सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२)

विकिस्रोतः तः


सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२)
भट्टोजीदीक्षितः
१९१०
१८६
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

२८९ । आङि चापः । (७-३-१०५)

आडि ओसि च परे आबन्तस्याङ्गस्यैकार स्यात् । रमया । रमाभ्याम् । रमाभि ।

२९० । याडापः । (७-३-११३)

आप परस्य डिद्वचनस्य याडागम स्यात् । “वृद्धिरेचि' (सू ७२) । रमायै । सवर्णदीर्घ । रमाया । रमाया । रमयो. । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुगादय ।

२९१ । सर्वनाम्रः स्याढड्स्व श्च । (७-३-११४)

आबन्तात्सर्वनाम्र परस्य डित स्याट् स्यादापश्च ह्रस्व । याटोऽप वाद । सर्वस्यै । सर्वस्या । सर्वस्या । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्

{{smaller|पूर्वसवर्णदीर्घ सति कृतपूर्वसवर्णदीर्घात् परत्वेऽपि 'तस्माच्छस ' इति नत्व स्त्रीलिङ्गत्वान्न भवतीत्यर्थे । रमा आ इति स्थित । आङि चाप. ॥ 'ओसि च.' इत्यनुवर्तते । आप इति षष्ठी । अङ्गस्येत्यधिकृतम् । तदन्तविधि । 'बहुवचने झल्येत्' इत्यत एदित्यनुवर्तते । तदाह । आङि ओसि चेत्यादिना ॥ आडिनि टासज्ञा प्राचामित्युक्तम् । अलोऽन्त्यस्य एत्वे अयादेश इत्याह । रमयेति । रमाभिरिति ॥ 'अतो भिस' इति तपरकरणादैस् न । रमा ए इति स्थिते । याडापः ॥ आप इति पञ्चमी । “घेडिति' इत्यत डितीत्यनुवृत्त षष्ठया विपरिणम्यते । तदाह । आपः परस्येत्यादिना ॥ टित्वादाद्यवयव । वृद्धिरेचीति ॥ या ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भाव । सवर्णेति ॥ डसिडसो रमा अस् इति स्थिते याडागमे “अकस्सवणे दीर्घ ' इति सवर्णदीर्घ इति भाव । यडित्येव सुवचम् । “अतो गुणे' इति पररूपन्तु न । अकारोच्चारणसामर्थ्यात् । रमयोरिति ॥ आडि चाप ? इत्येत्वे अयादेश इति भाव । रमाणामिति ॥ ह्रस्वनद्याप' इत्यत्राब्ग्रहणान्नुटि पर्जन्यवलक्षणप्रवृत्त्या नामि' इति दीर्घे अट् कुप्वाड्' इति णत्वमिति भाव । रमायामिति ॥ रमा इ इति स्थिते “डेरान्नद्यात्रीभ्य ' इत्यामा देशे याडागमे सवर्णदीर्घ इति भाव । ‘न विभक्तौ' इति मस्य नेत्त्वम् । सर्वशब्दा हापि । सर्वाशब्द । सोऽपि प्रायेण रमावत् । डित्सु “याडाप ' इति प्राप्ते।सर्वनाम्नस्स्याडढ३ स्वश्च ॥ “याडाप ' इत्यत आप इति पञ्चम्यन्तमनुवृत्तम् । तेन सर्वनान्न इत्येतद्विशेष्यते । तदन्तविधि । 'घेर्डिति' इत्यत डितीत्यनुवृत्त षष्ठया विपरिणम्यते । “हूस्वनद्याप ' इत्यत आप इत्यनुवृत्त षष्ठयन्त हृस्व इत्यत्रान्वेति । टित्वादाद्यवयव । याटोऽपवादः इति ॥ येन नाप्राप्तिन्यायादिति भाव । सर्वस्यै इति ॥ सर्वा ए इति स्थिते स्याट्। वकारादाकारस्य

ह्रस्वः, वृद्धिरिति भाव । सर्वस्याः इति ॥ डसिडसो सर्वा अ्स् इति स्थिते स्याट्,
आदन्त प्रकरणम् ]
१८७
बालमनोरमा ।

'आमि सर्वनाम्न ---' ( स २१७) इति सुट् । सर्वासाम् । सर्वस्याम् सर्वयो । सर्वासु । एव विश्वादयोऽप्याबन्ता ।

२९२ । विभाषा दिक्समासे बहुव्रीहौ । (१-१-२८)

अत्र सर्वनामता वा स्यात् । । उत्तरपूर्वम्यै-उत्तरपूर्वायै । 'ढिङ्ना मान्यन्तराले' (सू ८४५) इति प्रतिपदोक्तस्य ढिक्समासस्य ग्रहणान्नेह। योत्तरा सा पूर्वा उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहण स्पष्टार्थम् ।


