सुवर्णमालास्तुतिः (बृहत्स्तोत्ररत्नाकरान्तर्गता)

विकिस्रोतः तः
सुवर्णमालास्तुतिः
शङ्कराचार्यः
१९५३

सुवर्णमालास्तुतिः

अथ कथमपि मद्रसनां त्व-
गुणलेशैर्विशोधयामि विभो
साम्ब सदाशिव शम्भो
शङ्कर शरणं मे तव चरणयुगम् ॥ १
आखण्डल मदखण्डन पण्डित
तण्डुप्रिय चण्डीश विभो । साम्ब ॥२
इभचर्मांबर शम्बररिपुरप-
हरणोज्वलनयन विभो । साम्ब... ॥ ३
ईशगिरीश नरेश परेश
महेश बिलेशय भूषण भो । साम्ब ॥४
उमया दिव्यसुमङ्गल विग्रहयाss-
लिङ्गितवामाङ्ग विभो । साम्ब ...॥ ५
ऊरीकुरु मामज्ञमनाथं
दूरीकुरु मे दुरितं भो । साम्ब॥ ६

ऋषिवरमानसहंसचराचर-
जनन स्थितिलय कारण भो । साम्ब ...॥
ऋक्षाधीश किरीट महोक्षा-
रूढविधूतरुद्राक्ष विभो । साम्ब ...॥ ८
लृवर्णद्वन्द्वमवृन्तसुकुसुम-
मिवाङ्घ्रौ तवार्पयामि विभो । साम्ब ...॥
एकं सदिति श्रुत्या त्वमेव
सदसीत्युपास्महे मृड भो । साम्ब ...॥
ऐक्यं निजभक्तेभ्यो वितरसि
विश्वम्भरोऽत्र साक्षी भो । साम्ब ...
ओमिति तव निर्देष्ट्री माया-
स्माकं मृडोपकर्त्रि भो । साम्ब ... ॥ १२
औदास्यं स्फुटयति विषयेषु
दिगम्बरता च तवैव विभो । साम्ब ...॥
अन्त: करणविशुद्धिं भक्तिं च
स्वयि सती प्रदेहि विभो । साम्ब ...॥

अस्तोपाधिसमस्तव्यस्तै-
रूपैर्जगन्मयोऽसि विमो। साम्ब ...॥
करुणावरुणालय मयि दास
उदासस्तवोचितो नहि भो । साम्ब ॥
खलसहवासं विघटय घटय
सतामेव सङ्गमनिशं भो । साम्ब ... ॥
गरलं जगदुपकृतये गिलितं भवता
समोऽति कोऽत्र विभो । साम्ब ...॥
घनस्रारगौरगात्रप्रचुर-
जटाजूटबद्धगङ्ग विभो । साम्ब ... ॥ १९
ज्ञप्तिः सर्वशरीरेष्वखण्डिताया
विभाति सात्वं भो। साम्ब ॥२०
चपलं मम हृदयकपिं विषय-
द्रुचरं दृढं बधान विभो । साम्ब ... ॥
छायास्थाणोरपि तव पापं
नमतां हरत्यहो शिव भो । साम्ब ॥

जयकैलासनिवास प्रमथ-
गणाधीश भूसुरार्चित भो । साम्ब ..॥
झणुतक इङ्किणु झणुत-
त्किटतकशब्दैनटसिमहानट भो । साम्ब..
ज्ञानं विक्षेपादिरहितं कुरु मे
 गुरुरुत्वमेव विभो । साम्ब ...॥ २५
टक्कारस्तव धनुषो दलयति
  हृदयं द्विषसशनिरिव भो । साम्ब ...॥
टाकृतिरिव तवमायाबहि
रन्तः शून्यरूपिणी खलु भो । साम्ब ...॥
डम्बस्मम्बुरुहामपि दलय-
त्यनघं त्वदङ्घ्रियुगलं भो । साम्ब । ... ॥
ढक्काक्षसूत्र शूलद्रुहिण-
   करोटीसमुल्लसत्कर भो । साम्ब...२९
णाकारगर्भिणी चेच्छुभदा ते
  शरगतिर्नृणामिह भो । साम्ब....॥ ३०

तव मन्वतिसञ्जपतः सद्य-
स्तरति नरोहि भवाब्धिं भो । साम्ब ...॥
धूत्कारस्तस्य मुखे भूयात्ते
नामनास्ति यस्य विभो । साम्ब... ॥३२
दयनीयश्च दयालुः कोऽस्ति
मदन्यस्त्वदन्य इह वद भो । साम्ब
धर्मस्थापनदक्षत्र्यक्षगुरो
दक्षयज्ञशिक्षक भो । साम्ब ...॥ ३४
ननुवाडितोऽसि धनुषा
लुब्धधिया त्वं पुरा नरेण विभो । साम्ब..
परिमातुं तव मूर्तिं नाल-
मजस्तत्परात्परोऽसि विभो । साम्ब ...॥
फलमिह नृतया जनुषस्त्व-
त्पदसेवासनातनेश विभो । साम्ब...॥
बलमारोग्यं चायुस्त्वद्गुण-
रुचितां चिरं प्रदेहि विभो । साम्ब ...

भगवन् भर्ग भयापह भूतपते
भूतिभूषिताङ्ग विभो । साम्ब ...॥ ३९
महिमा तव नहि माति
श्रुतिषु हिमानीधरात्मजाधव भो। साम्ब...
यमनियमादिमिरङ्गैर्यमिनो
  हृदये भजन्ति सत्वं भो । साम्ब ...॥४१
रज्जावहिरिव शुक्तो रजतमिव
त्वयि जगन्ति भान्ति विभो । साम्ब...॥
लब्ध्वा भवत्प्रसादाच्चकं
विधुरवति लोकमखिलं भो। सान्ब
वसुधातद्धरच्छयरथमौर्व-
शरपराकृतासुर भो । साम्ब ...॥ ४४
शर्वदेव सर्वोत्तम सर्वद
दुर्वृत्तगर्वहरण विभो । साम्ब ... ॥ ४५
षड्रिपुषडूर्मि षड्विकारहर
सन्मुख षण्मुख जनक विभो । साम्ब...॥

सत्यं ज्ञानमनन्तं ब्रह्मे-
त्येतल्लक्षणलक्षित भो । साम्ब ...॥ ४७
हाहा हूहू मुख सुरगायक-
गीतापदानपद्य विभो । साम्ब ... ॥ ४८
ळादिर्नहि प्रयोगस्तदन्तमिह
मङ्गलं सदास्तु विभो । साम्ब ... ॥ ४१
क्षणमिव दिवसान्नेष्यति
त्वत्पदसेवाक्षणोत्सुकः शिव भो । साम्ब ...

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ सुवर्णमालास्तुतिः सम्पूर्णा ॥