सुश्रुतसंहिता/उत्तरतन्त्रम्/अध्याय ०१-२०

विकिस्रोतः तः
प्रथमोऽध्यायः
अथात औपद्रविकमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अध्यायानां शते विंशे यदुक्तमसकृन्मया
वक्ष्यामि बहुधा सम्यगुत्तरेऽथानिमानिति ३
इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्
निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः ४
शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः
ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः ५
षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः ६
त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च ७
यत्रोक्ता विविधा अर्था रोगसाधनहेतवः
महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव ८
आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम्
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च ९
विद्याद्द्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम्
द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम् १०
सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्
पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात् ११
आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे
दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः १२
नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः १३
मण्डलानि च सन्धींश्च पटलानि च लोचने
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च १४
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु
अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम् १५
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः १६
द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि
जायते तिमिरं येषु व्याधिः परमदारुणः १७
तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् १८
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते
सिराणां कण्डराणां च मेदसः कालकस्य च १९
गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णो सिरायुतः
सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः २०
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः
तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत् २१
गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः
सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च २२
विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत् २३
तत्र संभवमासाद्य यथादोषं भिषग्जितम्
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा २४
सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्
वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः २५
उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च २६
शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च
स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः २७
वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः २८
तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः
हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या २९
यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः
याप्योऽथतन्मयः काचः साध्याः स्युः सान्यमारुताः ३०
शुष्काक्षिपाकाधीमन्थस्यन्दमारुतपर्ययाः
असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः ३१
परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः
अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या ३२
दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति
असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः ३३
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत्
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः ३४
क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु ३५
रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम्
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः ३६
मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च
सिराजाताऽञ्जनाख्या च सिराजालं च यत् स्मृतम् ३७
पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः
एते साध्या विकारेषु रक्तजेषु भवन्ति हि ३८
पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी
असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः ३९
वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या
प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या ४०
पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी
तथाऽशोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै ४१
सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति ४२
सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ
षट्सप्ततिर्विकाराणामेषां सङ्ग्रहकीर्तिता ४३
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः
शुक्लभागे दंशैकश्च चत्वारः कृष्णभागजाः ४४
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ४५
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे औपद्रविको नाम प्रथमोऽध्यायः १


द्वितीयोऽध्यायः
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूयालसं सोपनाहः स्रावाः पर्वणिकाऽलजी
क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ३
पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ४
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात्
तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ५
पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः
श्वेतः सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः ६
रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्र म्
पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ७
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा
जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ८
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः
नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ९
इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्यायः २


तृतीयोऽध्यायः
अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः
सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ३
विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्
विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ४
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा
तथाऽशोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ५
बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः
क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ६
प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत्
अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ७
लगणो बिशनामा च पक्ष्मकोपस्तथैव च
एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ८
नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे
अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ९
विज्ञेयोत्सङ्गिनी नाम तद्रू पपिडकाचिता
कुम्भीकबीजप्रतिमा पिडका यास्तु वर्त्मजाः १०
आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः
पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः ११
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता
पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा १२
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः
सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते १३
दीर्घोऽङकुरः खरः स्तब्धो दारुणो वर्त्मसंभवः
व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः १४
दाहतोदवती ताम्रा पिडका वर्त्मसंभवा
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका १५
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः
सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् १६
कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः
न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः १७
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च
अकस्माच्च भवेद्र क्तं क्लिष्टवर्त्म तदादिशेत् १८
क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः १९
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम्
दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् २०
अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि
कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते २१
यस्य धौतानि धौतानि संबध्यन्ते पुनः पुनः
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् २२
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते
एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् २३
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्
विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् २४
निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः
चालयत्यति वर्त्मानि निमेषः स गदो मतः २५
छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङकुराः
दाहकण्डूरुजोपेतास्तेऽश शोणितसंभवाः २६
अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः
सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः २७
शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रै ः! समन्वितम्
बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् २८
दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च
निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते २९
उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते
वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ३


चतुर्थोऽध्यायः
अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः
स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः ३
रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे
प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम् ४
शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण
यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ५
विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्
शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु ६
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसंज्ञः
एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ७
उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः
जालाभः कठिनासिरो महान् सरक्तः सन्तानः स्मृत इह जालसंज्ञितस्तु ८
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः
कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः स ज्ञेयोऽमृदुररुजो बलासकाख्यः ९
इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थोऽध्यायः ४