आपो हस्व , सवर्णदीर्घ इति भाव । ननु आबन्तस्य सर्वाशब्दस्य सर्वादिगणे पाठाभावात् कथ सर्वनामत्वमित्यत आह । एकादेशस्येति ॥ वकारादकारस्य आपश्च योऽयमेकादेशस्स वर्णदीर्घ तस्येत्यर्थ । ननु एकादेशनिष्पन्नस्य आकारस्य प्रर्वान्तत्वे आप्प्त्वव्याघातात् आबन्त त्व व्याहृतम् । न च परादिवत्त्वेन आवन्तत्वमपाति वाच्यम् । “उभयत आश्रयणे नान्तादि वत्' इति निषेधादिति चेत् । सत्यम् । लिदविशिष्टपरिभाषया आबन्तस्य सर्वनामत्वम् । आवन्तन्वन्तु परादिवद्भावेनेत्याहु । सर्वस्यामिति ॥ डा सर्वा इ इति स्थिते सुट बाधित्वा परत्वात् “डेराम्' इलाम्, स्याट्, ह्रस्वश्च । सकृद्गतिन्यायान्न पुनस्सुट् । एवमिति ॥ सर्वादि गणपठिताविश्वादय आबन्तत्व प्राप्तास्सर्वाशब्दवदित्यर्थ । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्त राळम् उत्तरपूर्वा । ‘दिङ्नामान्यन्तराळे' इति बहुव्रीहिविशेषोऽयम्। तत्र विशेष दर्शयितुमाह। विभाषा दिक्समासे ॥ “सर्वादीनि ' इत्यतस्सर्वनामग्रहणमनुवर्तते । तदाह । अत्रेति ॥ दिक्समासे इत्यर्थ । “न बहुव्रीहा' इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित् । गौणत्वादप्राप्ते विभापेयमित्यन्ये । सर्वनामत्वपक्षे उदाहरति । उत्तरपूर्वस्यै इति ॥ स्याड्ढ्रस्वो । उत्तरपूर्वायै इति । सर्वनामत्वाभावपक्षे याट् । उत्तरपूर्वस्या उत्तरपूर्वाया । उत्तरपूर्वासाम्-उत्तरपूर्वाणाम् । उत्तरपूर्वस्याम्-उत्तरपूर्वायाम् । “सर्वनाम्नो वृत्तिमात्रे पुवद्भाव ' इति मात्रग्रहणात् सम्प्रति असर्वनामत्वेऽपि पूर्वपदस्य पुदत्वम् । ननु उत्तरा दिगिति गत्वा मोहवशात् पूर्वा दिक् यस्यास्सा उत्तरपूर्वा “अनेकमन्यपदार्थे’ इति बहु व्रीहि । अत्रापि दिक्शाब्दघटितसमासत्वात् सर्वनामताविकत्पे उत्तरपूर्वस्यै-उत्तरपूर्वायै इति रूपद्वय स्यात् । स्याडागमस्तु नेष्यते । तत्राह । दिङ्नामानीति ॥ ‘दिङ्नामान्यन्तराळे' इति बहुव्रीहि प्रतिपदोक्तो दिक्समास । दिक्शब्दमुच्चार्य विहितत्वात् । नतु 'अनेकमून्यपदार्थे ' इति बहुव्रीहिरपि । ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्य ग्रहणमित्यर्थ । योत्तरेति ॥ उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्य द्योतयितु यत्तच्छब्दौ । सामानाधिकरण्याभावे अनेकमन्यपदार्थे' इति बहुव्रीहेरसम्भवात् । “बहुव्रीहि समानाधिकरणाना वक्तव्य ' इति वचनात्। उन्मुग्धायाः इति ॥ तेन पूर्वोत्तरयोर्विरोधात् कथ सामानाधिकरण्यमिति शङ्का नि रस्ता । ननु 'विभाषा दिक्समासे' इत्येवास्तु । बहुव्रीहिग्रहण न कर्तव्यम् । प्रतिपदोक्तत्वेन

दिङ्नामानि' इति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह । बहुव्रीहिग्रहणं स्पष्टार्थमिति
१८८
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

अन्तरस्यै शालायै । बाह्यायै इत्यर्थ । “ अपुरि' इत्युक्तेर्नेह । अन्तरायै नगर्यै ।

२९३ । विभाषा द्वितीयातृतीयाभ्याम् । (७-३-११५)

आभ्यां डित स्याट् स्यादापश्च ह्रस्व । इद सूत्र त्यक्तु शक्यम् । तीयस्य डित्सूपसङ्खयानात् । द्वितीयस्यै—द्वितीयायै । द्वितीयस्या —द्वितीयाया । द्वितीयस्या —द्वितीयाया । द्वितीयस्याम्-द्वितीयायाम् । शेष रमावत् । एव तृतीया । “ अम्बार्थनद्योर्हस्व ' (सू २६७) । हे अम्ब । हे अक्क । हे अल्ल । असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न' (वा ४५९२) । हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुट


बाह्यायै इत्यर्थः इति ॥ “अन्तरमवकाशावधिपरिधानान्तविभेदतादर्थ्ये । छिद्रात्मीयविना बहिरवसरमद्ध्येऽन्तरात्मनि च ” इति कोशात् । अर्थान्तरपरत्वे तु सर्वनामत्वाभावात् न स्यादिति भाव । अपुरीत्युक्तेरिति ॥ 'अन्तर बहिर्योगे' इति गणसूत्रे इति शेष । विभाषा ॥ घेर्डिति' इत्यत डितीत्यनवृत्त पष्ठया विपरिणम्यते । “याडाप ' इत्यत आप इति, “सर्व नाम्नस्स्याट्’ इत्यतस्स्याडिति, ह्रस्व इति, चानुवर्तते । तदाह । आभ्यामित्यादिना ॥ इद मिति ॥ 'विभाषा द्वितीयातृतीयाभ्याम्' इति सूत्र न कर्तव्यमित्यर्थ । कुत इत्यत आह । तीयस्येति ॥ विभाषाप्रकरणे तीयप्रत्ययान्तस्य डित्सु सर्वनामत्वोपसङ्ख्यानादित्यर्थ । नच तीयस्य डित्सूपसङ्ख्यानमेव त्यज्यतामिति वाच्यम् । पुन्नपुसकत्वार्थ तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिद पुसीदन्ताधिकारे । तत्र नदीविषये उदाहृतम् । अम्बार्थानुदाहरति । हे अम्बेत्यादि । शेष रमावत् । अत्र भाष्ये डलकवतीना प्रतिषेधो वक्तव्य । हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिद वार्तिक न कर्तव्यमित्युक्त्वा द्व्यच्कस्यैवाम्बार्थस्य ह्रस्व इति त्थितम् । यथाश्रुतवार्तिके तु हे अल्ल, इत्यत्राव्याप्तिस्स्यादिति तदाशय । तदत्र फलितमाह । असंयुक्ताः इति । द्वयच्कानामम्बार्थाना ह्रस्व इत्यस्याङ्गत्वात्तदन्तविधि । अत जगदम्ब इत्यत्र द्वयच्काम्बान्तत्वात् भवति ह्रस्व । जरेति । 'जॄष् वयोहानौ' । 'षिद्भिदादिभ्य' इत्यड् । 'ऋदृशोऽडि’ इति गुण, रपरत्वम्। अदन्तत्वात् टाप्, सु, हल्डयादिना सुलोप इति भाव । जरसाविति ॥ 'जराया जरसन्यतरस्याम्' इति अजादौ जरसादेश इति भाव । ननु शीभावै कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य सन्निपातपरिभाषया आबन्तत्ववि घातकजरसादेशनिमित्तत्वासम्भवेन जरसादेशाभावे आद्गुणे जरे इत्येव स्यादित्यत आह । शीभावादिति ॥ जरसि कृते तु आबन्तत्वान्न शीभाव इति भाव । जरस । जरसम्-जर सौ-जरस । टा जरसा । नचात्र जरा आ इति स्थिते जरसादेश बाधित्वा परत्वात् आडि चाप ’ इत्येत्त्वे अयादेशे जरयेत्येव युक्तमिति वाच्यम् । एकदेशविकृतन्यायेन कृते-


