सुभाषितरत्नकरण्डकः

विकिस्रोतः तः

सुभाषितरत्नकरण्डक

ई. पुण्यप्रोत्साहनकथा
मानुष्यं समवाप्य दुष्करशतैर्लब्ध्वा दुरापं क्षणं
मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि ।
पाथेयं दमदानसंयममयं यैर्न प्रभूतं कृतं
संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते । । १ । ।
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलं ।
भवक्षये मतिः कार्या भवोपकरणेषु वा । । २ । ।
मनुष्यत्वं समासाद्य विद्युज्ज्वालोर्मिचञ्चलं ।
पुण्यं एवात्र कुर्वीत यतश्चिन्तामणिर्नृणां । । ३ । ।
यस्यानुभावान्मानुष्यं प्राप्तं भूयोऽपि सांप्रतं ।
पुण्यं तद्वर्ध्यस्वेह यस्माद्धेतुः सुखस्य ते । । ४ । ।
मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं
रूपौदार्यकुलोन्नतिप्रभृतिभिर्युक्तं विचित्रैर्गुणैः ।
तत्पुण्यं सुहृदेक एव जगतां बन्धुश्च जन्मान्तरे
तस्मात्तूर्णं इदं कुरु त्वं असकृत्सर्वार्थसंपत्करं । । ५ । ।
लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तोऽसि लोकाभिमतं प्रभुत्वं ।
तान्येव पुण्यानि विवर्धयेथा न कर्षणीयो ह्युपकारिपक्षः । । ६ । ।
विरमत पापतः कुरुत पुण्यं उदारतरं
दमयत दुर्दमं विषयलोलमनस्तुरगं ।
भवत मुनीन्द्रवत्परहिताभिरताः सततं
दशति न यावदेव मरणाहिरसह्यविषः । । ७ । ।

 । । इति पुण्यप्रोत्साहनकथा । ।

ईई. धर्मश्रवणप्रोत्साहनकथा
जलनिधिकूर्मकन्ठयुगरन्ध्रसमागमवत्
क्षणं अनवाप्यं अद्भुतं इमं समवेत्य चलं ।
प्रशमपुरैकवर्त्म विनिपातभयापहरं
शृणुत सुदुर्लभं क्षणं अपीह मुनेर्वचनं । । ८ । ।
यद्दुर्लभं कल्पशतैरनेकैर्मानुष्यं अष्टाक्षणदोषमुक्तं ।
तत्सांप्रतं प्राप्तं अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः । । ९ । ।
पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे ।
यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलं । । १० । ।
न नरकगतैः प्रेतैस्तिर्यग्गतैर्विकलेन्द्रियैर्
अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः ।
मुनिसवितरि प्रज्ञालोकेन चानुदिते जिने
सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतं । । ११ । ।
तस्मात्कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मं ।
श्रोतव्य एव प्रयतेन धर्मो यस्मादतः सर्वगुणा भवन्ति । । १२ । ।
मौनीन्द्रं वाक्यरत्नं जनयति सुधियां एतदादौ प्रमोदं
श्रोत्रापाते ततश्च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति ।
चिन्ताध्यानावसाने स्फुटयति सकलं जन्मचक्रप्रबन्धं
निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानं । । १३ । ।
हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यं अनुत्तरं ।
तदिदं एवं अवेत्य मुनेर्वचः शृणुत संप्रति निर्मलमानसाः । । १४ । ।

 । । इति धर्मश्रवनप्रोत्साहनकथा । ।

ईईई. ढुर्लभमनुष्यकथ
यत्प्राप्य जन्मजलधेरपि यान्ति पारं आरोपयन्ति शिवं उत्तमबोधिबीजं ।
चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफली करोति । । १५ । ।
यो मनुष्यं कुशलविभवैः प्राप्य कल्पैरनल्पैर्
मोहात्पुण्यद्रविणं इह न स्वल्पं अप्याचिनोति ।
सोऽस्माल्लोकात्परं उपगतस्तीव्रं अभ्येति शोकं
रत्नद्वीपाद्वणिगिव गतः स्वं गृहं शून्यहस्तः । । १६ । ।
नाकुशलैः कर्मपथैर्मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये दुःखं एव कुतः सुखं । । १७ । ।
नातः परं वञ्चनास्ति न च मोहोऽस्त्यतः परं ।
यदीदृशं क्षणं प्राप्य न कुर्यात्कुशलं बहु । । १८ । ।
एकक्षणकृतात्पापादवीचौ कल्पं आस्यते ।
नैकजन्मकृतात्पापात्का पुनः सुगतौ कथा । । १९ । ।
अत एवाह भगवान्मानुष्यं अतिदुर्लभं ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमं । । २० । ।

