सुब्रमण्यभुजङ्गप्रयातम्

विकिस्रोतः तः
सुब्रमण्यभुजङ्गप्रयातम्
अज्ञातः
१९५३

॥ सुब्रमण्यभुजङ्गप्रयातम् ॥

भजेऽहं कुमारं भवानीकुमारं
गोळोल्लासिहारं नमस्कृद्विहारम् ।
रिपुस्तोमसारं नृसिंहावतारं
सदा निर्विकारं गुहं निर्विचारम् ॥१
नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रु रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्त्रं शिवास्याब्जमित्रं
प्रभासत्कळत्रं पुराणं पवित्रम् ॥२
अनेकार्ककोटिप्रभावज्वलन्तं
मनोहारिमाणिक्यभूषोज्ज्वलं तम् ।
श्रितानामभीष्टं सुशान्तं नितान्तं
भजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥३
कृपावारिकल्लोलभास्वत्कटाक्षं
विराजन्मनोहारिशोणाम्बुजाक्षम् ।

प्रयोगप्रदानप्रवाहैकदक्षं
भजे कान्तिकान्ताम्बरस्तोमरक्षम् ॥४
सुकस्तूरिकाबिन्दुभास्वल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाशगङ्गासुकूटम् ॥५
मुकुन्दप्रसूनावलीशोभितान्तं
शरत्पूर्णचन्द्रस्य षट्कान्तिकान्तम् |
शिरीषप्रसूनाभिरामं भवन्तं
भजे देवसेनापतिं वल्लभं तम् ॥६
सुलावण्यसत्सूर्यकोटिप्रकाशं
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजार्कप्रभादीप्यमानाखिलाशं
भजे पार्वतीप्राणपुत्रं सुकेशम् ॥७
अजं सर्वलोकप्रियं लोकनाथं
गुई शूरपद्मादिदम्भोळिधारम् ।

सुबाहुं सुनासापुटं सच्चरित्रं
भजे कार्तिकेयं सदा बाहुलेयम् ॥८
शरारण्यसम्भूतमिन्द्रादिवन्द्यं
द्विषड्वाहुसङ्ख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ ९
विरिंचीन्द्र वल्लीशचीदेवेशमुख्य
प्रशस्तामरस्तोमसंस्तूयमान।
दिश त्वं दयाळो श्रियं निश्चलां मे
विना त्वां गतिः का प्रभो मे प्रसीद ॥१०
पदाम्भोजसेवासमायातबृन्दारक-
श्रेणिकोटीरभास्वल्ललाटम् ।
कळत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
भजे देवमाद्यं त्वहीनप्रभावम् ॥११
भवाम्भोधिमध्ये तरङ्गे पतन्तं
प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।

भवद्भक्तिनावोद्धर त्वं दयाळो
सुगत्यन्तरं नास्ति देव प्रसीद ॥१२
गळे रत्नभूषं तनौ मञ्जुवेषं
करे ज्ञानशक्तिं दरस्मेरमास्ये।
कटिन्यस्तपाणिं शिखिस्थं कुमारं
भजेऽहं गुहादन्यदैवं न मन्ये ।।
दयाहीनचित्तं परद्रोहपात्रं
सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलम्बं भवन्नेत्रपात्रं
कृपाशील मां भो पवित्रं कुरु त्वम् ॥ १४
महासेन गाङ्गेय वल्लीसहाय
प्रभो तारकारे षडास्यामरेश।
सदा पायसान्नप्रदातर्गुहेति
स्मरिष्यामि भक्त्या सदाऽहं विभो त्वाम् ॥
प्रतापस्य बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति

यदा ये पठन्ते भवन्तं तदैव
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥१६
अपारेऽतिदारिद्र्यपाथोधिमध्ये
भ्रमन्तं जनिग्राहपूर्णे नितान्तम् ।
महासेन मामुद्धर त्वं कटाक्षा-
वलोकेन किञ्चित्प्रसीद प्रसीद ॥१७
स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चन्द्रतारं स्ववंशाभिवृद्धिं
कुरु त्वं प्रभो मे मनःकल्पसाल॥१८
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते सदाभीष्टपाणे ॥१९
नमस्ते नमस्ते महाशक्तिधारिन्
नमस्ते सुराणां महासौख्यदायिन् ।

नमस्ते सदा कुकुटेशाख्यक त्वं
समस्तापराधं विभो मे क्षमस्व ॥२०
य एको मुनीनां हृदब्जाधिवास:
शिवाङ्कं समारुह्य सत्पीठकल्पम् ।
विरिञ्चाय मन्त्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे॥२१
यमाहुः परं वेद शूरेषु मुख्यं
सदा यस्य शक्त्या जगद्भीतभीतम् ।
यमालोक्य देवाः स्थिरं स्वर्गपालाः
सदोङ्काररूपं चिदानन्दमीडे॥२२
गुहस्तोत्रमेतत् कृतान्तारिसूनोः
भुजङ्गप्रयातेन पद्येन कान्तम् ।
जना ये पठन्ते सदा ते महान्तो
मनोवाञ्छितं सर्वकामान्लभन्ते॥२३

॥ इति सुब्रह्मण्यभुजङ्गप्रयातं सम्पूर्णम् ॥