१ असयुक्ता इति तु “अम्बाले, अम्बाले, अम्बिके, इति भाष्योदाहरणाल्लभ्यते ।
आदन्त प्रकरणम् ]
१८९
बालमनोरमा ।

परत्वात् जरम् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभाव कृत्वा सन्निपातपरिभाषाया अनित्यता चाश्रित्य ' जरसी' इति केचि दाहु । तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य 'औड आप ' (सू २८७) * आङि चाप ' (सू २८९) 'याडाप ' (सू २९०) ह्रस्वनद्याप –’ (सू २०८) ङेराम --' (स् २७० ) इति च पञ्चापि विधय प्राप्ता। एव नस्निश्पृत्सु।तथाप्यनल्विधावित्युक्तेर्न भवन्ति ।


ऽप्येत्त्वे प्रवृत्तस्य जरसादेशस्य नित्यतया तस्येव प्रवृत्ते। परान्नित्यस्य बलवत्त्वात्। कृते तु जरसि आवभावादेत्वन्न । डे जरसे । नचात्र जरा ए इति स्थिते जरसादेश बाधित्वा परत्वात् याटि वृद्धौ जराये इत्येव युक्तमिति वाच्यम् । अन्तरवत्वेन जरसादेशस्येव प्रवृत्ते । परादन्त रङ्गस्य बलवत्वात् । आप परस्य टिनस्सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । ङसिङसो जरस्। अत्रापि पूर्ववद्याट् न। जरसो 'एत्त्व बाधित्वा नित्यत्वात् जरस्। आमि जरसाम् । नन्वामि नुटि कृते अजादिविभक्त्यभावात् कथ जरसादेश इत्यत आह । आमि नुट. इति ॥ डा जरसि । परमपि डेराम याटश्च नित्यत्वादन्तरङ्गत्वाच्च क्रमेण बाधि त्वा जरस् । पक्षे हलादौ च रमावदिति ॥ जरमादेशाभावपक्षे हलादावपि रमावदित्यर्थ। मतान्तर दूपयितुमनुवदति। इह पूर्वेत्यादिना ॥ इह जराशब्दे जरा औ इति स्थिते शाभावमा श्रित्य जरसाति के चिदाहुरित्यन्वय । आश्रित्येत्यनन्तर जरसादेशे कृते इति शेष । ननु शीभाव बाधित्वा परत्वात् जरसादेश एव युक्त इत्यत आह । पूर्वविप्रतिषेधेनेति ॥ विप्रतिपेधे परमित्यत्र परशव्दस्य इष्टवाचितामाश्रित्य क्वचित् पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थ । ननु आबन्तसन्निपातमुपजाव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभाषया आवन्तसन्निपात विघातकजरसादेशनिमित्तत्वन्न सम्भवतीत्यत आह । सन्निपातपरिभाषाया अनित्य ताञ्चेतितन्निर्मूलमिति ॥ पूर्वविप्रतिषेधाश्रयणस्य भाष्यपरिगणितेष्वप्रवृत्तेस्सन्निपात- परिभाषायास्सर्वत्रानित्यत्वाश्रयणे प्रमाणाभावाच्चेति भाव । स्यादेतत् । जरसौ, जरसामित्यत्र ओड आप, ह्रस्वनद्यापो नुट्' इत्यपेक्षया परत्वादस्तु जरसादेश । अस्तु च डेडसिडस्सु जरसे, जरस , इत्यत्र याटमन्तरङ्गत्वात् वाधित्वा जरसादेश । अस्तु च ङो जरसि इत्यत्र नित्यत्वादाम अन्तरङ्गत्वाद्याटश्च बाधित्वा जरसादेश । तथापि तस्य जरसादेशस्य स्थानि वत्त्वेन आबन्तत्वात् तमाश्रित्य एत्त्वशीभावयाङ्नुडागमा कुतो न स्यु । किञ्च अनेनैव न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाट्नुडागमान् बाधित्वा पद्दन्नो' इत्यादिना नस् निश् पृत् इत्यादेशेषु क्रमेण कृतेषु तेषा स्थानिवद्भावेन आबन्तत्वमा- श्रित्य एत्वशीभावयाट्नुडागमा प्रथम प्रसज्येरान्निति शङ्कते । यद्यपीत्यादिना ॥ परि हरति । तथापीति ॥ स्थानीभूतावन्ताश्रयविधय एते एत्त्वादिविधय । अतस्तेषु कर्तव्येषु जरसाद्यादेशाना स्थानिवत्त्व न सम्भवति । अनत्विधाविति तान्निषेधात् । ततश्च जरसाद्या- देशानामाबन्तत्वालाभात् एत्त्वादिविधयो न भवन्तीत्यर्थ । ननु अल्त्वस्याप्यकारादिधर्मपुर सिद्धान्तकौमुदीसहिता| [अजन्तस्त्रीलिङ्गे