 । । इति दुर्लभमानुष्यकथा । ।

ईव्. ढानकथा
अन्नपानशयनासनसंपद्रत्नमाल्यवसनाभरणानि ।
कीर्तिरुत्तमगुणाश्च युवत्यो दानतः कथितं एतदशेसं । । २१ । ।
आज्ञादीप्तिर्भोगसंपत्प्रकृष्टा रूपौदार्यं वर्णमाधुर्यं ओजः ।
वाक्सौभाग्यं कान्तिरारोग्यं आयुस्तत्तद्दानादिष्टं इष्टं फलं च । । २२ । ।
अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं
सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः ।
भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः
संबुद्धत्वं च बुद्धैः कथितं इह फलं दानकल्पद्रुमस्य । । २३ । ।
यन्नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश्
चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः ।
दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास्
तन्मात्सर्यकपाटपाटनपटोर्दानस्य विस्फूर्जितं । । २४ । ।
अश्वैश्चामरभारनामितशिरोरूपैः खलीनोन्मुखैर्
नागैर्भिन्नमदैश्च यन्नरवरा गच्छन्ति छत्त्रोच्छ्रयैः ।
भृत्यैः साभरणैः कृताञ्जलिपुटैरभ्यर्च्यमानाः सदा
तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशं । । २५ । ।
हारैर्वज्रविचित्रहेमवलयैर्यत्पार्थिवा भूषिताः
केयूरैर्मुकुटैश्च रत्नखचितैः सिंहासनस्थाः सदा ।
मध्येऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस्
तद्दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितं । । २६ । ।
प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते
वीणावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते ।
यच्छक्रो रमते शचीसहचरो योषित्सहस्राकुले
तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशं । । २७ । ।
दाता प्रियत्वं उपयाति जनस्य शश्वत्संसेव्यते च बःउभिः समुपेत्य सद्भिः ।
कीर्तिश्च दिक्षु विसरत्यमलं यशोऽस्य तत्तत्पदं समुपयाति विशारदोऽसौ । । २८ । ।
भेदात्कायस्य देवेष्वविकलविविधोत्तप्तभोगास्पदेषु
प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु ।
उद्यानेषु प्रकामं सुचिरं अतिसुखं नन्दनादिष्वखिन्नः
प्राप्नोत्युत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् । । २९ । ।
दानं नाम महानिधानं अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं
दानं नैकसुखोपधानसुमुखं सन्मित्रं आत्यन्तिकं । । ३० । ।
श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः
कर्णासन्नविशालचारुनयनाः केशान्तसक्तस्रजः ।
यद्दास्यं स्वयं अङ्गनाः सुकृतिनां आयान्ति पीनोरवस्
तन्माहात्म्यं उवाच संभृतफलं दानस्य शौद्धोदनिः । । ३१ । ।
पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं
श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु ।
कामिन्या शपथोपनीतं असकृद्यत्पीयते कामिना
हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः । । ३२ । ।
इति दानगुणान्निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नं ।
त्रिभवोग्रमहाभये नराणां न हि दानात्परं अस्ति बन्धुरन्यः । । ३३ । ।

 । । इति दानकथा । ।

व्. पुण्यकथा
यद्दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा ।
तत्पुण्यशिल्पिकृतं एव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यं । । ३४ । ।
अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर्नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः ।
उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति । । ३५ । ।
कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः ।
यत्के चिदेव पुरुषाः श्रियं उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा । । ३६ । ।
आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर्व्याधिभयं न चास्ति ।
धनं प्रभूतं परिवारसंपद्भवन्ति पुण्यस्य महाविपाकाः । । ३७ । ।
यच्चक्रवर्ती प्रवरैस्तु रत्नैः सहस्रपुत्रैश्च समन्वितोऽपि
समुद्रसीमां बुभुजे धरित्रीं तत्पुण्यरत्नस्य फलं विशालं । । ३८ । ।
विचित्रपद्मासनमध्यसंस्थितः सुरासुरेन्द्रादिनमस्कृतः सदा ।
यद्ब्रह्मलोकं त्वभिभूय तेजसा ब्रह्मा सदा भाति तदेव पुण्यतः । । ३९ । ।
यद्देवनागासुरसिद्धसंघैर्गन्धर्वयक्षोत्तमकिन्नरैश्च ।
संपूज्यते देवगुरुः सदैव तत्पुण्यरत्नस्य फलं विशालं । । ४० । ।
रूपं वीर्यं च शिल्पं च विहाय विवशा नराः ।
परलोकं इतो यान्ति कर्मवायुभिरीरिताः । । ४१ । ।
पुण्यं त्वेकं इहात्यन्तं अनुगामि सुखोदयं ।
पुण्यं अन्यैरहार्यत्वाद्धनानां प्रवरं धनं । । ४२ । ।
ये मेरुं अपि वेगेन विकिरन्ति दिशो दश ।
तेऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः । । ४३ । ।
संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा ।
पुण्यं न क्लेदं आयाति चतुःसागरवारिणा । । ४४ । ।
प्रदीप्तकिरणाङ्गारैः सप्तभिर्भास्करानलैः ।
क्षितौ वा दह्यमानायां पुण्यं एकं न दह्यते । । ४५ । ।