पञ्चमोऽध्यायः
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
यत् सव्रणं शुक्रक्लिमिथाव्रणं वा पाकात्ययश्चाप्यजका तथैव
चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात् ३
निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै
स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्रक्लिमिउ!दाहरन्ति ४
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि
अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ५
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ६
उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम्
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ७
सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्
विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ८
गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम्
संच्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ९
तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः
विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् १०
इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ५


षष्ठोऽध्यायः
अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः
शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश संप्रदिष्टाः ३
हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः
दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ४
प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः
तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ५
निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ६
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ७
उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम्
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ८
ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ९
वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः १०
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा
शिरसोऽध च तं विद्यादधिमन्थं स्वलक्षणैः ११
नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत्
सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् १२
कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम्
शिरसोऽध च येन स्यादधिमन्थः स मारुतात् १३
रक्तराजिचितं स्रावि वह्निनेवावदह्यते
यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् १४
प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम्
मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् १५
शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम्
शैल्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् १६
रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम्
नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् १७
बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम्
रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः १८
रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते
यद्दीप्तं रक्तपर्यन्तं तद्र क्तेनाधिमन्थितम् १९
हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्संभवः पञ्चरात्रात्
षड्रात्राद्वै मारुतोत्थो निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव २०
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः
दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः २१
जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम्
संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः २२
शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः २३
अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्
हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः २४
पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः संचरति प्रदुष्टः
पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति २५
यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत्
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि २६
यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा
कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति २७
अम्लेन भुक्तेन विदाहिना च संछाद्यते सर्वत एव नेत्रम्
शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति २८
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः
मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः २९
मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः
ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शन्कोत्यभिवीक्षितुं च ३०
इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयोनाम षष्ठोऽध्यायः ६


सप्तमोऽध्यायः
अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्
खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ३
आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम्
शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ४
रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे
पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ५
सिराभिरभिसंप्राप्य विगुणोऽभ्यन्तरे भृशम्
प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ६
अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ७
मक्षिका मशकान् केशाञ्जालकानि च पश्यति
मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ८
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च
दूरस्थान्यपि रूपाणि मन्यते च समीपतः ९
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति १०
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते
महान्त्यपि च रूपाणि च्छादितानीव वाससा ११
कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि १२
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते
पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति १३
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति
दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा १४
द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते
तिमिराख्यः स वै दोषः चतुर्थं पटलं गतः १५
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते
तस्मिन्नपि तमोभूते नातिरूढे महागदे १६
चन्द्रा दित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः
निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति १७
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः
तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति १८
आविलान्यरुणाभानि व्याविद्धानि च मानवः
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् १९
शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति
कफेन पश्येद्रू पाणि स्निग्धानि च सितानि च २०
गौरचामरगौराणि श्वेताभ्रप्रतिमानि च
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् २१
सलिलप्लावितानीव परिजाड्यानि मानवः
तथा रक्तेन रक्तानि तमांसि विविधानि च २२
हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते
सन्निपातेन चित्राणि विप्लुतानि च पश्यति २३
बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः
हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति २४
पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा
पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति २५
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् २६
रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः
कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः २७
रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम्
परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् २८
दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम्
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा २९
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ३०
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः
संकुचत्यातपेऽत्थ छायायां विस्तृतो भवेत् ३१
मृद्यमाने च नयने मण्डलं तद्विसर्पति
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ३२
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ३३
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः
तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ३४
यो ह्रस्वजाड्योत्यिओ!निकुलान्धता च गम्भीरसंज्ञा च तथैव दृष्टिः
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ३५
पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ३६
रिआ!त्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येति!
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ३७
त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य
दिवा स सूर्यानुगृहीतचक्षुरीक्षेत रूपाणि कफाल्पभावात् ३८
शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः
सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ३९
स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत्
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ४०
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ४१
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः
बाह्यौ पुनर्द्वाविह संप्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ४२
निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ४३
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः
तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ४४
विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ४५
इत्येते नयनगता मया विकाराः संख्याताः पृथगिह षट् च सप्ततिश्च
एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽह तदनु चिकित्सितं यथावत् ४६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रेदृष्टिगतरोगविज्ञानीयो
नाम सप्तमोऽध्यायः ७