आ आप्’ इति प्रश्लिष्याकाररूपस्यैवाप सर्वत्र ग्रहणात् । एव हल्ङ्याप् (सू २५५) इति सूत्रेऽपि 'आ आप' 'डी ई' इति प्रश्लेषात्, “ अतिखट्व ' ' निष्कौशाम्बि ' इत्यादिसिद्धेर्दीर्घग्रहणं प्रत्याख्येयम् । न चैवमपि ' अति-

स्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरत्विधि ।नतु यथाकथञ्चित अलाश्रयविधिरपि रामायेत्यत्र 'सुपि च' इति दीर्घभावप्रसङ्गात् । तत्र हि दीर्घो यजादिसुपि परतो विधीयते । यादेशस्य च सुप्त्व स्थानिवत्त्वलभ्यम् । यादेशस्य च एकार अल् स्थानी । ततश्च दीर्घस्य स्वनिमित्तभूतसुप्त्वाशे तदाश्रयत्वादनत्विधाविति निषेधात् दीर्घे कर्तव्ये यादेशस्य स्यानि- वत्त्वाभावेन सुप्त्वाभावात् तस्मिन् परतो दीर्घो न स्यात् । अल्त्वव्याप्याकारत्वादिधर्म- पुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरत्विधिरित्याश्रयणे तु न दोष । दीर्घो हि यादशस्थानिभूत एकारमेकारत्वेन नाश्रयति । किन्तु सुप्त्वेनैव । सुप्त्वञ्चात्त्वव्याप्यन्न भवति । भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्थानत्विधित्वात् तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसम्भवात् दीर्घो निर्बाध। प्रकृते च एत्त्वादवधय जरसादेशस्थानीभूताबन्तत्व- पुरस्कारेण सम्भवत्प्रवृत्तिका । आप्त्वञ्च समुदायधर्म । नत्वाकारमात्रस्य । ततश्च एत्त्वा- दिविधीनामनाविधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वेनाबन्तत् दुर्वारमित्याशङ्क्य आह । आ आबित्यादिना ॥ ' आडेि चाप ' इत्यादिषु सवर्णदीर्घेण आ आप् इति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्त्वादयो विधीयन्ते । ततश्च ते आकाररूपेणाप्यापमाश्रयन्तीति तेषामल्विधित्वात् तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्व न सम्भवति । ततश्च एत्त्वादिविधयोऽत्र न भवन्तीत्यर्थ । प्रसङ्गादाह । एवमिति । यथा ' आडि चाप' इत्यादिषु आ आबिति प्रश्लेष । एव हल्डयाब्- इत्यत्र डी, ई, आ, आबिति सवर्णदीर्घेण प्रश्लषात् दीर्घग्रहण प्रत्याख्येयमित्यन्वय । ननु तत्र दीर्घग्रहणाभावे अतिखट्व निष्कौशाम्बि रित्यत्रापि सुलोपस्स्यात् । तथाहि । खट्वाशब्दष्टाबन्त । खट्टामतिक्रान्त अतिखट्व । 'अत्यादय क्रान्ताद्यर्थे' इति समास । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी । ‘तेन निर्वृत्तम्’ इत्यण् । ‘टिड्ढा- णञ्' इति डीप । निष्क्रान्त कौशाम्ब्या निष्कौशाम्बि । 'निरादय क्रान्ताद्यर्थे पञ्चम्या' इति समास । उभयत्रापि 'गोस्त्रियो ' इति आपो डीपश्च हूस्व, ततस्सुबुत्पत्तिरिति स्थिति । अत्र स्थानिवत्त्वेनाकाररूपाबन्तत्वस्य ईकाररूपङ्यन्तत्वस्य चानपायात् सोर्हल्डया- दिलोपे प्राप्त तन्निवृत्त्यर्थ दीर्घग्रहण आवश्यकमेवेत्यत आह । अतिखट्वः, निष्कौशाम्बि रित्यादिसिद्धेरिति ॥ अयमाशय । डी, ई, आ, आबिति प्रश्लेषे सति आत्वरूपेण ईत्व- रूपेण च डयापावाश्रित्य सुलोपप्रवृत्तिर्वक्तव्या। ईत्त्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात् तत्पुरस्कारेण प्रवर्तमानलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन डयाबन्तत्वमस्तीति न सुलोप इति फलितम् । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वात् हल्डयादिसूत्रे दीर्घग्रहण न कर्तव्यमित्यन्यत्र विस्तर । स्यादेतत् । “याडाप ' इत्यत्र आ आबिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र याड् दु- र्वारः । खट्वामतिक्रान्त अतिखट्व । ‘अत्यादय' इति समासे 'गोस्त्रियो ' इति ह्रस्वत्वे रूपम् ।

ततो ङेर्यादेशे 'सुपि च' इति दीर्घे अतिखट्वायेति रूपम् । तत्र 'याडाप' इति याट् स्यात् ।
आदन्त प्रकरणम् ]
१९१
बालमनोरमा ।

खट्वाय' इत्यत्र स्वाश्रयमाकारत्व स्थानिवद्भावेनाप्त्व चाश्रित्य याट् स्यादिति वाच्यम् । आबन्त यदङ्ग तत परस्य याड़िधानात् । “उपसर्जनस्त्रीप्रत्यये तदादिनियमात् ' । 'पद्दन्नो–' (सू २२८) इति नासिकाया नस् । नस । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत्। निशाया निश् । निश । निशा।