 । । इति पुण्यकथा । ।

वी. Bिम्बकथा
आढ्यो निर्नष्टशोकः क्षतसकलकलिर्लोचनानन्दपात्रं
सौभाग्यश्रीनिधानं समुपचितबलाक्रान्तगात्रो यशस्वी ।
तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाश्वो
व्यक्तो धीमान्प्रदाता भवति भगवतो बुद्धबिम्बं विधाय । । ४६ । ।
यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा
तत्कर्तुर्दिवि भूतले च नियतं तावन्ति राज्यान्यपि ।
रूपारूप्यसमाधिसंपदखिलं भुक्त्वा च सर्वं सुखम्
अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदं । । ४७ । ।
द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर्लक्षितचक्रवर्ती ।
भवेज्जिनोऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते । । ४८ । ।
इन्द्रियाणां अवैकल्यं स्त्रीत्वदुर्गतिदूरता ।
जन्म मानुष्यकं वंश उच्चैरादेयवाक्यता । । ४९ । ।
जातिः श्रुतिः स्मृतिर्धैर्यं अभिवाञ्छितसंपदः ।
स्थानेष्वभिनिवेशश्च रागादिभिरबाधना । । ५० । ।
संबोधिरिति जायन्ते विशेषाः साधुसंमताः ।
विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा । । ५१ । ।
न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म ।
न चापि वैकल्यं इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति । । ५२ । ।

 । । इति बिम्बकथा । ।

वीई. Sनानकथा
नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर्
यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः ।
मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु
व्याप्तायां स्नाति सोऽन्ते सकलकलिमलक्षालितो याति मोक्षं । । ५३ । ।
दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां
जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्यां ।
मन्दाकिन्यां सुरौघाः प्रतिदिनं उदकक्रीडया यद्रमन्ते
नानागन्धोदकेन स्नपनफलं इदं बुद्धभट्टारकस्य । । ५४ । ।
मृगमदचन्दनं विधुसुकुङ्कुमसेव्यरसं
सुरभिमनोरमासितसितारुणपीतरुचि ।
स्नपनं इदं य एव विदधाति मुनेर्मनुजः
स भवति वीतमानसमलो जगुरस्तमलाः । । ५५ । ।

 । । इति स्नानकथा । ।

वीईई. कुङ्कुमादिकथा
मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां
यत्स्फीतस्फुटपङ्कजां सुरपतिर्मन्दाकिनीं गाहते ।
कान्ताभिः स्मरविह्वलाभिरसकृल्लोकोत्तमायादरात्
तद्गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात्फलं । । ५६ । ।
यद्राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः
कर्पूरामोदवद्भिर्मलयजसुरभिश्लेषशीतैर्युतायां ।
गङ्गायां अङ्गसौख्यं परमं अनुभवन्मोदते सुन्दरीभिस्
तत्त्यागात्कुङ्कुमादेर्गुणमणिनिधये बुद्धभट्टारकाय । । ५७ । ।
मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानां ।
शृणोति शब्दान्सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टं । । ५८ । ।

 । । इति कुङ्कुमादिकथा । ।

ईX. छत्त्रकथा
गजतुरगपदातिस्यन्दनैः सप्तरत्नैर्
व्रजति सुतसहस्रैर्व्योम्नि यच्चक्रवर्ती ।
शशधरपरिवेषच्छत्त्ररुद्दार्कपादस्
तदपि फलं उदारं छत्त्रदानात्प्रसूतं । । ५९ । ।
वाचालप्रचलालिचक्रचरणव्यालोलपुष्पोत्करं
नानावर्णसुगन्धिभूरिकुसुमन्यासेन चित्रीकृतं ।
छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति
प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवं । । ६० । ।
हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप
स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः ।
चातुर्द्वीपकचक्रवर्त्यवनिपा यद्यान्ति खे लीलया
तत्ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात्फलं । । ६१ । ।

 । । इति छत्त्रकथा । ।

X. धात्वारोपणकथा
पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि
प्रकाशितयशा भवत्यखिलसत्त्वधात्वाश्रयः ।
समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो
जिनप्रतिकृतौ जनेन यदि धातुरारोप्यते । । ६२ । ।
शाक्रीं समन्तादधिगम्य लक्ष्मीं द्वीपांश्च भुक्त्वा चतुरो नरेन्द्राः ।
अन्ते विशुद्धं पदं आप्नुवन्ति धातोः समारोपणतो जिनस्य । । ६३ । ।
दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा
मर्त्या यन्मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः ।
पृथ्वीं यच्चापि राजा जलनिधिवसनां पालयंश्चक्रवर्ती
तत्सर्वं बुद्धबिम्बे भवति तनुभृतां धातुं आरोप्य भक्त्या । । ६४ । ।