अष्टमोऽध्यायः
अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः सिउ!श्रुतायइ!२
षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः
चिकित्सितमिदं तेषां समासव्यासतः शृणु ३
छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः
भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ४
द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि
रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता
असाध्यौ वा भवेतां तु याप्यौ चागन्तुसंज्ञितौ ५
अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽश शुष्कं तथाऽबुदमथो पिडकाः सिरा-जाः
जालं सिराजमपि पञ्चविधं तथाऽम छेद्या भवन्ति सह पर्वणिकामयेन ६
उत्सङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म
क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ७
श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च
आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ८
पूयालसानिलविपर्ययमन्थसंज्ञाः स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन
शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ९
अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससंज्ञे
आगन्तुनाऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः १०
संपश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः
चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव
अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सितप्रविभागवि-ज्ञानीयो नामाष्टमोऽध्यायः ८


नवमोऽध्यायः
अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ
स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ३
संपादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ
तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ४
नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च
वातघ्नानूपजलजमांसाम्लक्वाथसेचनैः ५
स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः
पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा ६
भिषक् संपादयेदेतावुपनाहैश्च पूजितैः
ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः ७
सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते
तथा चोपरि भक्तस्य सर्पिःपानंनिए!प्रिशस्यते ८
त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा
सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा ९
स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः
स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् १०
नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते
एरण्डपल्लवे मूले त्वचि वाऽज पयः शृतम् ११
कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम्
सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः १२
हितमर्धोदकं सेके तथाऽश्च्योतनमेव च
ह्रीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् १३
साम्भश्छागं पयो वाऽपि शूलाश्च्योतनमुत्तमम्
मधुकं रजनीं पथ्यां देवदारुं च पेषयेत् १४
आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्
गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् १५
द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते
स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि १६
रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः
अनेनैव विधानेन भिषक् तावपि साधयेत् १७
पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि १८
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्
सिद्धं वा हितमत्राहुः पत्तूरार्तगलाग्निकैः १९
सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा
सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् २०
स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम्
पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् २१
घृतेन जीवनीयेन नस्यं तैलेन चाणुना
परिषेके हितं चात्र पयः शीतं ससैन्धवम् २२
रजनीदारुसिद्धं वा सैन्धवेन समायुतम्
सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् २३
वसा वाऽनूपजलजा सैन्धवेन समायुता
नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम् २४
पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः
बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् २५
इति सुश्रुसंहितायामुत्तरतन्त्रान्तर्गतेशालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो
नाम नवमोऽध्यायः ९


दशमोऽध्यायः
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम्
अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ३
गुन्द्रा ं! शालि शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम्
पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ४
द्रा क्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्! यनन्ते च पिष्ट्वा
सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ५
योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसंख्येऽपि नित्यम्
क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्! यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ६
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्र युक्तम्
रसक्रियां शर्कराक्षौद्र युक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ७
मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्र सश्च
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ८
चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम्
योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रो पेतं कैंशुकं चापि पुष्पम् ९
रोध्रं द्रा क्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च
पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च १०
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः
योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्रा क्षां शर्करामुत्पलं च ११
क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्
तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव १२
एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः १३
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम्
दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्र व्यैरञ्जनं कार्यमाशु १४
वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम्
चूर्णं सूक्ष्मं शर्कराक्षौद्र युक्तं शुक्तिं हन्यादञ्जनं चैतदाशु १५
युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्र क्तपित्ते विधानम्
यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् १६
इति श्रीसुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः १०


एकादशोऽध्यायः
अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन
स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च ३
रूक्षैस्तथाऽश्च्योतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः
त्र्! यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम् ४
तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम्
कुटन्नटास्फोटफणिज्झबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः ५
स्वेदं विदध्यात् अथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः
सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ६
पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रा मधुकाञ्जनैर्वा
त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ७
बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च
पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ८
फलं प्रकीर्यादथवाऽपि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य
रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम् ९
पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु
रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये १०
नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य
तथाऽजकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव ११
तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम्
एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्झकादौ १२
महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम्
तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् १३
फले बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले
स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे विधिरेष चापि १४
वार्ताकशिग्र्विन्द्र सुरापटोलकिराततिक्तामलकीफलेषु
कासीससामुद्र रसाञ्जनानि जात्यास्तथा क्षाकिओ!रिकमेव चापि १५
प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम्
नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा १६
समातुलुङ्गद्र व एष योगः कण्डूं निहन्यात् सकृदञ्जनेन
सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभूसिऊ!तिं मुकुलानि जात्याः १७
सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति
स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः १८
विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम्
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ११