दीर्घे सति स्थानिवत्त्वेनाकाररूपाप्त्वस्य सत्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात् तत्पुर- स्कारेण प्रवर्तमानयाड्विधेरल्विधित्वात् न दीर्घस्य स्थानिवत्त्वेनाकारत्वावच्छिन्नाप्त्वमिति वा- च्यम् । याड्विधिर्हि आकाररूपाबाश्रय । तत्र आकाररूपत्व दीर्घस्य स्वत एव सिद्धमिति न तत् स्थानिवत्त्वलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्त्वञ्च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्म । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अत्विधित्वाभावाद्याड्विधौ स्थानिवत्त्व दुर्वारमिति शङ्कामुद्भाव्य परिहरति । न चेतिएवमपीति । 'याडाप ' इत्यत्र आकारप्रश्लेषे सत्यपीत्यर्थ । स्वाश्रयमिति ॥ स्व आकार आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्वत- स्सिद्धमिति यावत् । एवमपीत्यारभ्य याट् स्यादित्यन्तस्सन्दर्भ शङ्कापर । इति च न वाच्यमि- त्यन्वय । कुत इत्यत आह । आबन्त यदङ्गमिति ॥ 'याटाप ' इत्यत्र हि आब्ग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्त गृह्यते । अङ्गस्येति तद्विशेषण भवति । ततश्चाबन्तादङ्गात् पर स्य डितो याड्विधीयते । यस्मात् शब्दात् य प्रत्ययो विहित तादृशप्रकृतिभूतशब्दरूपाद्यवयव- कस्य तत्प्रत्ययरूपान्तावयवकस्य समुदायस्य ग्रहणामिति परिभाषार्थ । प्रत्ययग्रहणे प्रकृतिप्र- त्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थ । प्रकृते चातिखट्वायेत्यत्र खट्वशब्दाददन्तात् टाब्वि- धानात् खट्वा इत्येव टाबन्तम् । तत्तु डित विभक्तिं प्रति नाङ्गम् । अतिखट्वशब्दादेव डितो विधानात् । यत्वङ्गमतिखट्वेति न तट्टाबन्तम् । अत स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भाव । ननु “ष्यडस्सप्रसारणम्' इत्यत्र भाष्ये स्त्रीप्रत्यये वाचनिकस्तदादिनियमप्रतिषेध पठित । तत् कथमस्य तत्प्राप्तिरित्यत आह । उपसर्जनेति ॥ तत्र भाष्ये 'स्त्रीप्रत्यये चानु- पसर्जनेन' इति उपसर्जनादन्यत्रैव तदादिनियमनिषेधस्य उक्ततया प्रकृते स्त्रीप्रत्यये उपसर्जने तदादिनियमस्य निर्बाधत्वादिति भाव । नन्वेवमप्याब्ग्रहणेन प्रत्ययग्रहणपरिभाषया तदन्ते गृहीते तेनाङ्गस्य विशेषणात् आबन्तान्त यदङ्गमित्यर्थात् अतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम् । अङ्गस्य विशेषणत्वाश्रयणात् । अत एव आब्ग्रहणे अदीर्घ आदेशो न स्थानिवदिति वार्तिकेन हृस्वे स्थानिवत्त्वनिषेधात् कथ तत्स्थानिके दीर्घे तल्लाभ इति वार्तिककारमत भाष्य- कारेण दूषितम् । अङ्गस्य विशेषणत्वाश्रयणात् । अथ नासिकाशब्दे विशेषमाह । पद्दन्निति ॥ शसि नसः । टा नसा । नोभ्यामित्यादीति ॥ नसू भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रु ' इति रुत्वे 'हशि च' इत्युत्त्वे गुणे नोभ्याम् । नोभिः इत्यादि रूपमित्यर्थ । नस्सु । पक्षे इति ॥ शसादौ नसादेशाभावपक्षे इत्यर्थ । अथ

निशाशब्दे विशेष दर्शयति । निशाया निशिति ॥ शसादौ 'पद्दन्नो' इत्यनेनेति शेषः ।
१९२
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

२९४ । व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । (८-२-३६)

व्रश्चादाना सप्तानां छशान्तयोश्च षकारोऽन्तादेश स्याज्झलि पदान्ते च। षस्य जश्त्वेन ड। निड्भ्याम्। निड्भि। सुपि 'ड् सि धुट्' (सू १३१) इति पक्षे धुट् । चर्त्वम् । तस्यासिद्धत्वात् 'चयो द्वितीया-' (वा ५०२३) इति टतयोष्ठथौ न। 'न पदान्ताट्टो-' (सू ११४) इति ष्ठुत्वं न । निट्त्सु-निट्सु।

२९५ । षढोः कस्सि । (८-२-४१)

षस्य ढस्य च क स्यात्सकार परे। इति तु न भवति। जश्त्व प्रत्यसिद्धत्वात् । केचित्तु व्रश्चादिसूत्रे 'दादेर्धातो-' (सू ३२५) इति सूत्रात् 'धातो' इत्यनुवर्तयन्ति । तन्मते जशत्वेन जकारे निज्भ्याम् ।


