्यर्थ: ।। 2 ।।

। गुहाधिकरणम् ।। 3 ।।

11) ॐ गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ॐ ।।

तत्त्विति वचनविपरिणामेनानुवर्तते । आत्मानौ आदेयं मातीति व्युत्पत्त्या "ऋतं पिबन्तौ" (कठ.1-3-1) इति श्रुतिस्थपिबच्छब्दोदितशुभकर्मफलभोक्तारौ आत्मान्तरात्माख्यविष्णुरुपे एव नतु जीवेश्वरौ । कुत:? हि यस्मात्तौ गुहां प्रविष्यौ हृदयगुहां प्रविष्यौ तस्मादित्यर्थ: । हिशब्देन हृदयगुहास्थितत्वलिङ्गस्य "यो वेद" (तै.उ.2-1) इति श्रुतिप्रसिदिं्ध सूचयति । द्विरूपतया शरीरहृदयगुहास्थितत्वे प्रमाणमाह । तद्वर्शनादिति । तस्य हरे: द्विरूपतया शरीरहृदयगुहास्थितत्वस्य तस्य "धर्मासमन्ता" (ऋ.10-114-1) इति श्रुतावुक्तत्वादित्यर्थ: ।। 1 ।।

12) ॐ विशेषणाच्च ॐ ।।

च: युक्तिसमुच्चये । "य: सेतु:" (कठ.1-3-2) इति एकवचनेन विशेषणात् एक एव पाता स च सुतुत्वब्रह्मत्वादिना

विशेषित्वात् विष्णुरेव न जीव इत्यर्थ: ।। 2 ।।

।। अन्तराधिकणम् ।। 4 ।।

13) ॐ अन्तर उपपत्ते: ॐ ।।

"य एषोऽन्तरक्षिणि" इतिश्रुत्युक्तोऽन्तर: चक्षुरन्त:स्थितो विष्णुरेव नत्वग्नि: । कुत:? उपपत्तष: एतदमृतत्वब्रह्मशब्दादीनां अन्तरे श्रवणात् । तेषां च विष्णावेवोपपत्तेरित्यर्थ: ।। 1 ।।

14) ॐ स्थानादिव्यपदेशाच्च ॐ ।।

ब्रह्मस्थानभूताक्षिशक्ते: तदधिष्ठातृब्रह्मशक्तेश्च । व्यपदेशात् "सर्पिर्वा उदकं वा सिञ्चति" (छां.4-15-1) इत्युक्तत्वाच्चक्षुरन्तस्थो विष्णुरेवेत्यर्थ: ।। 2 ।।

15) ॐ सुखविशिष्याभिधानादेव च ॐ ।।

च: समुच्चये । सुखविशिष्याभिधानात् । "कं ब्रह्म" इत्यादि (छां.4-10) प्रकरणे विशिष्यसुखस्य पूर्णसुखस्वाभिधानादेव चक्षुरन्तरो विष्णुरेव किमु "खं ब्रह्म" इति पूर्णज्ञानादपीत्यर्थ: ।। 3 ।।

16) ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ।।

श्रुतोपनिषदां श्रुतमतध्यातैतद्विद्यानां पुंसाम् । केन वायुना । कयो: कार्यपरब्रह्मणो: । गते: प्राप्ते: । "स एनान् ब्रह्म गमयति" इति (छां.4-15) श्रुतावभिधानाच्च चक्षुरन्तरो विष्णुरेवेत्यर्थ: ।। 4 ।।

17) ॐ अनवस्थितेरसम्भवाच्च नेतर: ॐ ।।

इतर: अग्नि: । चक्षुरन्तरो न किन्तु विष्णुरेव । कुत: अनवस्थिते: जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि जीवत्वाविशेषात् तस्यापि नियामकान्तराभ्युपगमे तस्याप्वेवमित्यनवस्थानात् । अग्न्यादिजीवस्य जीवान्तरनियामकत्वासम्भवाच्चेत्यर्थ: ।। 5 ।।

।। अन्तर्याभ्यधिकरणम् ।। 5 ।।

18) ॐ अन्तर्याभ्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ।।

"एष आत्मान्तर्यमी" इति (बृ.5-7-3) श्रुत्युक्तोऽन्तर्यमी विष्णुरेव न प्रधानादि: । कुत:? अधिदैवादिषु अधिदैवाध्यातमाधिभूतादिप्रकरणेषु । तद्धर्मव्यपदेशात् तस्मिन् अन्तर्यमिणि । तस्य "यं पृथिवी न वेद" इति (बृ.5-7-3) श्रुतौ उक्तस्याविदितत्वादिब्रह्मधर्मस्य व्यपदेशात् उक्तत्वादित्यर्थ: ।। 1 ।।

19) ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ।।

च: समुच्चये । स्मार्तं कापिलस्मृत्युक्तम् । प्रधानं जीवश्च अन्तर्यामी न । कुत:? अतद्धर्माभिलापात् तद्धर्माणां प्रधानजीवधर्माणां त्रिगुणत्वसंसारित्वादीनाम् । अनभिलापात् अनुक्तत्वादित्यर्थ: ।। 2 ।।

20) ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ।।

च: नञोऽनुकर्षणार्थ: । हि यस्मात् । उभये मध्यन्दिना: । काण्वाश्च "अन्तर्यामिण: सकाशाद्भिन्नत्वेनाधीयते पठन्ति । तस्माच्छारीरो जीवश्च नान्तयर्मीत्यर्थ: ।। 3 ।।

। अदृश्यत्वाधिकणम् ।। 6 ।।

21) ॐ अदृश्यत्वादिगुणको धर्मोक्ते: ॐ ।।

अदृश्यत्वादिगुणक: "यत्तदद्रेश्यम्" इति (मुं.1-1-6) श्रुत्युक्तादृश्यत्वादिधर्मविशिष्याक्षरशब्दवाच्यो विष्णुरेव न प्रकृत्यादि: । कुत:? धर्मोक्ते: ऋगादिपरविद्याविषयरूपविष्णुधर्मस्य "यया" इति (मुं.1-1-5) श्रुत्युक्तत्वादित्यर्थ: ।। 1 ।।

22) ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ ।।

च: समुच्चये । इतरौ प्रकृतिद्वयम् । विरिञ्चरुद्रौ च नादृश्यत्वादिगुणकौ । कुत:? विशेषणभेदव्यपदेशाभ्याम् । प्रतिज्ञाद्वये क्रमेणैकैकहेत्वन्वय: । सार्वज्ञादिविशेषणात् । "तस्मादेतत्" इति (मु.1-1-9) अदृश्यत्वादिगुणकाक्षराद्विरिञ्चरुदयोभर्#ेदोक्तेश्चेत्यर्थ: । 2 ।।

23) ॐ रूपोन्यासाच्च ॐ ।।

"यदा पश्य: पश्यते" इति (मु.3-1-3) विष्ण्वसाधारणस्वर्णरूपप्रतिपादनाच्चादृश्यत्वादिगुणको विष्णुरेवेत्यर्थ: ।। 3 ।।

। वैश्वानराधिकरणम् ।। 7 ।।

240 ॐ वैश्वानर: साधारणशब्दविशेषात् ॐ ।।

वैश्वानर: "यस्त्वेतम्" इत्यादि (छां.5-18-1) वाक्यगतवैश्वानरादिशब्दवाच्यो विष्णुरेव नत्वग्नि: । कुत:? । साधारणशब्दविशषात् अग्नाविष्ण्वो: साधारणस्य वैश्वानरशब्दस्य "आत्मानं वैश्वानरं" इति श्रुतावात्मशब्देन विशेषितत्वादित्यर्थ: । 1 ।।

25) ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ।।

इति स्मर्यमाणं "अहं वैश्वानरो भूत्वा" इति (भ.गीता.15-14) स्मृत्युक्तं विष्णोर्वैश्वानरत्वं, अनुमानं वैश्वानरविद्याया: गीतोक्तभगवत्परत्वस्यानुमापकं स्यात् भवेदित्यर्थ: ।। 2 ।।

26) ॐ शब्दादिभ्योऽन्त:प्रतिष्ठानान्नेति चेन्न तथादृष्ययुपदेशादसम्भवात्पुरुषविधमपि चैनमधीयते ॐ ।।

युक्तिसमुच्चये चशब्द: । शब्दादिभ्य: अग्निशब्दहोमाधिकरणत्वलिङ्गादित्यर्थ: । अन्त:प्रतिष्ठानात् पाचकत्वेन शरीरान्तरवस्थानाच्च वैश्वानरो न विष्णु: किन्तु अग्निरेवेति चेन्न । कुत:? तथा दृष्ययुपदेशात् तथा अग्न्यादिनामलिङ्गकर्मवत्वेन दृष्ययुपदेशात् उपासनोपदेशादित्यर्थ: । तथा च अग्न्यादिश्रुतिलिङ्गानां विष्णौ सावकाशत्वान्न तद्विरोध इति भाव: । किञ्चात्रोक्तात्मत्वब्रह्मत्वादीनां अग्न्यादावसम्भवाच्च वैश्वनरो विष्णुरेव । अपिच यत: छन्दोगा: एनं वैश्वनरं पुरुषविधं पुरुषसूक्तप्रतिपाद्यनारायणसमानगुणकमेवाधीयतेऽभिदधति । अतोऽपि विष्णुरेवेत्यर्थ: । चशब्देन पुरुषसूक्तस्य विष्णुपरत्वं बहुप्रमाणसिद्धमिति सूचितम् ।। 3 ।।

27) ॐ अत एव न देवता भूतं च ॐ ।।

देवता अग्न्यादिरूपा । भूतं तदभिमन्यमानतेजोभूतं च वैवानरशब्दवाच्यं न । कुत:? अत एव निरवकाशात्मशब्दादिहेतोरेवेत्यथर्: ।। 4 ।।

28) ॐ साक्षादप्यविरोधं जैमिनि: ॐ ।।

साक्षात् मुख्यवृत्त्या । अपि ब्रह्मणोऽग्न्यादिशब्दवाच्यत्वेऽपि अविरोधं अज्ञानादिनिमित्तान्तरेण अग्न्यादौ तत्तच्छब्दविरोधाभावं जैमिनिराचार्यो कक्तीत्यर्थ: ।। 5 ।।

29) ॐ अभिव्यक्तेरित्याश्मरथ्य: ॐ ।।

अभिव्यक्ते: अग्न्यादिषु ब्रह्मोपास्तौ कृतायां तेषु ब्रह्मणोऽभिव्यक्ते: । तन्निमित्तोऽग्न्यादिसूक्तनियम इति आश्मरथ्याचार्यो मन्यत इत्यर्थ: ।। 6 ।।

30) ॐ अनुस्मृतेर्बादरि: ॐ ।।

अनुस्मृते: तत्तत्सूक्ताद्युपासकैरग्न्यादिष्वेव ब्रह्मणोऽनुस्मृते: अनुसन्धानाद्धेतो: अग्न्यादिसूक्तव्यवस्थेति बादरिवर्क्तीत्यर्थ: ।। 7 ।।

31) ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ।।

हि यस्मात् । "तं यथा" इति हि प्रसिद्धा श्रुति: तथा दर्शयति यथा जैमिनिमतं तथा प्रतिपादयति । तस्माज्जैमिनि; स्वोक्त्यनुकूलश्रुत्यनुसारेण । सम्पत्ते: अग्न्यादिसूक्तोपासकानामग्न्यादिप्राप्तिहेतोस्तद्विवक्षया सूक्तादिनियम इत्याहेत्यर्थ: ।। 8 ।।

32) ॐ आमनन्ति चैनमस्मिन् ॐ ।।

च: शंकानिवर्तक: । यस्मात् एवं विष्णुम् । अग्न्यादावामनन्ति तत्स्थतया "योग्नौ तिष्ठन्" (बृ.5-7-5) इत्याद्या: प्रतिपादयन्ति । तस्मात् कथमग्न्यादिषु विष्णूपास्त्या अग्न्यादिप्राप्तिर्भवतीति शंका निवृत्ता । कुत:? अग्न्दपदेन तत्स्थभगवत्प्राप्तेरेवाभिप्रेतत्वादित्यर्थ: ।। 9 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां प्रथमाध्यायस्य द्वितीय: पाद: ।। 1 ।। 2 ।।

।। द्युभ्वाधिकणम् ।। 1 ।।

1) ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।

द्युभ्वाद्यायतनं "यस्मिन्" (मुं.2-2-5) इति वाक्योक्तस्वर्गभूम्यादिसवर्#ाश्रयो विष्णुरेव नत्वन्य: । कुत:? स्वशब्दात् स्वेतिशब्द: स्वशब्द; स्वशब्दागृहीतब्रह्मवाचकात्मशब्दादित्यर्थ: ।। 1 ।।

2) ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ।।

द्यभ्वाद्ययतनं न विष्णोरन्य: किन्तु विष्णुरेव । कुत:? मुक्तोपसृप्यव्यपदेशात् । भावप्रधानोऽयम् । द्युभ्वाद्यायतनस्य वस्तुनो "अमृतस्यैष सेतु:" इति मुक्तप्राप्यत्ववचनात्तस्य चान्यत्रायोगादित्यथर्: ।। 2 ।।

3) ॐ नानुमानमतच्छब्दात् ॐ ।।

अनुमानं आनुमानमिति वा । अनुमानसिद्धप्रामाण्ययुतपाशुपताद्यागमै; सर्वाश्रयतया कल्पितं रुद्रप्राधानादिकं द्युभ्वाद्यायतनं न । कुत:? अतच्छब्दात् भस्मधरोग्रत्वादितच्छतिलिङ्गाद्यभावादित्यर्थ: ।। 3 ।।

4) ॐ प्राणभृच्च ॐ ।।

जीवोऽप्यत एव न द्युभ्वाद्यायतनमित्यर्थ: ।। 4 ।।

5) ॐ भेदव्यपदेशात् ॐ ।।

"अन्यमीशम्" इति जीवेशयोर्भेदोक्ते: न तयोरैक्यमित्यर्थ: ।। 5 ।।

6) ॐ प्रकरणात् ॐ ।।

"अनश्नन्नन्यो" (मुं.3-1-1) इत्यादेर्विष्णुप्रकरणत्वात् । अत्र जीवस्य विष्णुभेद एवोच्यते । नत्वन्यस्माद्भेद इत्यर्थ: ।। 6 ।।

7) ॐ स्थित्यदनाभ्याञ्च ॐ ।।

ईशजीवयो: "द्वा सुपर्णा" (मु.3-1-1) इत्यादिवाक्योक्तं कर्मफलानुपजीवनस्थितितदुपजीवनरूपहेतुभ्यां न च तयोरैक्यं वाच्यमित्यर्थ: ।। 7 ।।

।। भूमाधिकरणम् ।। 2 ।।

8) ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ।।

भूमा "यो वै भूमा" (छां.7-2-3) इति श्रुतौ भूमशब्दोक्तपूर्णो विष्णुरेव । कुत:? सम्प्रसादात् भूमनस्तत्सुखमित्यनेन सम्प्रसादशब्दितपूर्णसुखरूपत्वाभिधानात् किञ्च अध्युपदेशात् नामादेरपि तदुपरि नामादिदेवक्तोत्तमत्वेन भूम्नोऽभिधानाच्चेत्यर्थ: ।। 1 ।।

9) ॐ धर्मोपपत्तेश्च ॐ ।।

"स एवाधस्तात्" इत्यादिना (छां.7-25-1) भूम्नि सवर्गतत्वादिधर्मश्रवणात् । तस्य च विष्णोरेवोपपत्ते: विष्णुरेव भूमेत्यर्थ: ।। 2 ।।

।। अक्षराधिकरणम् ।। 3 ।।

10) ॐ अक्षरमम्बरान्तधृते: ॐ ।।

अक्षरं "तद्वा एतत्" इत्यक्षरशब्दवाच्यं ब्रह्मैव न चित्प्रकृति: । कुत:? अम्बरान्तधृते: अस्मिन्नक्षरे "एतस्मिन्खल्वक्षरे" (बृ.5-8-11) इत्याकाशान्तपदार्तधारकत्वश्रवणशदित्यर्थ: ।। 1 ।।

11) ॐ सा च प्रशासनात् ॐ ।।

चो यत: । सा अम्बरान्तधृति: । प्रशासनात् विष्णोराज्ञामात्रादेव भवतीति "एतस्यवा" (बृ.5-8-9) इति श्रुतावुक्ता । अतोऽपि ब्रह्मैवाक्षरशब2दवाच्यम् । न चेतनप्रकृतिरित्यर्थ: ।। 2 ।।

12) ॐ अन्यभावव्यावृत्तेषु ॐ ।।

अन्यभावानां विष्ण्वन्यवस्तुस्वभावानां स्थूलत्वादीनां "अस्थूलमनणु" (बृ.5-8-8) इति श्रुतावक्षरे व्यावृत्तेरभावस्य कथनाच्च ब्रह्मैवाक्षरमित्यर्थ: ।। 3 ।।

।। सदधिकरणम् ।। 4 ।।

13) ॐ ईक्षतिकर्मव्यपदेशात्स: ॐ ।।

"सदेव" इत्यादि (छां.6-2-1) प्रकरणस्थितसदादिशब्दवाच्य: विष्णुरेव न प्रधानम् । कुत:? ईक्षतिकर्मव्यपदेशात्
"तदैक्षत" (छां.6-2-1) इति चेतनतिष्ठैक्षतेतिशब्दोपलक्षितदर्शनाख्यक्रियाभिदानादित्यर्थ: ।। 1 ।।

।। दहराधिकरणम् ।। 5 ।।

14) ॐ दहर उत्तरेभ्य: ॐ ।।

दहरे "दहरं पुण्डरीकं वेश्म" इति वाक्योक्तहृत्पद्मस्थाल्पाकाशे स्थितो विष्णुरेव न तु जीवादि: । कुत:? उत्तरेभ्य: "य

अत्माऽपहतपाप्मा" (छां.8-7) इत्याद्युत्तरवाक्योक्तनिर्गतपाप्मत्वादिधर्मेभ्य इत्यर्थ: ।। 1 ।।

15) ॐ गतिशब्दाभ्यां तथाहि दृष्यं लिङ्गच्च ॐ ।।

गतिशब्दाभ्यां "अहरहर्गच्छन्त्य एतं ब्रह्मलोकम्" (छां.8-3-2) इति वाक्ये श्रुताभ्यां सुप्तप्राप्यत्वब्रह्मशब्दाभ्यां हेतुभ्यां दहरपद्मस्थं ब्रह्मैव । किञ्च यत: "अरश्च" (छां.8-5-3) इति श्रुतौ तथा सुप्तप्राप्यत्ववत् । हि विष्णुनिष्ठत्वेन प्रसिद्धं लिङ्गं अरण्याख्यसुदासमुद्राश्रयलोकवत्वरूपमापकम् । हृत्पद्मस्थे दृष्यं उक्तम् । अतोऽपि दहरपद्मस्थो विष्णुरेवेत्यर्थ: ।। 2 ।।

16) ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धे: ॐ ।।

धृ: "स एष सेतुर्विधृति:" (छां.8-4) इति हृत्पद्मस्थस्य सर्वाधारत्वश्रवणाच्च विष्णुरेव हृत्पद्मस्थ: । किञ्च छान्दोग्ये हृत्पद्मस्थनिष्ठतयोक्तस्य महिम्न: सर्वेश्वरत्वादे: अस्मिन् "एषसवेश्वर:" इति वाजसनेयकवाक्ये । उपब्धे: । श्रवणशत् । तत्समबाख्यानादपि विष्णुरेव हृत्पद्मस्थ: । ननु समाख्यानादपि कुतो विष्णुरेवेत्यत उक्तम् । अस्येत्यादि । अस्य विष्णुमहिम्न: । अस्मन् वाजसनेयकवाक्ये श्रवणादेवेत्यर्थ: ।। 3 ।।

17) ॐ प्रसिद्धश्च ॐ ।।

2दहरं विपाप्मम्" (महाना.10-7) इति श्रुतौ विष्णो: हृत्पस्मस्थत्वप्रसिद्धेश्च स एव हृत्पद्मस्थ इत्यर्थ: ।। 4 ।।

18) ॐ इतरपरामर्शात्स इति चेन्नासम्भवात् ॐ ।।

इतरपरामर्शात् "स्वेन रूपेणाभिनिष्पद्यते" (छां.8-12-3) इत्युक्तस्य जीवस्य हृत्पस्मस्थात्मतया "एष आत्मा" (छां.4-15-1) इत्येतच्छब्देन परामर्शात् ग्रहणात् । जीव एव हृत्पद्मस्थ इति चेन्न । कुत:? असम्भवात् हृत्पद्मस्थनिष्ठतया श्रुतानामपहतपाप्मत्वादिगुणानां जीवे स्वातन्त्ऱ्#ेणासम्भवादित्यर्थ: ।। 5 ।।

19) ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ।।

तुशब्द एवार्थे । नेतिशेष: । तथा च उत्तरात् " स तत्र पर्येति" (छां.8-12-3) इत्युत्तरवाक्यात् । जीवस्य सत्यकामत्वादिप्रतीते: । तत एव विशोकत्वादे: सम्भवात् । स एव हृत्पद्मस्थ इति चेन्न । कुत:? यतस्तद्वाक्ये "स्वेन" इत्युत्तरवाक्यबलात् आविर्भूतस्वरूपो मुक्त एव प्रतिपाद्य: । न जीवमात्रम् । मुक्तश्च न स्वतोऽपहतपाप्मत्वादिगुणक: । अतो न तस्यापि हृत्पद्मस्थत्वमित्यर्थ: ।। 6 ।।

20) ॐ अन्यार्थश्चपरामर्श: ॐ ।।

च: एवार्थे । परामर्श: "एष आत्मा" इति वाक्यगतैतच्छब्द: अन्यार्थ: "परंज्योति:" इत्युक्तपरमात्मार्थ एव न जीवार्थ इत्यर्थ: ।। 7 ।।

21) ॐ अल्पश्रुतेरितिचेत्तदुक्तम् ॐ ।।

अल्पश्रुते: "दहर:" (छां.8-1-1) इत्यल्पस्थानस्थितत्वोक्ते: । जीव एव हृत्पद्मस्थ इति चेत् । नेति शेष: । कुत:? यतस्तदुक्तं तत्तु अल्पस्थानस्थितत्वं उक्तं निचाय्यत्वादेवमित्यत्र व्याप्तस्यापि विष्णो: उपासनार्थमुच्यत इत्युक्तं "आत्माऽन्तर्हृदये" इति श्रुत्युक्तं च अत इत्यर्थ: ।। 8 ।।

।। अनुकृत्यधिकरणम् ।। 6 ।।

22) ॐ अनुकृतेस्तस्य च ॐ ।।

च: समुच्चये । तस्येति श्रुतिप्रतीकग्रहणम् । अनुकृतिरनुक्रिया । तथा च "कथं नु तद्विजानीयाम्" (कठ.2-2-14) इति ज्ञानार्थं प्रार्थितत्वरूपानुकूल्येन गृह्यमाणं ब्रह्मैव । कुत:? अनुकृते: "तमेव भान्तमनुभाति सर्वम्" (कठ.2-2-15) इति वाक्यशेषे सूर्यादीनां भगवत्क्रियानुसारिप्रकाशाख्यक्रियाकतर्#ृत्वश्रवणात्तस्य भासा सर्वमिदं विभाति" (कठ.2-2-15) इति जगत: परमात्मप्रभाप्रकाश्यत्वश्रुतेश्चेत्यर्थ: ।। 2 ।।

।। वामनाधिकणम् ।। 7 ।।

24) ॐ शब्दादेव प्रमित: ॐ ।।

विष्णुरेव "ईशानो भूतभव्यस्य" (कठ.2-1-12) इति ईशानशब्दवाच्यत्वेन प्रमित: । तत्त्वतो निश्चित: । न तु वायु: । कुत: ? शब्दादेव "मध्ये वामनम्" (कठ.2-2-4) इति निरकाशवामनश्रुतेरेवेत्यर्थ: ।। 1 ।।

25) ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ।।

तुशब्द एवार्थे । अपिशब्दार्थे च । तथा च सर्वगतस्यापि विष्णो: अङ्गुष्ठमात्रत्वोक्ति: हृद्यपेक्षया

अङ्गुष्ठपरिमितहृद्याकाशापेक्षयैव । न तावता विष्णो: परिच्छिन्नत्वं ज्ञेयमित्यर्थ: । ननु पश्वादीनामङ्गुष्ठाभावात्कथं तन्मात्रत्ववचनं सर्वाधिकारिकमित्यत उक्तम् । मनुष्याधिकारत्वादिति । तथा चैतद्विद्योपासनस्य मनुष्याधिकारिकत्वात् । तान्प्रत्येतद्विद्याप्रवृत्तिसम्भवात् । पश्वादीनामङ्गुष्ठाभावेऽपि न दोष इति भाव: ।। 2 ।।

।। देवताधिकरणम् ।। 8 ।।

26) ॐ तदुपर्यपि बादरायण: सम्भवात् ॐ ।।

तदुपर्यपि देवत्वयोग्यमनुष्याणां न केवलं मनुष्यत्वदशायां किन्तु देवादित्वप्राप्त्यनन्तरमपि वेदविद्याधिकारोऽस्ति । कुत:? सम्भवात् तेषामप्यधिकारप्रयोजकविशिष्यबुध्वयादेर्योगादिति बादरायणो भगवान्वक्तीत्यर्थ: । 1 ।।

27) ॐ विरोध: कर्मणीति चेन्नानकप्रतिपत्तेर्दर्शनात् ॐ ।।

देवादीनां सादित्वे कर्मणि पूर्वकल्पे प्रवृत्तयज्ञादिकर्मणि विषये । विरोध: उद्देश्याभावनिमित्तवैयर्थ्याख्यविरोध: । स्यादितिचेन्न । कुत: अनेकप्रतिपत्ते: अनेकेषां योग्यमनुष्याणां देवतापदप्राप्तेर्दर्शनात् । "यत्र पूर्वे" (तै.आ.3-12) इति श्रुतावुक्तत्वादित्यर्थ: ।। 2 ।।

28) ॐ शब्द इतिचेन्नात: प्रभावात्प्रत्यक्षानुमानाभ्याम् ॐ ।।

विरोध इति वर्तते । देवानामाद्यन्तवत्त्वे शब्दे वेदे अप्रमाण्याख्यविरोध: स्यान्नित्यत्वेन श्रुतिसिद्धवेदवाचाम् । कताचिद्वाच्यहीनत्वादिति भाव इति चेन्न । अत: "धाता यथा" (महाना.5-7) इति वेदवाक्यात् । तथा प्रत्यक्षानुमानाभ्याम् । महतां प्रत्यक्षात् । देवानां प्रवाहत: उत्पत्तिसाधकलिङ्गाच्च । प्रभवात् प्रतिकल्पम् । नियमेन प्रभवशब्दितोत्पत्त्यवगमाच्च उक्तं युक्तमिति भाव: ।। 3 ।।

29) ॐ अत एव च नित्यत्वम् ॐ ।।

अत एव पूवर्यपक्ष्युक्तवेदनित्यत्वादेव तदन्यथाऽनुपपत्त्यापि तद्वाच्यदेवप्रवाहस्य नित्यत्वं सिध्यतीत्यर्थ: ।। 4 ।।

30) ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॐ ।।

अवृत्तावपि पूर्वकल्पे मुक्तानां देवानां पुन: स्वपदेषु अवत्त्वेऽपि । अविरोध: तत्प्रतिपादकैकविधवेदाप्रामरण्याख्यविरोधो नास्ति । कुत:? समाननामरूपत्वात् एतत्कल्पोत्पन्नानामपि देवानां प्राचीनतुल्यनामरूपत्वात् । तथा च प्रतिपाद्यस्याप्येकविधत्वात् न तद्बोधकवेदाप्रामाण्यमिति भाव: । एकविधत्वमेव कुत इत्यत उक्तम् । दशर्नात्स्मृतेश्चेति । "यथा पूर्वम्" (महाना.5-7) इति श्रुते: । अनादिनिधनेति स्मृतेश्चेत्यर्थ: ।। 5 ।।

31) ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनि: ॐ ।।

मध्वादिषु "असौ वा आदित्यो देवमधु" (छां.3-1-1) इत्याद्युक्तमध्वादिविद्यासु । अनधिकारं देवानामधिकाराभावम् । जैमिनिराचार्यो मन्यते । कुत:? असम्भवात् तेषामर्थित्वतत्पदयोग्यत्वाद्ययोगादित्यर्थ: ।। 6 ।।

32) ॐ ज्योतिषि भावाच्च ॐ ।।

ज्योतिषि देवानां ज्ञाने भावात् सर्ववस्तूनां विषयतयाऽन्तर्भूतत्वात् । सिद्धज्ञानां देवानां न ज्ञानार्थिता युज्यत इति न मोक्षविद्यास्वप्यधिकार इत्यर्थ: ।। 7 ।।

33) ॐ भावं तु बादरायणोऽस्ति हि ॐ ।।

हि यस्मात् । देवानामप्यस्ति विद्यासाध्यापूर्वप्रकाशविशेषो मेक्षफले अतिशयश्चास्ति । तस्माद्भावं देवानामधिकारसद्भावं मन्यत इत्यर्थ: । जैमिनिमतं तु देवानां प्राप्तज्ञानफलार्थमनधिकारामिप्रायमित्यवधेयम् ।। 8 ।

।। अपशूद्राधिकरणम् ।।

34) ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ।।

अस्य पौत्रायणाख्यस्य राज्ञ: तदनादरश्रवणात् हंसकृतस्य "कम्बर एनम्" (छां.4-1-3) इत्यनादरस्यश्रवणशन्निमित्तात् । शुक्शोक: । तथापि कुत: शोक:? इत्यत उक्तम् । सूच्यते हीति । हि यस्मात् । "स ह सञ्जिहान एव" (छां.4-1-5) इत्युत्तरवाक्येन सूच्यते तथा ज्ञायते । तस्माच्छोक: अस्मादेव निमित्तात् । राजा रैक्केण ऋषिणा शूद्रेति सम्बोधित: । न तु वर्णावरत्वाभिप्रायेणेत्यर्थ: । तथा च नैतज्ज्ञापकबलेन शूद्रस्य वेदविद्याधिकारो मन्तव्य इति भाव: ।। 1 ।।

35) ॐ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ।।

च: लिङ्गान्तरसमुच्चये । उत्तरत्र हि (छां.4-2-2) इत्युत्तरवाक्ये । श्रुतेनेति शेष: । चैत्ररथेन

चित्रशब्दादश्वतरीयुक्तरथसम्बन्धित्वरूपेण लिङ्गात् । लिङ्गेन च ज्ञापकेन चास्य क्षत्रियत्वावगतेश्च । क्षत्रियत्वज्ञानात् । न पौत्रायण: शूद्र इत्यर्थ: ।। 2 ।।

36) ॐ संस्कारपरामर्शत्तदभावाभिलापाच्च ॐ ।।

साध्यसमुच्चये चशब्द: । संस्कारपरामर्शात् "अष्यवर्षं ब्राह्मणमुपनयीत तमध्यापयीत" इत्येतच्छब्देन "नाग्निर्नयज्ञ:" इति संस्काराभावाभिधानात् । न तस्य वेदविद्याधिकार इत्यर्थ: ।। 3 ।।

37) ॐ तदभावनिर्धारणष च प्रवृत्ते: ।।

चोऽवधारणे । तदभावनिर्धारणे सत्यकामाख्यपुरुषस्य शूद्रत्वाभावनिश्चये सत्येव । प्रवृत्ते र्गौतमस्य तदुपनयने प्रवृत्तत्वात् । अस्माज्ज्ञापकान्न शूद्रस्य सास्कारो युज्यत इत्यर्थ: ।। 4 ।।

38) ॐ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॐ ।।

श्रवणाध्ययनार्थप्रतिषेधात् शूद्रस्य वेदश्रवणतदध्ययनतदर्थावधारणानां "श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम्" (गौ.ध.12-4-7) इति प्रतिषिद्धत्वात् । स्मृते: नाग्निर्नयज्ञ: शूद्रस्येति निषेधकस्मृतेश्च न तस्य वेदविद्याधिकार इत्यर्थ: ।। 5 ।।

।। कम्पनाधिकरणम् ।। 10 ।।

39) ॐ कम्पनात् ॐ ।।

"महद्भयं वज्रम्" इति वज्रशब्दवाच्या विष्णुरेव नात्विन्द्रायुधम् । कुत:? कक्पनात् "सर्वमेजति" (कठ.2-3-2) इति कम्पनशब्दितसर्वचेष्यकत्वलिङ्गश्रवणादित्यर्थ: ।। 1 ।।