द्वादशोऽध्यायः
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम्
एकेनैव विधानेन चिकित्सेच्चतुरो गदान् ३
व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा
रसैरुदारैरथवा सिरामोक्षेण योजयेत् ४
विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत्
वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा ५
मिज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा
ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव
आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः ६
नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः
सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात् ७
रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः
अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम् ८
घृतस्य महती मात्रा पीता चार्तिं नियच्छति
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ९
कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम्
न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत् १०
पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः
पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः ११
समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा
रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते १२
चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम्
अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् १३
त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु
विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा १४
स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम्
तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् १५
मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः
रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः १६
युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने
सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् १७
मधुना तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम्
वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम् १८
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये
इक्षुक्षौद्र सितास्तन्यदार्वीमधुकसैन्धवैः १९
सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा
सितामधुककट्वङ्गमस्तुक्षौद्रा म्लसैन्धवैः २०
बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः
एकशो वा द्विशो वाऽपि योजितं वा त्रिभिस्त्रिभिः २१
स्फटिकं विद्रुमं शङ्खो मधुकं मधु चैव हि
शङ्खक्षौद्र सितायुक्तः सामुद्र ः! फेन एव वा २२
द्वाविमौ विहितौ योगावञ्जनेऽजुननाशनौ
सैन्धवक्षौद्र कतकाः सक्षौद्रं वा रसाञ्जनम् २३
कासीसं मधुना वाऽपि योज्यमत्राञ्जने सदा
लोहचूर्णानि सर्वाणि धातवो लवणानि च २४
रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः
कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम् २५
करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम्
पुटपाकावसानेन रक्तविस्रावणादिना २६
संपादितस्य विधिना कृत्स्नेन स्यन्दघातिना
अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक् २७
उत्तानमवगाढं वा कर्कशं वाऽपि सव्रणम्
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि २८
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु
कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः २९
अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम्
कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ ३०
शङ्खकोलास्थिकतकद्रा क्षामधुकमाक्षिकैः
क्षौद्र दन्तार्णवमलशिरीषकुसुमैरपि ३१
क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम्
मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्र सितायुतान् ३२
मधूकसारं मधुना योजयेच्चाञ्जने सदा
बिभीतकास्थिमज्जा वा सक्षौद्र ः! शुक्रनाशनः ३३
शङ्खशुक्तिमधुद्रा क्षामधुकं कतकानि च
द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम् ३४
वंशजारुष्करौ तालं नारिकेलं च दाहयेत्
विस्राव्य क्षारवच्चूर्णं भावयेत्करभास्थिजम् ३५
बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम्
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ३६
व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह
वहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि ३७
सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ
स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ३८
सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत्
सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् ३९
ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम्
मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ४०
घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम्
मधूकसारं मधुना तुल्यांशं गैरिकेण वा ४१
सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा
दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवाम्
रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ४२
मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम्
आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ४३
जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम्
एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रो पेतं निर्विशङ्कं प्रयोज्यम् ४४
पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च
कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ४५
कासीससिन्धुप्रभवार्द्र कैस्तु हितं भवेदञ्जनमेव चात्र
क्षौद्रा न्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः ४६
स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव
प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ४७
मुस्ताहरिद्रा मधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभि
क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ४८
पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे
वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम् ४९
रसक्रिंयां वा त्रिफलाविपक्वां पलाशपुष्पैः खरमञ्जरेर्वा
पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन ५०
प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम्
समुद्र फेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम् ५१
चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम्
प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम् ५२
सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनं च ५३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः १२


त्रयोदशोऽध्यायः
अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः
स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि ३
आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः
सुखोदकप्रतप्तेन वाससा सुसमाहितः
स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ४
अङ्गुल्यङ्गुष्ठकाभ्यां तु निर्भुग्नं वर्त्म यत्नतः
प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा ५
ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम्
लिखेच्छस्त्रेण पत्रैर्वा ततो रक्ते स्थिते पुनः ६
स्विन्नं मनोह्वाकासीसव्योषाद्रा र्ञ्ज!नसैन्धवैः
श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ७
प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत्
स्वेदावपीडप्रभृतींस्त्र्! यहादूर्ध्वं प्रयोजयेत् ८
व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि
असृगास्रावरहितं कण्डूशोफविवर्जितम् ९
समं नखनिभं वर्त्म लिखितं सम्यगिष्यते
रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम् १०
रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः
वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ११
नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः
एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत् १२
व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति
स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः १३
स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः
वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम् १४
पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाऽग्रतः शनैः
समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी १५
कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि
कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रि तः १६
भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम्
ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि १७
तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः
विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः १८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो
नाम त्रयोदशोऽध्यायः १३