निश् भ्यामिति स्थिते । व्रश्चभ्रस्ज॥ व्रश्चादयस्सप्त धातव । छशौ वणो, ताभ्या शब्दरूप- विशेष्यमादाय तदन्तविधि। 'झलो झलि' इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम्। स्कोस्सयोगाद्योरन्ते च' इत्यत अन्ते इत्यनुवर्तते । तदाह। व्रश्चादीनामिति॥ अन्ता- देश इत्यलोऽन्त्यसूत्रलभ्यम्। षस्य जश्त्वेन डः इति ॥ प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य 'स्वादिषु' इति पदत्वात् 'झलाञ्जशोऽन्ते' इति जश्त्वेन स्थानसाम्याड्डकारे निड् भ्यामित्यादि रूपमित्यर्थ । सुपीति ॥ निश् सु इति स्थिते 'व्रश्च' इति षत्वे तस्य जश्त्वेन डकारे ‘डस्सि धुट्’ इति कदाचित् धुडागम । चर्त्वमिति॥ 'डधयो ' इति शेष। स्थान साम्यात् डस्य ट धस्य त। तस्येति॥ चर्त्वस्येत्यर्थ। ठथौ नेति॥ धुडभावपक्षे टस्य ठो न । धुट्पक्षे तस्य यो नेत्यर्थ। 'नादिन्याक्रोशे ' इति सूत्रस्थभाष्ये “चयो द्विती- या ' इत्यस्य पाठदर्शनात् तदपेक्षया परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह। न पदान्तादिति॥ 'स्वादिषु' इति पदत्व बोध्यम् । निट्त्सु इति ॥ धुट्पक्षे रूपम् । तद- भावपक्षे तु निट्सु । तत्र धुडभावपक्षे निश् सु इति स्थिते “व्रश्च' इति पत्वे तस्य षकारस्य जश्त्वात् प्राक् ककारमाशङ्कितुमाह । षढोः कस्सि ॥ षश्च ढश्चेति द्वन्द्व । सि इति सप्तमी तदाह । षस्येत्यादिना ॥ इति तु न भवतीति ॥ षकारस्य ककारो न भवतीत्यर्थ । जश्त्व प्रत्यसिद्धत्वादिति ॥ 'झलाञ्जशोऽन्ते' इत्यपेक्षया ' षढो कस्सि' इत्यस्य पर- त्वादिति भाव । शसि निशादेशाभावपक्षे सुटि च रमावत् । व्रश्चादिसूत्रे मतान्तरमाह । केचित्त्विति॥ 'एकाचो बश ' इत्युत्तरसूत्रे धातोरित्यस्यानुवृत्त्या मध्द्येऽपि तदनुवृत्तरौचित्या- दिति भाव । अनुवृत्तञ्च धातोरित्येतत् छशयोरेव विशेषणम् । व्रश्चादिषु धातुत्वाव्यभिचा- रात् । जश्त्वेनेति ॥ निश् भ्यामित्यादौ निश् इत्यस्य धातुत्वाभावात् षत्वाभावे 'झलाञ्ज-

शोऽन्ते' इति जश्त्वेन शकारस्य स्थानसाम्यात् जकार इत्यर्थ. । निज् भ्यामित्यत्र कुत्वमाश
इदन्तप्रकरणम्]
१९३
बालमनोरमा ।


निज्भि । ' चो कु ' (सू ३७८) इति कुत्व तु न भवति । जश्त्वस्यासि द्धत्वात् । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । निच्छु । 'मांसपृतनासा नूना मांस्पृत्स्नवो वाच्या शसादौ वा' (वा ३४९६)। पृत. । पृता । पृद्भयाम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् ।

इत्यादन्ता ।

॥ अथ अजन्तस्त्रीलिङ्गे इदन्नप्रकरणम् ॥

मतिशब्द प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभाव । मती । नात्वं न । मत्या ।

२९६ । डिति ह्रस्वश्च । (१-४-६)


ङ्कय आह । कुत्वन्तु नेति । जश्त्वस्यासिद्धत्वादिति ॥ कुत्व प्रतीति शेष । निच्शु इति ॥ निश् सु इति स्थिते, शस्य जश्त्वेन ज , सस्य श्चुत्वेन श , जस्य चर्त्वेन च, शस्य छत्वविकल्प । मांसपृतना ॥ मास, पृतना, सानु, इत्येतेषा मास्, पृत्, स्नु, इत्यादेशा वाच्या इत्यर्थ । ‘पद्दनो’ इति सूत्रे वार्तिकमेतत् । अत एवाह । शसादौ वेति ॥ पद्दन्नितिसूत्रस्य शसादौ विकल्पेन प्रवृत्तेरिति भाव । माससानुशब्दयोरस्त्रीलिङ्गत्वात् पृतनाशब्दस्यैव शसादौ पृदादेशमुदाहरति । पृत. इति ॥ पक्षे इति ॥ पृदादेशाभावपक्षे इत्यर्थ । गोपा विश्व पावदिति ॥ आबन्तत्वाभावात् न सुलोप इत्यर्थ ॥

इत्यादन्ता ।

अथ इदन्ता निरूप्यन्ते । मतिशब्दः प्रायेण हरिवदिति ॥ प्रायशब्दो बहु ळपर्याय । “प्रायो भून्नि' इत्यमर । इह तु ईषदूनत्वे वर्तते । प्रकृत्यादित्वात्तृतीया। मतिशब्द ईषदूनहरिशब्दवत् प्रत्येतव्य इत्यर्थ । शसि विशेषमाह । स्त्रीत्वान्नत्वाभावः इति ॥ 'तस्माच्छसो न पुसि' इति नत्वस्य पुस्त्वे विधानादिति भाव । तृतीयैकवचने घित्वान्नाभाव माशङ्क्य आह । नात्वन्नेति ॥ 'आडो नाऽस्त्रियाम्' इति नात्वविधौ अस्त्रियामिति पर्युदासा दिति भाव । इदन्तत्वात् यू स्त्र्याख्याविति नदीत्वे अप्राप्ते ङित्सु तद्विकल्प दर्शयितुमाह । डिति हृस्वश्च ॥ अत्र चकाराद्वाक्यद्वयमिदम् । तथा हि। “यू स्त्र्याख्यौ नदी' इत्यनुवर्तते।

ईश्व ऊश्व यू “दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घाभावश्छान्दस. । स्त्रियमेवाचक्षाते स्त्र्याख्यौ
१९४
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

इयडुवङ्थानौ स्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ चेवर्णो वर्णौ स्त्रियां वा नदीसंज्ञौ स्तो डिति परे । * आण्नद्या ' (सू २६८) । मत्यै मतये । मत्या’-मते । मत्या –मते । नदीत्वपक्षे “ औत्' (सू २५६) इति डेरौत्वे प्राप्ते ।

२९७ । इदुद्भयाम् । (७-३-११७)

नदीसंज्ञकाभ्यामिदुद्भया परस्य डेराम् स्यात् । पक्षे “ अञ्च घे ? (सू २४७) मत्याम्-मतौ । एव श्रुत्यादयः ।

२९८ । त्रिचतुरोः स्त्रियां तिसृचतसृ । (७-२-९९)