।। ज्योतिरधिकरणम् ।। 11 ।।

40) ॐ ज्योतिर्दर्शनात् ॐ ।।

"योऽयमन्तर्ज्योति:" (बृ.6-3-7) इति ज्योतिश्शब्दवाच्यो विष्णुरेव न जीव: । कुत:? दर्शनात् "विष्णुरेव ज्योति:" (चतुर्वेदशि) इति श्रुतेरित्यर्थ: ।। 1 ।।

।। आकाशाधिकरणम् ।। 12 ।।

41) ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ।।

"आकाशो ह वै नाम" इति श्रुत्युक्तकाशो विष्णुरेव । न त्वव्याकृताकाश: । कुत:? अर्थान्तरत्वादिव्यपदेशात् "ते यदन्तरा" (छां.8-14-1) इति वाक्ये विष्णार्नामरूपराहित्याख्यविलक्षणार्थत्वस्य आदिशब्दगृहीतब्रह्मत्वामृतत्वयोश्च उक्तत्वादित्यर्थ: ।। 1 ।।

।। सुषुप्त्यधिकरणम् ।। 13 ।।

42) ॐ सुषुप्त्युत्क्रन्त्योर्भेदेन ॐ ।।

"स यत्तत्र किञ्चित्पश्यति" (बृ.6-3-15) इति श्रुत्युक्तस्वप्नादिद्रष्या परमात्मैव । न जीव: । कुत: "असङ्गोह्ययं पुरुष:" इत्युक्तासङ्गत्वलिङ्गादिति हेतुर्बहिरेवाध्याहार्य: । नन्वीश्वराभेदेन जीवेप्यसङ्गत्वोक्ति: सम्भवतीत्यत उक्तम् । सुषुप्तीत्यादि । तथा च सुषुप्त्युत्क्रन्त्या: "प्राज्ञेनात्मना सम्परिष्वक्त:" (बृ.6-3-21) इति "प्राज्ञेनात्मनाऽन्वारूढ:" (बृ.6-3-35) इति च सुषुप्त्युत्क्रन्तिप्रकरणयो: । भेदेन जीवेशयोर्भिन्नत्वेनोक्ते: । न तयोरैक्यमित्यर्थ: ।। 1 ।।

।। ब्राह्मणाधिकरणम् ।। 14 ।।

43) ॐ पत्यादिशब्देभ्य: ॐ ।।

2 एष नित्यो महिमा ब्राह्मणस्य"(बृ.6-4-22) इति श्रुत्युक्तब्रह्मणो विष्णुरेव । न विरिञ्च: । कुत:? पत्यादिशब्देभ्य: सर्वस्याधिपतिरित्यादिर्वाधिपत्यादिवाचि (बृ.6-4-22) श्रुतिभ्य: इत्यर्थ: ।। 1 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां प्रथमाध्यायस्य तृतीय: पाद: ।। 1-3 ।।

।। आनुमानिकाधिकरणम् ।। 1 ।।

1) ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ।।

अपिरेवार्थे । च: स्मृतिसमुच्चये । तथा च यत: आनुमानिकं सांख्यानुमानकल्पितं प्राधानाद्येव । एकेषां शाखिनां शाखासु

स्थितै; "अव्यक्तात्पुरुष:" (कठ.1-3-11) इत्यादिवाक्यगताव्यक्तादिशब्दैरुच्यते । अतो न विष्णो: सर्वशब्दवाच्यत्वं युज्यत

इति चेन्न । यत: विष्णुरेवाव्यक्तादिशब्दवाच्य: । न प्रधानादि: । तत्कुत:? यत: "अव्यक्तम्" (पिप्पलादशा) इति श्रुति: "अव्यक्तोऽक्षण:" (भ.गी.8-21) इति स्मृतिश्च । दर्शयति विष्णोरेवाव्यक्तादिशब्दवाच्यत्वं प्रतिपादयति । अत इत्यथर्: । कथं तर्ह्यन्यत्राव्यक्तादिशब्दव्यवहार इत्यत उक्तम् । शरीररूपकेत्यादि । कप्रत्यय: कुत्सने । तथा च शरीररूपकविन्यस्तगृहीते; । यथा शरीरं पुरुषतन्त्रम् । तथा परमात्मतन्त्रत्वेन निमित्तेन शरीरसमे कुत्सितत्वात् वस्तुत: अशरीरे प्रधानादौ । विन्यस्तस्य स्थितस्य परमात्मन एवाव्यक्तादिशब्दै: गृहीते: ग्रहणात् । तथा च परमात्मसम्बन्धादेवान्यत्र प्रकृत्यादवव्यक्तादिशब्दवाच्यत्वव्यवहार इत्यर्थ: ।। 1 ।।

2) ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ।।

यत: सूक्ष्मं तु सूक्ष्ममेवाव्यक्तशब्दवाच्यम् । कुत:? तदर्हत्वात् तस्य सूक्ष्मस्य अव्यक्तशब्दप्रवृत्तिनिमित्तयोग्यत्वात् । तत्र च सूक्ष्मत्वं विष्णोरेव । अतस्तस्वाव्यक्तशब्दवाच्यत्वमित्यर्थ: ।। 2 ।।

3) ॐ तदधीनत्वादर्थवत् ॐ ।।

दर्शयति चेत्यत्रत्यश्चशब्दोऽनुवर्तते । परमात्मन्येव परावदु:खिबद्धत्वादिवाचिशब्दजातम् । अर्थवत् प्रवृत्तिनिमित्तरूपार्थवत् । न व्यर्थम् । कुत:? तदधीनत्वात् तेषां प्रधानादिगतपरावरत्वादिधर्माणां भगवदधीनत्वात् । तथा चान्यगतप्रवृत्तिनिमित्तस्वामित्वेन निमित्तेनापि भगवति परावरादिशब्दप्रयोगो युक्त एवेत्यर्थ: ।। 3 ।।

4) ॐ ज्ञेयत्वावचनाच्च ॐ ।।

"तमेवैकं जानथ" (मुं.2-2-50) इति विष्णोरेव मोक्षार्थं ज्ञेयत्ववचनात् । अन्येषां तदवचनात् । प्रत्युत विमुञ्चथेति हेयत्ववचनात् । अत्रत्याव्यक्तादि शब्दैर्विष्णुरेव वाच्य इत्यर्थ: ।। 4 ।।

5) ॐ वदीतीति चेन्न प्राज्ञो ॐ ।।

ननु अनाद्यनन्तमिति काठकवाक्यम् । वदति प्रधानं प्रतिपाद्यते । इतीति तस्यापि ज्ञेयत्वमस्तीतिचेन्न । कुत:? हि यत: । प्राज्ञ: प्राज्ञशब्दित; परमात्मैव तत्र प्रतिपाद्यते न प्रधानम् । अतो न तस्य ज्ञेयत्वं मन्तव्यमित्यर्थ: ।। 5 ।।

6) ॐ प्रकणात् ॐ ।।

वैष्णवरूपाणां त्रयाणां प्रकरणबलाच्च प्राज्ञ एवात्र प्रतिपाद्य इत्यर्थ: ।। 6 ।।

7) ॐ त्रयाणामेव चैवमुपन्यास: प्रश्नश्च ॐ ।।

युक्तिसमुच्चये चो यत इत्यथर्#े च । एवशब्द: प्रकारत्रैविध्यपरामर्शक: । तथा च यत: एवं त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मरूपाणां त्रयाणामेव । तद्विषयक एव प्रश्न: नचिकेतऋषिणा यमं प्रति कृत: । तेषामेवोपन्यास: प्रतिवचनं चात्र प्रकरणष दृश्यते । अतो नात्र प्रधाने प्रतिपाद्यमित्यर्थ: ।। 7 ।।

8) ॐ महद्वच्च ॐ ।।

च: दार्ष्यान्तिकसमुच्चये । "महान्तं विभुमात्मानम्" (कठ.1-2-22) इत्यादिवाक्यगतमहच्छब्दस्य यथा विष्णुपरत्वमेव न महत्तत्त्वपरत्वं तद्वदव्यक्तादिशब्दस्यापीत्यर्थ: ।। 8 ।।

9) ॐ चमसवदविशेषात् ॐ ।।

चमसवत् यथा यज्ञपात्रे प्रसिद्धस्यापि चमसशब्दस्य "इदं तच्छिर:" (बृ.4-2-3) इति श्रुतिबलेन शिरोवाचकता तद्वदव्यक्तादिशब्दस्य प्रधानादौ प्रसिद्धत्वेऽपि विष्णुवाचकत्वमेव । कुत:? "नामानि" इति श्रुते: । ननु तथापि कुतो विष्णुवाचकत्वम्? इत्यत उक्तम् । अविशेषादिति । "नामानि सर्वाणि" इति श्रुते: "इदं" इति श्रुत्या विशेषाभावादित्यर्थ: ।। 9 ।।

।। ज्योतिरुपक्रमाधिकणम् ।। 2 ।।

10) ॐ ज्योतिरुपक्रमात्तु तथाह्यधीयत एके ॐ ।।

तुशब्द एवार्थे । ज्योति; "ज्योतिषा यजेत" इत्यादिवाक्योक्तज्योतिरादिशब्दवाच्यं ब्रह्मैव न ज्यातिष्ठोमादि । कुत:? हि यस्मादेके शाखिन: । उपक्रमात् "एष इमम्" इत्युपक्रम्य तथा सर्वशब्दाभिधेयत्वेन हरिमेव "ता वा एता;" (ऐ.आ.2-2-2) इत्यत्राधीयते पठन्ति तस्मादित्यर्थ: ।। 1 ।।

11) ॐ कल्पनोपदेशाच्च मध्वादिवदविरोध: ॐ ।।

च एवार्थे । समुच्चये वा । तथा च मध्वादिवत् यथा मधुविद्यादिगतमध्वादिशब्दानां विष्णुवाचित्वेऽप्यविरोध: न

लौकिकक्षौद्रादिवाचकशब्दाभावेन तदभावाख्यविरोध: । तथा परमात्मन: सर्वशब्दवाच्यत्वेऽभ्युपगतेऽपि न कर्माद्यभावविरोध: । कुत:? शब्दानामन्यत्र योगरूढिवृत्ती अभ्युपगस्यैवेश्वरे महायोगवृत्त्यङ्गीकारादित्यध्याहार: । तदपि कुत:? कल्पनोपदेशात् "प्राण ऋच:" इति सर्वशब्दवाच्यत्वस्य विष्णो: कल्पनाशब्दितोपासनार्थमुक्तत्वात् । तस्य च सर्वशब्दार्थमुख्यगुणवत्वरूपमहायोगवृतिं्त विनाऽयोगादित्यर्थ: ।। 2 ।। ।। नसंख्योपसङ्ग्रहाधिकरणम् ।। 3 ।।

12) ॐ न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ ।।

संख्योपसङ्ग्रहात् "यस्मिन्पञ्च पञ्चजना" इति (बृ.6-4-17) बहुत्वसंख्योवचनात् । अपि यस्मिन्नित्याधारादेयभावनिर्देशादपि । विष्णो: पञ्चजनादिशब्दवाच्यत्वे विरोधो नास्ति । कुत: नानाभावात् भगवत: बहुरूपाणां सत्त्वात् । अतिरेकाच्च यस्मिन्नित्युक्ताधाररूपस्य पञ्चजना इत्युक्ताधेयरूपस्य सविशेषाभिन्नत्वाच्चेत्यर्थ: ।। 1 ।।

13) ॐ प्राणादयो वाक्यशेषात् ॐ ।।

भगवद्रूरूपत्वेनोक्ता: पञ्चजनास्तु प्राणादे: प्राणादय: द्वितीयानिर्दिष्यघ्राणचक्षु:श्रोत्रान्नमनोभिधा: ज्ञेया: । कुत:? वाक्यशेषात् ते च भगवद्रूपविशेषा एव । कुत:? विष्णोरन्यत्रासम्भावितप्राणप्राणप्रदत्वादिप्रतिपादकं "प्राणस्य प्राणम्" (छां.6-4-18) इत्यादि वाक्यशेषादित्यर्थ: ।। 2 ।।

14) ॐ ज्योतिषैकेषामसत्यन्ने ॐ ।।

एकेषां कण्वादीनां शाखायाम् । अन्ने अन्नाख्यभगवद्रूपे । असति अनुक्तेऽपि । ज्यातिषा तदाख्यभगवद्रूपेण पञ्चत्वसंख्यापूर्तिर्ज्ञातव्येत्यर्थ: ।। 3 ।।

।। आकाशाधिकरणम् ।। 4 ।।

15) ॐ कारणत्वेनचाकाशादिषु यथा व्यपदिष्योक्ते: ॐ ।।

"आत्मन: आकाश: सम्भूत: आकाशाद्वायु:" (तै.2-1-2) इत्यादौ कार्यत्वे सति कारणत्वरूपावान्तरकारणवाचकाकाशादिशब्दैराकाशादिषु स्थितो विष्णुरेव । कारणत्वेन चशब्दात् कार्यत्वेन चोच्यते न भूतम् । कुत: यथा व्यपदिष्यत्वोक्ते: "स योऽतोऽश्रुत:" (ऐ.आ.3-2-4) इत्यादौ विष्णुर्यथा यादृशेनाविदितत्वादिरूपेण व्यपदिष्य: उक्त: । तद्रूपयुक्तस्यैवाकाशादिषु "यमाकाशो न वेद" (बृ.5-7-12) इत्यादिवाक्येनोक्तत्वादित्यर्थ: ।। 1 ।।

।। समाकर्षाधिकरणम् ।। 5 ।।

16) ॐ समाकर्षात् ॐ ।।

स्वतो मुख्यवृत्त्या परमात्मवाचिन: शब्दात् । तत: समाकृष्यान्यत्र वाचकत्वशक्त्यङ्गीकारात् । नान्यत्र व्यवहारलोपप्रसङ्ग इत्यर्थ: ।। 1 ।।

17) ॐ जगद्वाचित्वात् ॐ ।।

लोकव्यवहाराच्छब्दानां जगद्वाचित्वज्ञानात्तेषां तत्र प्रसिद्धिर्युक्तेत्यर्थ: ।। 2 ।।

18) ॐ जीवमुख्यप्राणलिङ्गादितिचेत्तद्वयाख्यातम् ॐ ।।

"अस्य यदैकां शाखां जीवो जहाति" (छां.6-11-2) इति "वायुना हि लोका नेनीयन्ते" इति वाक्ये च । जीवमुख्यप्राणलिङ्गात् जीवमुख्यप्राणलिङ्गयो श्रवणात् । तयोरपि तत्तच्छब्दमुख्यवाच्यता स्यादिति चेन्न । कुत:? यस्मात्तद्वाक्यजातं तत्तदन्तर्यामिपरतया व्याकृतं तस्मादित्यर्थ: ।। 3 ।।

1() ॐ अन्यार्थं तु जैमिनि: प्रश्नव्याख्यानाभ्यामपि चवैमेके ॐ ।।

तुशब्द एवार्थे । एतेन विष्णोरन्यत्र शब्दान् समाकृष्य कर्मादिप्रतिपादनमपि युक्तमेव । कुत:? यस्मात् अन्यार्थं परमात्मज्ञानार्थमेव तत्कुत इति चेत् । प्रश्नव्याख्यानाभ्यां कस्मिन्निति शौनकप्रश्नात् "द्वे विद्ये" (मु.1-1-4) इति अङ्गिरसो वचनात् तथा कथन्विति वचनाच्च (छां6-1) इति जैमिनिराचार्यो मन्यते । किञ्च एके शाखिन: स्पष्यं "यस्तं न वेद" (ऋ.1-164-39) इत्यन्यज्ञानस्य परमात्मज्ञानार्थतां पठन्ति तस्मादपीत्यर्थ: ।। 4 ।।

20) ॐ वाक्यान्वयात् ॐ ।।

ब्रह्मणि वाक्यसमन्वयमपेक्ष्य वेदेन कर्मादिकमपि प्रतिपादनीयमित्यर्थ: ।। 5 ।।

21) ॐ प्रतिज्ञासिद्धेलिङ्गमाश्मरथ्य: ॐ ।।

वेदेन कर्मादिप्रतिपादनम् । यत: प्रतिज्ञासिद्धे: । लिङ्गं ज्ञानमेव मोक्षहेतु: नान्यदित्येवं रूपाया "नान्य: पन्ता:"

(तै.आ.3-12-7) इति प्रतिज्ञातार्थसिद्धे: साधकम् । अतस्तदुपयोगित्वेन तत्प्रतिपादनं युक्तमित्याश्मरथ्याचार्यो मन्यत इत्यर्थ: ।। 6 ।।

22) ॐ उत्क्रष्यित एवं भावादित्यौडुलोमि: ॐ ।।

उत्क्रमिष्यत: ज्ञानान्मोक्षमिच्छतोऽधिकारिण: । एवं ज्ञानसाधनतया । भावात् कर्मादेरप्यनुष्ठेयत्वान्मोक्षार्थज्ञानसाधनत्वेन वेदेन कर्मादिप्रतिपादनं युक्तमेवेति औडुलोमिराचार्यो मन्यत इत्यर्थ: ।। 7 ।।

23) ॐ अवस्थितेरिति काशकृत्स्न: ॐ ।।

सर्वाधारे भगवति कर्मादीनां अवस्थिते: अवस्थानात् । भगवत: कर्माद्याधारत्वज्ञानायाधेयभूतकर्मादिस्वरूपं वेदेन प्रतिपाद्यत इति काशकृत्स्नाचार्यो मन्यत इत्यर्थ: । अनेकाधिकारिकत्वान्मतानां न विरोध इति ध्येयम् ।। 8 ।।

।। प्रकृत्यधिकरणम् ।। 6 ।।

24) ॐ प्रकृतिश्च प्रतिज्ञादृष्यान्तानुपरोधात् ॐ ।।

ईश्वर: न केवलं पुल्लिङ्गाभिधेय: किन्तु प्रकृति: । सैषा प्रकृतिरित्याद्युक्तप्रकृत्यादिस्त्रीलिङ्गशब्दवाच्यश्च भवति । कुत:? एवं सत्येव प्रतिज्ञादृष्यान्तानुपरोधात् हन्तैतमिति प्रतिज्ञाया: यथेति नदीसमुद्रदृष्यान्तस्य चानुपरोधात् अविरोधात् । अन्यथा तद्विरोध: स्यादित्यर्थ: ।। 1 ।।

25) ॐ अभिध्योपदेशाच्च ॐ ।।

अभिध्याया: ईश्वरेच्छाया: । उपदेशात् "मायान्तु" (श्वे.4-10) इति श्रुतौ प्रकृतिशब्दवाच्यत्वोक्तेश्च इच्छाभिन्नेश्वरस्यापि तच्छब्दवाच्यत्वाच्चेत्यर्थ: ।। 2 ।।

26) ॐ साक्षाच्चोभयाम्नानम् ॐ ।।

च: अवधारणे । साक्षात् द्वारमन्तरेणैव । उभयाम्नानात् "एषस्त्रैष पुरुष:" (पैङ्गिश्रुति:) इति वाक्येन प्रकृतिपुरुषोभयशब्दवाच्यत्वाभिधानात् ईश्वरस्य प्रकृत्यादिशब्दवाच्यत्वमावश्यकमित्यर्थ: ।। 3 ।।

27) ॐ आत्मकृते: परिणामात् ॐ ।।

प्रकृतिपरिणामं विधाय तत्प्रेरणाय । आत्मकृते: स्वस्य बहुधाकरणात् प्रकृतिशब्दवाच्यो विष्णुरेवेत्यर्थ: ।। 4 ।।

28) ॐ योनिश्च हि गीयते ॐ ।।

हि यस्मात् । ईश्वर: "यद्रूतयोनिम्" (मुं1-1-6) इति श्रुत्या योनि: स्वदेहादेवापत्योत्पादकश्च गीयते प्रतिपाद्यते । तस्मात्प्रकृत्यादिस्त्रीलिङ्गशब्दवाच्य इत्यर्थ: ।। 5 ।।

।। एतेनसवर्#ेव्याख्यातधिकरणम् ।। 7 ।।

29) ॐ एतेन सर्वे व्याख्याता व्याख्याता: ॐ ।।

एतेन पूर्वोक्तहेतुनैव । सर्वे शून्यादिशब्दा: । व्याख्याता: मुख्यतो भगवद्वाचिन एवेत्यर्थ: । एतदव्यायादिमारभ्यान्तमुक्तस्यार्थस्य इत्थमेवेत्यववारणार्थमध्यायन्ते द्विरुक्ति: ।। 1 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां प्रथमाध्यायस्य चतुर्थ: पाद: ।। 1 ।। 4 ।।

।। इति प्रथमाध्याय: समाप्त: ।।

।। द्वितीयाध्यायस्य प्रथम: पाद: ।।

।। स्मृत्यधिकरणम् ।। 1 ।।

1) ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ।।

यत: स्मृत्यनवकाशदोषप्रसङ्ग: स्मृतीनां पाशुपतादिरूपाणां अनवकाशेन विष्णुजगत्कर्तृत्वादौ निरवकाशत्वेन श्रुतीनां विष्णुकारणतापरत्वे तद्विराधेन दोषप्रसङ्ग: अप्रामाण्याख्यदोषप्राप्तिरस्ति । अत: न श्रुतीनां विष्णुकारणतापरत्वं युक्तम् । किन्तु शिवादिकर्तृतापरत्वमेव युक्तमितिचेन्न । कुत: अन्यस्मृत्यनवकाशदोषप्रसङ्गात् पाशुपतादिभ्यो अन्यसां श्रुतिसंवादित्वेन रुद्राद्यपेक्षया सर्वज्ञतमविष्ण्वादिप्रणीतत्वेन च इतरस्मृतिभ्य: प्रबलानां पञ्चरात्रादिस्मृतीनां अनवकाशेन रुद्रादिजगत्कर्तृत्वादौ निरवकाशेन तद्विरुद्धशैवादिस्मृतीनाम् । दोषप्रसङ्गात् अप्रामाण्याख्यदोषेण प्रकर्षेण

सम्बन्धाङ्गीकारेण तद्विरोधस्याकिञ्चित्करत्वादित्यर्थ: ।। 1 ।।

2) ॐ इतरेषां चानुपलब्धे: ॐ ।।

अनुपलब्धेरित्यावर्तते । चशब्द; किञ्चित्फलोपलब्ध्यङ्गीकारसूचक: । तथाचानुपलब्धे: अतीन्द्रियात् । इतरेषां भिन्नानां प्रत्यक्षयोग्यनां पाशुपताद्युक्तफलानां अनिष्यानां च तदुक्तक्रियानुष्ठानपरित्यागयो: कृतयोरप्यनुपलब्धे: प्रत्यक्षतोऽदर्शनात् तासामप्रामाण्यमेव युक्तमित्यर्थ: ।। 2 ।।

3) ॐ एतेन योग: प्रत्युक्त:ॐ ।।

एतेन फलादशर्नलक्षणपूर्वोक्तहेतुनैव । योग: योगशास्त्रम् । प्रत्युक्त: निरस्तमित्यर्थ: ।। 3 ।।

।। नविलक्षणत्वाऽधिकरणम् ।। 2 ।।

4) ॐ नविलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ।।

अस्य श्रुतितदनुसारिस्मृत्यादे: न शैवादिस्मृतिवदप्रामाण्यम् । कुत:? विलक्षणत्वात् स्वत:प्रामाण्याख्येतरवैलक्षण्यात् । किञ्च श्रुतेनिर्त्यत्वाख्यवैलक्षण्यवत्त्वात् । स्मृते: श्रुत्यनुसारित्वाख्यवैलक्षण्यवत्त्वाच्च नाप्रामाण्यं तथात्वं च उक्तवैलक्षण्यवत्त्वं च । शब्दात् वाचा विरूप नित्या (ऋ.8-6-4-86) इत्यागमान्निश्चितमित्यर्थ: ।। 1 ।।

5) ॐ दृश्यते तु ॐ ।।

तुशब्दो विशेषार्थे । यत: तत्फलयोग्याधिकारिविशेषाणां श्रुत्याद्युक्तं फलं दृश्यते उपलभ्यते । अता नाप्रमाण्यमित्यर्थ: ।। 2 ।।

।। अभिमान्यधिकरणम् ।। 3 ।।

6) ॐ अभिमानिव्यपदषशस्तु विशेषानुगतिभ्याम् ॐ ।।

तुशब्दोऽवधारणे । अभिमानिव्यपदेश: मृदब्रवीदित्यादौ अभिमानिनश्चेतनस्यैव व्यपदेश: उक्ति: न त्वचेतनस्य । कुत: मअन्न वक्त्त्#ी जडत्वादिति युक्तिविरुद्धत्वात् । तथा च न वेदाप्रामाण्यम् । नन्वभिमानिन: विदेहत्वायोगेन सदेहत्वे तस्यादर्शनं अन्यवस्त्वधिष्ठानेन वक्तृत्वं अनेकाभिमन्यमानाधिष्ठातृत्वं चेत्यादिकं कथं युज्यत इत्यत उक्तम् । विशेष: सामर्थ्यम् । अनुगति: सर्वाभिमन्यमानव्याप्ति: । ताभ्यां सर्वं युज्यत इत्यर्थ: ।। 1 ।।

7) ॐ दृश्यते च ॐ ।।

अभिमानिदेवतायां सामर्थ्यं योगिभि; उपलभ्यते च । अतोऽपि नादर्शनविरोध इत्यर्थ: ।। 2 ।।

।। असदधिकरणम् ।। 4 ।।

8) ॐ असदितिचेन्न प्रतिषेधमात्रत्वात् ॐ ।।

असत् विश्वप्रागभाव एव । जगत्कर्तृत्वे नेश्वर इति चेन्न । कुत: प्रतिषेधमात्रत्वात् अभावधर्मात्मतामन्तरेण स्वरूपत एव निषेधबुद्धिविषयत्वादित्यर्थ: ।। 1 ।।

9) ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ।।

अपीतौ प्रलये । तद्वत्प्रसङ्गात् । असन्मात्रवत्त्वप्रसङ्गात् । असत्कर्तृत्वं असमञ्जसं अयुक्तमित्यर्थ: ।। 2 ।।

10) ॐ नतु दृष्यान्तभावात् ॐ ।।

तुशब्दोऽवधारष । प्रलये सर्वासत्त्वं न युज्यते । कुत: तदा सर्वपदार्थसत्त्व एव दृष्यान्तस्य । भावात् सद्भावादित्यर्थ: ।। 3 ।।

11) ॐ स्वपक्षदोषाच्च ॐ ।।

स्वपक्षे प्रलये सर्वासत्त्वपक्षे । दोषात् दृष्यान्तभावाख्यदोषाच्च न तत्पक्षो युक्त इत्यर्थ: ।। 4 ।।

12) ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्ग: ॐ ।।

तर्काप्रतिष्ठानात् दृष्ठान्ताभावादिरूपतर्कस्याप्रतिष्ठानात् अव्यवस्थितत्वात् । अन्यथापि सिद्धान्त्युक्तप्रकारात् । अन्यरूपेणापि प्रतितर्केणानुमेयं साधनीयमिति चेत् । नेति शेष: । कुत: एवमपि एवं सति तर्कमात्रस्याप्रमामाण्ये सति । अनिर्मोक्षप्रसङ्ग: सर्वसिद्धान्तिभि: स्वस्वशास्त्रप्रयोजनत्वेनाङ्गीकृतस्यापि मोक्षस्यापि लोपप्रसङ्ग: । कुत: तस्य विप्रतिपन्नं प्रति अनुमानेनैव साधनीयतया तस्याप्येवमप्रामाण्योक्तिसम्भवादित्यर्थ: ।। 5 ।।

13) ॐ एतेन शिष्या अपरिग्रहा अपि व्याख्याता: ॐ ।।

एतेन स्वपरपक्षयो: दृष्ठान्तभावाभावाख्यहेतुना । अपरिग्रहा: वेदपरिग्रहशून्या: । तद्विरुद्धाश्च । शिष्या: अवशिष्या: जीवकालस्वभावकर्तृत्वपक्षा अपि । व्याख्याता: प्रत्याख्याता: दूषिता इत्यर्थ: ।। 6 ।।

।। भोक्त्त्रधिकरणम् ।। 5 ।।

14) ॐ भोक्त्त्#ापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ।।

भोक्त्त्#ापत्ते: यस्माद्भोक्तु: जीवस्य
"परेऽव्यये सर्व एकीभवन्ति" (मुं.3-2-7) इति वाक्ये ब्रह्मभावापत्ते; श्रवणात् । तयोरविभाग: भेदाभाव: । तस्मादल्पजीवाभिन्नब्रह्मण: जगत्कारणत्वं न युक्तमिति चेत् । नेति शेष: । कुत: यत: लोकवत् यथा लोके जले जलान्तरस्यैकीभावोक्तिस्तथात्रापि स्थानैक्याद्यालम्बनेन जीवेशयो: एकीभवन्तीत्यैक्योक्ति: स्यात् उपचरिता भवेत् । अतो नोक्तदोष इत्यर्थ: ।। 1 ।।

।। आरम्भणाधिकरणम् ।। 6 ।।

15) ॐ तदनन्यत्वमारम्भणशब्दादिभ्य: ॐ ।।

तदनन्यत्वं तस्य स्वतन्त्रकारणस्य ब्रह्माभिन्नत्वं वाच्यम् । कुत: आरम्भणशब्दादिभ्य: आरम्भणे फलोपलक्षितार्किस्विदासीदि (ऋ.10-81-2) त्यधिष्ठानाद्याक्षेपकवाक्यात् स्वातन्त्ऱ्#ादियुक्तिभिश्चेत्यर्थ: ।। 1 ।।

16) ॐ भावे चोपलब्धे: ॐ ।।

यत: ईश्वरान्यस्वतन्त्रसाधनस्य भावे सत्त्वे । उपलब्धे: दर्शनस्य । प्रसङ्ग इति शेष: । अतोऽपि नास्त्यतन्त्रसाधनमित्यर्थ: ।। 2 ।।

17) ॐ सत्वाच्चावरस्य ॐ ।।

चोऽवधारणे । अस्वतन्त्रसाधनस्य सत्त्वादेव "अद्भय: सम्भूत:" इति (तै.आ.3-13) वाक्यं तत्परं भवतीति न तद्विरोध इत्यर्थ: ।। 3 ।।

18) ॐ असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ।।

असद्वयपदेशात् 2नासदासीत्" इत्यन्यस्यासत्त्ववचनात् । अन्यसत्त्वं न युक्तमिति चेन्न । कुत: यत: तन्निषेध: धर्मान्तरेणास्वातन्त्ऱ्#ादिधर्मविशेषेण युज्यते । कुत एतत् वाक्यशेषात् । "तम आसीत्" (ऋ.10-129-3) इत्यवशिष्यवाक्यशेषादित्यर्थ: ।। 4 ।।

19) ॐ युक्ते: शब्दान्तराच्च ॐ ।।

प्रलये युक्ते: लीलया दण्डमवष्यभ्य गन्तु: पङ्गुत्वाभाववत् भगवतोऽपि लीलया स्वाधीनसाधनावलम्बस्य युक्तत्वात् । शब्दान्तरात् । तस्माच्छक्तोऽपीत्यागमविशेषाच्च उक्तं युक्तमित्यर्थ: ।। 5 ।।

20) ॐ पटवच्च ॐ ।।

पटसृष्यिवच्च विश्वसृष्यिरपि कर्तृभिन्नसाधनान्तरसाध्येत्यर्थ: ।। 6 ।।

21) ॐ यथा प्राणादि: ॐ ।।

यथा प्राणदेहेन्द्रियादिकं न स्वतन्त्रम् । एवं प्रकृत्यादिसाधनान्तरमपीत्यर्थ: ।। 7 ।।

।। इतरव्यपदेशाधिकरणम् ।। 7 ।।

22) ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्ति: ॐ ।।

इति यदि तर्हीति च शेष: । इतख्यपदेशात् "जीवाद्भवन्ती"ति श्रुतावुक्तत्वात् । स एव कर्ता नेश्वर इति । यदि तर्हि हिताकरणादिदोषप्रसक्ति: जीवनिष्ठयो: हितानाचरणाहिताचरणयोर्दोषत्वप्रसङ्ग: । जीवस्य स्वतन्त्रत्वात् ते न स्यातामिति भाव: । विद्येते च ते जीवे तस्मान्न जीव: स्वतन्त्रकर्तेत्यर्थ: ।। 1 ।।

23) ॐ अधिकन्तु भेदनिर्देशात् ॐ ।।

तुशब्द: जीवसाम्यव्यावर्तक: । ब्रह्म तु जीवापेक्षया अधिकम । कुत: श्रोता मन्ता(ऐ.आ.3-2-4) इत्यादौ श्रोतृत्वादिरूपविशेषस्योक्तत्वादित्यर्थ: ।। 2 ।।