चतुर्दशोऽध्यायः
अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्वेदयित्वा बिसग्रन्थिं छिद्रा ण्यस्य निराशयम्
पक्वं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् ३
कासीसमागधीपुष्पनेपाल्येलायुतेन तु
ततः क्षौद्र घृतं दत्त्वा सम्यग्बन्धमथाचरेत् ४
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्र मेव च
प्रतिसारणमेकैकं भिन्ने लगण इष्यते ५
महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः
स्विन्नांभिन्नां विनिष्पीड्य भिषगञ्जननामिकाम् ६
शिलैलानतसिन्धूत्थैः सक्षौद्रै ः! प्रतिसारयेत्
रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् ७
प्रतिसार्य्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः
सम्यक् स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् ८
त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया
भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः ९
लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि
संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम् १०
आपाकाद्विधिनोक्तेन पञ्चभेद्यानुपाचरेत्
सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्
संपक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम् ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे भेद्यरोगप्रतिषेधो
नाम चतुर्दशोऽध्यायः १४


पञ्चदशोऽध्यायः
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ३
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम्
अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् ४
अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः
मुचुण्ड्याऽदाय मेधावी सूचीसूत्रेण वा पुनः ५
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत्
शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ६
ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ७
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ८
चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति
कनीनकवधादस्रं नाडी वाऽप्युपजायते ९
हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् १०
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम्
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ११
यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् १२
दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्
व्रणवत् संविधानं तु तस्य कुर्यादतः परम् १३
त्र्! यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत्
करञ्जबीजामलकमधुकैः साधितं पयः १४
हितमाश्च्योतनं शूले द्विरह्नः क्षौद्र संयुतम्
मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि १५
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि १६
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा
धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् १७
चर्माभं बहलं यत्तु स्नायुमांसघनावृतम्
छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् १८
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम्
छिन्नेऽमणि भवेत् सम्यग्यथास्वमनुपद्र वम् १९
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान्
उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः २०
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः
अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते २१
रोगयोश्चैयतोः कार्यमर्मोक्तं प्रतिसारणम्
विधिश्चापि यथादोषं लेखनद्र व्यसंभृतः २२
सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः
उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् २३
छिन्द्यात्ततोऽधमग्रे स्यादश्रुनाडी ह्यतोऽन्यथा
प्रतिसारणमत्रापि सैन्धवक्षौद्र मिष्यते २४
लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम्
शङ्खं समुद्र फेनं च मण्डूकीं च समुद्र जाम् २५
स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा
वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च २६
समभागानि संपिष्य सार्धं स्रोतोञ्जनेन तु
चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे २७
संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै २८
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽबुदमेव च
अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते २९
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ३०
ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ३१
क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि
तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ३२
वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ३३
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो
नाम पञ्चदशोऽध्यायः १५


षोडशोऽध्यायः
अथातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपोऽभिहितः पुरस्तात्
तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव ३
भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत्
कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य ४
उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः
दत्त्वा च दर्पिर्मधुनाऽवशेषं कुर्याद्विधानं विहितं व्रणे यत् ५
ललाटदेशे च निबद्धपट्टं प्राक्स्यूतमत्राप्यपरं च बद्ध्वा
स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलोऽभिवीक्ष्य ६
एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलि च
ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ७
छित्त्वा समं वाऽप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु
पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ८
चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः
विरेचनाश्च्योतनधूमनस्य लेपाञ्जनस्नेहरसक्रियाश्च ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पक्ष्मगतरोगप्रतिषेधो
नाम षोडशोऽध्यायः १६