स्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परत ।


नित्यस्त्रीलिङ्गाविति यावत् । “नेयडुवड्स्थानावस्त्री' इति सूत्र नञ्वर्जमनुवर्तते । इयडुवडो स्थान स्थितियोस्ताविति विग्रह । इयडुवड्प्राप्तियेोग्यावित्यर्थ । “वामि' इत्यतो वेत्यनुवर्तते । ततश्च इयडुवड्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसज्ञौ वा स्तो डिति परे, इति वाक्यमेक सम्पद्यते । पुनरपि यू इत्यनुवर्तते । इश्च उश्च यू । हूस्व इति तत्र प्रत्येकमन्वेति । स्त्रयाख्याविति चानुवर्तते । स्त्रीलिङ्गावित्यतावदेव विवक्षितम् । नतु नित्यस्त्रीलिङ्गाविति । व्याख्यानात् । 'वामि' इत्यतो वेति चानुवर्तते । ततश्च स्त्रीलिङ्गौ हूस्वौ चेवर्णोवर्णौ नदी सज्ञो वा स्तो डिति परे इति वाक्यान्तर सम्पद्यते । तदाह । इयडुवड्स्थानावित्यादिना ॥ द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इ-वशन्यरणिप्रभृतीनामुभयलिङ्गाना पटुमृदु प्रभृतीना त्रिलिङ्गानाञ्च डिति नदीत्वविकल्पो न स्यादिति बोध्यम्। तत्र ह्रस्वयोरप्राप्ते दीर्घयोस्तु नेयडुवड्स्थानौ' इति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह । आण्नद्याः इति ॥ मति ए इति स्थिते । आटि वृद्धौ यणि च सिद्ध रूपमाह । मत्यै इति ॥ मतये इति ॥ नदीत्वाभावपक्षे ‘शेषो घ्यसखि' इति घित्वात् घेर्डितीति गुणे अयादेशे हरिशब्दवदूपम् । नदीत्वपक्षे डसिडसोराटि वृद्धिराकार, यण् । मत्या । नदीत्वाभावे मते । आमि नदीत्वा भावेऽपि हृस्वान्तत्वान्नुटि दीर्घ । मतीनाम् । डौ विशेषमाह । नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाभावात् “अच घे’ इति अत्वसन्नियोगशिष्टमौत्व न भवति । किन्तु डेरामिति प्राप्त, तत् बाधित्वा औदिति केवलमौत्वे परत्वात् प्राप्त सतीत्यर्थ । इदुद्भयाम् ॥ डेराम्’ इति सूत्रान्नदीग्रहण “औत्' इति सूत्र चानुवर्तते । तदाह । नदीसंज्ञकाभ्या मित्यादिना ॥ पक्षे इति ॥ नदीत्वाभावपक्षे ' अञ्च घे ' इत्यत्वसन्नियोगशिष्टमौत्वमि त्यर्थः । मत्याम्-मताविति ॥ नदीत्वे तदभावे च रूपम् । मत्यामित्यत्र सन्निपातपरिभाषाया अनित्यत्वाध्यण् । एव श्रुत्यादयः इति ॥ आदिना स्मृत्यादिसङ्गह । त्रिचतुरोः ॥

एतयोरेताविति ॥ त्रिचतुरो तिसृ चतसृ इत्येतावित्यर्थ । विभक्ताविति ॥ * अष्टन
इदन्तप्रकरणम् ]
१९५
बालमनोरमा ।

२९९ । अचि र ऋतः । (७-२-१००)

तिसृ चतसृ एतयोर्ऋकारस्य रेफादेश स्यादचि । गुणदीर्घोत्त्वानाम पवाद् । तिस्र । तिस्र । तिसृभि । तिसृभ्य । तिसृभ्य । आमि “नुमचिर (वा ४३७४) इति नुट् ।

३००न तिसृचतसृ । (६-४-४)

तिसृ चतसृ एतयोर्नामि दीर्घ न स्यात्। तिसृणाम् । तिसृषु। “त्रियाम् इति त्रिचतुरोर्विशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्या. सा प्रियत्रि । मति शब्दवत् । आमि तु “प्रियत्रयाणाम्' इति विशेष । “प्रियास्तिस्रो यस्य स ' इति

आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भाव । जश्शसो तिसृ अस् इति स्थिते । अचि र ऋतः ॥ पूर्वसूत्रात् तिसृचतसृ इत्यनुवर्तते । तच्चेह लुप्तषष्ठीकमाश्रीयते । तदाह । तिसृ इत्यादिना । ननु *इको यणचि' इत्येव सिद्धमित्यत आह । गुणदीर्घत्वानामपवादः इति ॥ 'ऋतो डि’ इति गुणस्य 'प्रथमयो ' इति पूर्वसवर्णदीर्घस्य 'ऋत उत्' इत्युक्त्वस्य च रत्वमपवाद इत्यर्थे । तिस्रः इति ॥ जश्शसो रूपम् । तत्र जसि 'ऋतो डि’ इति गुणस्य रत्वमपवाद "। शसि तु “प्रथमयो ' इति पूर्वसवर्णदीर्घस्य रत्वमपवाद । आमीति॥ तिसृ आम् इति स्थिते नुट बाधित्वा 'अचि र ऋत ' इति रत्वे तिस्रामिति प्राप्त ‘नुमचिरतृ ज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेन' इति रत्व बाधित्वा नुडित्यर्थ । तिसृ नामिति स्थिते नामि' इति दीर्घे प्राप्ते । न तिसृचतसृ ॥ तिसृचतसृ इति लुप्तषष्ठीक पदम् । * ढ्रलो पे' इत्यतो दीर्घ इत्यनुवर्तते । 'नामि’ इति सूत्रञ्चानुवर्तते । तदाह । तिसृ इत्यादिना ॥ तिसृणामिति ॥ 'ऋवर्णान्नस्य' इति णत्वम् । ननु 'अचि र' इति रत्व 'ऋत उत् इति उत्त्वस्य कथमपवादस्स्यात् । उत्त्वस्य डसिडसोरेव प्राप्ते । त्रिचतुर्शब्दयोश्च नित्य बहु वचनान्तत्वेन डसिडसोरभावादिति चेन्न । प्रियतित्र इत्यादिबहुव्रीहौ तत्सत्त्वात् । तचानुपद मेव वक्ष्यते । ननु प्रिया त्रय त्रीणि वा यस्यास्सा प्रियत्रि इति बहुव्रीहावपि तिस्रादेक्ष. कुतो न स्यादित्यत आह । स्त्रियामित्यादि ॥ प्रियत्रिशब्दो हि स्त्रीलिङ्ग । नतु त्रिशब्द. । स्त्रियामिति त्रिचतुरोर्विशेषणम्, नतु तदन्तयो । प्रमाणाभावात् । न चाङ्गत्वात्तदन्तलाभ इति वाच्यम् । । एवमपि त्रिचतुरोरेव प्रत्यक्षश्रुतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादिति भाव । ‘डिति हूस्वश्च' इति नदीत्वविकल्प मत्वा आह । मति शब्दवदिति ॥ आमि त्विति । षष्ठीबहुवचने ‘त्रेस्त्रय' इति त्रयादेशस्य आङ्गत्वेन तदन्ते ऽपि प्रवृत्तरिति भाव । एवञ्च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुन्नपुसकलिङ्गात्रिशब्दगर्भबहुव्रीहौ अतिव्याप्तिस्यादिति त्रिचतुरोरेव स्त्रियामिति विशे षणमिति स्थितम् । अथ त्रीलिङ्गत्रिशब्दगर्भबहुव्रीहौ अव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणम्, न तु तदन्तयेरिति मत्वा आह । प्रियास्तिस्रः इत्यादि । प्रिय