24) ॐ अश्मादिवच्च तदनुपपत्ति: ॐ ।।

चशब्दोऽपिशब्दार्थ: । अश्मदिवत् । पाषाणादेरिव । अपि जीवस्य चेतनत्वेऽपि । तदनुपपत्ति: अस्वातन्त्ऱ्#ात् स्वत: कर्तृत्वानुपपत्तेरित्यर्थ: ।। 3 ।।

25) ॐ उपसंहारदर्शनान्नेतिचेन्न क्षीरवद्धि ॐ ।।

उपसंहारदर्शनात् जीवेनारब्धकार्यस्य समापनदर्शनात् । स एव कर्तेति उक्तब्रह्मकर्तृत्वं नेति चेन्न । कुत: हि यस्मात् ।

क्षीरवत् गोषु दृश्यमानक्षीरस्य यथा मुख्यप्राणकर्तृत्वं तथा जीवकृतोपसंहोऽपि परमात्मकृत एवेत्यर्थ: । हि शब्देनात्रार्थे "अन्नम्" इति प्रमाणप्रसिद्धिश्च सूचिता ।। 4 ।।

26) ॐ देवादिवदपि लोके ॐ ।।

एवम्भूतेश्वरस्यापि देवादिवत् अदर्शनं युज्यते । कथमेतदित्यत उक्तम् । लोक इति । लोके जगति पिशाचादीनामपि अदृश्यत्वादिशक्तिर्दृष्या । सर्वेश्वरस्य तु किं वाच्यमित्यर्थ: ।। 5 ।।

27) ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ।।

वाशब्द: पक्षभेदेन दोषापादनसूचक: । जीवस्य स्वत:कर्तृत्वे सवर्कात्स्नयेन प्रवर्तने चाङ्गीकृते कृत्स्नप्रसक्ति: तृणादानादिसर्वकार्येष्वपि सर्वसामर्ध्यप्रवृत्तिप्रसङ्ग: । तत्परिहाराय एकदेशेन प्रवृत्त्यभ्युपगमे च निरवयवत्वशब्दकोप: "नित्यो निरवयव:" इति (भाल्लवेय) श्रुतिविरोध: स्यादित्यर्थ: ।। 6 ।।

।। श्रुतेस्तु शब्दमूलत्वाधिकरणम् ।। 8 ।।

28) ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ ।।

ईश्वरकर्तृत्वपक्षे तु कृत्स्नप्रसक्तिरित्यादिना जीवकर्तृत्वपक्षोक्तयुक्तिविरोधदोषो नास्ति । कुत: श्रुतेस्तु "योऽसौ विरुद्ध" (पैङ्गि) इति श्रुतेरेव । नन्वेतावता कथं युक्तिविरोधशान्तिरित्यत उक्तम् । शब्दमूलत्वादिति । ईश्वरतद्धर्माणां शब्दैकप्रमाणवत्वे युक्त्यविषयत्वात् न तत्र युक्तिविरोध: प्रवर्तते । जीवे तु न तथा । तस्य प्रमाणान्तरेणापि गम्यत्वादित्यर्थ: ।। 1 ।।

29) ॐ आत्मनि चैवं विचित्राश्च हि ॐ ।।

आद्यश्चशब्दोऽवधारणे । द्वितीय: समुच्चये । हिशब्द: प्रसिद्धौ । तथा च हिशब्दात् । आत्मनि ईश्वर एव । एवं सकलयुक्तिविरोधनिरासका: विचित्रा: अचिन्त्या: "विचित्रशक्ति;" इति श्रुतिप्रसिद्धा: शक्तय: सन्ति न जीवे । तस्माच्च जीवपक्ष एव युक्तिविरोध: नेश्वरपक्ष इत्यर्थ: ।। 2 ।।

30) ॐ स्वपक्षदोषाच्च ॐ ।।

चोऽवधारणे । तथा च "ये दोषा:" इति श्रुतौ जीवपक्षे युक्तिविरोधस्य दोषस्यैवोक्ते: नासावदोषतां नेतव्य: । किन्तु ईश्वरपक्ष एव अदोषतां इत्यर्थ: ।। 3 ।।

31) ॐ सर्वोपेता च तद्दर्शनात् ॐ ।।

यत: परमात्माख्यदेवता नकेवलं सामान्यतो विचित्रशक्तिमती । किन्तु सर्वोपेता सर्वविषयसार्वकालिकशक्तिमती च । कुत: तद्दर्शनात् "सर्वैर्युक्ता" इति (चतु.शि0 तथा श्रुते: । अतो नेश्वरे युक्तिविरोध: शंकनीय इत्यर्थ: ।। 4 ।।

32) ॐ विकारणत्वान्नेतिचेत्तदुक्तम् ॐ ।।

नेत्यावर्तते । विकरणत्वात् "अपाणिपादो" (श्वे.3-19) इति ईश्वरस्य हस्तादीन्द्रियशून्यत्वावगमात् । नेति चेत् ईश्वरस्य कर्तृत्वं न युक्तमिति चेन्न । कुत: यस्मात् तदुक्तं तस्मिन्न तस्येत्याद्यागमेन तत्करणराहित्यस्य प्राकृतेन्द्रियविषयत्वमुक्तं तस्मादित्यर्थ: ।। 5 ।।

।। न प्रयोजनाधिकरणम् ।। 9 ।।

33) ॐ न प्रयोजनवत्त्वात् ॐ ।।

ईश्वरस्य सृष्ययादौ प्रवृत्तिर्न स्वप्रयोजनोद्देशेन । कुत: प्रयोजनवत्त्वात् । पूर्णानन्दत्वेन प्राप्तप्राप्तव्यत्वादित्यर्थ: ।। 1 ।।

34) ॐ लोकवत्तु लीलाकैवल्यम् ॐ ।।

तुशब्द एवाथर्#े । लोकवत् लोके मत्तादिप्रवृत्तेतेरिवेश्वरप्रवृत्ते: । लीलाकैवल्यं केवललीलारूपत्वमेव न स्वप्रयोजनोद्देश्यत्वमित्यर्थ: ।। 2 ।।

।। वैषम्यनैर्घ्रण्याधिकरणम् ।। 10 ।।

35) ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॐ ।।

स्वातन्त्यसिद्धथर्मीश्वरस्य जीवेभ्य: फलदाने कर्मापेक्षाङ्गीकारे निर्निमित्तं वैषम्येन फलदातुस्तस्य वैषम्यनैर्घृण्ये

विषमत्वनिर्दयत्वे ये प्रसक्ते ते न स्त: । कुत: सापेक्षत्वात् ईश्वरस्य कमर्#ापेक्षावत्त्वाभ्युपगमात् । तत्कुत: हि यस्मात् । "पुण्येन पुण्यं" (प्र.3-7) इति श्रुति: तथा दर्शयति प्रति2पादयति तस्मादित्यर्थ: ।। 3 ।।

36) ॐ न कर्माविभागादितिचेन्नानादित्वात् ॐ ।।

वैषम्यनैर्घृण्यादिदोषपरिहाराय ईशेनापेक्षणीयं यत्कर्म तन्नास्तीति विशिष्यनिषेध: । कुत: अविभागात् तस्य कर्मण: अस्वतन्त्रवस्तुभ्य: अविभक्तत्वात् । अस्वतन्त्रत्वादितियावत् । तथा च स्वाधीनकर्मापेक्षया वैषम्यादेरपरिहार इति चेन्न । कुत: अनादित्वात् कर्मपरम्पराया: अनादित्वादित्यर्थ: । तथा चेश्वर: पूर्वपूर्वमपेक्ष्योत्तरोत्तकरकर्म जीवेन कारयतीत्यङ्गीकारेण कर्मण: अपेक्षणीयत्वापेत्ते: नोक्तदोष इति भाव: ।। 4 ।।

37) ॐ उपपद्यते चाप्युपलभ्यते च ॐ ।।

ईश्वरस्य कर्मापेक्षायामप्युपपद्यते स्वातन्त्यं युज्यत एव । कमर्ण: स्वाधीनत्वात् । ननु पुन: स्वाधीनकर्मसापेक्षत्वकृतवैषम्यापात इत्यत उक्तं उपलभ्यतेचेति । "स कारयेत्" (चतु.शि) इति श्रुत्या तादृशवैषम्यं अदोषत्वेन ज्ञायते चेत्यर्थ: ।। 5 ।।

।। सर्वधर्मोपपत्त्यधिकरणम् ।। 11 ।।

38) ॐ सर्वधर्मोपपत्तेश्च ॐ ।।

गुणदोषाभाववत्त्वरूपाणां सर्वेषां धर्माणां उपपत्ते: स्वातन्त्ऱ्#ादिना ब्रह्मणि युक्तत्वाच्च न तस्य गुणपूर्णत्वे युक्तिविरोध: शंकनीय इत्यर्थ: ।। 1 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य प्रथम: पाद: ।। 2 ।। 1 ।।

। रचनानुपपत्त्वधिकरणम् ।। 1 ।।

1) ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ।।

अनुमीयत इत्यनुमानम् । सांख्यानुमानकल्पितं प्रधानं न जगत्कर्तृ । कुत: रचनानुपपत्ते: प्रधानस्य जडत्वेन स्वत: प्रवृत्त्यनुपपत्ते; । अचेतनस्य स्वत: प्रवृत्तौ प्रमाणाभावाच्चेत्यर्थ: ।। 1 ।।

2) ॐ प्रवृत्तेश्च ॐ ।।

अहं करोमीति चेतनस्यैव प्रवृत्तेर्दर्शनाच्च न प्रधानं जगत्कर्तृ इत्यर्थ: ।। 2 ।।

3) ॐ पयोऽभ्युवच्चत्तत्रापि ॐ ।।

अपिशब्दश्चेतनप्रवृत्त्याकर्षणार्थ: । पयोऽम्बुवत् यथाऽचेतनयो: पयोऽम्बुनो: प्रवृत्तिर्दृष्या तथा प्रधानस्याप्यस्त्विति चेन्न । कुत: यतस्तत्रापि पयोऽम्ब्वादावपि अन्तत: ईश्वरादेव प्रवृत्ति: । न स्वत: प्रवृत्तिरित्यर्थ: ।। 3 ।।

4) ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ।।

व्यतिरेकानवस्थिते: "न ऋते" (ऋ.10-113-9) इति श्रुत्या ईश्वरव्यतिरेकेण कस्यापि कर्मण: असत्त्वावगमात् । तत एवाचेतनस्यैव स्वत: प्रवृत्तिरिति निरीश्वरसांख्यमतस्याप्रामाणिकत्वात् । अत एव अनपेक्षत्वात् सद्भिरनादरणीयत्वान्नतद्विरोधो विष्णुकर्तृत्वस्येत्यर्थ: ।। 4 ।।

।। अन्यत्राभावाधिकरणम् ।। 2 ।।

5) ॐ अन्यत्राभावाच्च न न तृणादिवत् ॐ ।।

तृणादिवत् यथा पृथिवीजन्यतृणशदिकार्ये पर्जन्य: सहकारिमात्रं तथा प्रकृतिजन्यमहदादिकायेऽपीश्वर: अनुग्राहक: । न स्वतन्त्र इति सेश्वरसांख्यापक्षोऽपि न । कुत; अन्यत्राभावात् ईश्वरादन्यत्र तत्प्रेरणां विना जगतोऽभावादीश्वरस्य प्रकृतिसत्तादिप्रदत्वाच्चेत्यथर्: ।। 1 ।।

।। अभ्युपगमाधिकरणम् ।। 3 ।।

6) ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ।।

नेत्यनुवर्तते । अनभ्नयुपगमेऽपि चावर्#ाकै: स्वशास्त्रस्य सिद्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्यम् । अभ्युपगमेऽपि अर्थाभावात् सिद्धान्तत्वव्यापकयो: अर्थशब्दितविषयप्रयोजनयो: अवत्त्वङ्गीकारात् स्वव्याघात: स्यादिति न तत्पक्षोऽपि युक्त इत्यर्थ: ।। 1 ।।

।। पुरुषाश्माधिकरणम् ।। 4 ।।

7) ॐ पुरुषाश्मवदिति चेत्तत्रापि ॐ ।।

पुरुषाश्मवत् यथा पुरुषसम्बन्धादचेतनं शरीरं अश्मानयनादौ प्रवर्तते तथा अचेतनप्रकृति: चेतनसम्बन्धात्प्रवर्तत इति चेन्न ।

कुत: यत: तत्रापि शरीरप्रवृत्तावपि चेतनस्य ईश्वरस्यैव कर्तृत्वे । न दृष्यान्ताभाव: । अत इत्यर्थ: ।। 1 ।।

8) ॐ अङ्गित्वानुपपत्ते: ॐ ।।

पुरुषस्याङ्गत्वेऽङ्गीकृते "अङ्गमङ्गीति" वाक्ये अङ्गित्वस्य प्राधान्यस्य उक्त्यनुपपत्ते: । न पुरुषोपसर्जनप्रकृतिकर्तृत्वपक्षे दृष्यान्तोऽस्तीत्यर्थ: ।। 2 ।।

।। अन्यथानुमित्यधिकरणम् ।। 5 ।।

9) ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ ।।

चशब्देनाङ्गित्वानुपपत्तेरित्यस्य समाकर्ष: । यथा प्राचीनपक्षान्यप्रकारेण प्रकृत्युपसर्जनपुरुषकर्तृत्वस्यानुमितौ साधनेऽपि । ज्ञाक्तिवियोगात् ज्ञस्य जीवस्य शरीरसम्बन्धार्थं प्रवृत्तिशक्तिवियोगात् अङ्गित्वानुपपत्तेरेवेत्यर्थ: ।। 1 ।।

10) ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ।।

विप्रतिषेधात् सकलश्रुतिस्मृतियुक्तिविरुद्धत्वादनीश्वरमतमसमञ्जसमयुक्तमित्यर्थ: ।। 2 ।।

।। वैशेषिकाधिकरणम् ।। 6 ।।

11) ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्हलाभ्याम् ॐ ।।

महद्दीर्घवत् वैशेकिमते त्यणुकादिगतान्महत्त्वात् दीर्घत्वाच्च चतुरणुकादिगतपरिमाणमुत्पद्यते । तथा ह्रस्वपरिमण्डलाभ्यामपि द्वयणुकपरमाणूभयगतह्रस्वत्वपारिमाण्हल्यपरिमाणाभ्यामपि त्यणुकद्वयणुकगतपरिमाणोत्पत्ति: स्यादित्यर्थ: । अन्यथा महत्वदीर्घत्वाभ्यामपि कार्योतपत्तिर्नस्यादिति वाशब्दार्थ: । तस्माद्वैशेषिकमतमनुपपन्नमिति भाव: ।। 1 ।।

12) ॐ उभयथाऽपि न कर्माऽतस्तदभाव: ॐ ।।

यत: उभयथापि ईश्वरेच्छाया नित्यत्वानित्यत्वरूपपक्षद्वयेऽपि । न परमाणुषु क्रियोत्पत्तिसम्भव: । अतस्तदभाव: तस्मिन् द्वयणुकादिकायर्#ोभाव: स्यादित्यर्थ: ।। 2 ।।

13) ॐ समवायायुपगमाच्च साम्यादनवस्थिते: ॐ ।।

वैशेषिकै: अवयवावयव्यादीनां भिन्नत्वनिमित्तेन समवायाभ्युपगमात् । समवायसबन्धङ्गीकारात् । साम्यात् समवाय्यसमवायिनोरपि भिन्नत्वसाम्यात् । तत्रापि समवायाभ्युपगमे अनवस्थिते: अनवस्थानाच्च तन्मतमयुक्तमित्यर्थ: ।। 3 ।।

14) ॐ नित्यमेव च भावात् ॐ ।।

दोषसमुच्चये च: । ईशेच्छापरमाण्वादिकारणानां सदात्वात् । वैशेषिकमते नित्यमेव सर्वदैव । भावात् कार्योत्पत्ति: स्यात् । न तु कदाचिदित्यर्थ: ।। 4 ।।

15) ॐ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॐ ।।

किञ्च वैशेषिकमते पाथिवाप्यतैजसपरमाणुनां रूपादिमत्त्वात् । विपर्यय: नित्यत्वविपरीतानित्यत्वं स्यात् । कुत: दर्शनात् यद्रूपादिमत् तदनित्यमिति व्याप्ते: घटादौ दृष्यत्वादित्यर्थ: ।। 5 ।।

16) ॐ उभयथा च दोषात् ॐ ।।

वैशेषिकमते उभयथा च परमाणुनित्यत्वानित्यत्वरूपपक्षद्वयेऽपि । दोषात् तद्वत्सर्वनित्यत्वकारणाभावनिमित्तकतदुत्पत्त्यभावस्य दोषस्य सत्त्वात् न तत्पक्षो युक्त इत्यर्थ: ।। 6 ।।

17) ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ।।

अपरिग्रहात् वैशेषिकमतस्य श्रुत्यादिपरिग्रहशून्यत्वात् । तद्विरुद्धत्वाच्च । तत्रात्यन्तमनपेक्षा अनादर: कार्य इत्यर्थ: ।। 7 ।।

।। समुदायाधिकरणम् ।। 7 ।।

18) ॐ समुदाय उभयहेतुकेऽपि तदप्राप्ति: ॐ ।।

यत: समुदाये परमाणुसमुदायेऽनेकत्वसंख्यारूपे मिलितानेकपरमाणुनिमित्तक्रेऽङ्गीकृते सत्यपि विरलानेकहेतुके

वाऽङ्गीकृते सति । कुत: अन्योन्याश्रयादिदोषादिति शेष: । तदुपपादितं टीकायाम् । अत: परमाणुपुञ्च एव घटावयवीति बौद्धपक्षोऽपि न क्षम इत्यर्थ: ।। 1 ।।

19) रँ#़ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॐ ।।

ननु परमाणुपञ्चस्य सदा सत्त्वेऽपि नास्मत्पक्षे प्रलयानुपपत्ति: । कुत: तद्वयवहारादेरितरेतरप्रत्ययत्वात् । इदमिदं चेति परमाणुपरस्परापेक्षाबुद्धिनित्तिकत्वात् । तथा च तादृशबुद्धयभावकाले समुदायव्यवहारादेरसत्त्वात्प्रलयोपपत्तिरिति चेन्न । कुत: उत्पत्तिमात्रनिमित्तत्वात्परमाणूनां स्वसमुदायोत्पत्तिमात्रनिमित्तत्वात्न तेभ्योऽपेक्षाबुद्धयादेरप्युत्पत्ति: सम्भवतीति मात्रशब्दार्थ: । तथा च तन्नित्तिकव्यवहारादि: क्षणिकमते न कदापि सम्भवतीत्यर्थ: ।। 2 ।।

20) ॐ उत्तरोत्पादे च पूवर्निरोधात् ॐ ।।

चोऽवधारणष समुच्चये च । नेत्यनुवर्तते । सामर्थ्यादिति शेष: । तथा च न केवलं क्षणिकमते समुदायव्यवहारानुपपत्ति: । किन्तु विशेषकार्योत्पत्तिश्च न युक्ता । कुत: उत्तरोत्पादे च कारणस्य सदृशकार्यजननसामर्थ्यात् तेन कारणं प्रथमं स्वसदृऽशमुत्पाद्य पश्चाद्विसदृशर्कायर्मुत्पद्यताम् । को दोष इत्यतोऽप्याह । उत्तर इति । तथा च उत्तरस्य स्वसदृशकार्योत्पादे उत्पत्तौ सत्यामेव । पूर्वनिरोधात् पूर्वस्य कारणस्य नाशात् । पुनर्विसदृशकार्यजनकत्वासम्भव इत्यर्थ: ।। 3 ।।

21) ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ।।

क्षणिकमते न प्रतिक्षणं कार्योत्पत्तिर्युज्यते । कुत: असति कारणे कार्यमुत्पद्यत इत्यङ्गीकारे प्रतिज्ञोपरोध: तस्य त्कार्यत्वमिति प्रतिज्ञाय सिद्धान्तव्यवहारस्योपरोधो हानि: स्यात् । अन्यथा कारणे सति कार्यमुत्पद्यत इत्यङ्गीकारे यौगपद्यं कारणेन सह कार्याणामेकदावस्थानं प्रसज्यत इत्यर्थ: ।। 4 ।।

22) ॐ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॐ ।।

एवं क्षणिकमते प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्ति: प्रतिसंख्याऽप्रतिसंख्यानिरोधयो: प्रतिक्षणविनाशसन्तानविनाशयो: अप्राप्ति: अनुपपत्ति: । कुत: अविच्छेदात् । तद्रीत्या कार्योत्पत्तावकार्याणां चाविच्छिन्नत्वादित्यर्थ: ।। 5 ।।

23) ॐ उभयथा च दोषात् ॐ ।।

उभयथा कारणे सति कार्यं भवत्येवेति नियमपक्षे तदभावपक्षे च । दोषसत्त्वात् कार्यकारणविशेषकार्यानुत्पत्त्याख्यदोषात् । नान्यतरपक्षावलम्बेनार्थापत्त्या क्षणिकपक्षो युक्त इत्यथर्: ।। 6 ।।

24) ॐ आकाशे चाविशेषात् ॐ ।।

चोऽप्यर्थे । दीपदृष्यन्तेन सत्त्वहेतुना जगति क्षणिकत्वसाधने आकाशदृष्यान्तेनाक्षणिकत्वस्यापि साधनापात: । ननु दृष्यान्ते साध्यवैकल्यमित्यत उक्त आकाशेऽविशेषादिति । क्षणिकत्वसाधकत्वेन परोक्तपरिमाणविशेषादर्शनादित्यर्थ: । तथा च सत्प्रतिपक्षोऽयं हेतुरिति न तेन क्षणिकत्वसिद्धिरिति भाव: ।। 7 ।।

25) ॐ अनुस्मृतेश्च ॐ ।।

तदेवेदमिति प्रत्यभिमानाच्च तद्विरोधात् न सत्त्वहेतुना क्षणिकत्वसाधनं युक्तमित्यर्थ: ।। 8 ।।

। असदधिकरणम् ।। 8 ।।

26) ॐ नासतोऽदृष्यत्वात् ॐ ।।

असत:शून्यस्य । न जगत्कर्तृत्वं युक्तम् कुत: प्रमाणाभावादिति शेष: । तत्कुत: अदृष्यत्वात् । क्वाप्यसत: कारणत्वादर्शनात् । अत एवानुमानागमयोरप्यभावादित्यर्थ: ।। 1 ।।

27) ॐ उदासीनानामपि चैवं सिद्धि: ॐ ।।

एवं सत्यसत: कार्योत्पादकत्वेऽङ्गीकृते सति । उदासीनानां हेयोपादेयत्वयुद्धयविषयाणां गगनकुसुमादीनां सकाशादपि सौरभ्यादिकार्यसिद्धि: स्यादित्यर्थ: । अन्यथा शून्यादपि कार्योत्पत्तिर्न स्यादिति चशब्दार्थ: ।। 2 ।।

28) ॐ नाभाव उपलब्धे: ॐ ।।

जगत् अभाव: असत् न । कुत उपलब्धे: सदिति प्रतीयमानत्वादित्यर्थ: ।। 3 ।।

29) ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ।।

जगत् स्वप्नादिवत् स्वापनवस्तुन्यारोपितजाग्रत्वादिवदप्यसन्न । कुत: वैधर्म्यात् स्वाप्नजाग्रत्वस्य

बाध्यत्वाख्यविलक्षणधर्मवत्त्वात् जगति च तदभावादित्यर्थ: ।। 4 ।।

।। अनुपलब्ध्यधिकरणम् ।। 9 ।।

30) ॐ न भावोऽनुपलब्धे: ॐ ।।

जगत् भाव: ज्ञानात्मकमपि न । कुत: अनुपलब्धे: ज्ञानज्ञेययोरभेदाननुभवादित्यर्थ: ।। 1 ।।

31) ॐ क्षणिकत्वाच्च ॐ ।।

ज्ञानस्यैकक्षणावस्थायित्वाज्जगत: स्थायित्वात्तद्विरोधान्नतयोरैक्यमित्यर्थ: ।। 2 ।।

32) ॐ सर्वथाऽनुपपत्तेश्च ॐ ।।

सर्वप्रकारेणानुपपत्ते: बौद्धरान्तस्य युक्तिशून्यत्वात् तद्विरुद्धत्वाच्च न ग्राह्यत्वमित्यर्थ: ।। 3 ।।

।। नैकस्मिन्नधिकरणम् ।। 10 ।।

33) ॐ नैकस्मिन्नसम्भवात् ॐ ।।

जैनोक्तसप्तप्रकारा एकस्मिन्वस्तुनि न युक्ता: । कुत: असम्भवात् अप्रामाणिकत्वेन तेषामेकत्रासम्भावितत्वादित्यथर्: । सप्तप्रकारास्तु सत्वं, असत्वं, सदसत्वं, सद्विलक्षणत्वं, सत्त्वे सति सद्विलक्षणत्वं, असत्त्वे सति असदिलक्षणत्वं, सदसत्त्वे सति सदसद्विलक्षणत्वमित्येवंरूपा: ज्ञातव्या: ।। 1 ।।

34) ॐ एवञ्चात्माकात्स्नर्यम् ॐ ।।

एवञ्चात्मन: कायपरिमाणेऽङ्गीकृते सत्यात्माकात्स्नर्यं आत्मन: प्राक् पिपीलिकादेहं प्राप्तस्य तत्कायपरिमितस्य जीवस्याकात्स्नर्यं गजगर्दभादिशरीरप्राप्तावपूर्णता स्यादित्यर्थ: । एवं गजशरीरं प्राप्तस्यात्मन; पिपीलिकादेहप्राप्तावकात्स्नर्यमाधिक्यं च स्यादित्यपि द्रष्यव्यम् ।। 2 ।।

35) ॐ न च पर्यायादप्यविरोधो विकारादिभ्य: ॐ ।।

पर्यायात् क्रमात् क्रमेण तत्तद्देहपरिमाणत्वाङ्गीकारादपि । अविरोध: नोक्तदोष इति च न युज्यते । कुत: यत: पर्यायो न युज्यते । तदपि कुत: विकारादिभ्य: तथा सति तत्तत्कालीनपरिमाणभेदेन वस्तुभेदात् । आत्मनो विकारित्वापत्ते: । ततश्चानित्यत्वान्निर्मोक्षत्वादिदोषप्रसङ्गादित्यर्थ: ।। 3 ।।

36) ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ।।

पूर्वसूत्रादेवेचेत्यनुषज्यते । अन्त्यावस्थितेरित्येतदावर्तते । चशब्दोऽवधारणे समुच्चये वा । तथा च एवं सति आत्मन: कायपरिमाणत्वेऽङ्गीकृते अन्त्यावस्थिते: प्रसङ्ग इति शेष: । मोक्षेऽपि सत: आत्मन: शरीरसत्त्वमङ्गीकार्यं स्यादित्यर्थ: । कुत: अन्त्यावस्थितेश्च अन्त्यस्य मौक्तिकपरिमाणस्यावस्थितेरवश्यमङ्गीकायर्त्वात् । अवच्छेदकशरीरं विना अवच्छेद्यपरिमाणसत्त्वायोगादिति भाव: । परिमाणमेव कुत इत्यतोऽप्याह । अन्त्येति । अन्त्यस्य मौक्तिकात्मस्वरूपस्य मुक्ताववस्थितेरवश्यं स्वरूपसत्त्वस्य परिमाणं विनाऽयोगादिति भाव: । अस्तु मोक्षेऽपि शरीरं तत: किमित्यत उक्तं उभयनित्यत्वादिति । तथा सति उभयो: मुक्तकालीनयोर्देहात्मनोर्नित्यत्वप्रसङ्गादित्यर्थ: । अस्तु मौक्तिकशरीरनित्यत्वं तत: किमित्यत आह । ततश्च सर्वनित्यत्वं स्यादित्यापाद्यवाक्यमध्याहार्यम् । अत एव समुच्चयार्थकश्चशब्द: । सर्वेषामधुनातनशरीराणां नित्यत्वं स्यादित्यर्थ: । कुत इत्यत आह अविशेषादिति । मुक्तिकालीनानां अधुनातनानां च शरीराणां शरीत्वाविशेषादित्यर्थ: । तस्मान्न कायपरिमाणत्वमात्मनो युक्तति भाव: ।। 4 ।।

। पत्युरधिकरणम् ।। 11 ।

37) ॐ पत्यरसामञ्जस्यात् ॐ ।।

पत्यु: पशुपते: जगत्कारणत्वं न युक्तम् । कुत: असामञ्जस्यात् पारतन्त्ऱ्#ोत्पत्त्यादिदोषवत्वादित्यर्थ: ।। 1 ।।

38) ॐ सम्बन्धानुपपत्तेश्च ॐ ।।

शिवस्याशरीरत्वेन जगता सम्बन्धानुपपत्ते: न तस्य कतर्#ृत्वमित्यर्थ: ।। 2 ।।

39) ॐ अधिष्ठानानुपपत्तेश्च ॐ ।।

प्रलये सर्वेषां नष्यत्वात् पुन: सृष्यिकाले पशुपते: पृथिव्याद्याश्रयानुपपत्तेश्च न तस्य जगत्कर्तृत्वमित्यर्थ: ।। 3 ।।

40) ॐ कारणवच्चेन्न भोगादिभ्य: ॐ ।।

ननु यत: साधनजातं पशुपते: करणवत् शरीरवत् शरीरेण तुल्यं अधिष्ठानतुल्यं च अतो नोक्तदोष इति चेन्न । कुत:

भोगादिभ्य: शरीरकृतसुखदु:खभोगोत्पत्तिमरणादिदोषेभ्य इत्यर्थ: ।। 4 ।।

41) ॐ अन्तवत्वमसर्वज्ञाता वा ॐ ।।

यत: शिवस्य देहित्वतदभावपक्षयो: क्रमेणान्तवत्त्वं नाशवत्त्वं असर्वज्ञता न सर्वज्ञत्वं स्यात् अतो न तद्युक्तमित्यर्थ: ।। 5 ।।

।। उत्पत्त्वधिकरणम् ।। 12 ।।

42) ॐ उत्पत्त्यसम्भवात् ॐ ।।

न शक्तिर्जगत्कारणम् । कुत: उत्पत्त्यसम्भवात् शक्तिशब्दितकेवलस्त्रीभ्य: अपत्योत्पत्त्ययोगादित्यर्थ: ।। 1 ।।

43) ॐ न च कर्तु: करणम् ॐ ।।

यत: कर्तु: शक्त्यनुग्राहकशिवस्य च करणं ज्ञानादिसाधनं न । अतो न तस्य शक्त्यनुग्राहकत्वमित्यर्थ: ।। 2 ।।

44) ॐ विज्ञानादिभावे वा तदप्रतिषेध: ॐ ।।

विज्ञानादिभावे वा शिवस्य ज्ञानेच्छादिसत्त्वेऽङ्गीकृते च । तदप्रतिषेध: तस्य शैवपक्षस्याप्रतिषेध: अनिरास: अनुमति: कृता स्यात् स च दूषित एवेत्यर्थ: ।। 3 ।।

45) ॐ विप्रतिषेधाच्च ॐ ।।

सकलश्रुतिस्मृतिविरुद्धत्वाच्च शाक्तेयमतमसमञ्जसमयुक्तमित्यर्थ: ।। 4 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य द्वितीय: पाद: ।। 2 ।। 2 ।।

।। वियदधिकरणम् ।। 1 ।।

1) ॐ न वियदश्नुते: ॐ ।।

वियत् आकाशमनुत्पत्तिमन्न किन्त्वीशादुत्पत्तिमदेव । कुत: । अश्रुते: वियदनुत्पत्तौ श्रुत्यभावादितर्य्थ: ।। 1 ।।

2) ॐ अस्ति तु ॐ ।।

आकाशोत्पत्तौ "आत्मन आकाश: सम्भूत;" इति (तै.2-1) श्रुतिरस्त्येवेत्यर्थ: ।। 2 ।।

3) ॐ गौण्यसम्भवात् ॐ ।।

"
अनादिर्वाऽयमाकाश:" इति श्रुतिर्गौणी अमुख्यानादित्वपरा । कुत: । असम्भवात् तस्या: मुख्यार्थत्वे बहुलोत्पत्तिश्रुत्ययोगादित्यर्थ: ।। 3 ।।

4) ॐ शब्दाच्च ॐ ।।

"अथ ह वाव नित्यानि" इति श्रुतिबलाच्चानादित्वश्रुतिर्गौणार्थेत्यर्थ: ।। 4 ।।

5) ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ।।

चोऽवधाणे । ब्रह्मशब्दवत् यथा एकस्यैव ब्रह्मशब्दस्य विष्णौ मुख्यत्वं जीवेत्वमुख्यताऽस्ति । तथा एकस्यैव नित्यत्वबोधकशब्दस्य ब्रह्मणि मुख्यार्थता स्यात् भवेदित्यर्थ: ।। 5 ।।

6) ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्य: ॐ ।।

आकाशस्य मुख्यानुत्पत्त्युक्तौ प्रतिज्ञाहानि: "स इदं सर्वमसृजत" (तै.2-6) इति विष्णो: स्रष्यृत्वप्रतिज्ञाहानि: स्यात् । कुत: अव्यतिरेकात् अकाशस्य सर्वशब्दार्थानतिरिक्तत्वात् । किञ्च यत: शब्देभ्य: "आत्मा वा इदम्" (ऐ.1-1) इत्यादिस्पष्यश्रुतिभ्यश्च ब्रह्मण एव मुख्यानुत्पत्ति: । न त्वन्यस्येत्यवसीयते अत उक्तं युक्तमित्यर्थ: ।। 6 ।।

7) ॐ यावद्वि कारन्तु विभागो लोकवत् ॐ ।।

यावच्छब्दोऽवधारणे । यावद्विकारमित्यव्ययम् । तुशब्दश्चशब्दार्थे । तथा च यत: यावद्विकारं विक्रियमाणमेव वस्तु । विभाग: विभागशब्दिताल्पशक्तिमत् । न त्वन्यदिति नियम: सिद्ध: । अतो लोकवत् लोक इव । यथा लोके घटादौ विभक्तत्वात् विकारित्वमङ्गीकृतं तथाकाशादेरपि विभक्तत्वहेतुना विकारित्वं सिध्यति । तत एव सादित्वमपि सिध्यतीत्यर्थ: ।। 7 ।।

।। मातरिश्वाधिकरणम् ।। 2 ।।

।। वियदधिकरणम् ।। 1 ।।

1) ॐ न वियदश्रुते: ॐ ।।

वियत् आकाशमनुत्पत्तिमन्न किन्त्वीशादुत्पत्तिमदेव । कुत: । अश्रुते: वियदनुत्पत्तौ श्रुत्यभावादित्यर्थ: ।। 1 ।।

2) ॐ अस्ति तु ॐ ।।

आकाशोत्पत्तौ "आत्मन आकाश: सम्भूत:" इति (तै.2-1) श्रुतिस्स्त्#ेवेत्यर्थ: ।। 2 ।।

3) गौण्यसम्भवात् ॐ ।।

"अनादिर्वाऽयमाकाश:" इति श्रुतिगौणी अमुख्यानादित्वपरा । कुत: । असम्भवात् तस्या: मुख्यार्थत्वे बहुलोत्पत्तिश्रुत्ययोगादित्यर्थ: ।। 3 ।।

4) ॐ शब्दाच्च ॐ ।।

"अथ ह वाव नित्यानि" इति श्रुतिबलाच्चानदित्वश्रुतिर्गौणार्थेत्यर्थ: ।। 4 ।।

5) ॐ स्वाच्चैकस्य ब्रह्मशब्दवत् ॐ ।।

चोऽवधारणे । ब्रह्मशब्दवत् यथा एकस्यैव ब्रह्मशब्दस्य विष्णौ मुख्यत्वं जीवेत्वमुख्यताऽस्ति । तथा एकस्वैव नित्यत्वबोधकशब्दस्य ब्रह्मणि मुख्यार्थता स्यात् भवेदित्यर्थ: ।। 5 ।।

6) ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्य: ॐ ।।

आकाशस्य मुख्यानुत्यत्त्युक्तौ प्रतिज्ञाहानि: "स इदं सर्वमसृजत" (तै.2-6) इति विष्णो: स्रष्यृत्वप्रतिज्ञाहानि: स्यात् । कुत: अव्यतिरेकात् आकाशस्य सर्वशब्दार्थानतिरिक्तत्वात् । किञ्च यत: शब्देभ्य: "आत्मा वा इदम्" (ऐ.1-1) इत्यादिस्पष्यश्रुतिभ्यश्च ब्रह्मण एव मुख्यानुत्पत्ति: । न त्वन्यस्येत्यवसीयते अत उक्तं युक्तमित्यर्थ: ।। 6 ।।

7) ॐ यावद्वि कारन्तु विभागो लोकवत् ॐ ।।

यावच्छब्दोऽवधारणष । यावद्विकारमित्यव्ययम् । तुशब्दश्चशब्दार्थे । तथा च यत: यावद्विकारं विक्रियमाणमेव वस्तु । विभाग: विभागशब्दिताल्पशक्तिमत् । न त्वन्यदिति नियम: सिद्ध: । अतो लोकवत् लोक इव । यथा लोके घटादौ विभक्तत्वात् विका­िवमङ्गीकृतं तथाकाशादेरपि विभक्तत्वहेतुना विकारित्वं सिध्यति । तत एव सादित्वमपि सिध्यतीत्यर्थ: ।। 7 ।।

।। मातरिश्वाधिकरणम् ।। 2 ।।

8) ॐ एतेन मातरिश्वा व्याख्यात: ॐ ।।

एतेन पूर्वोक्तविभक्तत्वादिहेतुना । मातरिश्वा मुख्यवायु: । व्याख्यात: उत्पत्तिमत्वेनोक्त इत्यर्थ: ।। 1 ।।

।। असम्भवाधिकरणम् ।। 3 ।

9) ॐ असम्भवस्तु सतोऽनुपपत्ते: ॐ ।।

तुशब्दोऽवधारणे । सत: विष्णो: । असम्भव: अनुत्पत्तिरेव । न तु "असत: सदजायत" (तै.2-7) इति श्रुत्या असत: सकाशदुत्पत्तिर्वाच्या । कुत: अनुपपत्ते: । अतो विष्णोरसदुत्पत्तेरयोगादित्यर्थ: ।। 1 ।।

।। तेजोऽधिकरणम् ।। 4 ।।

10) ॐ तेजोऽतस्तथाह्याह ॐ ।।

तेजस्तेजोभूतम् । अत: ब्रह्मणएवोत्पद्यते न वायो: कुत: हि यस्मात् । "तत्तेज:" इति (छां.6-2-3) श्रुति: तथा उक्तप्रकारेणाह वक्ति तस्मादित्यर्थ: ।। 1 ।।

। अबधिकरणम् ।। 5 ।।

11) ॐ आप: ॐ ।।

अत्रापि अत: तथाह्याहेत्यनुवर्तते । तथा च आप: अत: विष्णोरेवोत्पत्तिमत्य: । न त्वन्यत: । कुत: हि यस्मात् ब्रह्मैवेदमिति श्रुतिस्तथाऽऽह तस्मादित्यर्थ: ।। 1 ।।

।। पृथिव्यधिकरणम् ।। 6 ।।

12) ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्य: ॐ ।।

पृथिवी पृथिव्येव "ता अन्नमसृजन्त" इति श्रुति: । तथान्नशब्देनोच्यते न प्रसिद्धान्नम् । कुत: अधिकाररूपशब्दान्तरादिभ्य: अधिकारशब्दितभूतप्रकरणात् रूपशब्दोक्तकृष्णरूपस्य च श्रवणात् । शब्दान्तरं शब्दविशेष: "पृथिवी वा अन्नम्" इति (तै.3-9) श्रुतिविशेषाच्चेत्यर्थ: । अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादियुक्तिरादिशब्दार्थ: ।। 1 ।।

।। तदभिध्यानाधिकरणम् ।। 7 ।।

13) ॐ तदभिध्यानादेव तु तल्लिङ्गात्स: ॐ ।।

तुशब्दोऽवधारणे । अभिध्यानशब्देनेच्छोच्यते । तच्छब्देन विष्णुर्ग्रह्यते । तथा च स विष्णुरेव संहारकर्ता न रुद्र: । कुत: तदभिध्यानात् "तस्याभिध्यानात्" (श्वे.1-10) इति श्रुत्यक्तत्वात् तस्य विष्णो:

अभिध्यानरूपशब्दज्ञापितसाञ्जिहीर्षाविशेषितादनादिबन्धसंहारेच्छारूपात्तल्लिङ्गादेव सादिजगत्संहर्तृत्वसाधकादेवेत्यथर्: । एवकारस्तु भाष्यरीत्या किमु श्रुतिभ्य इति कैमुत्यसूचक: ।। 1 ।।

।। विपर्ययाधिकरणम् ।। 8 ।।

14) ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ।।

तुशब्दोऽवधारणे । अत इत्यावर्तते । अत उत्पत्तिक्रमात् । विपर्ययेण वैपरीत्येन । क्रम: लयक्रम: । न तूत्पत्तिक्रमेण । कुत: अत एव व्युत्क्रमादिति श्रुतेरेव । किञ्च उपपद्यते युज्यते चायं व्युत्क्रम: । कुत: पूर्वोत्पन्ननां उत्तरोत्पन्नेभ्योऽधिसामर्थ्येन तेषशं अधिककालावस्थानस्य युक्तचादित्यर्थ: ।। 1 ।।

।। अन्तराधिकरणम् ।। 9 ।।

15) ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादितिचेन्नाविशेषात् ॐ ।।

विज्ञानमनसी विज्ञानतत्त्वमनस्तत्त्वे । अन्रा विना । अन्यत्र क्रमेण व्युत्क्रमेण लय: न तयोरपि । कुत: तल्लिङ्गात् "मनसश्च विज्ञानम्" इत्यत्र विज्ञानात्पूर्वोत्पन्नतया भूतस्यापि मनस: "यच्छेद्वाङ्मनसि" इति पूर्वमेव लयोक्तिरूपसाधकदर्शनादिति चेन्न । कुत: अविशेषात् । विज्ञानमनस्तत्त्वयोर्यथोत्पत्तिलय इत्यत्र विशेषप्रमाणाभावादित्यथर्: ।। 1 ।।

16) ॐ चराचरव्यपाश्रयस्तु स्यात् तद्वयपदेशो भाक्तस्तद्भावभावित्वात् ॐ ।।

चराचरव्यपाश्रय: चराचरशब्दितेन्द्रियतद्वृत्तिज्ञानविषयसाधारण: । तद्वयपदेशस्तु "मनसश्च विज्ञानम्" इति श्रौतव्यवहारस्तु । भाक्त: एकदेश: मनोविज्ञानशब्दाथर्#ैकदेशभूतेनिद्रयवृत्तिज्ञानविषयक एव न तत्त्वविषयक: । कस्मान्निमित्तात् । तद्भावभावित्वात् । तस्यावृत्ति: तस्मिन् चराचरशब्दितचेतनाचेतनविषये तद्भावेन मनोभावेन आलोचनेन भावित्वात्त्पद्यमानत्वात् । अतो नोक्तलिङ्गदर्शनं बाधकमित्यर्थ: ।। 2 ।।

।। आत्माधिकरणम् ।। 10 ।।

17) ॐ नात्माऽश्रुते: नित्यात्वाच्च ताभ्य: ॐ ।।

आत्मा परमात्मा न विलीयते । अश्रुते: तल्लयस्य क्वाप्यश्रवणात् । किञ्च ताभ्य: "स नित्यो निर्गुण:" इत्यादिश्रुतिभ्य: नित्यत्वात् विष्णोर्नित्यत्वावगमाच्च न तस्य नाश इत्यर्थ: ।। 1 ।।

।। ज्ञाधिकरणम् ।। 11 ।।

18) ॐ ज्ञोऽत एव ॐ ।।

जानातीति ज्ञ: जीवोऽपि । अत: विष्णो: उत्पद्यत एव । कुत: अत एवाविनष्या एवोत्पद्यन्त इति (काषायण) श्रुतेरेवेत्यर्थ: ।। 1 ।।

19) ॐ युक्तेश्च ॐ ।।

अनादिनित्यस्यापि जीवस्येशाधीनत्वदेहयत्वरूपोत्पत्ते: युक्तत्वाच्च जीव: उत्पत्तिमानेवेत्यर्थ: । 2 ।

।। उत्क्रान्तत्यधिकरणम् ।। 12 ।।

20) ॐ उत्कान्तिगत्यागतीनाम् ॐ ।।

सोऽस्मादित्यादिवाक्योक्तदेहोत्क्रमणं लोकान्तरगमनैतल्लोकगमनरूपहेतूनां सकाशात् अणुरेव जीव: न विभुरित्यर्थ: ।। 1 ।।

21) ॐ स्वात्मना चोत्तरयो: ॐ ।।

चशब्द एवार्थ: । जीव: स्वात्मना स्वतन्त्रपरमात्मनैव तत्प्रेरणयैवात्क्रान्त्यादिमान् न स्वत: । कुत: उत्तरयो: सकाशात् "
स एतेनैव स्वात्मना एष ह्येनं जीवम्" इति (पौष्यायण) उत्तरवाक्यबलादित्यर्थ: ।। 2 ।।

22) ॐ नाणुरतच्छतेरिति चेन्नेतराधिकारात् ॐ ।।

ननु न जीवोऽणु: । कुत: अतच्छते: "व्याप्ताह्यात्मान:" इत्यणुत्वविरुद्धव्याप्तत्वश्रुते: श्रवणादिति चेन्न । कुत: इतराधिकारात् परमात्मप्रकरणात् । तथा च व्याप्तत्वश्रुते: परमात्मविषयत्वात् नाणुत्वबाधकत्वमित्यर्थ: ।। 3 ।।

23) ॐ स्वशब्दोन्मानाभ्याञ्च ॐ ।।

च: समुच्चये । न केवलं प्रकरणबलाद्वयाप्तत्वश्रुतिर्विष्णुपरा । किन्तर्हि "एषोऽह्यात्माऽध्युद्गतो मानशक्ते:" इति (काषायण) वाक्यस्थस्वशब्दगृहीतब्रह्मवाचकात्मशब्दादुन्मानशिब्दतापरिमितत्वलिङ्गाचच व्याप्तत्वश्रुतिर्विष्णपरैव न जीवपरेत्यर्थ: ।। 5 ।।

25) ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदिहि ॐ ।।

ननु युक्तं चन्दनबिन्दो: शरीरे व्याप्तत्वम् । कुत: अवस्थितिवैशेष्यात् देहे क्वचित्प्रदेशे सम्यगवस्थानवस्थानसत्त्वात् न तथा जीवस्य तदभावादिति चेन्न । कुत: यत: हृदिहि "हृदि ह्येष:" (प्र.3-6) श्रुति: जीवस्यापि हृदि सम्यगवस्थानमवयवान्तरेत्वसम्यगवस्थानाङ्गीकारादित्यर्थ: ।। 6 ।।

।। व्यतिरेकाधिकरणम् ।। 13 ।।

27) ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ।।

चशब्दो "अचिन्त्यये" इति स्मृतिसमुच्चायक: । गन्धवत् गन्धस्येव । यथा पुष्पगन्धस्य स्वांशै: व्यतिरेको विभागस्तथा अणोरपि जीवस्य स्वंशै: ईशशक्त्या व्यतिरेको युज्यते । कुत एतत् प्रतिपादयति यतो अथेति (शाण्डिल्य) श्रति: तथा दर्शयति अत एवेत्यर्थ: ।। 1 ।।

।। पृथगधिकरणम् ।। 14 ।।

28) ॐ पृथगुपदेशात् ॐ ।।

जीव: परमात्मना पृथक् भिन्न: । कुत: उपदेशात् "भिन्नोऽचिन्त्य:" इति (कौशिक) श्रुतेरित्यर्थ: ।। 1 ।।

29) ॐ तद्गुणसारत्वात्तु तद्वयपदेश: प्राज्ञवत् ॐ ।।

प्राज्ञवत् ब्रह्मण इव । यथा प्राज्ञे ब्रह्मणि "सर्वं खल्विदं ब्रह्म" (छां.3-14-1) जगदभेदोक्ति: । तथाजीवे तद्वयपदेश: तत्त्वमसीति ब्रह्मैक्योक्तिर्युज्यते । कुत: तद्गुणसारत्वात् जीवस्य ब्रह्मगुणसदृशज्ञानानन्दादिगुणस्वरूपत्वान्निमित्तादित्यर्थ: ।। 2 ।।

।। यावदधिकरणम् ।। 15 ।।

30) ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ।।

यावदात्मभावित्वाच्च जीवस्य यावत्परमात्मसत्त्वात् । नित्यत्वादिति यावत् । न दोष: "सोऽनादिना" इति पुण्यपापसम्बन्धबोधकश्रुत्यप्रामण्यदोषो नास्ति । कुत एतत् तद्दर्शनात् तस्य नित्यत्वस्य "नित्यो जीव:" इति (आग्निवेश्य) श्रुतावुक्तत्वाच्च आत्मा नित्य: जीव इति (भारत) स्मृतिद्वयाच्चत्यर्थ: ।। 1 ।।

।। पुंस्त्वाधिकरणम् ।। 16)

31) ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ।।

तुशब्द एवार्थे पुंस्त्वादिवत् पुंस्त्वादेरिव पुरुषयोषिदादीनामपत्योप्तत्तिशक्तिसवरूपत्वेऽपि कालविशेषे तदभिव्यक्ति: । तथा सत: जीवस्वरूपत्वेन मुक्ते: पूर्वमपि विद्यमानस्यैवास्य ज्ञानानन्दादेरभिव्यक्तियोगात् मुक्तावभिव्यक्तया निमित्तभूतया योगात्" आनन्दीभवतीति (पैङ्गि) श्रुत्युपपत्ते: न जीवस्यानन्दादिरूपत्वे तच्छतिविरोध इति जीव आनन्दादिरूप एवेत्यर्थ: ।। 1 ।।

32) ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ ।।

वाशब्दो व्यवस्थितविकल्पार्थ: । उपलब्धिरनुभव: । अन्यथा जीवस्यानन्दादिरूपत्वमङ्गीकृत्यावरणानङ्गीकारे नित्योपलब्ध्यनुपलब्धिप्रसङ्ग: । यथायेग्यमन्वय: । मुक्तियोग्यानां नित्यमानन्दानुभव: स्यात् । तमोयाग्यानां न कदाप्यानन्दानुभव: स्यात् । किन्तु स्वरुपदु:खानुभव एव स्यात् । एवं मध्यममनुष्याणामन्यतरनियम: अन्यतरयो: सुखदु:खानुभवयो: । नियम: साम्यमेव स्यात् । प्रतिबन्धकीभूतावरणगतादित्यर्थ: ।। तस्माज्जीवस्यावरणमङ्गीकार्यमिति भाव: ।। 2 ।।

।। कर्तृत्वाधिकरणम् ।। 17 ।।

33) ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ।।

जीवोऽपि कर्ता । कुत: तथा सत्येव शास्त्रार्थवत्वात् विधिनिषेधरूपाशास्त्रस्य प्रयोजनवत्त्वात् अन्यथा वैयर्थ्यप्रसङ्गादित्यर्थ: ।। 3 ।।

34) ॐ विहारोपदेशात् ॐ ।।

मुक्तावपि "जक्षन् क्रीडन्" इति विहारकर्तृत्वोक्ते: जीव: परमार्थत एव कर्ता । न काल्पनिककर्तेत्यथर्: ।। 2 ।।

35) ॐ उपादानात् ॐ ।।

जीवस्य मोक्षार्थे साधनाद्यनुष्ठानदर्शनात् तत: फलदर्शनाच्च न जीव: संसारेऽपि काल्पनिककर्तेत्यर्थ: ।। 3 ।।

36) ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय: ॐ ।।

क्रियायां "आत्मानमेव लोकमुपासीत" इति (बृ.3-4-15) उक्तोपासनक्रियायां व्यपदेशाज्जीवस्य कतर्#ृत्वोक्तेश्च । जीव: कर्ता न चेत् कर्तृत्वं न चेत् । निर्देशविपर्यय: निर्देशस्य जीवस्य कर्तृत्वेन ईश्वरस्य कर्मत्वेन वचनस्य विपर्यय: आत्मैवोपासीतेत्येवं रूपवैपरीत्यं स्यादित्यर्थ: ।। 4 ।।

37) ॐ उपलबिधवदनियम: ॐ ।।

उपलब्धिवत् उपलब्धाविव । यथा जीवस्योपलब्धौ ज्ञाने । अनियम: स्वेच्छानुसारेण ज्ञानालाभ: । तथा क्रियायामपि अनियमो युक्त इत्यर्थ: ।। 5 ।।

38) ॐ शक्तिविपर्ययात् ॐ ।।

ईशजीवयो: शक्तिविपर्ययात् पूर्णापूर्णरूपशक्तिभेदमपेक्ष्य कतर्#ृत्वमपि स्वतन्त्रपरतन्त्रभेदभिन्नमित्यर्थ: । यद्वा ईश्वरवत् जीवे पूर्णशक्त्यभावान्न तस्य स्वतन्त्रकर्तृत्वमित्यर्थ: ।। 6 ।।

39) ॐ समाध्यभावाच्च ॐ ।।

समाधिरलम्बुद्धिस्तदभावात् न जीवस्य स्वतन्त्रकर्तृत्वं किन्तु परतन्त्रकर्तृत्वमेवेत्यर्थ: ।। 7 ।।

40) ॐ यथा च तक्षोभयथा ॐ ।।

दार्ष्यान्तिकसमुच्चये चशब्द: । यथा तक्षा वर्धकि: । उभयथा प्रासादादिकारयितृप्रेरितत्वेन तत्कर्तृत्वेन च व्यपदिश्यते तथा ईश्­वरनियतोऽपि जव: कर्तेति वक्तुं शक्यत इत्यर्थ: ।। 8 ।।

41) ॐ परात्तु तच्छते: ॐ ।।

जीवस्य कर्तृत्वशक्ति: परात्तु परमात्मानमनुसृत्यैव तदधीनैवास्ति । कुत: । तच्छते: ।कर्तृत्वं करणत्वञ्चेति (पौङ्गिश्रुतौ) जीवकर्तृत्वस्येशादीनत्वश्रवणादित्यर्थ: ।। 9 ।।

42) ॐ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेवावैयर्थ्यादिभ्य: ॐ ।।

तुरवधारणे । यत: परमात्मा विहितप्रतिषेदावैर्थ्यादिभ्य; । तादथ्यर्#े चतुर्थी । विधिनिषधशास्त्राऽऽवैयर्थ्याय स्वस्य वैषम्यनैर्घ्रण्यपरिहाराय च । कृतप्रयत्नापेक्ष: जीवकर्मप्रयत्नयोग्यतामपेक्षमाण एव जीवं प्रेरयति न त्वनपेक्ष: सन् अतो जीवशक्तेरीशधीनत्वेऽपि तस्यापेक्षितकृतिमत्त्वमस्येवेत्यर्थ: ।। 11 ।।

।। अंशाधिकरणम् ।। 18 ।।

43) ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ।।

जीव: परमात्मनोंऽश एव । पितापुत्रत्वादिसम्बन्धेन केवलं तदुपजीवकस्वरूपांशत्वेन च न तु न कदाचित् ईश्वरात् उपजीव्य: । कुत: । नानाव्यपदेशात् " मां रक्षतु" इत्यादौ पितृत्वभ्रातृत्वादिनानाप्रकारेण जीवस्येशसम्बन्धित्वोक्ते: । किञ्च यत: एके शाखिन: "अन्य: परोऽन्यो जीव:" (काषायण श्रु) इत्यादिना एनं जीवं परात् । अन्यथा भिन्नत्वेन अधीयते पठन्ति । यत: अन्ये च शाखिन: "ब्रह्म दाशा:" इत्यादिना ब्रह्मणो दाशकितवादित्वं दाशकितवशब्दितजातिविशेषयुक्तजीवप्रभृतिभावम् । तदभेदमिति यावत् । दाशकितवादेव चाब्रह्मत्वमधीयते । अतोंऽशत्वरूपांशत्ववानित्यर्थ: ।। 1 ।।

14) ॐ मन्त्रवर्णात् ॐ ।।

"पादोऽस्येति" (ऋ.10-90-3) श्रुतेश्च जीव: परमात्मांश इत्यर्थ: ।। 2 ।।

45) ॐ अपि स्मर्यते ॐ ।।

जीवस्यांशत्वं कृष्णादिभि: "ममैवांश:" इति (भ.गी.15-7) स्मृत्या कथ्यते चेत्यर्थ: ।। 3 ।।

46) ॐ प्रकाशादिवन्नेवं पर: ॐ ।।

जीव: प्रकाशादिवत् स्वद्योताद्यभिमानितेजोंऽशवत् । परमात्मनो भिन्नांश: । पर: मत्स्यादिरूपी विष्णुस्तु । नैवं जीववद्भिन्नांशो न । किन्तु प्रकाशादिवत् कालाग्न्याद्यभिमानि तेजोंऽशवत् ईशाभिन्नांश एवेत्यर्थ: ।। 4 ।।

47) ॐ स्मरन्ति च ॐ ।।

स्मर्तार: जीवेशयो: भिन्नांशत्वाभिन्नांशत्वे "एते स्वांशकला:" (भागवते.1-3-28) इत्यादिस्मृत्या कथयन्ति चेत्यथर्: ।। 5 ।।

48) ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ।।

यतो ज्योतिरादिवत् चक्षुर्गोलकादिस्थितापभ्रष्यदेवतादे: तत्तद्देहसम्बन्धात् सूर्यवरुणाद्यनुज्ञया तत्प्रवृत्त्यादेरिव जीवस्यापि तत्तद्देहसम्बन्धाद्धेतो: । अनुज्ञापरिहारौ परमात्मानुज्ञाधीनप्रवृत्तिसम्बन्धपरिहारौ न तथा मत्स्यादे: । किन्तु ज्योतिरादिवत् सूर्यप्रभाद्यभिमानिन: यथा तदधीनप्रवृत्त्यादिमत्त्वं तथेशाधीनप्रवृत्तिरेव अतोऽपि जीव: परमात्मनो भिन्नांश: । मत्स्यादिस्तु अभिन्नांश इति व्यावस्था सिद्धेत्यर्थ: ।। 6 ।।

49) ॐ असन्ततेश्चाव्यतिकर: ॐ ।।

असन्तते: जीवस्य सम्यक् शक्त्यभावात् मत्स्यादीनां तु तद्भावात् । अव्यतिकर: जीवेशयोर्भिन्नाभिन्नांशत्वमित्युक्तार्थस्य व्यत्यासाभाव इत्यर्थ: ।। 7 ।।

50) ॐ आभास एव च ॐ ।।

च: समुच्चये । यतो जीव: परस्य आभास एव प्रतिबिम्ब एव । मत्स्यादिस्तु न तथा । अतोऽप्युक्तस्य न व्यत्यास इत्यर्थ: ।। 8 ।।

।। अदृष्याधिकरणम् ।। 19 ।।

51) ॐ अदृष्यानियमात् ॐ ।।

अदृष्यपदोपलक्षितविद्याकर्मसंस्काराणामनियमात् । नियमो नामैकप्रकारता । अनियमोऽनेकप्रकारता । तथा च वैचित्यं वैचित्यात् प्रतिबिम्बभूतजीवानामपि देवदानवमानवादिवैचित्यं युज्यत इत्यर्थ: ।। 1 ।।

52) ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ।।

यतोऽभिसन्ध्यादिषु कामक्रोधादिदोषेष्वपि । एवमदृष्यादिवैचित्यादेव वैचित्यं वाच्यम् । अत आवश्यकत्वाददृष्यवैचित्यमेव जीववैचित्­यकारणम् । न दोषादिवैचित्यमित्यर्थ: ।। 4 ।।

53) ॐ प्रदेशादितिचेन्नान्तर्भावात् ॐ ।।

ननु प्रदेशात् स्वर्गभूम्यादिस्थानवैचित्यादेव सुरनरादिजनवैचित्यमस्तु नादृष्यवैचित्यादिति चेन्ना कुत: अन्तर्भावात् स्थानवैचित्ये किं कारणमिति कारणान्वेषणे तत्कारणस्यादृष्यवैचित्य एवान्तर्भावात् तद्रुपत्वात् । अत आवश्यकत्वाददृष्यवैचित्र्यमेव सुरनरादिवैचित्­यनियामकमित्यर्थ: ।। 5 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य तृतीय: पाद: ।। 2 ।। 3 ।।

।। प्राणोत्पत्त्यधिकरणम् ।। 1 ।।

1) ॐ तथा प्राणा: ॐ ।।

यथा आकाशादय: विष्णोरुपद्यन्ते । तथा प्राणा: इन्द्रियाण्यपि उत्पद्यन्त एव न त्वनुत्पत्तिमन्तीत्यर्थ: ।। 1 ।।

2) ॐ गौण्यसम्भवात् ॐ ।।

प्राणा एवानादय इत्यनादित्वश्रुति: गौणी अमुख्या सूक्ष्मरूपेणानुत्पत्तिविषया । कुत: असम्भवात् इन्द्रियाणां मुख्यानादित्वायोगात् । "एतस्मात्" इति (मुं.2-1-3) श्रुत्ययोगाच्चेत्यर्थ: ।। 2 ।।

3) ॐ प्रतिज्ञानुपरोधाच्च ॐ ।।

"स इदं सर्वमसृजत" (तै.2-6) इति प्रतिज्ञानुपरोधात् प्रतिज्ञानुसाराच्च प्राणा त्पाद्यन्त इत्यङ्गीकार्यमित्यर्थ: ।। 3 ।।

।। तत्प्रागधिकरणम् ।। 2 ।।

4) ॐ तत्प्राक् श्रुतेश्च ॐ ।।

तदनुत्पत्तीति स्मृतिसमुच्चये चशब्द: । तस्य मनस: । तेभ्योऽन्येन्द्रियेभ्य: प्राक्पूर्वं उत्पन्नत्वेन । श्रुते: "मन: सर्वेन्द्रियाणि

च" (मुं.2-1-3) इति श्रवणटात् । मन उत्पत्तिमददेव न त्वनुत्पत्तिमदित्यर्थ: ।। 1 ।।

।। तत्पूर्वकत्वाधिकरणम् ।। 3 ।।

5) ॐ तत्पूर्वकत्वाद्वाच: ॐ ।।

वाच: वागिन्द्रियस्य तत्पूर्वकत्वात् "मन एव पूर्वरूपम्" (ऐ.आ.3-1-1) मन:कारणकत्वश्रवणाद्वागिन्द्रियमुत्पत्तिमदेव न त्वनुत्पत्तिमदित्यर्थ: ।। 1 ।।

।। सप्तगत्यधिकरणम् ।। 4 ।।

6) ॐ सप्त गतेर्विशेषितत्वाच्च ॐ ।।

चशब्द: सप्तप्राणास्त्ववगतेरिति प्रमाणसमुच्चये । गते; ज्ञानस्य । जनकानीन्द्रियाणि सप्त सप्तसंख्याकानीति निर्णय एव । न त्वनिर्णय: । कुत: विशेषितत्वात् सप्त प्राणा इति (मु.2-1-8) श्रुतौ गुहाशयां बुद्धयर्थं निहिता: विशेषणयुक्ततया निर्दिष्यत्वादित्यर्थ: ।। 1 ।।

7) ॐ हस्तादयस्तु स्थितेऽतो नैवम् ॐ ।।

तुशब्दो वैलक्षण्यद्योतक: । यतो हस्तादयस्तु हस्तादीन्द्रियाणि तु । स्थिते स्थितं कर्म । तादर्थ्ये सप्तमी । कर्मार्थानि । अत: अस्माद्वैलक्षणट्यात्तानि । एवं ज्ञानेन्द्रियसहभावेन न पठितानि । अतस्तेषां सप्तता सिद्धैवेत्यर्थ: ।। 2 ।।

।। अण्वधिकरणम् ।। 5 ।।

9) ॐ श्रष्ठश्च ॐ ।।

यथेतरे प्राणा उत्पद्यन्ते एवं श्रेष्ठ: मुख्यप्राणोऽपि विष्णोरुत्पद्यत एव न त्वनुत्पत्तिमानित्यर्थ: ।। 1 ।।

10) ॐ न वायुक्रिये पृथगुपदेशात् ॐ ।।

वायुक्रिये बाह्यवायुचेष्याख्यकर्मणी न । एतस्मादिति (मु.2-1-3) प्राणोत्पत्तिश्रुतिप्रतिपाद्ये न भवत: । किन्तु मुख्यवायुरेव तत्प्रतिपाद्य: । कुत: पृथगुपदेशात् "स प्राणमसृजत" (प्र.6-4) इत्यादौ मुख्यवायूत्पत्ते: वायुक्रयोत्पत्तिभ्यां सकाशात् पृथक् श्रवणादित्यर्थ: ।। 2 ।।

।। चक्षुराद्यधिकरणम् ।। 7 ।।

11) ॐ चक्षुरादिवत्तु तत्सहशिष्ययादिभ्य: ॐ ।।

तुशब्द एवार्थे । मुख्यप्राणोऽपि चक्षुरादिवत्परमात्मधीन एव न तु स्वतन्त्र: । कुत: । तत्सहशिष्ययादिभ्य: तैश्चक्षुरादिभि; सह मुख्यवायोरपि "सर्वं ह्येवैतदिति (गौपवन) श्रुतौ पराधीनत्वोक्ते: । सर्वकर्तेत्यादिवचनोक्तयुक्तिभ्यश्चेत्यर्थ: ।। 1 ।।

12) ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ।।

मुख्यप्राणस्य करणत्वात् । कर्तृप्रयोज्यत्वरूपकरणाभिन्नत्वात् चक्षुरादीनां तद्रूपत्वाच्च अस्मादेव वैलक्षण्यान्मुख्यस्येतरेभ्य उत्तमत्वसिद्धे: । न दोष: मुख्यप्राणस्वातन्त्यवाचिश्रतेरवान्तरेश्वरपरत्वाभावदोषो नास्ति । कस्मादेवं कल्प्यत इति चेत् । हि यस्मात् । "तानि ह वा" (माण्डव्या) इति श्रुतिस्तथा उक्तप्रकारेण । दर्शयति ज्ञापयति । तस्मादित्यर्थ: ।। 2 ।।

।। प्रञ्चवृत्त्यधिकरणम् ।। 8 ।।

13) ॐ पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॐ ।।

मनोवत् मनस इव । यथा मनस; मनोबुध्यहंकारचित्तचेतनाख्यपञ्चप्रारोपेतत्वं तथा मुख्यप्राणोऽपि पञ्चवृत्ति: प्राणापानादिपञ्चरूपवान् । कुत: यस्माथ् अथ पञ्चवृत्त्येति (कौण्डिण्य) श्रुतौ तथा व्यपदिश्यते प्रतिपाद्यते । तस्मादित्यर्थ: ।। 1 ।।

। अण्वधिकरणम् ।। 9 ।।

14) ॐ अणुश्च ॐ ।।

मुख्यप्राण: प्रारणूपेणाणु: । वायुरूपेण व्याप्तश्चेत्यर्थ: ।। 1 ।।

।। ज्योतिराद्यधिकरणम् ।। 10 ।।

15) ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ।।

ज्योतिराद्यधिष्ठानमित्यावर्तते । तत्त्वित्यन्वय: । तथा च ज्येतिराद्यधिष्ठानं अग्न्यादिभूतप्रेरकं तत् ब्रह्मैव । ज्योतिराद्यधिष्ठानं च चक्षुरादिप्रेरकं न जीव: । कुत: तदामननात् "यश्चक्षुषि तिष्ठन्" (बृ.5-7-16) इत्यादिना तथा

प्रतिपादनादित्यर्थ: ।। 1 ।।

16) ॐ प्राणवता शब्दात् ॐ ।।

पामेत्मे स्यप्रयोब्यैरेव चक्षरादिभि: करणै: प्राणवता जीवेन कर्त्रा दर्शनादि कारयति न जीवप्रयोज्यै: । कुत: शब्दात् "एष ह्यनेन" (भाल्लवेय) इति श्रुतेरित्यर्थ: ।। 2 ।।

17) ॐ तस्य च नित्यत्वात् ॐ ।।

चक्षुरादीनां ब्रह्मकरणत्वेऽपि तस्य जीवस्य करणस्य च तयो: सम्बन्धस्य च नित्यत्वात् । तद्विवक्षया

जीवकरणत्वश्रुतिरप्युपपद्यत इत्यर्थ: ।। 3 ।।

।। त इन्द्रियाधिकरणम् ।। 11 ।।

18) ॐ त इन्द्रियाणि तद्वयपदेशादनत्र श्रष्ठात् ॐ ।।

श्रेष्ठात् मुख्यप्राणात् अन्यत्र ये प्राणा: । त एवेन्द्रियाणि न तु मुख्यप्राणोऽपि । कुत: तद्वयपदेशात् द्वैदशैवेन्द्रियाणीति (पौत्रायण) श्रुतौ तथोक्तत्वादित्यर्थ: ।। 1 ।।

19) ॐ भेदश्रुते: ॐ ।।

मुख्यप्राणस्य सर्वकर्तृत्वकारयितृत्वरूपभेदकधर्मस्यान्येषां तदभावस्य "स्थित एव हीति" (पौत्रायण) श्रुतौ श्रुतत्वात् न तस्य चक्षुराद्यविशेष इत्यर्थ: ।। 2 ।।

20) ॐ वैलक्षण्याच्च ॐ ।।

मुख्यप्राणस्य तदितरप्राणानाञ्च केवलेश्वराधीनत्वेश्वरजीवोभयाधीनत्वरूपवैलक्षण्यसत्त्वाच्च न तस्येन्द्रियत्वं किन्तु चक्षुरादीनामेवेत्यर्थ: ।। 3 ।।

।। संज्ञाधिकरणम् ।। 12 ।।

21) ॐ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ।।

तुशब्दोऽवधारणे । संज्ञामूर्तिक्लृप्तिर्नामरूपात्मकदेहेन्द्रियप्रपञ्चोत्पत्ति: । त्रिवृत्कुर्वत: पृथिव्यप्तेजसां मिश्रीभावं कुर्वत: परमात्मन: सकाशादेव भवति । न विरिञ्चात् । कुत: उपदेशात् "सर्वाणि रूपाणि विचित्य धीर:" इति (तै.आ.3-12) श्रुतेरित्यर्थ: ।। 1 ।।

।। मांसाधिकरणम् ।। 13 ।।

22) ॐ मांसादिभौमं यथाशब्दमितरयोश्च ॐ ।।

भौममित्युपलक्षणम् । यच्छरीरे कठिनं मांसादि तदेव भौमं पार्थिवं न सर्वशरीरम् । किं तर्हि यथाशब्दं "यत्कठिनं सा पृथिवी" (गर्भ.3) इति श्रुतिमनुसृत्य । शरीरे इतरयो: अप्तेजसोश्च कार्यं शोणितमज्जादिरूपमङ्गीकार्यम् । यथा मांसादिकं भौमं पृथिवीकार्यम् । न केवलं पृथिवीकार्यं किन्नामेतरयोरप्तेजसोश्च कायर्#ं यथा श्रुत्यङ्गीकार्यमित्यर्थ: ।। 1 ।।

23) ॐ वैशेष्यात्तु तद्वादस्तद्वाद: ॐ ।।

पार्थिवमाप्यं तैजसमिति विशेषोक्तिस्तु वैशेष्यात् पृथिव्यादिभूतानां तत्तच्छरीरविशेषसंयोगमपेक्ष्य युज्यते । अत: न तद्विरोध इत्यर्थ: । एतदध्यायोक्तसर्वस्याथर्स्यावधारणार्थमध्यायान्ते द्विरुक्ति: ।। 2 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां द्वितीयाध्यायस्य चतुर्थ: पाद: ।। 2 ।। 4 ।।

।। 1. तदन्तराधिकरणम् ।।

(1) ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त: प्रश्ननिरूपणाभ्याम् ॐ।।

तदन्तरप्रतिपत्तौ शरीरान्तरप्राप्त्यर्थम् । जीव: सम्परिष्वक्त: पृथिव्यादिभूतसंयुक्त एव । रंहति इमं देहं परित्यज्य लोकान्तरं गच्छतीति ज्ञायते । कुत: । प्रश्ननिरूपणाभ्यां "" वेत्थ यथेति"" (छा.5-3-9) श्वेतकेतुमृषिं प्रति प्रवाहणस्य राज्ञ: प्रश्नात् । तथा "इति त्विति" प्रवाहणोक्तपरिहाराच्चेत्यर्थ: ।। 1 ।।

।। 2 ।। त्यात्मकत्वाधिकरणम् ।।

2) ॐ त्यात्मकत्वात्तु भूयस्त्वात् ॐ ।।

जीव: सर्वभूतपरिष्वक्त एव गच्छति । नाद्भिरेव । आप इति विशेषोक्तिस्तु त्यात्मकत्वात् अपां क्षितिसलिलानकात्मकत्वात् । तेष्वप्यपां भूयस्त्वात् । बाहुल्यात् । युजयते । अतो न तद्विरोध इत्यर्थ: ।।

।। 3 ।। प्राणगत्यधिकरणम् ।।

3) ॐ प्राणगतेश्च ॐ ।।

भूतव्याप्तप्राणशब्दितेन्द्रियाणां जीवेन सह गमनश्रवणाच्च । जीवो भूतसम्परिष्वक्त एव गच्छतीत्यर्थ: ।

।। 4 ।। अग्य्राद्यधिकरणम् ।।

4) ॐ अग्य्रादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ।।

अग्न्यादिगतिश्रुते: प्राणानां यत्रेति अग्न्यादीन् प्रति गमनस्योक्तेर्न जीवेन सह गमनमिति चेन्न । कुत: भाक्तत्वात् "यत्रेति" श्रुते: (बृ.5-2-13) प्राणभागविषयत्वादित्यर्थ: ।

।। 5 ।। प्रथमाधिकरणम् ।।

5) ॐ प्रथमेऽश्रवणादितिचेन्न ता एव ह्युपपत्ते: ॐ ।।

प्रथमे तस्मिन्नित्युपक्रमे । प्रथमे द्युनामके । प्रथमाग्नौ होमश्रवणात् भूतानां जीवसाहित्यश्रवणशभावाच्च । न जीवो भूतसहितो गचछतीति चेन्न । कुत: हि यत: । ता एव प्रस्तुता आप एवोपक्रमगतश्रद्दाशब्देनोच्यन्ते । अत: तत्कुत: उपपत्ते: "अप: पुरुषवचसो भवन्ति" (छां.5-9-1) इत्युपसंहारोपपत्तेरित्यर्थ: ।

।। 6 ।। अश्रुतत्वाधिकरणम् ।।

6) ॐ अश्रुतत्वादितिचेन्नष्यादिकारिणां प्रतीते: ॐ ।।

अश्रुतत्वात् भूतानां जीवेन सह गमनस्य "अग्निं वागप्येति" इतिवत् प्रत्यक्षश्रवणाभावान्न तेषां सह गमनमिति चेन्न । कुत: "अथैनमिति" (कौण्डिण्य) श्रुत्या इष्यादिकारिणां यागहोमकृताम् । प्रतीते; प्रत्यक्षत एव भूतवियोगसहयोगयोरवगमादित्यर्थ: ।

।। 7 ।। भाक्ताधिकरणम् ।।

7) भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति ॐ ।।नि#ाम्यकर्मिणां उक्तममृतत्वं भाक्तं अमुख्यम् । कुत: अनात्मवित्त्वात् तेषामब्रह्मज्ञानित्वात् । वाशब्देन जिज्ञासुज्ञानिकृताकाम्यकर्मजन्यामृत्वमपि न संसारनिवृविरुपमुख्यामृतत्वरूपम् । किन्तु अन्त:करणशुद्धयानन्दातिशयरूपनिरतिशयपरममुख्यमिति पक्षद्वयं सूचयति । कुत एतत् हि यस्मात् । "अमृतो वा" इति "स एनमिति" (बृ.3-4-15) "कर्मणा" इति "आत्मानम्" इति च श्रुति: तथोक्तार्थान् दर्शयति प्रतिपादयति । तस्मादित्यथर्: ।

।। 8 ।। कृतात्ययाधिकरणम् ।।

8) ॐ कृतात्ययेऽनुशयवान् दृष्यस्मृतिभ्याम् ॐ ।।

कृतात्यये कृतस्य कर्मण: स्वगर्#ादौ भोगेनात्यये क्षये सति । पुनरनुशयवान् भुक्तशेषवानेवेमं लोकं प्रत्यागच्छतीति ज्ञायते । कुत: दृष्यस्मृतिभ्याम् । "तत:शेषेण" इति दृष्यशब्दितश्रुते: । "मुक्तशेषेति" स्मृतेश्चेत्यर्थ: ।

।। 9 ।। यथेताधिकरणम् ।।

9) ॐ यथेतमनेवञ्च ॐ ।।

जीवेन यथा येन मार्गेण स्वर्गादिकम् । इतं प्राप्तम् । तथा तेन । अनेवं अन्येन मार्गेण च । जीव इमं लोकमागच्छतीत्यर्थ: ।

।। 10 ।। चरणाधिकरणम् ।।

10) ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि: ॐ ।।

गतागतं न यज्ञादेर्भवति । किन्तु चरणात् यज्ञाङ्गभूताचारादेव । चरणाचार इति श्रुतेरिति चेन्न । कुत: यत: श्रुति: तदुपलीणार्थाजहत्स्वार्थलक्षणया यज्ञाचारोभयप्रतिपादिकेति कार्ष्णाजिनिराचार्यो मन्यते । अत इत्यर्थ: ।

।। 11 ।। आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ।।

उपलक्षणार्थत्वे चरणशब्दस्यानर्थक्यम् । कुत: रमणीयकपूयपदाभ्यामेव कर्मोपलक्षणसम्भवादिति चेन्न । कुत: तदपेक्षत्वात् तस्य साध्वसाधुयज्ञादित्त्वस्य तदपेक्षत्वात् आचारादिसापेक्षत्वात् । तथा च तद्बोधार्थं तत्पदसार्थक्यं सम्भवतीत्यर्थ: ।

12) ॐ सुकअतदुष्कृते एवेति तु बादरि: ॐ ।।

सुकृथदुष्कृते साध्यसाधुकर्मणी एव श्रुतिस्थचरणशब्दवाच्ये न तु तदङ्गाचरणमिति बादरिराचार्यो मन्त इत्यर्थ: । तुशब्दात् स्वशब्दात् स्वसिद्धान्तोऽपि स एव इति सूचयति ।

।। 11 ।। अनिष्याधिकरणम् ।।

13) ॐ अनिष्यादिकारिणामपि च श्रुतम् ॐ ।।

चशब्दो दु:खान्तरसमुच्चये । न केवलमिष्यादिकारिणामेव गतागतं किन्त्विष्यशब्दितयागादिकर्मविरुद्धपापकारिणामपि । कुत: यत: श्रुतं "तस्य इह" इति (भाल्लवेय" श्रुत्या तथोक्तम् । अत इत्यर्थ: ।

14) ॐ संयमनेत्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ।।

तुशब्दोऽवधारणे । सप्तमी द्वितीयार्थे । संयमने नरके । सम्यम्यमशासनमनुभूयैव स्थितानामितरेषामिष्यादिकारिभ्योऽन्येषां मध्ये आरोहावोहौ केषाञ्चिदारोह: नरकादुत्थानं केषाञ्चिदवरोह: ततोऽपि नीचस्थाने नित्यनरके पातो भवति । कुत: तद्गतिदर्शनात् तेषां अनिष्यादिकारिणां तद्गते: एवंविधगते: दर्शनात् "सवर्" इह इति (कौण्ठरव्य) श्रुतावुक्तत्वादित्यर्थ: ।

15) ॐ स्मरन्ति च ॐ ।।

स्मृतिकर्तार: उक्तमर्थं "गच्छन्ति" इत्यादिस्मृतिभि: प्रतिपादयन्ति चेत्यर्थ: ।

।। 12 ।। अपिसप्ताधिकरणम् ।।

16) ॐ अपि सप्त ॐ ।।

स्मर्तार: रौरवादिसप्तविधानपि नरकान् "रौरव:" इति (भारते" स्मृतिभि: प्रतिपादयन्तीत्यर्थ: ।

।। 13 ।। तत्राप्यधिकरणम् ।।

17) ॐ तत्रापि च तद्वयापारादविरोध: ॐ ।।

चशब्दो दु:खानुभवं विनैवेत्यर्थसूचक: । तथा च तत्रापि नरकेऽपि । तद्वयापारात् दु:खानुभवं विनैव तस्येश्वरस्य प्रेरणाख्यव्यापारसत्वादविरोध: । ईश्वरस्य नरके स्थित्वा तत्स्थजीवानियन्तृत्वे "सर्वं" इति श्रुतिविरोध: । तन्नियन्तृत्वे दु:खभोक्तृत्वमित्युभयविधविरोधो नेत्यर्थ: ।

।। 14 ।। विद्याधिकरणम् ।।

18) ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ।।

तुशब्दोऽवधारणे । "अथैतयो: पथो:" इति (छां.5-10-8) श्रुतावेतयोरित्यस्य ज्ञानकर्मणोरित्येवार्थ: । न तु दूमाचिरादिमार्गयोरिति । येन जीवस्य फलस्वातन्त्यं स्यात् । कुत: प्रकृतत्वात् । "तद्य इत्थम्" इति (छां.5-10) तयोरपि प्रकृतत्वादित्यर्थ: ।

।। 15 ।। न तृतीयाधिकरणम् ।।

19) ॐ न तृतीये तथोपलब्धे: ॐ ।।

तृतीये "तिर्यम्यातना तम:" इत्युक्ताधोगतिषु तृतीये तमसि । न सुखमस्तीति शेष; । कुत: तथोपलब्धे: तथा प्रतीतेरित्यर्थ: ।

20) ॐ स्मर्यतेऽपि च लोके ॐ ।।

अन्धे तमसि सुखराहित्यं "नान्धे तमसि" इति (भविष्यतपर्व) स्मृतिकर्त्रा स्मर्यते च स्मृत्या च प्रतिपाद्यते । किञ्चैतत् लोकेऽपि लोकदृष्यव्याप्तिकानुमानेनापि सिद्धमित्यर्थ: ।

21) ॐ दर्शनाच्च ॐ ।।

तृतीये सुखराहित्यं हिरण्यगर्भप्रत्यक्षाच्च सिद्धमित्यर्थ: ।

22) ॐ तृतीये शब्दावरोध: संशोकजस्य ॐ ।।

तृतीय इत्यावर्तते । तृतीये तमसि । तत्रापि तृतीये अन्धे तमसि तद्विषये । य: शब्द: । तेन संशोकजस्य सम्यक् शोकजस्य । मोहस्यावरोध: प्राप्तिर्भवतीत्यर्थ: ।

23) ॐ स्मरणच्च ॐ ।।

तमस्त्रैविध्यस्य तृतीयतमस: श्रवणे श्रोतृमोहप्राप्तिश्च "महातम:" इति )कौर्म) स्मृत्या तदुभयं सिद्धमित्यर्थ: ।

।। 16 ।। तत्स्वाभाव्याधिकरणम् ।।

24) ॐ तत्स्वाभावापत्तिरुपपत्ते: ।।

कर्मणि तत्स्वाभाव्यापत्ति: तस्य धूमादिदेवस्य स्वाभाव्यस्य स्वभावसदृशस्वभावस्य । प्राप्तिरेव । न तदैक्यं तत्पदप्राप्तिर्वा । कुत: उपपत्ते: अन्यस्यान्यैक्यादृष्ययास्यैवार्थस्य युक्तत्वादित्यर्थ: ।

।। 17 ।। नातिचिरेणाधिकरणम् ।।

25) ॐ नातिचिरेण विशेषात् ॐ ।।

स्वगर्#ान्निर्गत: कर्मी नातिचिरेण अचिरेणैव । भूमावागत्य ब्राह्मणादियोनिं प्राप्नोति । न चिरेण । कुत: विशेषात्
"तस्य इहेति" (छां.5-10-7) विशेषवचनादित्यर्थ: ।

।। 18 ।। अन्याधिकरणम् ।।

26) ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ।।

कमिर्णो अन्याधिष्ठिते अन्यजीवाभिमन्यमानव्रीह्यादिशरीरे प्रवेश एव न तु तदभिमानित्वम् । येन दु:खं स्यात् । तर्हि "व्रीहियवा:" इत्यभेदोक्ति: कथमित्यत उक्तम् । पूर्ववदिति । यथा "धूमो भूत्वा" इत्यादै (छां.5-10-5) धूमादिभावोक्ति: तथा । कुत एतत् अभिलापात् "सोऽवामत:" इति (कौषारव) श्रुतौ तथाभिधानादित्यर्थ: ।

27) ॐ अशुद्धमिति चेन्न शब्दात् ॐ ।।

हिंसारूपत्वाद्यज्ञस्य कर्मासिद्धं दु:खसाधनमिति चेन्न । कुत: शब्दात् श्रुतिवाक्यविहितत्वादित्यर्थ: ।

।। 19 ।। रेतोऽधिकरणम् ।।

28) ॐ रेत: सिग्योगोऽथ ॐ ।। कर्मिण: प्रथमं रेत:सिग्योग: रेत:सिचा पित्रा योग: सम्बन्ध: । तत्प्रवेश इति यावत् । अथ अनन्तरम् । मातृप्रवेशो भवति न तु प्रथमेवेत्यर्थ: ।

।। 20 ।। योन्यधिकरणम् ।।

29) ॐ योने: शरीरम् ॐ ।।

ल्यबूलोपे पञ्चमी । कर्मी पितृद्वारा मातृयोनिं प्रविश्यैवाथ तत्र शरीरं न तद्विनेत्यर्थ: ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य प्रथम: पाद: ।

।। 1 ।। सन्ध्याधिकरणम् ।।

1) ॐ सन्ध्ये सृष्यिराह हि ॐ ।।

हि यस्मात् । "अथ रथान्" इति (बृ.6-3-10) श्रुति: सन्ध्ये जाग्रत्सुषुप्तिसन्धौ भवतीति स्वप्ने भगवत: सृष्यिमाह । अत: सृष्यि: स्वप्नपदार्थसृष्यि: । भगवत एव जायत इत्यर्थ: ।

2) ॐ निमर्#ातारंचैके पुत्रादयश्च ॐ ।।

चो यत: । एके शाखिन: । एनं भगवन्तम् । "य एषु सुप्तेषु" इति (कठ. 5-8) स्वप्नपदाथर्निर्मातारमामनन्ति । अपरे च पुत्रादय: । तस्माद्विष्णोरेव जायन्त इति वदन्ति । तस्माद्विष्णोरेव स्वाप्नसृष्यिरित्यर्थ: ।

3) ॐ मायामात्रन्तु कात्स्नयेनानभिव्यक्तिस्वरूपत्वात् ॐ ।।

तुरेवार्थे । सन्ध्यं मायामात्रं निमित्तोपादानभूताभ्यां मायाशब्दितेच्छावासनाभ्यामेव निर्मितं न बाह्यकारणकम् । कुत: कात्स्नयेनानभिव्यक्तस्वरूपत्वात् बाह्यवत्सम्यगनभिव्यक्तस्वरूपत्वादित्यर्थ: ।

4) ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विद: ॐ ।।

चो यत: । स्वाप्नपदार्थ: सूचक: शुभाशुभज्ञापक: । अतोऽपि नासत्य: । तत्कुत: "यता" इति (छां.5-2-9) श्रुते: । प्रत्यक्षत: फलदर्शनाच्चेति हि शब्द: । किञ्च तद्विद: स्वाप्नविदो व्यासादय: आचक्षते च । "यदा" इति श्रुतौ

स्वाप्नार्थानामर्थक्रियाकारित्वं वदन्त्यतोऽपीत्यर्थ: ।

।। 2 ।। पराभिध्यानाधिकरणम् ।।

5) ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।।

यस्मात् । तत: परमात्मन: सकाशात् । अस्य जीवस्य । बन्धविपर्ययौ बन्धमोक्षौ भवत: । तस्मात्पराभिध्यानात्तु परमात्मेच्छयैव । सन्ध्यं तिरोहितं लीनं भवति । न कारणान्तरादित्यर्थ: ।

।। 3 ।। देहयोगाधिकरणम् ।।

6) ॐ देहयोगाद्वासोऽपि ॐ ।।

देहयोगाद्वासोऽपि देहाभिमानेनावस्थितिरूपजाग्रदवस्थापि पराभिध्यानादेव भवति नान्यत इत्यर्थ: ।

।। 4 ।। तदभावाधिकरणम् ।।

7) ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ।।

अस्य जीवस्य नाडीषु आत्मनि नाडीस्थिते परमात्मन्येव । तदभाव: जाग्रत्स्वप्नयोरभाव: । सुषुप्तिर्जायते । तस्य तदा तत्प्रवेशो भवति । कुत: तच्छते; "आसु तदा नाडीषु" (छां.8-6-3) श्रुते: तथा श्रवणादित्यर्थ: । हेत्यस्यार्थस्य युक्ततामाह ।

।। 5 ।। प्रबोदाधिकरणम् ।।

8) ॐ अत: प्रबोधोऽस्मात् ।।

अस्य जीवस्य प्रबोध: सुप्तरुत्थानम् । अस्मात् परमात्मन एव भवति नान्यत: । कुत: "एष एव" इति (कौण्डिण्य) श्रुत्वादित्यर्थ: ।

।। 6 ।। कर्मानुस्मृत्यधिकरणम् ।।

9) ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्य: ॐ ।।

चशब्दोऽप्यर्थे । स एव ईश्वर एव । सर्वेषामपि सर्वदा सर्वावस्थाप्रेरक: । न देशाकालान्तरेऽन्य: । कुत: कर्मानुस्मृतिशब्दविधिभ्य: "एष ह्येव" इति (कौ.3-8) कर्मणामीशाधीनत्वश्रुते: । प्रदर्शक इत्यनुकूलस्मृतेश्च । "एष" इति शब्दाच्चात्मानमिति (बृ.उ.3-4-15) विधेश्चेत्यर्थ: ।

।। 7 ।। सम्पत्त्यधिकरणम् ।।

10) ॐ मुग्धेऽर्धसम्पत्ति: परिशेषात् ॐ ।।

मुग्धे मुर्छायाम् । जीवस्यार्धसम्पत्ति: परमात्मन्यर्धप्रवेश: । कुत: परिशेषात् प्रसक्तप्रतिषेधपूर्वकानुमानादित्यर्थ: ।

।। 8 ।। नस्थानतोऽप्यधिकरणम् ।।

11) ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ।।

परस्य परमात्मन: । स्थानतोऽपि अक्ष्यादिस्थानभेदादपि । उभयलिङ्गं भिन्नरूपम् । नास्ति । किन्तु सर्वत्र सर्वस्थानेषु स्थितं रूपमेकमेव । कुत: हि यस्मात् । "सर्वेषु" इति (ऐ.आ.3-2-3) श्रुतिरत्रास्ति । अत इत्यर्थ: ।

12) ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ।।

भेदात् कार्यकारणबद्धाविति (मां.2-16) स्वप्नजाग्रदनुभवजनकत्वरूपभेदकत्वधर्मश्रवणात् विश्वादिरूपाणां नाभेद इति चेन्न । कुत: प्रत्येकं परस्परम् । तेषां रूपाणाम् । अतद्वचनात् "एष त आत्मा" इत्यभेद श्रुतेरित्यर्थ: ।

13) ॐ अपि चैवमेके ॐ ।।

यत एवमभेदं चशब्दादनन्तरूपत्वं चैके शाखिन: "अमात्र:" इति (मां.4-7) श्रुतौ पठन्ति । अपि अभेदेऽपि भेदव्यपदेश: स्थानभेदाद्युज्यते इत्यर्थ: ।

।। 9 ।। अरूपाधिकरणम् ।।

14) ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।

ब्रह्म अरूपवदेव प्राकृतरूपरहितमेव । कुत: तत्प्रधानत्वात् प्रकृत्याद्युत्तमत्वात् । हिशब्दसूचितास्थूलमिति (बृ.5-8-8) श्रुतेश्चेत्यर्थ: ।

15) ॐ प्रकाशवच्चावैयर्थ्यम् ।।

चो हेतुसूचक: । प्रकाशवत् लोकविलक्षणचक्षुरादिप्रकाशे नास्ति प्रकाश इति व्यावहारस्येव । अवैयर्थ्यं न ब्रह्मणो रूपित्वश्रुतीनामप्रामाण्य् । कुत: तस्यारूपपित्वेऽपि विलक्षणरूपित्वभ्युपगमादित्यथर्: ।

16) ॐ आह च तन्मात्रम् ॐ ।।

यत "ऐकात्म्यम्" इति (मां.2-7) श्रुति: ब्रह्मण: तन्मात्रं विज्ञानानन्दैकस्वरूपं रूपमाह वक्तीत्यर्थ: । अतो न वैलक्षण्यानिरुक्तिरिति चशब्दार्थ: ।

17) ॐ दर्शयति चाथो अपि स्मर्यते ॐ ।।

चो यत: । च: समुच्चये । न केवलं ब्रह्मण: आनन्दाद्यात्मकत्वं दर्शयति । किन्तु "तद्विज्ञानेन" (मुं.2-2-8) इति श्रुति: ज्ञानस्य ब्रह्मात्मकत्वमपि दर्शयति प्रतिपादयति । अथो इत्यर्थान्तरवाचि । अथो विज्ञानस्यापि ब्रह्मरूपत्वं स्मर्यते व्यासादिभि: "शुद्धस्फटिकम्" इत्यादिना (मात्स्ये) अतो न ज्ञानानन्दयो: ब्रह्मस्वरूपत्वमप्रामाणिकमित्यर्थ: ।

।। 10 ।। उपमाधिकरणम् ।।

18) ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।

अत एव ईशतद्रूपाणामभेदोक्तेरेव । अत एव चेतनत्वादिहेतोरेव । उपमा जीवस्य मत्स्यादिसाम्यम् । मत्स्यादिवदीश्वराभेद इति चेत् । नेति शेष: । चशब्देन भिन्नत्वसाम्ये समुच्चिनोति । कुत: यत: सूर्यकादिवत् यथा जलप्रतिबिम्बितसूर्यकादे: सूर्यादिप्रतिबिम्बत्वाद्भिन्नत्वं तथा जीवस्य प्रतिबिम्बत्वात् भिन्नत्वमित्यर्थ: । यद्वा । अत एव मत्स्यादीनां ब्रह्मणो ज्ञानादिगुणैरविशेषोक्तेरेव । अत एव सूर्यकादिवत् । उपमा सूर्यकाद्युपमा । जीवस्य मत्स्यादितुल्यांशत्वे तदविशेषापत्तेरेव उपमा ब्रह्मप्रतिबिम्बतेत्यर्थ: । अत एव ब्रह्मप्रतिबिम्बत्वादेव सूर्यकादिवन्न ब्रह्माभिन्नो जीव इति चशब्दार्थ: । अथवा । अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । उपमा सूर्यकादिवदित्यपमा । जीवस्येश्वरप्रतिबिम्बत्वात् नोपाध्यधीनत्वादिना न तन्निवृत्त्या प्रतिबिम्बतानिवृविरित्यर्थ: ।

।। 11 ।। अम्बुवदधिकरणम् ।।

19) ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ।।

सादृश्यार्थे वति: । सादृश्यं स्नेहाख्यविशेषेण विवक्षितम् । तथा च यत: अम्बुवदग्रहणात् स्नेहसहितमाहात्म्यज्ञानाभावात् । भकिं्त विनेति यावत् । तथात्वं सुखाद्यात्मकत्वरपेश्वरसादृश्यम् । न तु सम्यग्व्यज्यते । अतो भक्तिरेव सम्यक् स्वरूपाभिव्यक्तिजनिकेति तदर्थं सा कर्तव्येत्यर्थ: ।

।। 12 ।। वृद्धिह्रासाधिकरणम् ।।

20) ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।

वृद्धिह्रासभाक्त्वं भक्त्यादे: साधकेष्वाधिक्यन्यूनता न तावदङ्गीकार्यम् । कुत: अन्तर्भावात् महदल्पफलवतां ब्रह्मादीनामन्येषां च भक्तत्वेऽन्तर्भावात् । तथापि कुतो वृद्धिह्रासभाक्त्वम् । एवं भक्तितारतम्ये सत्येव । उभयसामञ्जस्यात् उभयान् महदल्पफलान् ब्रह्मादिजीवान् प्रति फलदातुरीश्वरस्य सामञ्जस्यात् वैषम्येन फलदानस्य भक्तितारतम्येन युक्तत्वात् । अन्यथा अयुक्तत्वात् । अतस्तदङ्गीकायर्मित्यर्थ: ।

21) ॐ दर्शनाच्च ॐ ।। "
अथात" इति (तै.2-8) श्रुतौ "यथेति" स्मृतौ च फलतारतम्यदर्शनात् उक्तत्वाच्चोक्तं युक्तमित्यर्थ: ।

।। 13 ।। पालकत्वाधिकरणम् ।।

22) ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: ॐ ।।

हि यत: । नैतावदेनेति (ऋ.10-31-8) श्रति: प्रकृतैतावत्त्वं प्रकृतस्य सृष्ययादिकर्तृत्वस्य । एतावत्त्वं सृष्यिसंहारकर्तृकत्वमात्रपर्यवसितत्वम् । प्रतिषेधति निराचष्ये । तत: सृष्ययादिकतर्#ृकत्वात् । भूय: अधिकम् । पालकत्वं च ब्रवीति । अत: पालकत्वात् सृष्यिं चेति सूचितपालकत्वाख्यं महिमान्तरमपि हरेरस्तीति ज्ञापयतीत्यर्थ: । चशब्देन सृष्यिं चेति स्मृति: (ब्रह्माण्डे) सूचिता ।

।। 14 ।। अव्यक्तत्वाधिकरणम् ।।

23) ॐ तदव्यक्तमाह ॐ ।।

तत् ब्रह्म । अव्यक्तं पुरुषप्रयत्नेन द्रष्युमशक्यस्वभावम् । कुत: हि यस्मात् । अव्यक्तं च निष्कलमिति (कौण्ठरव्य)