सप्तदशोऽध्यायः
अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि
तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ३
दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च
पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ४
नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः
आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ५
तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा
गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ६
गोमांसं मरिचं बीजं शिरीषस्य मनःशिला
वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ७
चत्वार एते योगाः स्युरुभयोरञ्जने हिताः
कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ८
पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः
सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ९
अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ
आम्रजम्बूद्भवं पुष्पं तद्र सेन हरेणुकाम् १०
पिष्ट्वा क्षौद्रा ज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम्
नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्र सैः ११
गुडिकाञ्जनमेतद्वा दिनरात्र्! यन्धयोर्हितम्
रसाञ्जनरसक्षौद्र तालीशस्वर्णगैरिकम् १२
गोशकृद्र ससंयुक्तं पित्तोपहतदृष्टये
शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् १३
कूर्मपित्तेन मतिमान् भावयेद्रौ हितेन वा
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये १४
काश्मरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः
सक्षौद्र मञ्जनं तद्वद्धितमत्रामये सदा १५
स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत्
अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः १६
कालानुसारिवां कृष्णां नागरं मधुकं तथा
तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्र से १७
कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः
मनःशिलाभयाव्योषबलाकालानुसारिवाः १८
सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः
गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् १९
क्षुद्रा ञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा
गोमूत्राज्यार्णवमलपिप्पलीक्षौद्र कट्फलैः २०
सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे
मेदो यकृद्घृतं चाजं पिप्पल्यः सैन्धवं मधु २१
रसमामलकाच्चापि पक्वं सम्यङिनधापयेत्
कोशे खदिरनिर्माणे तद्वत् क्षुद्रा ञ्जनं हितम् २२
हरेणुमगधाजास्थिमज्जैलायकृदन्वितम्
यकृद्र सेनाञ्जनं वा श्लेष्मोपहतदृष्टये २३
विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना
निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु २४
तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम्
प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् २५
प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते
ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते २६
नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे यशिकिऋ!द्गवाम्
सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् २७
भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः
विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा २८
पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु
भवेद्घृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः २९
त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम्
पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ३०
हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः
सदाऽवलिह्यात्त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ३१
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः
गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ३२
हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम्
तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ३३
सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम्
जलोद्भवानूपजमांससंस्कृताद्घृतं विधेयं पयसो यदुत्थितम् ३४
ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः
वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ३५
प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्र सक्षीरघृतेषु भावितम्
स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसंप्रवेष्टिते ३६
तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि
सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ३७
हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम्
तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ३८
रसाञ्जनक्षौद्र सितामनःशिलाः क्षुद्रा ञ्जनं तन्मधुकेन संयुतम्
समाञ्जनं वा कनकाकरोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ३९
भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम्
समेषशृङ्गाञ्जनभागसंमितं जलोद्भवं काचमलं व्यपोहति ४०
पलाशरोहीतमधूकजा रसाः क्षौद्रे ण युक्ता मदिराग्रमिश्रिताः
उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ४१
विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः
वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रा नलदे च तर्पणम् ४२
समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च
मनःशिलात्र्! यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ४३
हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते
यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ४४
निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः
मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ४५
क्रियाश्च सर्वाः क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत्
क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ४६
दोषोदये नैव च विप्लुतिंगते द्र व्याणि नस्यादिषु योजयेद्बुधः
पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ४७
घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि
निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ४८
शतावरीपायस एव केवलस्तथा कृतो वाऽमलकेषु पायसः
प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ४९
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ५०
पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि
शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि ५१
विवर्जयेत्सिरामोक्षं तिमिरे रागमागते
यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ५२
अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्
कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ५३
रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः
यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ५४
श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये
न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ५५
विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः
दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ५६
स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले
यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ५७
मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः
उन्मील्य नयने सम्यक् सिराजालविवर्जिते ५८
नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः
शलाकया प्रयत्नेन विश्वस्तं यववक्रया ५९
मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया
दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ६०
वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे
संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ६१
स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः
सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ६२
शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम्
विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ६३
उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः
निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ६४
तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा
इ!एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ६५
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ६६
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत्
ततो गृहे निराबाधे शयीतोत्तान एव च ६७
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च
तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ६८
त्र्! यहात् त्र्! यहाच्च धावेत कषायैरनिलापहैः
वायोर्भयात् त्र्! यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ६९
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ७०
सिराव्यधविधौ पूर्वं नरा ये च विवर्जिताः
न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ७१
पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता
तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ७२
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः
तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ७३
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते
तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ७४
अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते
तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ७५
शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः
शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ७६
रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ७७
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः
कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ७८
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम्
शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ७९
दोषस्तु संजातबलो घनः संपूर्णमण्डलः
प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ८०
मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः
दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ८१
शलाका कर्कशा शूलं खरा दोषपरिप्लुतिम्
व्रणं विशालं स्थूलाग्रा तीक्ष्णा हिंस्यादनेकधा ८२
जलास्रावं तु विषमा क्रियासङ्गमथास्थिरा
करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ८३
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ८४
ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता
रागः शोफोऽबुदं चोषो बुद्बुदं शूकराक्षिता ८५
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः
अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ८६
रुजायामक्षिरागे वा योगान् भूयो निबोध मे
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ८७
सुखालेपः प्रयोज्योऽय वेदनारागशान्तये
मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ८८
मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत्
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ८९
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते
दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ९०
द्रा क्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः
रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ९१
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम्
मधुकोत्पलकुष्ठैर्वा द्रा क्षालाक्षासितायुतैः
ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ९२
शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ९३
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे
काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ९४
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्
ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ९५
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ९६
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च
अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत् ९७
प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक्
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ९८
मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत्
दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ९९
भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् १००
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो
नाम सप्तदशोऽध्यायः १७