 । । इति धात्वारोपणकथा । ।

Xई. ंअण्डलकथा
भवति कनकवर्णः सर्वरोगैर्विमुक्तः सुरमनुजविशिष्टश्चन्द्रवद्दीप्तकान्तिः । धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहेऽस्मिन्मण्डलं यः करोति । । ६५ । ।
ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर्विमुक्ताः ।
बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि । । ६६ । ।
दानं गोमयं अम्बुना च सहितं शीलं च संमार्जनं
क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनं ।
ध्यानं तत्क्षणं एकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला
एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलं । । ६७ । ।
दिव्यैः सुखैः सकलभोगवरैश्च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः ।
पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर्गणस्य विविधैर्वसुधां विचित्र्य । । ६८ । ।

 । । इति मण्डलकथा । ।

Xईई. भोजनकथा
कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां
स्वाडुस्पर्शसुखां सुराः सुरपुरे यद्देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहितां अश्नन्ति दिव्यां सुधां
तद्बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात्फलं । । ६९ । ।
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
क्लेशारीनपि यो दुरन्तविषयानन्तश्चरान्दुर्जनान् ।
स्कन्धारातिं अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं
प्राप्तः सर्वरसाग्रभोगवशितां सोऽप्यन्नदानोदयात् । । ७० । ।
संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तं ।
आयुर्बलं वर्णं उदाररूपं प्राप्नोति विद्वानशनप्रदानात् । । ७१ । ।
निर्जित्य शत्रून्बलवीर्ययुक्तान्लक्ष्मीं समासाद्य च ये नरेन्द्राः ।
स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद्धि सदा तदेतत् । । ७२ । ।

 । । इति भोजनकथा । ।

Xईईई. पानकथा
प्रेङ्खन्नीलसरोजगर्भं अमलं यत्पद्मरागारुणं
काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु ।
किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते
संगीतध्वनिसंगतं नरवरैस्तत्पानदानात्फलं । । ७३ । ।
यद्वैडूर्येन्द्रनीलप्रवरमणिचितैर्भाजनैः शातकौम्भैर्
देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षःस्थलाभिः ।
पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति
प्रोक्तं प्राज्ञैः फलं तद्गुणनिचितगणे पानदानस्य रम्यं । । ७४ । ।
यत्पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि
श्लेश्माघातोग्रवातप्रशमनचतुरं पिप्फलीखण्डचूर्णं ।
ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद्
दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यं आप्नोति पानं । । ७५ । ।
मधुमधुरं उदारं आदरेण प्रवरगणाय ददाति पानकं यः ।
दिवि भुवि सकले स पानं अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतं । । ७६ । ।
श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले ।
संसारपर्वतदरीतटवाससंस्थास्ते प्राप्नुवन्ति सततं मधुरं सुपानं । । ७७ । ।

 । । इति पानकथा । ।

Xईव्. वस्त्रकथा
ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालां ।
यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्यभिमतप्रवराम्बराणि । । ७८ । ।
यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति ।
स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षं । । ७९ । ।
दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै
रक्तैरन्यैश्च रम्यैः सुरुचिरवसनैश्चीवरैश्चारुमालाः ।
दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो
ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः । । ८० । ।

 । । इति वस्त्रकथा । ।

Xव्. पुष्पादिकथा
शक्राधिकाः प्रवरभोगसमन्वितास्ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः ।
शत्रून्विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजां । । ८१ । ।
नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः ।
रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपं उदारगन्धं । । ८२ । ।
वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः ।
नरोत्तमाः सर्वजनैरुपेता भवन्ति बुद्धे सुरभिप्रदानात् । । ८३ । ।
रोगादिभिः प्रबलदुःखकरैर्विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः ।
राज्यं हि ये विगतकण्टकं आप्नुवन्ति भैषज्यदानविधिना तदुशन्ति संघे । । ८४ । ।

 । । इति पुष्पादिकथा । ।

Xवी. प्रणामकथा
यच्चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः ।
भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद्बुद्धप्रणामात्कथयन्ति तज्ज्ञाः । । ८५ । ।
ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषां ।
हस्त्यश्वयानैश्च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामं । । ८६ । ।
प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं
हरति दुरितं सर्वं सर्वं ह्यरातिं अपाहते ।
सुगतिनियतां लोके नॄणां करोति च संततिं
फलति च शिवायान्तेऽवश्यं मुनीन्द्रनमस्क्रिया । । ८७ । ।
चक्री नृपो यद्बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः ।
संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद्धि फलं तदुक्तं । । ८८ । ।
एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरं ।
बुद्धप्रणामात्को विद्वान्कायकर्मान्यदाचरेत् । । ८९ । ।
कस्तं न नमः कुर्याद्दृष्ट्वा दूरात्पुनर्भवाद्भीतः ।
कृत्वैकनमस्कारं भवपारं अवाप यद्धेतोः । । ९० । ।

