सुधालहरी (पण्डितराजविरचिता)

विकिस्रोतः तः
सुधालहरी
पण्डितराजः
१९२९


पण्डितराजश्रीजगन्नाथविरचिता

सुघालहरी।

उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।


महसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ १॥

पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां
दर्पं द्रास्द्रावयन्तो विदलदरुणिमोद्रेक[१]देदीप्यमानाः ।
दूरादेवान्धकारान्धितधरणितलद्योतने बद्धदीक्षा-
स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदु[२]स्रा दिशन्तु ॥२॥

[३]त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा
भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः ।
लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभा[४]ग्यलाक्षा
दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वधानां विपक्षाः ॥ ३॥

पालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः
स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः ।
विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैजटाला
व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भास्वतो भानुमालाः ॥ ४ ॥

निर्भिद्य[५]क्ष्मारुहाणामतिधनमुदरं येषु गोत्रां गतेषु
द्राधिष्ठवर्णदण्डभ्रमभृतमनसः संनिधित्सन्ति पादान् ।
यैः संमिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या
चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेऽशवः पान्तु भानोः ॥५॥
   
उत्पातस्तामसानामुपहत
[६]अह्नि कीडोचितानां सरसिरुहलसन्मन्दिराणां प्रभाते
प्रोद्घाय्य द्राक्कपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान् ।




'उल्लास इति । रथिवर्णनम् । उदयाचलप्रान्तभागादयं कोऽपि विलक्षणो धाम्नां तेजसां
समूहः प्रादुर्भवति । तत्र रूपकं चतुर्धा । विकसितकमलसमूहमध्यावधिकनिःसरणयुतर-
सपानजोन्मादवद्भ्रमराणामुल्लासः । तादृशकोकीनां निस्तरो दुःखोद्धर्ती । नाशिततेजसां
तामसानां तमासमूहानां उत्पातो नाशकः । नत्राणां पक्षपातः सहकारी।' इति तत्र नागेशभट्टव्याख्यानम्
१. आधिक्य. २. किरणाः. ३. त्रातसमीवेन पापेन रोगेण वार्तस्तेषां लक्षं यैः
. ४सौभाग्यवत्यो हत्वपादादिषु लाक्षारसेन रञ्जनं कुर्वन्ति, ५. शुकशावकानां रविकरणेषु
सुवर्णदण्डत्रान्तिः, किरणकान्त्यरुणीकृतेषु जलकणेषु च दाडिमीबीजभ्रान्तिर्भवति
. ६. दिव्से कमलेषु, रात्रौ कुमुदेषु च लक्ष्मीर्निवसतीति प्रसिद्धि:

सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः
पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः ॥ ६ ॥

आलेपा हिङ्गु[७]लानामिव धरणिभुजामच्छसौधाग्रमौलि-
ष्वग्रेषु क्षमारुहाणामभिनवविदलत्पल्लवोल्लासलीलाः ।
प्रौढप्रालेयपुञ्जोपरि चितखदिराङ्गारभारा इवारा-
त्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः [८]कृपीरन् ॥ ७ ॥

की[९]लालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निपिक्तं
मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलकोडकारागृहेभ्यः ।
उत्सृष्टं गो[१०]सहस्रं बहलकलकलः श्रूयते च द्वि[११]जानां
भाग्यवृन्दारकाणां हरिहयह[१२]रिता सूयते पुत्ररत्नम् ॥ ८ ॥

या सूते सर्वभूतेष्वनुदिनमुदये चेतनाया विलासा-
न्यान्ती साय निकायं जलनिधिजठरं संज[१३]रीहर्ति सद्यः ।
अत्यर्थं वर्धयन्ती मणिगणसुषमासंपदं [१४]रत्नसानोः
सा नो भानोः प्रभा नो नयनसरणितो दूरतो जातु यातु ॥ ९ ॥

नीहारैनीरजानां निबिडतमतमोराशिभिर्लेचनानां
श्रौतस्मार्तक्रियाणामपि खलु निशया नाशमालक्ष्य दूरात् ।
सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशा-
माशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः ॥ १० ॥

शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां
धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोद्गमं दीनतायाः।
[१५]पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्व-
न्न[१६]त्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्यो विवखान् ।। ११ ।।

स्वापं स्वापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्या:
पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम् ।



१. रकवर्णो धातुविशेषः. २. कुर्वन्तु. ३. जले. ४.धेनुसहस्रं किरणसहस्रं
. ५. ब्राह्मणानां पक्षिणां च. ६. पूर्वदिशा, .७ हरति. ८. सुमेरोः १. विकासम्.
१०. प्रतिदिनमाकाशमारोहति.

नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा
विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः ॥ १२ ॥

अन्तर्नीरं नदीनामनुदिनमुदये बिम्बिता ये समन्ता-
द्गीर्वाणाद्रेरुदञ्चन्मणिगणजटिलां मेदिनी दर्शयन्ति ।
विप्रप्रोत्क्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये
[१७]माणिक्यव्रातयन्तो मम मिहिरकरा गान्द्यमुन्मूलयन्तु ॥ १३ ॥

[१८]प्रत्यग्रोढाः प्रगल्मा युवतिधरिगदः प्रोधि[१९] प्राणनाथा
यसिन्नरताद्रिमौलेरुपरिमणिमयच्छवलीलां दधाने ।
सत्रासं सप्रसादं परिणतकरुणं लोचनान्युत्क्षिपन्ति
स्थेमा[२०]नं स प्रियाणां घटयतु भगवान्पद्मिनीवल्लभो वः ॥ १४ ॥

अन्तार्द्यावापृथिव्योरधिरजनि भृतानन्धकारानुदारा-
विद्राव्य द्राक्तदीयैरिव जगदरुणं शोणितैर्यद्विधते ।
सायं प्रातश्च संध्याञ्जलिगबनिसुराः संप्रमछन्ति यस्मै
तस्मै कस्मैचिदेतन्मम परमहसे देवतायै नमोऽस्तु ॥ १५ ॥

त्राणं त्रैविष्टपानांतरणमय प[२१]यस्तोमताम्यत्तनूनां
नद्यन्तानामतर्क्यं त्रिगुणमयतया यत्रयाणां तुरीयम् ।
तत्तदृक्लुन्दि[२२] लायास्तरुणतरतमःसंततेरन्तकृत्त्वां
तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायतां तीक्ष्णभानोः ॥ १६ ॥

गीर्वाणग्रामणीभिर्गगनतलगतैनामिरु[२३]द्गीथगामि -
र्गन्धर्वेश्चापि गीता गुणगणगारभोद्गारिगाथासहस्त्रैः ।
गाहं गाहं गृहालीरगतिकगदिनां [२४]गन्धयन्तो गदार्तिं
ग्लानिग्रामं ग्रसन्तां ग्रहरुचिगुरवो गोपतेर्गोविलासाः ॥ १७ ॥

जीवा[२५]तुर्जाब्यजालाधिकजनितरुजां तप्तजाम्बूनदामं
[२६]जङ्घालं जाङ्घ्कानां जलधिजठरतो जृम्भमाणं जगत्याम् ।



१. रक्त्तवर्णत्वान्माणिक्यरामृहसदृशं दर्शयन्तः. २. नबोडाः ३. विरहिण्यः. ४. स्थैर्यम्.
५. 'तमस्तोम' इत्यपि पाठः. ६. पुष्टायाः. अतिमहत्या इति यावत् . ७. सामभेदः
८. नाशयन्तः. ९, जीवनौषधम् , १०. जाङ्किकानां वेगवतां मध्ये जङ्घालं वेगवत् .