अष्टादशोऽध्यायः
अथातः क्रियाकल्पं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ३
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ४
संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने
पूर्वाह्णे वाऽपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम् ५
वातातपरजोहीने वेश्मन्युत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ६
समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः
पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके ७
आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु
स्वस्थे कफे षट् पित्तेऽष्टौ दश वाते तदुत्तमम् ८
रोगस्थानविशेषेण केचित् कालं प्रचक्षते
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ९
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत्
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् १०
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
यथास्वं धूमपानेन कफमस्य विशोधयेत् ११
एकाहं वा त्र्! यहं वाऽपि पञ्चाहं चेष्यते परम्
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् १२
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
निवृतिर्व्याधिविध्वंसः क्रियालाघवमेव च १३
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् १४
रूक्षमाविलमस्राढ्यमसहं रूपदर्शने
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च १५
अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् १६
ताम्यत्यतिविशुष्कं यद्रू क्षं यच्चातिदारुणम्
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् १७
तदक्षि तर्पणादेव लभेतोर्जामसंशयम्
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च १८
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते
पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम् १९
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये
ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च २०
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत्
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा २१
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् २२
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः २३
जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंभृतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः २४
समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
लेखनो वाक्शतं तस्य परं धारणमुच्यते २५
स्तन्यजाङ्गलमध्वाज्यतिक्तद्र व्यविपाचितः
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः २६
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम्
स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे २७
एकाहं वा द्वयहं वाऽपि त्र्! यहं वाऽप्यवचारणम्
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते २८
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा २९
मिथ्योपचारादनयोर्यो व्याधिरुपजायते
अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत् ३०
प्रसन्नवर्णं विशदं वातातपसहं लघु
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ३१
अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः
पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ३२
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम्
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ३३
द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ३४
किआ!श्मरीकुमुदैरण्डपद्मिनीकदलीभवैः इ!
मृदावलिप्तमङ्गारैः खादिरैरबकूलयेत् ३५
कतकाश्मन्तकैरण्डपाटलावृषबादरैः
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ३६
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम्
तर्पणोक्तेन विधिना यथावदवचारयेत् ३७
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ३८
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ३९
अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ
हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ४०
युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ
कण्डूपदेहदूषीकारक्तराजिविनाशनौ ४१
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ४२
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ४३
यथादोषोपयुक्तं तु नातिप्रबलमोजसा
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ४४
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत्
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ४५
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ४६
अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम्
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ४७
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते
रोगाञ्छिरसि संभूतान् हत्वाऽतिप्रबलान् गुणान् ४८
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ४९
ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम्
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ५०
तर्पणोक्तं दशगुणं यथादोषं विधानवित्
व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले ५१
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत्
लेखनं रोपणं चापि प्रसादनमथापि वा ५२
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान्
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रि तः ५३
नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम्
मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत् ५४
कषायं तिक्तकं वाऽपि सस्नेहं रोपणं मतम्
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ५५
मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ५६
यथादोषं प्रयोज्यानि तानि रोगविशारदैः
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ५७
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ५८
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ५९
रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ६०
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ६१
आयसानि च योज्यानि शलाकाश्च यथाक्रमम्
वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला ६२
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा
औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् ६३
वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः
शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् ६४
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम्
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ६५
अक्षि नात्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक्
न चानिर्वान्तदोषेऽक्ष्णि धावनं संप्रयोजयेत् ६६
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा
गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा ६७
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः
श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः ६८
वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम्
रागरुक्तिमिरास्रावशूलसंरम्भसंभवात् ६९
निद्रा क्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम्
रजोधूमहते रागस्रावाधीमन्थसंभवम् ७०
संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम्
शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च ७१
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च
अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् ७२
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्र वान्
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ७३
लेखनस्य विशेषेण काल एष प्रकीर्तितः
व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः ७४
यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ७५
संशान्तोपद्र वं नेत्रं विरिक्तं सम्यगादिशेत्
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ७६
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः
तत्र संतर्पणं कार्यं विधानं चानिलापहम् ७७
अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत्
धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम् ७८
स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम्
ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् ७९
किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ८०
साधारणमपि ज्ञेयमेवं रोपणलक्षणम्
प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम् ८१
स्नेहनं रोपणं वाऽपि हीनयुक्तमपार्थकम्
कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता ८२
पुटपाकक्रियाद्यासु क्रियास्वेषैकिऐ!वि कल्पना
सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः ८३
दृष्टेर्बलविवृर्द्ध्य्थं याप्यरोगक्षयाय च
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ८४
अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः
औदुम्बरं शातकुम्भं राजतं च समासतः ८५
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक्
मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि ८६
खदिराश्मन्तकाङ्गारैर्गोशकृद्भिरथापि वा
गवां शकृद्र से मूत्रे दध्नि सर्पिषि माक्षिके ८७
तैलमद्यवसाकज्जसर्वगन्धोदकेषु च
द्रा क्षारसेक्षुत्रिफलारसेषु सुहिमेषु च ८८
सारिवादिकषाये च कषाये चोत्पलादिके
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ८९
ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ९०
कालानुसारिवां चापि शुचिरावाप्य योगतः
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ९१
दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे
शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ९२
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ९३
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम्
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ९४
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम्
नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् ९५
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम्
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ९६
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत्
एतद्भद्रो दयं नाम सदैवार्हति भूमिपः ९७
वक्रं समरिचं चैव मांसीं शैलेयमेव च
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ९८
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम्
तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम् ९९
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम्
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः १००
रोध्रं सावरकं चूर्णमायसं तांम्रमेव च
कालानुसारिवां चैव कुक्कुटाण्डदलानि च १०१
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः
कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये १०२
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् १०३
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत्
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः १०४
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता १०५
रसक्रियाविधानेन यथोक्तविधिकोविदः
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रि तः १०६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो
नामाष्टादशोऽध्यायः १८