 । । इति प्रणामकथा । ।

Xवीई. ऊज्ज्वालिकादानकथा
नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा
हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः ।
यत्क्रीडन्ति क्षितीशा विविधरसवरैरन्नपानैः समृद्धास्
तत्स्यादुज्ज्वालिकायाः फलं अतिमधुरं भिक्षुसंघार्पितायाः । । ९१ । ।
ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीं ।
उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके । । ९२ । ।
गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना
विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिरालिङ्गिताः ।
स्वर्गे यद्विचरन्ति दीप्तवपुषो लीलायमानाः सुरास्
तद्दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया । । ९३ । ।
जित्वा रिपून्ये गजवाजियुक्तान्पृथ्वीं समन्तादनुशासयन्ति ।
दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलं एव तेषां । । ९४ । ।

 । । इत्युज्ज्वालिकादानकथा । ।

Xवीईई. प्रदीपकथा
धराधरतिरस्कृतं परमदूरदेशस्थितं
सुसूक्ष्मं अपि वस्तु चातितिमिरोत्करैरावृतं ।
कराग्र इव संस्थितं यदनिरुद्धभिक्षुर्दृशा
ददर्श सुगतस्य दीपपरिबोधनात्तत्फलं । । ९५ । ।
बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन्ननु नगरावलम्बिकायाः ।
को दद्याद्भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य । । ९६ । ।
दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः ।
जिनप्रदीपमालायास्तत्फलं मुनयो जगुः । । ९७ । ।
दृश्यन्ते यत्क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा
देवा यद्देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या ।
राजा यच्चक्रवर्ती मणिकिरणशतैर्भासयन्गां प्रयाति
तत्सर्वं दीपदानाद्भवति तनुभृतां शाक्यसिंहाय भक्त्या । । ९८ । ।
लोके यद्भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः
शक्रो यद्देवराजो दशशतनयनो भाति दिव्यासनस्थः ।
यद्ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने
दत्त्वा तद्दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणां । । ९९ । ।

 । । इति प्रदीपकथा । ।

XईX. विहारकथा
सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते ।
शुद्धान्तवारवनिताभिरशीततायाश्चातुर्दिशार्ययतिसंघविहारदानात् । । १०० । ।
बुद्धप्रचोदनवचोऽपि मुनेरशेषं आरोच्य सार्ययतिसंघविहारहेतोः ।
यज्जाग्रतोऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिरुपरिप्रभवाप्रमाणा । । १०१ । ।
प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात्
संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति ।
प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः
सार्धं सर्वर्तुरम्ये चिरं अभिरमते देवलोके स एव । । १०२ । ।
श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानं ।
दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नं अधिगच्छति वैजयन्तं । । १०३ । ।

 । । इति विहारकथा । ।

XX. शयनासनदानकथा
पर्यङ्कविष्टरसमास्तृततूलिकासु सीमन्तिनीघनपयोधरपीडिताङ्गाः ।
संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय । । १०४ । ।
दिव्यस्त्रीचारिकाणां कलरवकलिते चित्रवस्त्रावृतायाम्
शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्यां ।
कान्ताबाहूपधानश्चिरं अमरपुरे निर्भयस्तत्र शेते
यत्तच्छय्यासनानां फलं इदं उदितं भिक्षुसंघाय दानात् । । १०५ । ।
कर्पूरचन्दनवरागुरुलिप्तगात्रा दिव्याङ्गनास्तनयुगान्तरवर्तिदेहाः ।
नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस्तत् । । १०६ । ।

 । । इति शयनासनदानकथा । ।

XXई. क्षेत्रकथा
यद्द्वीपांश्चतुरो विजित्य रभसाद्यातो मघोनः पुरं
मान्धाता त्रिदशाधिपाच्च मुदितो लेभे यदर्धासनं ।
सप्ताहं च हिरण्यवृष्टिरतुलायातास्य यन्मन्दिरे
तत्पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलं । । १०७ । ।
तच्च पात्रं चतुर्धा तु गतिदुःखादिभेदतः ।
पृथक्पृथक्फलं तस्माद्विशिष्टं जायते नृणां । । १०८ । ।
वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः ।
दानान्मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि । । १०९ । ।
ग्लानेषु यन्नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये ।
लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः । । ११० । ।
चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः ।
राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत्स्वगुरुमातृजनेषु दानात् । । १११ । ।
यद्गच्छन्ति क्षितीशा हयरथकरिभिर्वन्द्यमाना जनौघैश्
छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः ।
राजा यच्छक्रवर्ती वरनृपतिशतैर्याति सार्धं पृथिव्यां
क्षेत्रे सम्यक्तदेतत्प्रवरगुणफलं शोधिते दानबीजात् । । ११२ । ।
मान्धाता मुद्गदानात्क्षितिपतिरभवत्पांशुदानादशोको
राजा वै कप्फिणाख्यस्त्रिदशपतिरभूत्पञ्चसारप्रदानात् ।
चित्राख्यः क्षीरदानान्मधु पनसयुतं क्षीणदोषाय दत्त्वा
प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यं । । ११३ । ।
दत्तं बह्वपि नैव तद्बहुफलं सत्पात्रहीनं धनं
क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् ।
रागद्वेषतमोमलव्यपगते पात्रे गुणालंकृते
दानं स्वल्पं अपि प्रयाति बहुतां न्यग्रोधबीजं यथा । । ११४ । ।