श्रुतिस्तथाऽह तस्मादित्यर्थ: ।

24) ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ।।

अपि भक्तिरहिताराधनेनापि न ब्रह्म व्यक्तीकर्तुं शक्यम् । कुत: संराधनेऽपि सम्पूजनेऽपि । अव्यक्तत्वस्य प्रत्यक्षानुमानाभ्यां ज्ञानिप्रत्यक्षसूक्ष्मत्यहेतुकानुमानाभ्यां सिद्धत्वादित्यर्थ: ।

25) ॐ प्रकाशवच्चावैशेष्यम् ॐ ।।

चो नञर्थ: । प्रकाशवत् यथाग्ने: स्थूलसूक्ष्माभ्यां व्यक्तत्वाव्यक्तत्वे । तथा ब्रह्म न किन्तु स्वतोऽव्यक्तमेव । कुत: यत: अवैशेष्यं ब्रह्मणि स्थूलसूक्ष्मत्वविशेषो नास्ति । अत इत्यर्थ: ।

26) ॐ प्रकाशवच्च कर्मण्यभ्यासात् ॐ ।।

प्रकाशश्च अपरोक्षज्ञानञ्च । कर्मणि विषयभूते ब्रह्मणि । अभ्यासात् श्रवणादेरावर्तनात् । भवीत्यर्थ: ।

27) ॐ अतोऽनन्तेन तथाहि लिङ्गम् ॐ ।।

अत: अव्यक्तत्वे प्रत्यक्षत्वे प्रमाणसद्भावात् । तदन्यथाऽनुपपत्त्या । अनन्तेन अपरिच्छिन्नेन ब्रह्मणा । तत्प्रसादेनाव्यक्तस्यापरोक्ष्यं भवतीति ज्ञायते । न केवलमनुपपत्तिमात्रात् किं तर्हि । हि यस्मात् । तथा लिङ्गं तस्याभिध्यानादित्युक्तमीशप्रसादस्य बन्धनिवृत्तिहेतुत्वरपम् । प्रसादस्य दर्शनहेतुत्वज्ञापकमस्ति तस्मादित्यर्थ: ।

।। 14 ।। अहिकुण्डलाधिकरम् ।।

28) ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।

ब्रह्म आनन्दगुणकं तद्रूपञ्च भवति । कुत: उभयव्यपदेशात् आनन्दो ब्रह्म (तै.3-6) आनन्दं ब्रह्मण: (तै.2-4) इत्यादिश्रुतिषु गुणात्मकत्वेन गुणित्वेन च ब्रह्मण: उक्तत्वात् । तदपि कथम् । अहिकुण्डलवत् यथाऽहे: सर्पस्य । कुण्डलत्वं कुण्डलित्वञ्च । विशेषात्तथेत्यर्थ: ।

29) ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ।।

यथा प्रकाशाश्रयस्यादित्यस्य प्रकाशरूपत्वं तदाश्रयत्वञ्च तद्वत् ब्रह्मणोऽपि । अन्यपरित्यागेनादित्यदृष्यान्ते को हेतुरित्यत उक्तम् । तेजस्त्वादिति । ब्रह्मादित्ययोरुभयोरपि तेजोरूपत्वात् तदभिप्रायेण तद्दृष्यान्तीकरणमित्यर्थ: ।

30) ॐ पूर्ववद्वा ॐ ।।

यथा काल: पूर्वेणाभिन्नोऽपि पूर्वकाल इति पूर्वपदेन विशिष्यते तथा ब्रह्म आनन्देन विशिष्यत इत्यर्थ: । आदरार्थं स्थूरलसूक्ष्मबुद्धिविवक्षया वा दृष्यान्तत्रयोक्ति: ।

31) ॐ प्रतिषेधाच्च ॐ ।।

ब्रह्मगुणानां ब्रह्मणश्च "नेह नानास्ति" (कठ.2-4) इति भेदस्य । प्रतिषेधाच्च ब्रह्म गुणात्मकमित्यर्थ: ।

।। 16 ।। परमताधिकरणम् ।।

32) ॐ परमत: सेतून्मानसम्बन्धभेदव्यपदेशेभ्य: ॐ ।।

ब्रह्मगुणजातं परं लोकविलक्षणम् । कुत: सेतून्मानसम्बन्धभेदव्यपदेशेभ्य: "एष सुतु:" (छां.8-4-1) इति सेतुत्वोक्ते: । "यतो वाच:" (तै.2-4) इत्युन्मानशब्दितपूर्णत्वोक्ते: । "एतस्यैवानन्दस्य" (बृ.6-3-22) इति बिम्बप्रतिबिम्बभावसम्बन्धोक्ते: । अन्यज्ज्ञानंत्विति लौकिकानन्दाद्भेदोक्तेश्चेत्यर्थ: ।

33) ॐ दर्शनात् ॐ ।।

अन्यानन्दादीनां प्रत्यक्षसिद्धत्वान्मनोवाग्विषयत्वाच्च ब्रह्मानन्दस्यातथात्वादेव लोकविलक्षणत्वमित्यर्थ: ।

34) ॐ बुद्धयर्थ: पादवत् ॐ ।।

यथा लोकपादविलक्षणेषु जीवाख्यभूतेषु "पादोऽस्य विश्वा भूतानि" (ऋ.10-90-3) इति पादपदप्रयोग: । बुद्धयर्थ: भूतानां ईशांशत्त्वज्ञापनार्थ: । तथाऽलौकिकेऽपि ब्रह्मानन्दादावानन्दपदप्रयोग: । बुद्धयर्थ: अनुकूलतया वेदनीयत्वादिधर्मज्ञापनार्थ इत्यथर्: ।

।। 17 ।। स्थानविशेषाधिकरणम् ।।

35) ॐ स्थानविशेषात्प्रकाशदिवत् ॐ ।।

प्रकाशादिवत् यथा सूर्यकान्तादिगतसूयर्#ादिप्रतिबिम्बेऽग्निजकनकत्वादि वैचित्यम् । स्थानविशेषात्

सूर्यकान्तादिस्थानगुणवैचित्यादुपपद्यते । तथा ब्रह्मादिस्थानगतभक्त्यादिगुणवैचित्याद्भागवदानन्दप्रतिबिम्बेषु ब्रह्माद्यान्देष्वपि वैचित्­यमुपपद्यत इत्यर्थ: ।

36) ॐ उपपत्तेश्च ॐ ।।

बिम्बभूतभगवदैश्वर्यवशादेव प्रतिबिम्बभूतब्रह्माद्यानन्दवैचित्योपपत्तेश्च तत्प्रतिबिम्बमितरेषां युक्तमित्यर्थ: ।

।। 18 ।। तथान्यत्वाधिकणम् ।।

37) ॐ तथाऽन्यत्प्रतिषेधात् ॐ ।।

यथा जीवाननदादि ब्रह्मनन्दादेर्विलक्षणम् । तथा ध्यानकाले प्रतीतं वासनात्मकं वस्तु । ब्रह्मणोऽन्यत् तद्भिन्नम् । कुत: "यन्मनसा" (केन.1-6) इति श्रुतावन्यस्य ब्रह्मत्वप्रतिषेधादित्यर्थ: ।

।। 19 ।। सर्वगतत्वाधिकरणम् ।।

38) ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्य: ॐ ।।

अनेन भगवतैव । सर्वदेशकालयो: सृष्ययादिर्भवति । न तु देशकालान्तरयोरन्येन । कुत: सर्वगतत्वमायामयशब्दादिभ्य: "एष सर्वगत;" इति (भाल्लवेय) सर्वगतत्वश्रुते: । तस्य च सृष्ययाद्यर्थत्वात् । विष्णौ प्रयुक्तमायामयशब्दव्याख्यानरूपसर्वत्रेत्यादि (चतुवर्#ेदशि) श्रुतेश्चेत्यर्थ: । अन्यत्र प्रमाणाभावाच्चेत्यादिशब्दार्थ: ।

।। 20 ।। फलाधिकरणम् ।।

39) ॐ फलमत उपपत्ते: ॐ ।।

फलं स्वर्गादि । अत: ईश्वरादेव भवति । न कर्मत: । कुत: उपपत्ते: ईश्वरस्य चेतनत्वेन फलदातृत्वस्य युक्तत्वादित्यर्थ: ।

40) ॐ श्रुतत्वाच्च ॐ ।।

श्रुतत्वाच्च "राति:" इति (बृ.5-9-28) श्रुत्युक्तत्वाच्चेश्वरस्यैव फलदातृत्वमित्यर्थ: ।

41) ॐ धर्मं जैमिनिरत एव ॐ ।।

जैमिनिराचार्य: धर्मं फलप्रदमाह । तं च धर्मम् । अत एव ईश्वरादेव जन्यं मन्यते । कुत: अत एव "एष ह्येव" इति (कौ.3-8) श्रुतेरेवेत्यर्थ: ।

42) ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ।।

बादरायणाचार्यस्तु । पूर्वं पूर्वोक्तम् । ब्रह्म धर्मं चोभयं फलहेतुं मन्यते । तत्र ब्रह्मकर्तृत्वेन कमर् करणत्वेन हेतुरिति विशेषस्तुशब्दार्थ: । कुत: हेतुव्यपदेशात् "पुण्येन" इति (प्र.3-7) श्रुतौ ब्रह्मकर्मणो: कर्तृत्वकरणत्वरूपहेतुत्वस्योक्तत्वादित्यर्थ: ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य द्वितीय: पाद: ।। 3 ।। 2 ।।

।। 1 ।। सर्ववेदाधिकरणम् ।।

1) ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ।।

पूर्वसूत्रे पूर्वपदोदितं ब्रह्म सर्ववेदान्तप्रत्ययम् । बहुव्रीहि: । यथाशक्ति सर्ववेदविषयकश्रवणाद्युत्पन्ननिर्णयजन्यज्ञानविषयम् । कुत: चोदनाद्यविशेषात् "आत्मा" इत्यादि (बृ.3-4-7) विधीनामादिपदोदितानां "अत्र ह्यते" (बृ.3-4-7) इत्यादिवाक्योक्तयुक्तीनां चाविशेषात् । सर्वाधिकारिसाधारणत्वादित्यर्थ: ।

2) ॐ भेदान्नेति चेदेकस्यामपि ॐ ।।

चेदिति नेति भेदादिति अपीति चावर्तते । तर्हीति शाखायामिति च लभ्यते । तथा च चेद्यदि सर्वशाखोक्तार्थानां भेदात् पृथत्क्वात् । एकेकैन सर्वशाखोक्तं ज्ञेयं न । किन्तु स्वस्वाशाखोक्तमेवेत्युच्यते । तर्हि अपि स्वस्वशाखोक्तमपि । न ज्ञेयं स्यात् । कुत: एकस्यां शाखायामपि भेदात् अर्थभेददर्शनात् । अथ यदि तत्र धर्मभेदादेकस्मिन् धर्मिणि भिन्नधर्मविधानात् प्रसङ्गभेदाच्चेति परिहार उच्यते तस्य सर्वशाखोक्तपरिज्ञानेऽपि सम इत्यर्थ: ।

3) ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ।।

स्वाध्यायस्य "स्वाध्यायोऽध्येतव्य:" इति (तै.आ.2-15) विधे: । तथात्वेन सर्वसाधारण्येनाध्ययनविधायकत्वेन । समाचारे सर्ववैदिकमर्करणे । अधिकारात् सर्वेषामधिकारसद्भावाच्च । हीति सूचिताया: "वेद: कृत्स्न्#ोधिकन्तव्य:" इति स्मृतेश्च

एकैकेनापि सर्वशाखाध्ययनेन ब्रह्म ज्ञातव्यमित्यर्थ: ।

4) ॐ सलिलवच्च तन्नियम: ॐ ।।

चोऽवधारणे । तन्नियम इत्यत्र पञ्चमीतत्पुषकमर्धारयौ । सलिलवत् सलिलमिव । तन्नियम: यथा सर्वेषां सलिलानां प्रतिबन्धाभावमपेक्ष्यैव समुद्रैकाश्रयत्वनियम: । तथाऽत्रापि तस्या: पुरुषशक्तिमपेक्ष्यैव तन्नियम: । सर्ववेदोक्तप्रकारेण ध्यानेन ब्रह्म ज्ञातव्यमिति नियम इत्यर्थ: ।

5) ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॐ ।।

विधिशेषवत् विधिविहितस्येव । यथा विधिविहितत्वात् सन्ध्यावन्दनादिकमवश्यं कर्तव्यम् । तथा अर्थाभेदात् भेदो विभाग: । सर्ववेदार्थभूतानामानन्दादिगुणानामपहतपाप्मत्वादिदोषाभावानां चाभेदात् अविभागात् । तानविभज्यति यावत् । उपसंहार: सर्वगुणानामप्येकबुध्यारोहणरूपोपसंहार: । "उपास्य एक:" इति (भाल्लवेय) श्रुतौ विहितत्वात् कर्तव्य: । सोऽपि समाने च समानविषय एव । ये ब्रह्मणि योग्या: पूर्णत्वाविरोधिनो गुणा: । तद्विषय एव । नत्वयोग्यरोदनादौ । तथा सत्यनर्थप्राप्तेरित्यर्थ: ।

7) ॐ अन्यथात्वं चशब्दादिति चेन्नाविशेषात् ॐ ।।

अन्यथात्वं सर्वगुणोपसंहार: कार्य इत्युक्तस्यान्यथाभाव: । तस्याकर्तव्यत्वमेवावश्यमङ्गीकार्यम् । कुत: शब्दात् "आत्मेत्येवोपासीत" इत्यनुपसंहार श्रुते: (बृ.3-4-7) इति चेन्न । अविशेषात् एते गुणा नोपसंहायर्#ा इति विशेषप्रमाणाभावात् । सर्वैगुणैरित्यविशेषेणोपसंहारे तु विशेषप्रमाणसद्भावाच्चेत्यर्थ: । आत्मेत्येवेत्येवकारस्त्वयोगव्यवच्छेदक इति भाव: ।

8) ॐ न वा प्रकरणभेदात्परोवीयस्त्वादिवत् ॐ ।।

परोवरीयस्त्वादिवत् "यथा स एष:" (छां.1-9-2) इत्युक्तानां निरवधिकसर्वोत्तमत्वरूपपरोवरीयस्त्वादिगुरानामेवोपासनार्थमुपसंहो न सर्वगुणानाम् । तद्वत्सर्वगुणोपसंहारो न कर्तव्यो वा । कुत: प्रकरणेभेदात् परोरीयो वैश्वानरादिप्रकरणभेदात् । अन्यथा तन्न स्यादित्यर्थ: ।

9) ॐ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॐ ।।

संज्ञात: सर्वविद्यानां भगवन्नामत्वेन तद्गुणोक्तिरूपत्वात् । सर्वविद्योक्तगुणोपसंहार: कार्य इति चेत् । तदुक्तं तत्र चोद्ये तदिष्यमेवेति सामाधानं तेनोपसंहारसूत्रेणोक्तमित्यर्थ: । न केवलं युक्तिसिद्धमेतत् । किन्तु तदपि तस्मिन्नर्थे "नाम वा एता" इति (कौण्डिन्यश्रुते:) प्रमाणमप्यस्ति । तु अस्येवेत्यर्थ: ।

।। 3 ।। प्राप्त्यधिकरणम् ।।

10) ॐ प्राप्तेश्च समञ्जसम् ॐ ।।

उपसंहारानुपसंहारयो: कर्तव्यत्वम् । समञ्जसं युक्तम् । कुत: प्राप्ते: तत्तद्योग्यपुरुषभेदेन तयो: व्यवस्थितत्वादविरोधप्राप्तेश्चेत्यर्थ: ।

।। 4 ।। सर्वाभेदाधिकरणम् ।।

11) ॐ सर्वाभेदादन्यत्रेमे ॐ ।।

इमे सर्वगुणोपसंहर्तृब्रह्मादय: । अन्यत्र तदनुपसंहर्तृभ्योऽन्यत्र । तत्फलविलक्षणमहाफले भवन्ति तद्भाजो भवन्ति । कुत: सर्वाभेदात् सर्ववेदोक्तगुणानां अविभागेनोपसंहर्तृत्वेनोपासनादित्यर्थ: ।

।। 5 ।। आनन्दाधिकरणम् ।।

12) ॐ आनन्दादय: प्रधानस्य ॐ ।।

आनन्दादय: आनन्दो ज्ञानं सच्छब्दोदितं निर्दोषत्वं आत्मपदोदितस्वामित्वमित्येते चत्वारो गुणा: । प्रधानस्य मोक्षस्यार्थे सर्वमुमुक्षुभि; उपास्या इत्यर्थ: ।

।। 6 ।। प्रियशिरस्त्वाधिकरणम् ।।

13) ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ।।

सर्वेषामधिकारिणां प्रियशिरस्त्वाद्यप्राप्ति: । "तस्य प्रियमेव शिर:" (तै.उ.2-5-2) इत्यादिश्रुत्युक्तप्रियशिरस्त्वादिगुणोपासनयोग्यता नास्ति । किन्तु केषाञ्चिदेव । कुत: हि यस्मात् । तेषां भेदे फलभेदे

फलतारतम्ये हि प्रसिद्धा नैव सर्वेति (वाराह) स्मृतिरस्ति । यस्माच्च भेदे फलभेदसिद्धयर्थं उपचयापचयौ उपासने वृद्धिह्रासौ । तारतम्यमिति यावत् । अपेक्षितौ तस्मादित्यर्थ: ।

।। 7 । इतराधिकरणम् ।।

14) ॐ इतरेत्वर्थसामान्यात् ॐ ।।

तुशब्द एवार्थे । अर्थसामान्यात् । ल्यब्लोपनिमित्ता पञ्चमी । उपासनस्य स्वस्वप्राप्यफलसाम्यमपेक्ष्य इतरे चतुर्थ्य: सर्वेभ्यश्चेतरे मध्यमा गुणा: देवादिभिरुपसंहर्तव्या एवेत्यर्थ: ।

।। 8 ।। आध्यानाधिकरणम् ।।

15) ॐ आध्यानाय प्रयोजनाभावात् ॐ ।।

वेदेषु सवर्गुणोक्तिरुपसंहारश्च आध्यानाय सम्यग्ज्ञानाध्यानार्थम् । क्लृप्तो भवेत् । कुत: प्रयोजनाभावात् गुणोक्तेस्तदुपसंहारस्य च ध्यानं विना प्रयोजनाभावादित्यर्थ: ।

16) ॐ आत्मशब्दाच्च ॐ ।।

"आत्मेत्येवोपासीत" (बृ.3-4-7) इत्यत्रात्मेति भावप्रधानं सावधाणञ्च । आत्मत्वमात्रोपास्तिविधायक: शब्द आत्मशब्द: । आत्मेत्येवोपासीतेति शब्द: । तस्माद्गुणान्तरव्यावृत्तिपूर्वमात्मत्वोपास्तिविधायकशब्दादनुपसंहारश्च सिध्यतीति चार्थ: ।

।। 9 ।। आत्मगृहीत्यधिकरणम् ।।

17) ॐ आत्मगृहीतिरितरवदुत्तरात् ॐ ।।

यत: इतरवत् "सत्यं ज्ञानम्" इत्यादि (तै.2-1) वाक्ये सत्यादिपदैरन्येषां गुणानामिवात्मगृहीति: आत्मैवेति वाक्येऽप्यात्मशब्देन चतुणर्#ा#ं गुणानां ग्रहणं सम्भवति । कुत: उत्तरात् "अत्रह्येते" (बृ.3-4-7) इत्युत्तरवाक्याच्च । अतो न चतुर्गुणोपास्त्युक्तेस्तद्विरोध इत्यर्थ: ।

।। 10 ।। अन्वयाधिकरणम् ।।

18) ॐ अन्वयादिति चेत्स्यादवधारणात् ॐ ।।

नन्वात्मेति वाक्यस्यानुपसंहारमानत्वमयुक्तम् । कुत: अन्वयात् आत्मशब्दे सर्वगुणानामन्वयात् । तस्य तद्बोधकत्वादिति यावत् । इति चेत् स्यात् यत्पारेक्तं तत्तथा स्यादेव । तथापि नानुपपत्ति: । कुत: अवधारणात् । आत्मेत्येवेत्यवधारणात् । न चानिर्णय: । आत्मशब्दो हि ब्रह्मादीन् प्रत्येव सर्वगुणान्वदति नान्यान्प्रतीति निर्णयोपपत्तेरित्यर्थ: ।

।। 11 ।। कार्याधिकरणम् ।।

19) ॐ कार्याख्यानादपूर्वम् ॐ ।।

कार्याख्यानात् ध्यानकायर्स्य मोक्षस्यालौकिकत्वोक्ते: । अपूर्वं अलौकिकं गुणजातम् । ध्यातव्यमित्यर्थ: ।

।। 12 ।। समानाधिकरणम् ।।

ॐ समान एवञ्चाभेदात् ॐ ।।

एवञ्च एवमपि । ब्रह्मगुणानामलौकिकत्वेऽपि । वाण्या: समाने योग्यगुणविषय एवोपसंहार: नत्वयोग्यक्रियासु । तत्रत्वभेदात् अभेदमपेक्ष्य त्रिविक्रमत्वादीनां कादाचित्कानां क्रियाणां तत्सजातीयनित्यविक्रान्त्यादिष्वन्तर्भाव्योपसंहारो भवेदित्यर्थ: ।

21) ॐ सम्बन्धादेवमन्यत्रापि ॐ ।।

हिरण्यगर्भस्य तु अन्यत्रापि त्रिविक्रमत्वादिक्रियाविशेषेऽपि । एवं सर्वदोपसंहारो युज्यते । कुत: सम्बन्धात् क्रियाणां ब्रह्मणा तादात्म्यरूपसम्बन्धेन नित्यत्वादित्यथर्: । ।।

।। 13 ।। नवाधिकरणम् ।।

22) ॐ न वा विशेषात् ॐ ।।

आत्मेति वाक्यस्थात्मशब्देन सर्वगुणानां ग्रहणं नवाऽभ्युपगम्यते । कुत: विशेषात् अधिकारियोग्यताविशेषमपेक्ष्य तस्य तद्योग्यगुणाभिधायकत्वादित्यर्थ: ।

23) ॐ दर्शयति च ॐ ।।

सर्वानिति (भाल्लवेय) श्रुति: स्वोक्तार्थं प्रतिपादयतीत्यर्थ: ।

।। 14 ।। सम्भृत्यधिकरणम् ।।

24) ॐ सम्भृतिद्युव्याप्त्यपि चात: ॐ ।।

आदिपदेन नञ: समाकर्ष: । चशब्द एवार्थ: । सम्भृतिद्युव्याप्ती सम्यग्भरणप्रकाशव्याप्ती । न सर्वस्योपास्ये । किन्तु देवाद्युपास्ये एव । कुत: अत एवाधिकारियोग्यतायां विशेषसद्भावादेवेत्यर्थ: ।

।। 15 ।। पुरुषाधिकरणम् ।।

25) ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ।।

पुरुषविद्यायामपि सर्वविद्योत्तमत्वेन प्रतिज्ञातायामपि । पुरुषसूक्ताख्यविद्यायां केषाञ्चिदेवोक्तत्वादितरेषां तत्रोक्तेभ्योऽन्येषाञ्च गुणानामनाम्नानात् । कर्तव्य एव सर्वविद्यागुणोपसंहार इत्यर्थ: ।

।। 16 ।। वेधाधिकरणम् ।।

26) ॐ वेधाद्यर्थभेदात् ॐ ।।

अर्थभेदात् वेधाद्युपासनफलस्य हिंसादेर्यत्यादियोग्यफलाद्विलक्षणत्वात् वेधादि भिन्धि विद्धि शृणीही (बृहत्तन्त्रे) त्युक्तवेधादिकं न सर्वोपास्यमित्यर्थ: ।

।। 17 ।। हान्यधिकरणम् ।।

27) ॐ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॐ ।।

तुरवधारणे । यत: हानौ बन्धहानिरूपमुक्तौ । तदुक्तं मुक्तानां "एतत्साम" इति (तै.3-10) श्रुतावुपासनमुक्तम् । अतो मोक्षेऽपि तेषामुपासनमत्स्येव । तदपि कुशाच्छन्दस्तुत्युपगानवदेव न विधित: । यथा नियतब्रह्मयज्ञानां द्विजानां नियतसन्ध्योपासनानन्तरमपि कुशैराच्छन्देन स्वेच्छयैव स्तुत्युपगान इवोभयत्र नाम्नोरध्ययनम् । तथा स्वेच्छयैव न विधित: । कुत: उपायनशब्दशेषत्वात् । उपायनं मोक्ष: उपासनाविधीनां मोक्षवाक्यशेषत्वादित्यर्थ: । तथा च मोक्षार्था उपासनाविधय: कथं तत्रापि ता विदध्युरित्यर्थ: ।

28) ॐ साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॐ ।।

साम्पराये मोक्षे । उपासनं स्वेच्छयैवेत्यङ्गीकायर्म् । न त्वनिष्यनिवृत्त्यर्थम् । कुत: तर्तव्याभावात् मुक्तै: परिहर्तव्यानिष्यस्यैवाभावात् । तदपि कुत: हि यस्मात् । अन्ये शाखिन: तथा "तीर्णो हि" (बृ.6-3-22) श्रुतिं पठन्ति । तस्मादित्यर्थ: ।

।। 18 ।। छन्दाधिकरणम् ।।

29) छन्दत उभयाविरोधात् ॐ ।।

मुक्ता: छन्दत: स्वेच्छामनुसृत्यैव कर्म कुर्वन्ति न विधित: । कुत: उभयाविरोधात् कर्मकरणाकरणयो: विधिबन्धप्रत्यवाययो: अभावादित्यर्थ: ।

30) ॐ गतेरथर्वत्त्वमुभयथाऽन्यथा हि विरोध: ॐ ।।

हिर्हेतौ । उभयथा हि बन्धप्रत्यवाययोरभावादेव । गते: मुक्ते: । पुरुषार्थत्वम् । अन्यथा मुक्तौ बन्धप्रत्यवाययोर्भावे । विरोध: मुक्ते; संसारसमत्वेनापुरुषार्थत्वरूपविरोध: स्यादित्यर्थ: ।

31) ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ।।

यथा लोके यागाङ्गविष्णुक्रमणस्य क्रियानुष्ठाननियम: न यागसम्पूत्यर्नन्तरमपि अस्ति । किन्तु कदाचिदेव । तथा मुक्तानां कदाचित्कर्म कुर्वन्ति न वेत्येवं तावदुपपन्न: युक्त: । कुत एतत् । तल्लक्षणार्थोपलब्धे: तल्लक्षणस्य परम्परया कर्मसाध्यस्याथर्स्य मोक्षस्य । उपलब्धे: प्राप्तत्वादित्यर्थ: ।

।। 19 ।। अनियमाधिकरणम् ।।

32) ॐ अनियम: सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ।।

अनियम: अपरोक्षज्ञानिनां मध्ये केषाञ्चिन्मोक्ष: केषाञ्चिन्नेत्येवंरूपव्यवस्थाभावो ज्ञायते । कुत: सर्वेषामपि मोक्षे । अविरोधात् निषेधकाभावात् । किञ्च शब्दानुमानाभ्यां "न कश्चित्" इति (कौण्डिन्य) श्रुते: तन्मूलकानुमानच्चेत्यर्थ: ।

।। 20 ।। यावदधिकरणम् ।।

33) ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ।।

आधिकारिकाणां योग्यतानुसार्युपासनशीलानां ब्रह्मादीनां स्वस्वाधिकारानुसारेणैव मुक्तौ । अवस्थिति: । अवस्थितानामुपासनावत्तारतम्येनैव मुक्तौ तेषां फलमित्यर्थ: ।

34) ॐ अक्षरधियां त्वविरोध: सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॐ ।।

तुशब्दोऽप्यर्थ: । अक्षरधियां ब्रह्मज्ञानिनाम् ।किवषमत्वेप्यविरोध: विरोधो नास्ति । कुत: ब्रह्मधीत्वात् । किञ्च सामान्यतद्भावाभ्यां सर्वेषां दोषाभावात् उत्तमेभ्य: अधमानां उपकारभावाच्च । कथम् । औपसदवत् सच्छिष्यवत् । किञ्च तदुक्तं तत् असमत्वेऽपि विरोधो नास्तीत्येतत् "नाना" इति तुरश्रुतावुक्तमतोऽप्यविरोध इत्यर्थ: ।

।। 21 ।। इयदामननाधिकरणम् ।।

35) ॐ इयदामननात् ॐ ।।

अधिकारितारतम्यं इयदेव प्राणावधिकमेव । कुत: आमननात् "
प्राणो वाव" इति (कौण्ठरव्य) श्रुतेरित्यर्थ: ।

36) ॐ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॐ ।।

भूतग्रामवत् यथा नामादिप्राणसमूहे एकस्मादेक उत्तमो दृष्य: । तथा अन्तरा परमात्मानं श्रियञ्च विना प्राणादप्युत्तम्रोस्त्विति चेत् । नेति शेष: । यतस्तदुक्तं तत्र प्राणादुत्तमाभावे नहीति (कौण्ठरव्य) प्रमाणमुक्तम् । अत इत्यर्थ: ।

37) ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ।।

अन्यथा प्राणादप्युत्तमाभावे । प्राणपरमात्मनो; भेदानुपपत्तिरिति चेन्न । कुत: यत: उपदेशवत् यथा श्रुतावुक्तं तथाऽङ्गीक्रियते । अतो नोक्तदोष इत्यर्थ: ।

।। 22 ।। व्यतिहाराधिकरणम् ।।

38) ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ।।

व्यतिहार: प्राणप्रकरणादनन्तरं विष्णो: प्रकरणात् प्राक् प्रश्नप्रतिच्वचनयोरध्याहार: कार्य; । कुत: हि यस्मात् । इरवत् नामादितो वागादिकमिव प्रारवादिन: सकाशात् सत्याख्यविष्णुवादिन: छन्दोगा: "एष तु वा" इति (छां.7-16) तुशब्देन विशिंषन्ति व्यावर्तयन्ति । तस्मादित्यर्थ: ।

।। 23 ।। सत्याधिकरणम् ।।

39) ॐ सैव हि सत्यादय: ॐ ।।

हि यस्मात् । सत्याद्या: अहमात्मान्त: पदार्था: । सैव ईश्वराख्यपरदेवतैव । तस्मात्प्राणाधिका: बहव: न । किन्तु श्रीतधीशावेवेत्यर्थ: ।

।। 24 ।। कामाधिकरणम् ।।

40) ॐ कामादितरत्र तत्र चायतनादिभ्य: ॐ ।।

लक्ष्मी: तत्र भगवत्समीपे स्थिता सती । इतरत्र च भूम्यादावपि । कामात् ईश्वरेच्छयैवावतारान्करोति । कुत: आयतनादिभ्य: सर्वगतत्वप्रतिपादकसर्वायतनेत्यादिश्रुत्यादिभ्य इत्यर्थ: ।

41) ॐ आदरादलोप: ॐ ।।

आदरात् भगवति निरुपाधिकभक्त्यतिशयात् । अलोप: श्रियो भगवदुपासनाभावो नेत्यर्थ: ।

420 ॐ उपस्थितेस्तद्वचनात् ॐ ।।

श्रियो नित्यमुक्तत्वं युज्यते । कुत: उपस्थिते: हरिसमीपे सदा स्थिते: । श्रियो नित्यसमीपस्थत्वं च । तद्वचनात् "द्वावेतौ" इति (गौपवनश्रुते:" नित्यसम्बन्धित्ववचनात् । ज्ञायत इत्यर्थ: ।

।। 25 ।। निर्धारणाधिकरणम् ।।

43) ॐ तन्निर्धारणार्थनियमस्तद्दृष्ये: फलम् ॐ ।।

यतस्तन्निर्धारणार्थनियम: वेदार्थनिश्चयो वेदार्थनियमश्चेत्येतद्रूपम् । श्रवणमननफलम् । ध्याफलभूताया: । तद्दृष्ये: ब्रह्मदशर्नात् । पृथगेवभिन्नमेव । अतो न ब्रह्मदृष्यि: श्रवणादिना भवतीत्यर्थ: । तथापि न श्रवणमननवैयर्थ्यम् । कुत: हि यस्मात् । अप्रतिबन्ध: ब्रह्मदृष्यिप्रतिबन्धकनिवृत्ति: । तन्निश्चय: तन्नियमद्वारा श्रवणमननयो: फलम् । अतो ध्यानसाध्यापि दृष्यि: प्रतिबन्धकनिवृत्तिद्वारा श्रवणादिसाध्या भवति । तदर्थं श्रवणादिकमपि कार्यमेवेत्यर्थ: । हि शब्देन "आत्मा वा अरे"