एकोनविंशतितमोऽध्यायः
अथाते नयनाभिघातप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्
नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ३
दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ४
सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः
अभ्याहतं नयनमीषदथास्यबाष्पसंखेदितं भवति तन्निरुजं क्षणेन ५
साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रेत्रीणि क्षतानि पटलानि विवर्जयेत्तु
स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ६
विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाविलदर्शनं च
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ७
नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ८
स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्य
मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ९
सूर्यप्रभां न सहते स्रवति प्रबद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च
क्षौद्रा युतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् १०
तं वामयेत्तु मधुसैन्धवसंप्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ११
स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वामयितुं यतेत
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः १२
जम्ब्वाम्रधात्र्! यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽहुरपि च त्रिफलाविपक्वम् १३
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि
स्यादञ्जनं मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वाऽपि दग्धम् १४
व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गैरिकयुतां गुटिकाञ्जनं वा
निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् १५
स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन
स्यन्दे कफादभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः १६
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम्
वक्तुं निरवशेषेण श्लोकानामयुतैरपि १७
सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः
तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः १८
तदिदं बहुगूढार्थं चिकित्साबीजमीरितम्
कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति १९
तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना
सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना २०
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः १९


विंशतितमोऽध्यायः
अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च
कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च ३
कृमिकर्णप्रतिनाहौ विद्र धिर्द्विविधस्तथा
कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम् ४
कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः
एते कर्णगता रोगा अष्टाविंशतिरीरिताः ५
समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ६
यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति
शृणोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम् ७
स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति
तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु ८
श्रमात् क्षयाद्रू क्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः
विरक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः ९
शिरोभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्र धेः
स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः १०
कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते
विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ११
स कर्णविट्को द्र वतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽभितापनः १२
यदा तु मूर्च्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः
तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः १३
क्षताभिघातप्रभवस्तु विद्र धिर्भवेत्तथा दोषकृतोऽपरः पुनः
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् १४
भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः
स्थिते कफे स्रोतसि पित्ततेजसा विलाय्यमाने भृशसंप्रतापवान् १५
अवेदनो वाऽप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः
प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम्
मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः १६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगविज्ञानीयो नाम विंशतितमोऽध्यायः २०