 । । इति क्षेत्रकथा । ।

XXईई. विचित्रकथा
यो धर्मरत्नं लिखतीह नित्यं शृणोति तच्चिन्तयते सदैव ।
संभावनां वा यदि चात्र कुर्याज्जातिस्मरत्वं लभते स नित्यं । । ११५ । ।
यद्देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति ।
देवोत्तमानां सुखहेतुभूतास्तत्गोप्रदानस्य फलं विशालं । । ११६ । ।
यद्गर्भे परिपुष्टिं एति शुचिभिः प्रोन्नीयमानो रसैर्
बाल्ये यन्मधुसर्पिषी च पिबति क्षीरं च काले पुनः ।
भिन्नेन्दीवरकेसरद्युतियुतं पानं च यद्यौवने
वृद्धत्वे च यथेप्सितं वररसं तद्गोप्रदानोद्भवं । । ११७ । ।
सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत्खलु यः स दाता । सिंहासनानि लभते प्रवराण्यभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यं । । ११८ । ।
सौवर्णपात्रे सततं नरेन्द्रा यत्क्षीरं अश्नन्ति रसादियुक्तं ।
लक्ष्मीसमृद्धाश्च नरीर्लभन्ते पद्माननास्तन्महिषीप्रदानात् । । ११९ । ।
यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव ।
संमाननां वै कुरुते गुरूणां ऋद्धिं समाप्नोति नरस्तु तेन । । १२० । ।
अश्वैर्विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर्नरेन्द्राः ।
ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात्तु तदेव मर्त्याः । । १२१ । ।
हारार्धहारैः कटकैरुपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः ।
सार्धं हि यत्तत्त्रिदशाधिपेन निःसङ्गदानात्प्रवदन्ति सन्तः । । १२२ । ।
भीतान्समाश्वासयते सदैव धीमान्नरो वाक्प्रतिपादनेन ।
सर्वैर्न मारैः परिभूयतेऽसौ वाक्यं च नित्यं मधुरं शृणोति । । १२३ । ।
यदर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर्भुवि धर्मधातुं ।
संसारसौख्यं त्वनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते । । १२४ । ।
प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानां ।
ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते । । १२५ । ।
ये रोपयन्तीह सुकाननानि वृक्षांश्च पुष्पाणि च गन्धवन्ति ।
च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः । । १२६ । ।
कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्येऽपि च ये मनुष्याः ।
स्वर्गं सदा भोगसमन्वितं हि यान्त्युत्तमं ते वरहेमगात्राः । । १२७ । ।
वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गं अवाप्नुवन्ति ।
इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि । । १२८ । ।
कूपान्मठान्सत्त्वसमाश्रयांश्च वातातपत्राणनिमित्तभूतान् ।
ये कारयन्ति प्रवरान्मनुष्यास्ते देवभूताः सुखिनो भवन्ति । । १२९ । ।
छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु ।
छत्त्रोपगास्ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः । । १३० । ।
पादाश्रयं चित्रं उपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या ।
यानोत्तमैस्ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः । । १३१ । ।
शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश्च सर्वान् ।
संमाननां गुरुकुलात्समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च । । १३२ । ।
मृदङ्गवीणापटहादिभिर्ये कुर्वन्ति पूजां सुगतोत्तमानां ।
मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान्सुमनोज्ञरूपान् । । १३३ । ।
यष्टिं समारोपयति प्रहृष्टश्छत्त्रं च घण्टां सुगतस्य चैत्ये ।
छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालां । । १३४ । ।
मनुष्यभूतो भुवि यः समन्तादीशत्वं आप्नोति बलेन युक्तः ।
केयूरमुक्ताभरणैरुपेतो भूमिप्रदानात्तदुशन्ति सन्तः । । १३५ । ।
बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैरुपेतं ।
धातुं समारोपयतीह यश्च स्वर्गं समाप्नोति नरस्तु तेन । । १३६ । ।
ये बुद्धं उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि ।
पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते । । १३७ । ।
दीपानुदारान्विविधांश्च गन्धान्पुष्पाणि धूपं गुडपानकं वा ।
दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः । । १३८ । ।
स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः ।
निर्माल्यं एभ्यश्च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति । । १३९ । ।
उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रं अथापि गेहं ।
पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति । । १४० । ।
दीर्घायुरेव भुवि सर्वरुजा विमुक्तः प्राप्नोति सौकःयं अतुलं सततं प्रहृष्टः ।
देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस्तु विद्वान् । । १४१ । ।
दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थं ।
प्राप्नोत्यसौ द्रविणसंपदं अप्रमेयां सर्वैस्तु तस्करनृपादिशतैरहार्यां । । १४२ । ।
दारान्परस्य परिवर्जयतीह योऽसौ दारानसौ लभत एव मनोज्ञरूपान् ।
शत्रूद्भवो न हि जनस्य कदा चिदेव लोकस्य वै भवति विश्वसनीय एव । । १४३ । ।
नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति ।
तद्वन्मनुष्यस्य हि वाति गन्धो मुखादसत्यं तु न वक्ति यश्च । । १४४ । ।
सन्मित्रसम्धिं नृपतेश्च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यं ।
भोगानुदारान्सुखं अप्रमेयं प्राप्नोति नित्यं पिशुनाद्विमुक्तः । । १४५ । ।
आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि ।
देवेषु मर्त्येषु च जायतेऽसौ पारुष्यवाक्याद्विरतो नरो यः । । १४६ । ।
धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यं ।
संपूजनां स लभते बहुरत्नजातैर्यायाच्च्युतो विबुधलोकं अनन्तसौख्यं । । १४७ । ।
स तीव्ररागो भवतीह नैव भोगैरुदारैः सततं च युक्तः ।
आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै । । १४८ । ।
प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके ।
ब्रह्मत्वं आसादयतीह सम्यङ्मैत्रस्य चित्तस्य वशान्मनुष्यः । । १४९ । ।
स्वर्गापवर्गं समवाप्तुकामैर्नरैस्तु नित्यं समुपार्जनीया ।
अस्तित्वदृष्टिः परमा हि यस्मात्सर्वस्य सा वै कुशलस्य मूलं । । १५० । ।
श्रद्धानिराकृतमतेर्न विरोहतीह पुण्यं ह्युदारभुवनत्रयसौख्यकारि ।
तस्मान्नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता । । १५१ । ।
श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर्निवेश्या ।
श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः । । १५२ । ।
भ्रष्टो यथाधिपत्यादैश्वर्यफलानि न ह्यवाप्नोति ।
श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्यवाप्नोति । । १५३ । ।
तस्मान्नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु ।
निःशेषदोषशमनाय न चान्यदस्ति श्रद्धा यथा दहति दोषगणं समस्तं । । १५४ । ।
दीनाः कुवासवो मूढाः कपालाङ्कितपाणयः ।
दर्शयन्त्येव लोकस्य ह्यदातुः फलं ईदृशं । । १५५ । ।
दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः
शश्वत्क्षुद्विहता भ्रमन्ति यदमी देहीति बाहूच्छ्रिताः ।
दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्यपि
प्रायोऽल्पं सकृदप्यमीभिरशनं दत्तं न कस्मै चन । । १५६ । ।
सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः ।
प्रेताः सदा सलिललालसया यदार्तास्तत्पानदानविकलस्य फलं वदन्ति । । १५७ । ।
दानं सर्वसुखं महाभयहरं भाग्यं महच्चार्थदं
नानाकारविशालकौशलपदं सर्वैर्गुणालंकृतं ।
तस्माद्दानं अनेकदोषशमनं संसारघोरापहं
क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर्नरा यत्नतः । । १५८ । ।