इति (बृ.4-4-5) श्रुति: सूचिता ।

।। 26 ।। प्रदानाधिकरणम् ।।

44) ॐ प्रदानवदेव हि तदुक्तम् ॐ ।।

प्रदानवत् सम्यक् प्रीतिपूर्वकं गुरूपदेशयुक्तमेव श्रवणादिकं ज्ञानसाधनं न केवलम् । कुत: हि यत: । तदुक्तम् । तस्य ज्ञानस्य गुरुप्रसादाधीनत्वं "आचार्यवान्" इति (छां.3-14-2) श्रुतावुक्तमत इत्यर्थ: ।

।। 27 ।। लिङ्गभूयस्त्वाधिकरणम् ।।

45) ॐ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॐ ।।

तत् गुरुप्रसादपूर्वकप्रदानमात्रम् । बलीय: अतिशयेन बलवत् । कुत: लिंगभूयस्त्वात् वृषभहंसजलवायसरूपेभ्यो वाय्वग्निवरुणेभ्य: श्रुतविद्येनापि सत्यकामेन वचनात् । लिंगभूयत्स्वात् गुरुप्रदानादिरूपलिंगबाहुल्यदर्शनात् । तथापि तदपि श्रवणादिकमपि कार्यम् । कुत: "श्रोतव्य:" इति (बृ.4-4-5) श्रुतेरित्यर्थ: । हि शब्द: श्रुतिसूचक: ।

।। 28) पूर्वविकल्पाधिकरणम् ।।

46) ॐ पूर्वविकल्प: प्रकरणात्स्यात्क्रियामानसवत् ॐ ।।

क्रियामानसवत् मानसक्रियारूपध्याने यथा विकल्प: तथा पूर्वविकल्प: पूर्वप्राप्तेन गुरुणा समस्य पश्चात्प्राप्तस्य गुरो: । विकल्प: ग्राह्यो वा नवेति विकल्प: स्यात् । न तु स्वीकार्य एवेति विधि: । कुत: प्रकरणात् प्रकृष्यानुग्रहमपेक्ष्य गुरो: स्वीकायर्त्वादिति भाव: ।

47) ॐ अतिदेशाच्च ॐ ।।

पूर्वगुरुणैव स्वसमोत्तमगुरुस्वीकारायातिदेशात् । "यथा" इति पौष्यायणश्रुत्यातिदिश्यमानत्वात् । युक्तमेव पश्चात्तनस्वीकरणमित्यर्थ: ।

।। 29 ।। विद्याधिकरणम् ।।

48) ॐ विद्यैव तु निर्धारणात् ॐ ।।

"नान्य: पन्था:" इति (श्वे.3-8) निर्धारणात् अन्यनिषेधेन ज्ञानस्यैव मोक्षसाधनत्वनिश्चयात् । विद्यैव मोक्षसाधनं न कर्मादिकमित्यर्थ: । श्रुते: प्राबल्यद्योतकस्तुशब्द: ।

49) ॐ दर्शनाच्च ॐ ।।

न केवलं परोक्षमप्तिरूपविद्ययैव मोक्ष: । किन्तु दर्शनाच्च ब्रह्मसाक्षात्कारादपि । अतो न ध्यानवैयर्थ्यमित्यर्थ: ।

।। 30 ।। श्रुत्यधिकरणम् ।।

50) ॐ श्रुत्यादिबलीयस्त्वाच्च न बाध: ॐ ।।

मोक्षस्य ज्ञानसाध्यत्वेऽबाध:कर्मणैवेति स्मृतिविरोधो नास्ति कुत: । श्रुत्यादिबलीयस्त्वात् ज्ञानस्य मोक्षसाधकत्वोपपादकत्वं "एवं विदित्वा" इत्यादि श्रुतिलिंगादेरतिबलवत्वेन स्मृतिगतैवशब्दस्यायोगव्यवच्छेदार्थत्वोपपत्तेरित्यर्थ: । एतत्सूचनाय चशब्द: ।

।। 31 ।। अनुबन्धाधिकरणम् ।।

51) ॐ अनुबन्धादिभ्य: ॐ ।।

न केवलं श्रवणादिना । नापि प्रबलगुरुप्रसादेन ब्रह्मदर्शनं भवति । किन्त्वनुबन्धशब्दितहरिगुरुभक्तिशमादिभ्यश्चेत्यर्थ: ।

।। 32 ।। प्रज्ञान्तराधिकरणम् ।।

52) ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्यिश्च तदुक्तं ॐ ।।

प्रज्ञान्तरं प्रज्ञाविशेष: । ध्यानमिति यावत् । तस्य पृथक्त्ववत् अनेकप्रकारत्ववत् । तदनुसारेण दृष्यिश्च ब्रह्मदृष्यिरपि अनेकप्रकारा न सर्वेषामेकविधा । किञ्च तदुक्तम् । तद्दृष्येरनेकविधत्वं "अन्तर्द्दृष्ययो" इति (कमठ0 श्रुतावुक्तञ्चेत्यर्थ: ।

।। 33 ।। न सामान्याधिकरणम् ।।

43) ॐ न सामान्यादप्युपलब्धेमर्#ृत्युवन्न हि लोकापत्ति: ॐ ।।

मृत्युवत् मृत्युमात्रानन्तरं यथा न मुक्ति: । किन्तु चरममृतिविशेषानन्तरमेव । तद्वदत्रापि भगवद्रूपाणां साम्येऽपि उपलब्धे: । भगवद्दृष्यिसामान्यात् साधारणरूपापरोक्षज्ञानात् । न सर्वेषां मुक्ति: । किन्तु स्वस्वबिम्बदर्शनादेव । न चैवं सामान्यदर्शनस्य

वैफल्यम् । तस्य महरादिलोकप्राप्तिसाधनत्वात् । न चैतावता तस्य मोक्षहेतुत्वं । तस्य महरादिलोकप्राप्तिसाधनत्वात् । न चैतावता तस्य मोक्षहेतुत्वं प्राप्नोति । हि यत: । लोकापत्ति: लोकप्राप्तिमात्रं न मुक्ति: । तस्मादित्यर्थ: । हीत्यनेन सामान्यदर्शनादि (नारायणतन्त्रे) त्यादि प्रमाणप्रसिद्धिश्च सुचिता ।

।। 34 ।। परेणाधिकरणम् ।।

54) ॐ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्ध: ॐ ।।

तुरपि यद्यपि । परेण च परमात्मनैव । ब्रह्मदर्शनम् । तथापि शब्दस्य "भक्तिरेवैनमिति" (माठर) श्रुते: ताद्विध्यं परमात्मन इव भक्ते: स्वातन्त्रयेण ब्रह्मदर्शनहेतुत्ववाचित्वं युज्यते । कुत: दर्शनादौ कारणत्वादिति हेतुरुपस्कर्तव्य: । यद्वा परेण वाच्येन निमित्तेन शब्दस्य भक्तिरिति श्रुते: । ताद्विध्यं युक्तमित्यर्थ: । तर्हि कथं भक्तिरिति वाक्येन सत्स्वप्यन्यसाधनेषु अनुबन्धो भक्ति: विशिष्योच्यत इत्यत उक्तम् । भूयस्त्वादिति । तस्या: साधनेषु । भूयस्त्वात् प्राधान्यात् । तदभिप्रायेणानुबन्धो भक्तिर्विशिष्योच्यत इत्यर्थ: ।

।। 35 ।। एकाधिकरणम् ।।

55) ॐ एक आत्मन: शरीरे भावात् ॐ ।।

अंशोंऽशीतिपदयो: अर्थ: एक एव । अंशांशिनोरैक्यमेव । कुत; आत्मन: अंशिन: । इन्द्रादे: शरीरे कर्मनिर्मितशरीरे । अंशस्यार्जुनादे: । भावात् तदभिमानितया सत्त्वादित्यर्थ: ।

56) ॐ व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवत् ॐ ।।

उपलब्धिवत् ज्ञानसुखादौ परस्परं भेद इव । अंशस्यांशिकृतभावशब्दितोपासनजन्यफलानुभवित्वात् । अन्यथा तन्नस्यादित्यर्थ: ।

।। 36 ।। अंगावबद्धाधिकरणम् ।।

57) ॐ अंगावबद्धास्तु न शाखासु हि प्रतिवेदम् ॐ ।।

तुशब्दो विशेषे । अंगावबद्धा: हरेरंगाश्रिता: । देवा अपि तत्परिवारत्वेन देवैरुपास्या । तदुपसंहारे तु विशेषोऽस्ति । क:? देवानां प्रतिवेदं सर्ववेदगतासु शाखासु उक्तं यत् ब्रहमाद्यंगदेवतावबद्धगुणजातं तत्सर्वं रुद्रादिषु नोपसंहार्यम् । किन्तु योग्यमेवेत्येवं रूप इत्यर्थ: । हीत्यनेन समत्वाद्वेति (ब्रह्मतर्क) स्मृतिप्रसिद्धि: सूचिता ।

58) ॐ मन्त्रादिवद्वाऽविरोध: ॐ ।।

मन्त्रादिवत् यथाऽग्न्याद्यधमदेवतावाचिमन्त्राविद्यानां ब्रह्मद्युत्तमदेवतावाचचित्वं तथाऽविरोध: अधमगुणानामुत्तमेषूपसंहारेऽपि विरोधो नास्तीति वाऽभ्युपगम्यत इत्यर्थ: ।

।। 37 ।। नानाशब्दाधिकररम् ।।

60) ॐ नाना शब्दादिभेदात् ॐ ।।

भूमगुण: सर्वैर्यथायोग्यं नानाप्रकारेणोपास्य: । नत्वेकप्रकारेण । कुत: । शब्दादिभेदात् । शब्दादिप्रमाणैरधिकारिभेदात् । भूमगुणस्य नानाप्रकारेण प्रतीतेरित्यर्थ: ।

।। 39 ।। विकल्पाधिकरणम् ।।

61) ॐ विकल्पो विशिष्यफलत्वात् ॐ ।।

विकल्प: स्वस्वमोक्षसाधनान्यनृसिंहाद्युपासनं कार्यं न वेति द्विविध: प्रकार: स्यात् । कुत: विशिष्यफलत्वात् तथोपासनस्य दुरितनिवृत्तिरूपफलविशेषमपेक्ष्य कर्तव्यत्वने तदनुसारेण विकल्पस्यैव युक्तत्वादित्यर्थ: ।

।। 40 ।। काम्याधिकरणम् ।।

62) ॐ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ।।

काम्यास्तु काम्यसाधनरूपे कामितसाधनभगवयद्गुरास्तु । यथाकाम् । स्वस्वफले कामानुसारेण । समुच्चीयेरन्नवा अमुमुक्षुभिरुपसंहर्तव्या: मुमुक्षुभिस्तु नोपसंहतर्व्या इति । वा व्यवस्थितविकल्प: स्यात् । कुत: पूर्वहेत्वभावात् मुमुक्षूणां मोक्षेच्छापूर्वकालीनपूर्वसूत्रोक्तान्यकामाख्यहेत्वभावात् । एवं मुमुभिरेवेश्वरप्रीत्यर्थमुपसंहार्या फलार्थं नोपसंहार्या इति वा विकल्प: स्यादित्यर्थ: ।

।। 41 ।। अंगाधिकरणम् ।।

63) ॐ अंगेषु यथाऽऽश्रयभाव: ॐ ।।

अंगेषु भगवदंगेषु । यथाऽऽश्रयभाव: । "चक्षो: सूर्योऽजायत" इत्यादौ (ऋ.10-90-13) यथा यथाऽऽश्रयत्वमुक्तं तथा तैरुपासनं कर्तव्यमित्यर्थ: ।

64) ॐ शिष्येश्च ॐ ।।

यस्मिन्निति (पौत्रायण) श्रुतिविहितत्वाच्च तथोपासनं कर्तव्यमित्यर्थ: ।

66) ॐ गुणसाधारण्यश्रुतेश्च ॐ ।।

गुणानां भगवद्गुणानां । साधारण्यस्य सर्वोपास्यत्वस्य । श्रुते: "साधारण्यात्" इति (माण्डव्य) श्रुत्युक्तत्वाच्च । देवैस्तथोपासनं कार्यमित्यथर्: ।

।। 42 ।। नवाधिकरणम् ।।

67) ॐ न वाऽतत्सहभावश्रुते: ॐ ।।

अंगदेवतोपासनं देवान्यै: न कार्यम् । किन्तु देवैरेवेति वा व्यवस्थितविकल्प: स्यात् । कुत: अतत्सहभावश्रुते: तत्सहश्रुतेरभावात् । सर्वखागतगुणोपासनेन सहांगदेवतोपासनस्य श्रवणादित्यर्थ: ।

68) ॐ दर्शनाच्च ॐ ।।

"सत्यो ज्ञान" इति (कमठ) श्रुतौ अस्यार्थस्य दर्शनात् उक्तत्वाच्च देवैरेवांगदेवतोपास्ति: कार्या नान्यैरित्यर्थ: ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य तृतीय; पाद: ।। 3 ।। 3 ।।

।। 1 ।। पुरुषार्थाधिकरणम् ।।

1) ॐ पुरुषार्थोऽत: शब्दादिति बादरायण: ॐ ।।

पुरुषैरर्थ्यमानं यच्छुभफलं तत्सर्वमपि । अत: ब्रह्मदर्शनाद्भवति न तु मोक्षमात्रम् । कुत: शब्दात् "यं यं" इति (मु.3-1-10) श्रुतेरिति भगवान् बादरायणो मन्यत इत्यर्थ: ।

2) ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: ॐ ।।

शेषत्वात् ज्ञानस्य कर्मांगत्वात् । निमित्तादेव पुरुषार्थवाद: "यं यम्" इति (मु.3-1-10) श्रुतौ ज्ञानस्य स्वर्गादिपुरुषार्थसाधनत्ववाद: न तु मोक्ष इव स्वर्गादौ प्राधान्यात् । तत्कथम् । यथा अन्येषु स्वर्गसाधनकर्मशेषभूतेषु धनादिषु । यथा स्वर्गं धनादिति प्राधान्यवाद: । तथेति जैमिनिराचार्यो मन्यत इत्यर्थ: ।

3) ॐ आचारदर्शनात् ॐ ।।

"यज्ञेन यज्ञं" इति (तै.आ. 3-12-17) देवानामपि कर्मानुष्ठानश्रुतेश्च न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरत्यर्थ: ।

40 ॐ तच्छ्रते: ॐ ।।

"यदेव विद्यया" इति (छां.1-1-10) ज्ञानस्य कर्मशेषत्वश्रुते: न तत्प्रधानमित्यर्थ: ।

5) ॐ समन्वारम्भणात् ॐ ।।

न कर्मण: ज्ञानशेषत्वम् । तत्साम्यच्च । किन्तु प्राधान्यम् । कुत: समन्वारम्भणात् "कर्मणैवेति" (माठरश्रु) प्राधान्येन स्वर्गाद्यारम्भकत्वश्रुतेरित्यर्थ: ।

6) ॐ तद्वतो विधानात् ॐ ।।

तद्वत: विधानात् "ज्ञानी च कर्माणि" इति (कमठ श्रुति) कर्मविधानात् न ज्ञानिकर्म लीलारूपमित्यर्थ: ।

7) ॐ नियमाच्च ॐ ।।

ज्ञानिनोऽपि कर्मनियमस्याकरणे प्रत्यवायस्य च "कुर्वन्" इति (ई.2) श्रुतेश्च । न ज्ञानिकर्म लीलारूपमित्यर्थ: ।

8) ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ।।

तुशब्दो व्यासमतविशेषद्योतक: । बादरायणस्य त्वेवं ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्येवं मतम् । कुत: अधिकोपदेशात् अधिकस्य ज्ञानजन्यमोक्षे कर्माधीनातिशयस्य "ज्ञानादेव" इति (कौण्ठरव्य) श्रुतावुक्तत्वात् । किञ्च तद्दर्शनाच्च तस्य ज्ञानजन्यफले कर्मजन्यादिशयस्य राजसूयादिना (भविष्यत्पर्वणि) युधिष्ठिरादावुपलम्भाच्चेत्यर्थ: । अत्र भगवन्मतं देवतानिष्ठज्ञानविषयम् । जैमिन्यादिमतं तदन्यमनुष्यनिष्ठज्ञानविषयम् । अतो न विरोध इति ज्ञेयम् ।

9) ॐ तुल्यं तु दर्शनम् ॐ ।।

ज्ञानिकर्म न ज्ञानेऽतिशयकृत् । किन्तु ज्ञानफल एव । कुत: यतो दर्शनं ज्ञानम् । तुल्यं तु कमर्करणाकरणयो: सममेव । अत इत्यर्थ: ।

।। 2 ।। असार्वत्रिकाधिकरणम् ।।

10) ॐ असार्वत्रिकी ॐ ।।

ज्ञानाधिकारिता सर्वजनस्थिता नेत्यर्थ: ।

11) ॐ विभाग: शतवत् ॐ ।।

विभाग: केषाञ्चिज्ज्ञानाधिकारिता अन्येषां नेति विभाग: । शतवत् परापरब्रह्माधिकदेवताशतस्यैव सोमाधिकार:नान्येषामिति विभागवत् "नवकोट्यो हि" इत्यादावुक्तत्वादित्यर्थ: ।

12) ॐ अध्ययनमात्रवत: ॐ ।।

यथाशक्ति सर्ववेदाध्ययनवतो ब्रह्मविद्याधिकारिता नान्यस्येत्यर्थ: ।

।। 3 ।। अविशेषाधिकरणम् ।।

13) ॐ नाविशेषात् ॐ ।।

देवादीनां ज्ञानाधिकारिता । अविशेषात् साम्यात् । न । किन्तु तारतम्यादिनेत्यर्थ: ।

।। 4 ।। स्तुत्यधिकरणम् ।।

14) ॐ स्तुतयेऽनुमतिर्वा ॐ ।।

ज्ञानिन: सदसत्प्रवृत्त्योर्विशेषोऽस्त्येव । कुत: यत: यथेष्याचारो ज्ञानी मुच्यत एवेति ज्ञानिस्तुतय एव "येन स्यात्केन स्यात्" इत्युच्यते । अनुमतिर्वा ज्ञानिनां यथेष्ठाचारेऽभ्यनुज्ञामात्रं वा न त्वत्र यथेष्चारविधिरत इत्यर्थ: ।

15) ॐ कामकारेणचैके ॐ ।।

एके शाखिन: । कामकारेण च यथेष्याचारेणापि ज्ञानिनां मोक्षं "कामचारा:" इति (सामशाखा) श्रुतौ पठन्ति । अतो न ज्ञानिन: सदसत्प्रवृत्त्योर्मोक्षहानि: । किन्तु फले विशेषमात्रमस्तीत्यर्थ: ।

16) ॐ उपमर्दञ्च ॐ ।।

चशब्दोऽप्यर्थ: । यदा ज्ञानिन: प्रारब्धकर्मणोऽपि किचिद्भुक्तस्य ज्ञानेनोपमर्दं ईषत्फलह्रासम् । "ओमित्युच्चार्य" इति (तुर) श्रुतावेके शाखिन; पठन्ति । तदा ज्ञानोत्तरकालीनासत्कर्म न मोक्षप्रतिबन्धकमिति किं वर्णनीयमित्यर्थ: ।

17) ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ।।

कामचाराणामपि ज्ञानिनां मुक्त्यधिकारवत् कामचाराणां जिज्ञासूनां न ज्ञानाधिकार: । कुत: हि यस्मात् । शब्दे य इममिति (माठर) श्रुतावूर्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशो विहित: । तस्मादित्यर्थ: ।

18) ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ।।

जैमिनि: परामर्शं "येन स्यात्" इति वाक्ये प्रातरुत्थायेत्यादिश्रुत्युक्तसदाचारस्यैव ग्रहणमभ्युपेत्यात्र सदाचारस्यैव स्वेच्छया नियमेनाचरणं प्रतिपाद्यम् । न तु निषिद्धस्य करणमिति मन्यते । कुत: हि यस्मात् । अचोदना अनिषिद्धं ज्ञानिना कार्यमिति विध्यभाव: अपवदति च प्रत्युत "ब्रह्मणो न हन्तव्य:" इति श्रुति: विकर्म निषेधति च इति तस्मादित्यर्थ: ।

19) ॐ अनुष्ठेयं बादरायण: साम्यश्रुते: ॐ ।।

बादरायण: भगवान् बादरायणस्तु । अनुष्ठेयं स्वेच्छया श्रुत्याद्युक्तानुष्ठानयोग्यकिञ्चित्कर्माचरणाभ्यनुज्ञानमेव "येन स्यात्" इति (बृ.5-1-1) श्रुतेरर्थ: । न तु सवर्कर्मकरणाय यथेष्ठाचारविधिरेवेति मन्यते । कुत: साम्यश्रुते: केनापि प्रकारेण प्रवृत्तावपि "ईदृश एव" इति ज्ञानिन: साम्योक्ते: ।

20) ॐ विधिर्वा धारणवत्ॐ ।।

यथा वेदधारणविधे: त्रैवर्णिकाधिकारिकत्वमेव न तु सर्वाधिकारिकत्वम् । तथा विधि: ज्ञानिनामेव "येन स्यात्" इति (बृ.5-1-1) स्वेच्छाचारविधि: न त्वज्ञानिनामित्यर्थ: । वाशब्द: प्रगुक्तपक्षद्वयात् अस्य पक्षान्तरत्वद्योतक: ।

21) ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वत् ॐ ।।

"केन स्यात्" इति वाक्यं पूवर्#ोक्तस्तुतिरेव न स्वेच्छाचरणविधि: । कुत; उपादानात् ज्ञानिभिरपि
"सन्ध्यामुपासीत" इत्यादि साधारणविधिस्यीकारादिति चेन्न । कुत: अपूर्वत्वात् अशब्दवाच्यपरमात्माधीनत्वादित्यर्थ: । तथा च ज्ञानिन:

स्वेच्छाचरणविधेरप्यभावे सर्वविध्यतिदूरत्वप्रसङ्गेन परमात्माधीनत्वं न स्यादिति भाव: ।

22) ॐ भावशब्दाच्च ॐ ।।

भाव: इच्छाभावशब्दघटित "यथा विधानम्" इति (तुर) श्रुतेश्च "केन स्यात्" इत्ययं कामचारविधिरित्यर्थ: ।

23) ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ।।

नियमेन सर्वधर्माचरणविधिपक्षस्यानुष्ठेयानां मध्ये स्वेच्छया कतिपयधर्माचरणाभ्यनुज्ञानपक्षस्य स्वेच्छाचरणविधिपक्षस्य च परस्परविरुद्धत्वात् । "येन स्यात्" इत्यादय: पारिप्लवाथर्#ा: अव्यवस्थितार्थका इति चेन्न । कुत: विशेषितत्वात् "त्रेधाहि ज्ञानिन:" इति (गौपवन) श्रुतौ ज्ञानिनां विधिनियतादिपदै: विशेषितत्वेन तेषामनेकप्रकारत्वस्योक्तत्वादित्यर्थ: ।

24) ॐ तथा चैकवाक्योपबन्धात् ॐ ।।

उक्तपक्षत्रयानुसारिवाक्यानां अधिकारिभेदमाश्रित्याविरोधेनैकवाक्यताया: युक्तत्वात् । तथा च श्रुतीनामेकवाक्यत्वे सिद्धे "येन स्यात्" इति वाक्यस्यापि एकवाक्योपबन्धात् अधिकारिभेदेन व्यवस्थितार्थकत्वोपपत्ते: न पारिप्लवार्थत्वमित्यर्थ: । तथा च जैमिनिमतं मनुष्यज्ञानविषयम् । व्यासमतं देवताविषयम् । "विधिर्वा" इतिमतं विधिवेत्तृत्तिषयमिति न विरोध इति भाव: ।

25) ॐ अत एव चाग्नीन्धनाद्यनपेक्ष ॐ ।।

ज्ञानस्य मोक्षसाधनत्वे अग्नीन्धनाद्यनपेक्षा अग्निहोदिसत्कर्मसापेक्षितत्वं नास्ति । कुत: अत एव कामचाराणामपि मोक्षस्य प्रमाणसिद्धत्वादित्यर्थ: ।

26) ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ।।

अश्ववत् यथा गतिसाधनाश्वादय: गतिनिष्पत्यर्थमेवापेक्ष्यन्ते न तत्फलं ग्रामादिप्राप्त्यर्थम् । तथा मोक्षसाधनज्ञानोत्पत्तावेव । सर्वापेक्षा सर्वधर्मापेक्षा । न तु ज्ञानफलमोक्षेऽपि । कुत: यज्ञादिश्रुते: "विविदिषन्ति यज्ञेन" इति (बृ.6-4-22) ।

27) ॐ शमदमाद्युपेत: स्यात्तथापि तु तद्विधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात् ॐ ।।

यद्यपि ज्ञानेनैव मोक्षो नियत: । तथापि ज्ञानी शमदमाद्युपेत: स्यात् शमदमादियुक्तो भीवेत् । कुत: तद्विधे: "आचार्यात्" इति (माठर) श्रुत्या तस्या ज्ञानिन: शमदमादे: विधानात् । तथापि न ज्ञानिन: शमदमादिवैयर्थ्यम् । कुत: तदंगतया ज्ञानांगतया ज्ञानफलोपकर्यमतस्तेषां शमदमादीनामवश्यानुष्ठेयत्वात् अवश्यमनुष्ठानार्हत्वात् । तुशब्द: शमदमादे: पूर्णफलाथर्त्वं सूचयति ।

28) ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दशर्नात् ॐ ।।

चशब्द एवार्थे । ज्ञानिन: सर्वान्नानुमति: "यदि ह वा अप्येवं वित्" इति निषिद्धानिषिद्धसर्वभक्षणस्याभ्यनुज्ञानश्रुति: । प्राणात्यये प्राणत्यागकालविषयैव न तु सर्वकालविषया कुत तद्दर्शनात् तस्मिन्नर्थे " न वा अजीविष्यम्" इति (छां.1-10-4) श्रुते: तदर्थरूपलिंगदर्शनाच्चेत्यर्थ: ।

29) ॐ अबाधाच्च ॐ ।।

ज्ञानिनां निषिद्धाकरणे बादकाभावाच्च निषिद्धं न कार्यमित्यर्थ: ।

30) ॐ अपि स्मर्यते ॐ ।।

तत्करणेऽल्पफलता च "अतीत" इत्यादिना (हरिवंशेषु) कृष्णादिभि: स्मअतिभि: निषिद्धं न कार्यमिति स्मर्यते च । अतोऽपि न निषिद्धं ज्ञानिभि: कार्यमित्यर्थ: ।

31) ॐ शब्दश्चातोऽकामचारे ॐ ।।

चो यत: । अकामचारे निषिद्धकर्मभावे । शब्द: "स य एतदेवं वित्" इति (कौण्डिन्य) श्रुतिरस्ति । अतोऽपि न निषिद्धं ज्ञानिना कार्यमित्यर्थ: ।

32) ॐ विहितत्वाच्चश्रमकर्मापि ॐ ।।

च: कारणसमुच्चये । अपि: वर्णाश्रमधर्मसमुच्चये । ज्ञानिना न केवलं निषिद्धमकार्यम् । किन्तत्वाश्रमधर्मोऽपि वर्णाश्रमोचितकमर्#ापि सम्पूर्णफलार्थं कार्यम् । कुत: विहितत्वात् "पश्यन्नपि" इति (कौषारव) श्रुतिविहितत्वादित्यर्थ: ।

33) ॐ सहकारित्वेन च ॐ ।।

ज्ञानिना सम्पूर्णफलसिद्धयै सत्कर्म कार्यमेव । कुत: "यथा राज्ञा:" इति (कमठ) श्रुतौ ज्ञोक्षफलातिशयकर्मणो

ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थ: ।

।। 5 ।। उभयलिंगाधिकरणम् ।।

34) ॐ सर्वथाऽपि तु त एवोभयलिंगात् ॐ ।।

सर्वथापि देशकालगुरूपदेशाद्यनेकसाधनसम्पत्तावपि ये ज्ञानयोग्या: त एव ज्ञानमाप्नुवन्ति । नायोग्या: । कुत: उभयलिंगात् । उभयो: योग्यायोग्ययो: इन्द्रविरोचनयो: । विरिञ्चोपदेशसाम्येऽपि सम्यग्विपरीतज्ञानप्राप्तिरूपज्ञापकादेवेत्यर्थ: ।

35) ॐ अनभिभवं च दर्शयति ॐ ।।

चो यत: । "दैवीमेव" इति श्रति: । न केवलं योग्यायोग्यस्वरूपं दर्शयति । किन्त्वनभिभवं च स्वभावतिरस्काराभिभवञ्च । दर्शयति प्रतिपादयति । अतो नायोग्यानां ज्ञानप्राप्तिरित्यर्थ: ।

36) ॐ अन्तरा चापि तु तद्दृष्ये: ॐ ।।

चशब्दोऽवधारणे । तुशब्दो विशेषार्थ: ।अन्तरा सम्यग्ज्ञानविपरीतज्ञानयो: मध्ये । स्थितानां नित्यसंसारिणामपि मिश्रस्वभावानभिभव एव । कुत: तद्दृष्ये: तेषां तस्मिन् मिश्रज्ञान एव तस्योदाहृतस्य दृष्येर्दर्शनादित्यर्थ: ।

37) ॐ अपि स्मर्यते ॐ ।।

कृष्णादिभि: (गीतायां) स्वभावानभिभव: "असुरा:" इति (स्कान्दे) स्मर्यते च । अतोऽपि देवदानवमानवस्वभावानां नाभिभव इत्यर्थ: ।

38) ॐ विशेषानुग्रहं ॐ ।।

चशब्दो युक्तिसमुच्चये । यत: "#ृण्वे वी" (ऋ.6-47-16) इति श्रुते: देवेषु परमेश्वरस्य विशेषानुग्रहञ्च दर्शयति प्रतिपादयति । अतो देवानामेव सम्यक् ज्ञानतत्फले नान्येषामित्यर्थ: ।

39) ॐ अतस्त्वितरञ्ज्यये लिंगाच्च ॐ ।।

तुशब्दोऽवधारणे । अतो देवभागादसुरभागस्य कदाप्यूनत्वाभावात् । इतरत् असुरवृन्दमेव । अतो देवभागाज्ज्याय: बहुलम् । कुत: लिंगात् "तस्मान्न जनतामियात्" इति (बृ.3-3-10) जनसङ्घप्रवेशनिषेधोक्त्यन्यथाऽनुपपत्तिरूपलिङ्गात् । चशब्दसूचित "तत: कनीयसा" इति (बृ.3-3-1) श्रुतेश्चेत्यर्थ: ।

40) ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्य: ॐ ।।

तद्भूतस्य तु देवभूतस्यैव । तद्भाव: देवताभाव: एवमसुरस्यैवासुरभाव: जैमिनेराचार्यस्यापि सिद्ध एव । कुत: नियमातद्रूपाभावेभ्य: नासुरा इति चशब्दसूचितश्रुते: "यो यद्रूप:" इति अतद्रूपशब्दोक्तान्यस्यान्यरूपत्वाभावश्रुते: । अभाव: अभूति: । देवासुराणाम् । "ते भूति:" इति (ऐ.आ.2-1-8) इति भावशब्दितश्रुतेरित्यर्थ: ।

।। 6 ।। आधिकारिकाधिकरणम् ।।

41) ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ ।।

चशब्द: ज्ञानार्थिनां अयोग्याकांक्षावर्जनरूपेतिकर्तव्यतान्तरसूचक; । आधिकारिकमपि देवतापदमपीतरैर्नाकंक्ष्यम् । भगवदैश्वर्यादिकं तु सुतरामिति सूचयितुमपिशब्द: । कुत: पतनानुमानात् अयोग्येच्छात्वत: पतनस्य स्मार्तयुक्तिसिद्धत्वात् । अत एव तदयोगात् अयोग्याकांक्षाया कर्तुमयुक्तत्वादित्यर्थ: ।

42) ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ।।

भावशमनवत् भावे चित्तष शमनं भगवन्निष्ठा येषां ते भावशमना: ऋषय: तत्पदं यथा नाकांक्ष्यम् । किमुत सुतरां देवादिपदमिति सूचयितुमपिशब्द: । इत्येके शाखिन: मन्यन्ते । कुत: यतो ज्ञानार्थिनां यथेतीन्द्रद्युम्नश्रुतौ । तदुक्तं तथोक्तम् । अत इत्यर्थ: ।

23) ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ ।।

बहिस्तु देवादिपदेभ्योऽन्यत्र । ज्ञाने भक्त्यादिविषये । उभयथाऽप्याकांक्षायां अनाकांक्षायामपि न दोष: । कुत: देवर्षिरिति स्मृतेराचाराच्च नानात्वमिति शुभाचारविधायकशब्दाच्चेत्यर्थ: ।