जीवाधानं जनानां जनकमथ रुचो जीवं[२७]जैवातृकादे-
र्ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय ॥ १८ ॥

प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्योऽहि ताभिः
साकं सायं निकायं प्रति पुनरपि याः संप्रयातुं त्वरन्ते ।
यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः
क्षेमं तन्वन्तु ता वः शिवमयवपुषो वासरे शस्य [२८]/small>गावः ॥ १९ ॥

वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते
गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्न[२९]रैश्च ।
विद्या हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दापयद्द्या-
[३०]मद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदकस्य बिम्बम् ।। २० ।।

[३१]ओ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्रं
प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम् ।
भावानां ष[३२]ड्विकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते
स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्हभानुः ॥ २१ ॥

अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि
व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम् ।
धर्मध्वंसोद्धराणामखिलमपि कुलं ज[३३]क्षतः शोभितक्ष्मा
यक्ष्माणं मे हरन्तु त्वरितमधभिदो भानवश्चण्डभानोः ।। २२ ।।

विश्रान्ति ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीला-
मम्भोजानां प्रबोधं कुसुदपरिषदां यश्चिकीर्षन्दयार्द्रः ।
निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वहा-
[३४]वह्नायाहामधीशः स भवतु भवतां भूयसे मङ्गलाय ॥ २३ ॥

दागाहत्य प्रभाते रजनिहिम[३५]वतः कौमुदीः कौतुकेन
प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति ।




१. बृहस्पतिचन्द्रादेः.२. किरणाः. ३. यद्बिम्बं नरैरपि प्रणतम् . ४, सनातनमज्ञानं
भक्षयतु. ५. ब्रह्मण आयुःपर्यन्तम् . परार्धद्वयपर्यन्तमिति यावत. ६. जायसे, अस्ति,
वर्धते, विपरिणमते, अमचीयते, नश्यतीति भावविकारषदकम् . ७. नाशयन्तः, ८. शीघ्रम्-
९. चन्द्रस्य

आरुण्ये पल्लवानामथ [३६]गुरुचरणाः शक्रगोपावलीनां
ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु ॥२४॥

द्रागद्वैतं वितन्वंंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां
न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम् ।
तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं कराग्रैः
स्वान्तध्वान्तं धुनीतामुदयगिरिशिरश्चम्बि मार्तण्डबिम्बम् ॥ २५ ।।

[३७]शुद्धं ब्रह्मालवालं प्रकृति[३८]शबलितं यस्य मूलं करास्त-
द्द्रापिष्टवर्णशाखा विकसदरुणिमा पल्लवानां विलासः ।
नीलं व्यो[३९]मालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः
स श्रीमान्वाञ्छितार्थं वितरतु सततं सूर्यकल्पद्रुमो वः ॥ २६ ॥

नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां
नीडेभ्यो नी[४०]डेजानां निकरमुषसि ये नित्यमुद्वासयन्ति ।
सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं
ते वः सन्तु प्रयासं [४१]घृणिधनऋणयो हन्तुमाबद्धकक्षाः ॥ २७ ॥

संहृत्य द्राग्बहिःस्थंं तिमिरकुलमथाभ्यन्तरं हर्तुकामा
रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्कं विशन्ति ।
भानोस्तेऽभी [४२]हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा
हृद्रोग संहरन्तां हिममहिमहृतो हेमहृद्याः करा नः ॥ २८॥

ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैर[४३]ण्डजानां
पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डलाशाः ।
ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाज-
स्ते चण्डांशोरचण्डास्त्वरितमिह कराः [४४]पाण्डुतां खण्डायन्तु ॥२९॥

[४५]ऊर्ध्वं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या
निन्युः केऽप्यासनार्थं खलु सहचरतां नेत्रयोः पुण्डरीकम् ।



१. उपदेष्टारः. अरुणत्वसंपादका इति यावत्. २. शुद्धं ब्रह्म यस्यालवालमू.
३.शबलं ब्रह्म यस्य मूलम्. ४. नीलवर्ण आकाश एव भ्रमरपङ्क्तिः . ५. पक्षिणाम्.
६. सूर्यस्य निबिडाः किरणाः. ७. इन्द्रियाणि, ८. पक्षिणाम् . 5. रोगम्
. १०. अन्तिमश्लोकस्त्वस्फुट एव.

ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः
सोऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि ॥ ३० ॥

इति पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी समाप्ता ।



  1. १०
  2. १०
  3. १०