 । । इति विचित्रकथा । ।

Sअंग्रहश्लोकाः
पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः ।
बिम्बं स्नानं तथा गन्धश्छत्त्रं धातोश्च रोपणं । । १ । ।
मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनं ।
प्रणामोज्ज्वालिकादीपविहारशयनासनं । । २ । ।
क्षेत्रं विचित्रं चैवान्त इत्येता बहुधा भृशं ।
कथा द्वाविंशतिः प्रोक्ता भूयो दानस्य वर्णने । । ३ । ।

XXईईई. शीलकथा
यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश्च सकण्टको द्रुमः ।
श्रुतेन वित्तेन कुलेन चान्वितस्तथाविधः शीलपराङ्मुखो जनः । । १५९ । ।
वरं दरिद्रोऽपि सुशीलवान्भवेन्न चार्थवानप्यनलंकृतो गुणैः ।
दरिद्रभावेऽपि हि सज्जनः स्तुतो रसो गुणानां अमृताद्विशिष्यते । । १६० । ।
संमानयन्ति गुरवो गुणवन्तं आर्यं तेजस्विनोऽपि धनिनोऽपि मनस्विनोऽपि ।
तस्मान्नरो नरपतेरपि यः सकाशात्संमानं इच्छति स रक्षतु शीलं एव । । १६१ । ।
लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखं उत्तमं तु ।
तस्मान्नरः सुखं उदारं अहार्यं आर्यं यः प्राप्तुं इच्छति स रक्षतु शीलं एव । । १६२ । ।
यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सोऽस्ति ।
तस्मात्प्रहृष्टविनयः परलोकं अन्ते यो गन्तुं इच्छति स रक्षतु शीलं एव । । १६३ । ।
शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर्विमार्गैः ।
तस्मादृतेऽपि वनवासं ऋतेऽपि लिङ्गं यः स्वर्गं इच्छति स रक्षतु शीलं एव । । १६४ । ।
शीलं विनाशहरणावरणादिरक्षा शीलं धनं परमं आर्यं अहार्यं अन्यैः ।
शीलं स्थिरं व्युपशमेऽप्यनुगामि मित्रं शीलं विभूषणं ऋतेऽपि विभूषणेभ्यः । । १६५ । ।
न ह्यस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमोऽस्ति बन्धुः ।
माता पिता च तनयाय विधातुं इच्छेद्यः शीलं ऊर्जितफलं हितं आदधातु । । १६६ । ।