।। 7 ।। फलश्रुत्यधिकरणम् ।।

44) ॐ स्वामिन; फलश्रुतेरित्यात्रेय: ॐ ।।

समुदायविवक्षया स्वामिन इत्येकवचनम् । तथा च स्वामिनां देवानामेव । ज्ञानफलं भवति न प्रजानाम् । कस्मात् तेषामेव

ज्ञानस्वामित्वात् "यदु किञ्च" इति (माध्यान्दिन) तेषामेव फलश्रुतेश्चेत्येवमात्रेयाचार्यो मन्यत इत्यर्थ: ।

45) ॐ आÐत्वज्यमित्यौडुलोमिस्तस्महि परिक्रियते ॐ ।।

हि यस्मात् । तस्मै प्रजार्थं देवै: परिक्रियते प्रजाद्वारा ज्ञानं सम्पाद्यते । तस्मादाÐत्वज्यं आत्विर्ज्यमिवेति शेष: । ऋत्विजां यज्ञफलमिव प्रजानामप्यल्पज्ञानफलमस्तीत्यौडुलोमिराजार्यो मन्यत इत्यर्थ: ।

46) ॐ सहकायर्न्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ।।

तद्वतो प्रजावतो राज्ञ:, विश्यवतो गुरोश्च । विध्यादिवत् विधानफलयोरिव । यथा प्रजानां शिष्याणां पालनव्याख्यानयो: राजगुरुसहकारित्वेन विधानं फलञ्च तयोरेव मुख्यतया स्वविहितज्ञानदाने प्रजानां सहकार्यन्तरविधि: देवैरनुग्राह्यरूपविशेषसहकार्यन्तरत्वेन करणम् । पक्षेणपक्षत्वेन । तृतीयं आत्रेयौडुलोमिपक्षापेक्षया तृतीय: । अयमेव बादरायणीयपक्ष इत्यर्थ: ।

।। 8 ।। कृत्स्नभावाधिकरणम् ।।

47) ॐ कृत्स्नभावात्तु गृहिणोपसंहार: ॐ ।।

यत: "कुटुम्बे" इति (छां.8-15-1) श्रुतौ गृहिणो गृहस्थस्यैव मोक्षफलोक्त्या पर्यवस्यति । कृत्स्नभावात सम्पूर्णगृहस्थधर्मवतो देवानपेक्ष्यैव । अत: श्रुत्यविरोधाच्च यतेरेव सर्वाश्रमिषूत्तमत्वमित्यर्थ: ।

48) ॐ मौनवदितरेषामप्युपदेशात् ॐ ।।

मौनवत् यतित्वस्येव । इतरेषशं अन्याश्रमधर्माणामपि । उपदेशात् "देवा एव ब्रह्मचारिण:" इति (कौण्ठरव्य) श्रुतावुक्तत्वात् । सर्वाश्रमिभ्यो देवानामुत्तमत्वमित्यर्थ: ।

।। 9 ।। अन्वयाधिकरणम् ।।

49) ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।।

गुरु: अनाविष्कुर्वन्सभादिषु आविष्कारमकुर्वन्नेव । शिष्येभ्यो विद्यामुपदिशेत् । कुत: अन्वयात् अयोग्यानामपि ज्ञानप्राप्त्या अतिप्रसङ्गरूपयुक्तेरित्यर्थ: ।

।। 10 ।। ऐहिकाधिकरणम् ।।

50) ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।

अप्रस्तुतप्रतिबन्धप्रस्तुतप्रतिबन्धशब्दोक्तप्रारब्धकर्माभावे । अपरोक्षज्ञानमैहिकं श्रवणादीनां सम्पूर्तिजन्मन्येव भवति । प्रतिबन्धे तु जन्मान्तरे भवति । कुत: तद्दर्शनात् "श्रुत्वा" इति (सौपर्ण) श्रुतौ तथा प्रतिपादनादित्यर्थ: ।

।। 11 ।। मुक्तिफलाधिकरणम् ।।

51) ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृते: ॐ ।।

एवं यथा ज्ञानेऽनियम: तथा मुक्तिफलानियम: । मोक्षाख्यफलेऽपि ज्ञानिन: तच्छरीरपातानन्तरमेव मोक्ष इति नियमो नास्ति । किन्तु असति प्रारब्धे तद्देहपातानन्तरमेव । सति तु तद्देहान्तरावसाने मोक्षो भवति । ननु कुत एवं कल्प्यत इत्यत उक्तम् । तदिति । तस्यां ब्रह्मसंस्थो इति श्रतौ तस्मिन् ब्रह्मणि अवस्थितस्य । तज्ज्ञानिन इति यावत् । अवधृते: अमृतत्वमेत्येवेति मोक्षफलावधारणादित्यर्थ: । अत: प्रतिबन्धकल्पनेति भाव: । उक्तस्य सर्वस्यैतदध्यायार्थस्य प्रसिद्धत्वसूचनार्था द्विरुक्ति: ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य चतुर्थ: पाद: ।।

।। 1 ।। वाङ्मनसाधिकरणम् ।। ।।

ॐ वाङ्मनसि दर्शनाच्चशब्दाच्च ॐ ।।

वाक् वागभिमानिन्युमापदगृहीता वारुणी सौपर्णी च । मनसि मनोऽभिमानिरुद्रशब्दितशेषे गरुडे च विलीयते । कुत: वाचो मनोऽधीनत्वादिति शेष: । तत्कथम् । दर्शनात् तस्य प्रत्यक्षसिद्धत्वात् । किञ्च शब्दाच्च तथा श्रुतेश्चेत्यर्थ: ।

2) ॐ अत एव च सर्वाण्यनु ॐ ।।

चशब्दोऽप्यर्थ: । सर्वाणि दैवतान्यपि । अनु यथाऽनुकूलम् । स्वस्वयाग्येषु देवेषु लीयन्ते । कुत: अत एव "अग्नौ" इति (गौपवन) श्रुतेरेवेत्यर्थ: ।

।। 2 ।। मन:प्राणाधिकरणम् ।।

3) ॐ तन्मन; प्राण उत्तरात् ॐ ।।

तन्मन: पूर्वोक्तमनोऽभिमानी शेष: सुपर्णश्च । प्राणे तच्छब्दितचतुर्मुखे । लीयते । कुत: उत्तरात् "मन: प्राणे" (छां.6-15-1) इत्युत्तरवाक्यादित्यर्थ: ।

।। 3 ।। अध्यक्षाधिकरणम् ।।

4) ॐ सोऽध्यक्षे तदुपगमादिभ्य: ॐ ।।

स: चतुर्मुख: अध्यक्षे अधिपतौ परमात्मनि लीयते । कुत: तदुपगमादिभ्य: परमात्मप्राप्त्यादिप्रतिपादकेभ्य: "सर्व" इत्यादिश्रुत्यादिभ्य: इत्यर्थ: ।

।। 4 ।। भूताधिकरणम् ।।

5) ॐ भूतेषु तच्छते: ॐ ।।

विशिष्योक्तेभ्योऽन्येभ्यो देवा: । भूतेषु पञ्चभूतेषु । लीयन्ते । कुत: तच्छते: "भूतेषु देवा:" इति (बृहत्) श्रुतेश्चेत्यर्थ: ।

।। नैकस्मिन् दर्शयतो हि ॐ ।।

नैकस्मिन् अग्वावेव सर्वे देवा न लीयन्ते । किन्तु यथायोगं सर्वभूतेषु । कुत: हि यस्मात् दर्शयत: "पृथिव्यामृभव:" इति "ऋभव: पृथिव्यामिति" महोपनिपच्चतुर्वेदशिखे च तथा प्रतिपादयत: । तस्मादित्यर्थ: ।

।। 6 ।। समनाधिकरणम् ।।

7) ॐ समना चासृत्युपक्रमादमृतत्वञ्चानुपोष्य ॐ ।।

आद्यश्चो नञ: समाकर्षणार्थ: । "द्वौवावेति" श्रुतिसमुच्चयो द्वितीय: । तथा च लक्ष्मीर्न लीयते । कुत: यतस्तस्या: अनुपेष्य परमात्मानमनुपास्यैव । अमृतत्वं नित्यमुक्तत्वम् । तत्कुत: । असृथ्युपक्रमात् कदाऽपि संसारोपक्रमाभावात् । सोऽपि कुत: यत: समना देशत: कालत: समो ना परमपुरुषो यस्या: सा समना तस्मादित्यर्थ: ।

8) ॐ सूक्ष्मं प्रमरणतश्च तथोपलब्धे: ॐ ।।

प्रकृतेरपि सूक्ष्मं ब्रह्म प्रमाणत: ज्ञानान3न्दादिगुरपरिमाणतश्चाधिकम् । कुत: तथोपलब्धे: "सर्वत" इति (तरश्रु) तथा श्रुते: । अतोऽपि प्रकृते: न ब्रह्म साम्यमित्यर्थ: ।

10) ॐ नोपमर्देनात: ॐ ।।

अत: साम्यतदभावयो: साधितत्वात् ।

नोपमर्देन स्वातन्त्ऱ्#ादिगुणाबाधेन । प्रकृते: परमात्मना नित्यमुक्तत्वादिनैवसाम्यमित्यर्थ: ।

11) ॐ अस्यैव चोपपत्तेरूष्मा ॐ ।।

ऊष्मावत्वानूष्मावत्वप्रतिपादिका "द्विधा हीदम्" इति (सौपर्ण) श्रुतिरप्यस्यैव किञ्चित्साम्यरूपार्थस्यैवोपपत्ते: घटनायोपपादिका भवतीत्यथर्: ।

12) ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ।।

प्रतिषेधात् ईश्वरस्यान्यसाम्यप्रतिषेधात् । प्रकृते: देशकालव्याप्त्यादिनापि परमात्मसाम्यं नेति चेन्न । कुत: यत: शारीरात् जीवेनैवेश्­वरस्य साम्यं प्रतिषिध्यते न प्रकृतित: । अत इत्यथर्: ।

13) ॐ स्पष्यो ह्येकेषाम् ॐ ।।

हि यस्मात् । एकेषां शाखासु प्रकृते: अथेति (माध्यन्दिन) समाऽसमत्ववाद: स्पष्योऽस्ति तस्मादित्यर्थ: ।

14) ॐ स्मर्यते च ॐ ।।

कृष्णादिभिरुक्तार्थे मत्स्य इति (वाराहे) स्मर्यते चेत्यर्थ: ।

।। 7 ।। पराधिकरणम् ।।

15) ॐ तानि परे तथाह्याह ॐ ।।

तानि सर्वाणि दैवतानि चतुर्मुखद्वारा । परे परमात्मनि । लीयन्ते । कुत: हि यस्मात् तथाऽऽह सर्व इति (कौषारव) श्रुति: तथाऽऽह तस्मादित्यर्थ: ।

।। 8 ।। अविभागाधिकरणम् ।।

16) ॐ अविभागो वचनात् ॐ ।।

भगवदिच्छातद्भक्तेच्छानाम् । अविभागो विषयैक्यम् । न तु विरोध: । कुत: वचनात् "एते देवा:" इति (गौपवन) श्रुतेरित्यर्थ: ।

।। तदोकोऽधिकरणम् ।।

17) ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीत: शताधिकया ॐ ।।

तस्मिन्नुत्क्रान्तिकाले । तदोकोऽग्रज्वलनं तस्य परमात्मन: ओकस: आश्रयभूतस्य हृदयस्याग्रे ज्वलनं भवति । अथ तत्प्रकाशितद्वार: तेन प्रकाशेन विद्योतितमार्ग: सन् । देहाज्जीव उत्क्रामति । ननु कथमेतद्युज्यते । विद्यासामर्थ्यात् ज्ञानसामर्थ्यात् । तच्छेषगत्यनुस्मृतियोगाच्च विद्याङ्गप्राप्यस्मरणसाहित्याच्च । किञ्च हार्दानुगृहीत: हृदयस्थभगवदनुगृहीत: सन् याति । कया शताधिकया सुषुम्नानाड्येत्यर्थ: ।

18) ॐ रश्म्यनुसारी ॐ ।।

रश्म्यनुसारी अन्त:स्थितादित्यप्रकाशानुसारी सन् जीवो निष्कामतीत्यर्थ: ।

19) ॐ निशि नेति चेन्न सम्बन्धात् ॐ ।।

ननु निशि आदित्यरश्मीनामभावात् । ज्ञानिन: उत्क्रमणं । नेति चेन्न न स्यादिति चेन्न । कुत: सम्बन्धात् सूर्यरश्मीनां सवर्दा सम्बन्धादित्यर्थ: ।

20) ॐ यावद्देहभावित्वाद्दर्शयति ॐ ।।

यावद्देहभावित्वात् रश्मिसम्बन्धस्य यावच्छरीरभावित्वात् । रात्रावपि ज्ञानिन: उत्क्रमणं युक्तम् । कुत: दर्शयति चो यत: । दर्शयति "संसृष्या" इति (माध्यन्दिनायन) श्रुति: तथा प्रतिपादयति अत इत्यर्थ: ।

21) ॐ अतश्चायनेऽपि हि दक्षिते ॐ ।।

चशब्द: प्रतिज्ञाद्वयसमुच्चये । अपि दक्षिणे मरणादिति स्मृतिसत्वेऽपि । दक्षिणे अयने दक्षिणायनकाले । ज्ञानिन: उत्क्रान्तिर्युक्ता । कुत: अत: सौररश्मिसहस्रनाडीसम्बन्धस्य तदापि सत्वात् । हि यत: । एवं अत: दक्षिणायनदृष्यान्तेन रात्रावुत्क्रान्त्यभावो न वाच्य इत्यर्थ: ।

।। 10 ।। योग्यधिकरणम् ।।

22) ॐ योगिन: प्रति स्मर्येते स्मार्ते चैते ॐ ।।

चो यत: । एते ब्रह्मचन्द्रगती । योगिन: प्रति ज्ञानकर्मयोगिन: प्रति । स्मर्येते स्मृत्या उच्येते । स्मार्ते च स्वानुस्मतिसाध्ये च । गतीत्यादिना (अध्यात्मे) स्मर्येते । अतस्तयोर्न केवलं कालादिकतत्वमित्यर्थ: ।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां चतुर्थाध्यायस्य द्वितीय: पाद: ।।

।। 1 ।। अर्चिराद्यधिकरणम् ।।

1) ॐ अर्चिरादिना तत्प्रथिते: ॐ ।।

उत्क्रान्तो ज्ञानी अचिर्रादिना मार्गेण गच्छति । कुत: तत्प्रथिते:प्रस्य "तेऽचिर्षमभिसम्भवन्ति" इति (छां.5-10-1) श्रुतौ तस्यार्थस्य प्रसिद्धत्वादित्यर्थ: ।

।। 2 ।। वायुशब्दाधिकरणम् ।।

2) ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ।।

अविशेषविशेषाभ्यां वायो: प्राप्यत्वश्रुते: उभयपर्यालोचनया वायो: द्वितीयप्राप्यत्वमेवेत्यर्थ: ।

।। 3 ।। तटिदधिकरणम् ।।

3) ॐ तटितोऽधि वरुण: सम्बन्धात् ॐ ।।

तटितोऽधि तटित्प्राप्त्यनन्तरं वरुण: प्राप्य: । कुत: सम्बन्धात् वरुणस्य तटित उपरि सम्बन्धादित्यर्थ: ।

।। 4 ।। आतिवाहिकाधिकरणम् ।।

4) ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ।।

पूर्वं द्वितीयप्राप्यत्वेनोक्तो वायुरातिवाहिक एव न मुख्य: । कुत: तल्लिङ्गात् । पूर्वप्राप्यत्ववायुशब्दात् । अर्चिष: स इति रपतद्धर्मादेरित्यर्थ: ।

5) ॐ उभयव्यामोहात्तत्सिद्धे: ॐ ।।

सप्तम्यर्थे पञ्चमी । उभयव्यामोहात् पूर्वोक्तवायुरातिवाहिको मुख्यो वा उत्तरोक्तवायुरातिवाहिको मुख्यो वेति सन्देहे । तत्सिद्धे: तेन सिवस्पतित्वविशेषणेन तस्य उत्तरोक्तस्य वायोर्मुख्यत्वसिद्ध: नानिर्णय इत्यर्थ: ।

।। 5 ।। वैद्युताधिकरणम् ।।

6) ॐ वैद्युतेनैव ततस्तच्छते: ॐ ।।

ज्ञानी वैद्युतेनैव विद्युत्पतिना वायुनैव ब्रह्म गच्छति । न तु मध्ये तत: वायोरन्य: प्राप्योऽस्ति । कुत: तच्छते: तस्य वायोरेव "स एनान् ब्रह्म गमयतीति" (छां.4-15-6) ब्रह्मगमयितृत्वश्रुतेरित्यर्थ: ।

।। 6 ।। कार्याधिकरणम् ।।

7) ॐ कार्यं बादरिरस्य गत्युपपत्ते: ॐ ।।

कार्यं उत्पत्तिमच्चर्तुमुखाख्यं ब्रह्म । वायुर्गमयतीति स इति श्रुत्यर्थ इति बादरिराचार्यो मन्यते । कुत: अस्य चतुर्मुखस्यैव । गत्युपपत्ते: प्राप्यत्वोपपत्तेरित्यर्थ: ।

8) ॐ विशेषितत्वाच्च ॐ ।।

यदीति (कौषारव) श्रुतौ प्राप्तव्यब्रह्मणश्चर्तुर्मुखपदेन विशेषितत्वाच्चोक्तं युक्तमित्यर्थ: ।

9) ॐ सामीप्यात्तु तद्वयपदेश: ॐ ।।

यतस्तद्वयपदेश: "ब्रह्मवित्" इति (तै.2-1) परब्रह्मप्राप्तिश्रुति: । सामीप्यात् चतुर्मुखं प्राप्याचिरेण परं प्राप्नोतीति कालसामीप्यादेव । तदनुसृत्यैव प्रवर्तते । अतो न तद्विरोध इत्यर्थ: ।

10) ॐ कार्यात्यये तदध्यक्षेण सहात: परमभिदानात् ॐ ।।

कायर्#ात्यये महाप्रलये । तदध्यक्षेण सह कार्यस्वामिना चतुर्मुखेन सह । अत: चतुर्मुखात् । परं उत्तमं ब्रह्म । ज्ञानी गच्छति । अभिधानात् तथा श्रुतेरित्यर्थ: ।

11) ॐ स्मृतेश्च ॐ ।।

ब्रहम्णेति स्मृतेर्विद्यमानत्वाच्च ज्ञानी चतुर्मुखेन सह परं प्रापनोतीति सिध्यतीत्यर्थ: ।

12) ॐ परं जैमिनिर्मुख्यत्वात् ॐ ।।

ज्ञानी परं ब्रह्मैव प्राप्नोति । न तु कार्यब्रह्म । कुत: मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वादिति जैमिनिराचार्यो मन्यत इत्यर्थ: ।

13) ॐ दर्शनाच्च ॐ ।।

ज्ञानी परं ब्रह्मैव गच्छति । कुत: तेन श्रवणादिभि: परब्रह्मण एव दृष्यत्वादित्यर्थ: ।

14 ॐ न च कार्ये प्रतिपत्त्यभिसन्धि: ॐ ।।

इतोऽपि ज्ञानिन: कार्यब्रह्मप्राप्तिरनुपन्ना । कुत; चो यत: । कायर्#े ब्रह्मणि विषये ज्ञानिन: प्रतिपत्त्यभिसन्धि: । प्रतिपवि: उपास्ति; । अभिसन्धि: प्रप्नुवानीतीच्छा नास्ति । अत इत्यथर्: ।। 8 ।।

15) ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ॐ ।।

वायुरप्रतीकालम्बनान् व्याप्तोपासकानधिकारिण: नयति परं ब्रह्म गमयति । अन्यान् प्रतीकालम्बनान् प्रतीकशब्दितदेहान्त उपासकान् कार्यब्रह्म नयतीति ""स एनान्" इति (छां.4-15-6) श्रुत्यर्थ इति बादराणाचार्यो मन्यते । कुत: उभयथा च दोषात् । एनां व्यवस्थामनङ्गीकृत्य सर्वेषां एकैकप्राप्त्यङ्गीकारे कार्यब्रह्मपरब्रह्मप्राप्त्यङ्गीकारे कार्यब्रह्मपरब्रह्मप्राप्तिपक्षद्वयोक्तदोषप्राप्ते: । ननु यत्प्राप्तुमभिवाञ्छिति तत्प्राप्नोतीति (पाद्म) वचनात्तत्तदिच्छामात्रेण तत्तत्प्राप्तिसम्भवान्नोक्तव्यवस्थाङ्गीकार्येत्यत आह । तत्क्रतुश्चेति । अनेन स यथा कामो भवति तत्क्रतु: भवतीत्यादि (बृ.6-4-5) श्रुति: गृह्यते । चशब्दो यत इत्यथर्#े । यत: स यथेति श्रुति: तत्तत्प्राप्तीच्छामात्रेण तत्तत्प्राप्तिं प्रतिषिध्य तज्ज्ञानोपासनापरोक्षैरेव तत्प्राप्तिं वक्ति । अतस्तत्तदिच्छामात्रेणैव न तत्प्राप्ति: यज्यते इत्यर्थ: ।। 9 ।।

16) ॐ विशेषं च दर्शयति ॐ ।।

चो यत: अन्त: प्रकाशा इति (चतुर्वेदशि) श्रुति; केचनाप्रतीकालम्बना: केचन प्रतीकालम्बना इति विशेषं भेदं दर्शयति प्रतिपादयति । तस्माच्चोक्तं युक्तमित्यर्थ: ।। 10 ।।

इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां चतुर्थाध्यायस्य तृतीय: पाद: ।

।। सम्पद्याधिकरणम् ।।

1) ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ।।

ज्ञानी सम्पद्य ब्रह्म प्राप्य । अविहाय ब्रह्मानतिक्रम्य । स्वेन आविभर्#ूतस्वरूपेण अवस्थित: सन् भोगान् भुङ्क्ते । कुत: शब्दात् "स एवं वित्" इति (सौपर्ण) श्रुतेरित्यर्थ: ।

।। 2 ।। मुक्ताधिकरणम् ।।

2) ॐ मुक्त: प्रतिज्ञानात् ॐ ।।

स तत्र पर्येतीति श्रुतौ मुक्त एवोच्यते । कुत: प्रतिज्ञानात् मुक्तादन्यस्य दिव्यभोगं प्रतिषिध्य "अहरह:" इति (बृहत्) श्रुतौ मुक्तस्यैव ब्रह्मप्राप्त्या दिव्यभोगोक्तेरित्यर्थ: ।

। 3 ।। आत्माधिकरणम् ।।

3) ॐ अत्मा प्रकरणात् ॐ ।।

परं ज्योति: शब्देन आत्मा परमात्मैवोच्यते न सूर्य: । कुत: प्रकरणात् अस्य वाक्यस्य परमात्मप्रकरणत्वादित्यर्थ: ।

।। 4 ।। अविभागाधिकरणम् ।।

4) ॐ अविभागेन दृष्यत्वात् ॐ ।।

अविभागेन परमात्मभुक्तभोगान् । क्रमेणैव मुक्तै: भोगा: भुज्यन्ते । कुत: दृष्यत्वात् "यानेवाहम्" इति (चतुर्वेद शि) श्रुतेरित्यर्थ: ।

। 5 ।। ब्राह्माधिकरणम् ।।

5) ॐ ब्राह्येण जैमिनिरुपन्यासादिभ्य: ॐ ।।

ब्राह्मेण ब्रहम्सम्बन्धिदेहेनैव । मुक्तो भोगान् भुङ्#िक्त । कुत: उपन्यासादिभ्य: ब्रह्मणेति (माध्यन्दिनायन) श्रुते: । आदिपदोक्तादत्त इति स्मृते: युक्तेश्चेति जैमिन्याचार्यो मन्यत इत्यर्थ: ।

6) ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमि: ॐ ।।

चितिमात्रेण ज्ञानैकस्वरूपदेहेन । मुक्तो भोगान्भुङ्क्ते । कुत: तदात्मकत्वात् । चिन्मात्रदेहस्यैव मुक्तस्वरूपत्वात् । तस्य च संसृत्यहेतुत्वादित्यौडुलोमिराचार्यो मन्त इत्यर्थ: ।

7) ॐ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायण: ॐ ।।

एवं डुलोम्युक्तप्रकारस्य । उपन्यासात् "स वा एष:" इति (सौपर्ण) श्रुतावुक्तत्वात् । पूर्वभावात् पूर्वस्मिन् जैमिन्युक्तपक्षेऽपि भावात् प्रमाणसद्भावात् । अविरोधं पक्षद्वयस्याविरोधम् । बादरायणाचार्ये मन्यत इत्यर्थ: ।

।। 6 ।। सङ्कल्पाधिकरणम् ।।

8) ॐ सङ्कल्पादेव च तच्छते: ॐ ।।

चो विरुद्धपक्षव्यावृत्त्यर्थ: । सङ्कल्पादेव स्वेच्छानुसारेणैव मुक्ता भागान् भुञ्जते । कुत: तच्छते: तस्मिन्नर्थे स यदीति (छां.8-2-1) श्रुतेरित्यर्थ: ।।

।। 7 ।। अनन्याधिपत्यधिकरणम् ।।

9) ॐ अत एव चानन्याधिपति: ॐ ।।

चशब्दो विरुद्धशङ्काव्यावतर्क: । अनन्याधिपति: मुक्त: स्वोत्तमस्वकीयान्याधिपतियुक्तो न । कुत: अत एव सत्यसङ्कल्पत्वादेवेत्यर्थ: ।

।। 8 ।। अभावाधिकरणम् ।।

10) ॐ अभावं बादरिराह ह्येवम् ॐ ।

प्राकृतदेहाभावमङ्गीकृत्य चिन्मात्रदेहेन मुक्तस्य भोगोऽस्ति । एवं बादरिराचार्यो मन्यते । कुत: हि यस्मात् । अभावं प्राकृतशरीराभावम् । "अशरीरो वाव" इति (कौण्ठरव्य) श्रुतिराह । तस्मादित्यर्थ: ।

11) ॐ भावं जैमिनिविंकल्पाम्नात् ॐ ।।

जैमिनि: मुक्तानां भावं चिन्मात्रतिरिक्तदेहसद्भावं मन्यते । कुत: विकल्पाम्नानात् विकल्पस्योभयविधदेहस्याम्नानात् । चितावाऽचिता (उद्दालक) श्रुत्या प्रतिपादनादित्यर्थ: ।

12) ॐ द्वादशाहवदुभयविधं बादरायणोऽत: ॐ ।।

बादरायण: उभयविधं प्राकृतदेहभावाभावाख्यम् । मतं स्वमतं मन्यते । कुत: अत: प्रमाणसद्भावात् । कथमेतद्युज्यते । द्वादशाहवत् यथा द्वादशाहात्क: क्रतुरहीनसत्रोभयात्मक: तथैवेत्यर्थ: ।

13) ॐ तन्वभावे सन्ध्यवदुपपत्ते: ॐ ।।

सन्ध्यवत् यथा स्वप्नावस्थायां बाह्यदेहाभावेऽपि भोगसम्बन्ध; तद्वन्मुक्तावपि । तन्वभावेऽपि प्राकृतदेहाभावेऽपि । उपपत्ते: भोगस्य युक्तत्वात् देहाभावपक्षो युज्यत इत्यर्थ: ।

14) ॐ भावे जाग्रद्वत् ॐ ।।जाग्रद्वत् यथा जाग्रदवस्थायाम् । देहसद्भावेऽपि गोगसम्भव: । तद्वन्मुक्तावपि । भावे प्राकृतदेहसद्भावेऽपि भोगो यज्यत इत्यर्थ: ।

15) ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ।।

प्रदीपवत् यथा प्रदीपस्य दीपिकादिप्रवेश: तद्गततैलादिभोग: काष्र्ण्याद्यभोगश्च । तद्वन्मुक्तानामावेश: जडशरीरप्रवेश: । तत्र साधुभोगानुभव: दु:खाद्यननुभवश्चास्ति । कुत: हि यस्मात् । "तीणर्#ो हि" इति (बृ.6-3-22) श्रुति: । तथा दर्शयति तथा प्रतिपादयति । तस्मादित्यर्थ: ।

16) ॐ स्वाप्ययसम्पत्त्वयोरन्यतरापेक्षमाविष्कृतं हि ॐ ।।

"स्वर्गे लोके" इति (कठ.1-12) वाक्यं स्वाप्ययसम्पत्त्योरन्यरतरापेक्षं अन्यतरविषय: । कुत: हि यस्मात् । अस्य चात्र पिता अपि तेति (बृ.6-3-22) श्रुत्या सुप्तिमुक्तिविषयत्वं आविष्कृतं प्रकटीकृतम् । तस्मादित्यर्थ: ।

।। 9 ।। जगद्वयापाराधिकरणम् ।।

17) ॐ जगद्वयापारवर्जम् ॐ ।।

मुक्त: जगत्सृष्ययादिव्यापारवर्जं यथा भवति तथा सर्वान्कामानाप्नोतीत्यर्थ: ।

18) ॐ प्रकरणादसन्निहितत्वाच्च ॐ ।।

चशब्द: साध्यसमुच्चये । "सर्वान् कामान्" इति (ऐ.आ.2-5-4) श्रुतौ जीव उच्यते । कुत: प्रकरणात् अस्य वाक्यस्य जीवप्रकरणत्वात् । तथा च न तत्रासङ्कोचेन जीवस्य सर्वकामभोग उपयुज्यते । किन्तु सङ्कोचेनैव । कुत: असन्निहितत्वात् जीवानां जगद्वयापारसामर्थ्यविदूरत्वादित्यर्थ: ।

19) ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्ते: ॐ ।।

मुक्तानां जागदैश्वर्यमस्तीत्यङ्गीकार्यम् । कुत: प्रत्यक्षोपदेशात् "ता योवेद" (तै.उ.1-5) इति श्रुत्या स्फुटं मुक्तस्याखिलदेवतापूज्यत्वस्य प्रतिपादनादिति चेन्न । कुत: आधिकारिकमण्डलस्थोक्ते: अत्र वाक्ये मुक्तहिरण्यगर्भस्यैव मुक्तस्वस्वाधिकारनियुक्तदेवतासमूहपूज्यत्वाभिधानादित्यर्थ: ।

20) ॐ विकारावर्ति च तथाहि दर्शयति ॐ ।।

चो नञोऽनुकर्षणार्थ: । मुक्तानां विकारावर्ति । विकारं संसारमावर्तयतीति विकारावतिर् । संसारविषयकव्यापारो न । कुत: "इमम्" इति (छां.4-15-6) श्रुति; तथा दर्शयति प्रतिपादयति तस्मादित्यर्थ: ।

।। 10 ।। स्थित्यधिकरणम् ।।

21) ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ।।

मुक्तस्य एकप्रकारेणैव अवस्थिति: न तु वृद्धिह्रासौ स्त: । कुत; यत: स एष: इत्यादि (जाबाल) श्रुति: स्थितिमेकप्रकारेणैव अवस्थानमाह । न केवलमेतावत्किन्तु प्रत्यक्षानुमाने च ज्ञानिप्रत्यक्षकारणाभावलिङ्गे चैवं श्रुत्युक्तार्थम् । दर्शयत: ज्ञापयत: । अत इत्यर्थ: ।

22) ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ।।

अन्यत्राविशेषं विना भोगमात्रस्य विशेषे सत्यपि मुक्तस्य साम्यशब्दितैकप्रकारोक्तिरूपलिङ्गात् न भोगविशेष: तद्बअद्धयादौ कारणमिति न मुक्तो वृद्धयादिमानित्यर्थ: ।

।। 11 ।। अनावृत्त्यधिकरणम् ।।

23) ॐ अनावृत्ति: शब्दादनावृत्ति: शब्दात् ॐ ।।

मुक्तस्यानावृत्तिपुनरावृत्ति: नास्ति । कुत: शब्दात् "न च पुनरावर्तते" इति (छां.8-15-1) श्रुतेरित्यर्थ: ।

द्विरुक्तिरुक्तार्थस्यैवमेवेत्यवधारणार्था ।

मन्मानसाम्बुजस्थेन हरिणा चेक्षयाञ्जसा ।

भूतिदायकया कृष्ण: प्रीयतां कमलालय: ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्रघुनाथतीर्थपुज्यपादानां शिष्येण जगन्नाथयतिना कृतायां ब्रह्मसूत्रदीपिकायां चतुर्थाध्यायस्य चतुर्थ: पाद: ।। 4 ।। 4 ।।


"https://sa.wikisource.org/w/index.php?title=सूत्रदीपिका&oldid=402825" इत्यस्माद् प्रतिप्राप्तम्