 । । इति शीलकथा । ।

XXईव्. क्षान्तिकथा
सर्वं एतत्सुचरितं दानं सुगतपूजनं ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् । । १६७ । ।
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः । । १६८ । ।
मनः शमं न गृह्णाति न प्रीतिसुखं अश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते । । १६९ । ।
न द्विषन्तः क्षयं यान्ति यावज्जीवं अपि घ्नतः ।
क्रोधं एकं तु यो हन्यात्तेन सर्वद्विषो हताः । । १७० । ।
विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा ।
दहत्यात्मानं एवादौ परं धक्ष्यति वा न वा । । १७१ । ।
जरा रूपवतां क्रोधः तमश्चक्षुष्मतां अपि ।
वधो धर्मार्थकामानां तस्मात्क्रोधं निवारयेत् । । १७२ । ।
मत्कर्मचोदिता ह्येते जाता मय्यपकारिणः ।
येन यास्यन्ति नरकान्मयैवैते हता ननु । । १७३ । ।
एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु ।
मां आश्रित्य तु यान्त्येते नरकान्दीर्घवेदनान् । । १७४ । ।
अहं एवापकार्येषां ममैते चोपकारिणः ।
कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि । । १७५ । ।
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि ।
द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरं । । १७६ । ।

 । । इति क्षान्तिकथा । ।

XXव्. वीर्यकथा
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यरथाधिरूढः । । १७७ । ।
युद्धेषु यत्करितुरङ्गपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु ।
हत्वा रिपूञ् जयं अनुत्तमं आप्नुवन्ति विस्फूर्जितं तदिह वीर्यमहाभटस्य । । १७८ । ।
अम्भोनिधीन्मकरवृन्दविघट्टिताम्बूत्तुङ्गाकुलाकुलतरङ्गविभङ्गभीमान् ।
वीर्येण गोष्पदं इव प्रविलङ्घ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि । । १७९ । ।
रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः
शीलं सज्जनचित्तनिर्मलतरं सम्यक्समादापयन् ।
मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विता
मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश्चिरं । । १८० । ।
यद्देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यं ।
अत्यन्तं विपुलफलप्रसूतिहेतोर्वीर्यस्य स्थिरविहितस्य सा विभूतिः । । १८१ । ।

 । । इति वीर्यकथा । ।

XXवी. ध्यानकथा
क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदं आप्नुवन्ति ।
बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुं । । १८२ । ।
जन्मप्रबन्धकरणैकनिमित्तभूतान्रागादिदोषनिचयान्प्रविदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद्भवन्ति मनुजा गुणहेतुभूताः । । १८३ । ।
जित्वा क्लेशारिवृन्दं शुभबलमथने सर्वथालब्धलक्ष्यं
प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभां अन्यभूतैः ।
सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्रा
ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुरार्या गुणौघाः । । १८४ । ।
मोहान्धकारं प्रविदार्य शश्वज्ज्ञानावभासं कुरुते समन्तात् ।
संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः । । १८५ । ।

 । । इति ध्यानकथा । ।

XXवीई. प्रज्ञाकथा
प्रज्ञाधनेन विकलं तु नरस्य रूपं आलेख्यरूपं इव सारविहीनं अन्तः ।
बुद्ध्यान्वितस्य फलं इष्टं उदेति वीर्याद्वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः । । १८६ । ।
योऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत्कुलनामगोत्रैः ।
मध्यान्तविद्योऽपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः । । १८७ । ।
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं
ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणां ।
आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुं उत्कीर्तयन्ति । । १८८ । ।
कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता । । १८९ । ।
तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यतां
न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव ।
[मत्वैवं स्वपरात्मभद्रचरणे सद्धर्मसंसाधने
जित्वा क्लेशगणाञ् छुभार्थनिरताः क्रीडन्तु धर्मार्थिनः । ।] १९० । ।

 । । इति प्रज्ञाकथा । ।

स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणां ।
ज्ञात्वा नरः स्वहितसाधनतत्परः सन्कुर्यान्न कः सततं आसु दृढं प्रयत्नं । । १९१ । ।

 । । इति पारमितापरिकथा सुभाषितरत्नकरण्डके समाप्ता । ।

कृतिराचार्यशूरस्य । ।

"https://sa.wikisource.org/w/index.php?title=सुभाषितरत्नकरण्डकः&oldid=40927" इत्यस्माद् प्रतिप्राप्तम्