तिसेति ॥ समासे सति अन्तर्वर्तिविभत्तेर्लका लुप्तत्वात् तिस्रादेशनिवृत्तौ प्रियत्रिशब्दात्
१९६
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

विग्रहे तु प्रियतिसा । प्रियतिस्रौ । प्रियतिस्र । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यख्य तत्कुलं प्रियत्रि । स्वमोर्लुका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेश । न लुमता-' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे प्रियतिसृ । रत्वा त्पूर्वविप्रतिषेधेन नुम् (वा ५०३६) । प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु


सु । अत्र प्रियत्रिशब्दस्य पुलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वातिस्रादेश । 'ऋदुशनस्' इत्य नड् । “सर्वनामस्थाने च' इति दीर्घ । नलोप । त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे त्व स्राव्याप्तिस्यादिति भाव । ननु त्रिचतुरन्ताङ्गविशेषणत्वेऽपि नात्राव्याप्ति । प्रियास्तिस्रो य स्येति विग्रहवाक्ये प्रवृत्तस्य तिस्रादेशस्य समासेऽयनुवृतिसम्भवात् इति चेन्मैवम् । लौकिक वाक्य हि परिनिष्ठितत्वात् समासस्य न प्रकृति किन्तु अलौकिकमेव प्रक्रियावाक्यम् । ततश्च प्रिया अस् त्रि अस् इत्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौ * अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभाषया तिस्रादेश बाधित्वा विभक्तिलुकि प्रियत्रिशब्दात् समासात् सुबु त्पत्तौ त्रिचतुरोरित्यस्याङ्गत्वात् तदन्तविधावपि * निर्दिश्यमानस्यादेशा भवन्ति' इति परि भाषया त्रिशब्दस्य तिस्रादेश । सच स्त्रियामित्यस्य “त्रिचतुरो ? इत्यङ्गविशेषणत्वे सति न स्यात् । प्रियत्रिशब्दस्याङ्गस्य पुलिङ्गत्वात् । सति चात्र तिस्रादेशे “नद्युतश्च' इति कप् तु न । सहि समासान्तत्वात् समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति । तदानीञ्च उत्तरपदस्य त्रि शब्दस्य ऋदन्तत्वाभावान्न कप् । अन्तर्वर्तिविभक्तेर्लुका लुप्तत्वेन प्रत्ययलक्षणाभावाच्च । नचा कृते समासान्ते कपि प्रियत्रिशब्दात् सुबुत्पत्तौ तिस्रादेशे सति कप् शङ्कय । अकृते कपि समासान्ते समासत्वस्यैवानिष्पत्त्या ततस्सुबुत्पत्तेरसम्भवात् इत्यास्ता तावत् । प्रियतिस्रा विति ॥ गुण बाधित्वा रत्वम् । प्रियतिस्रः इति ॥ जसि पूर्वसवर्णदीर्घ बाधित्वा रत्वम् । प्रियतिस्रमिति । अमि पूर्वरूप गुणच बाधित्वा रत्वम्। ‘गुणदीर्घत्वानामपवाद'इति पूर्वरूप स्याप्युपलक्षणम् । इत्यादीति ॥ प्रियतिस्रौ । प्रियतिस्र । प्रियतिस्रा । प्रियतिस्त्रे । डसिडसेो प्रियतिस्र इत्येव 'ऋत उत्' इत्युत्त्व बाधित्वा रत्वम् । प्रियतिस्रो । आमि त्रयादेश बाधित्वा परत्वातिस्रादेशे सति रत्व बाधित्वा “नुमचिर' इति नुट् । प्रियतिसृणाम् । प्रियतिस्त्रि । ऋतो डि' इति गुणापवादो रत्वम् । प्रियतिस्त्रो

ननु प्रियास्तिस्रो यस्य तत् कुल

प्रियत्रि इति कथम्। त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्ते इत्यत आह । स्वमोर्लुकेति ॥ स्वमेोर्नपुसकात्' इति स्वमोर्लुका लुप्तत्वेन “न लुमता' इति प्रत्ययलक्षणाभावात् विभक्तिपर कत्वाभावान् तिसृभाव इत्यर्थ । अनित्यत्वादिति ॥ 'न लुमता' इत्यस्यानित्यत्वम् “इकोऽचि विभक्तौ' इत्यज्ग्रहणात् इति नपुसकाधिकारे वक्ष्यते । अजादिविभक्तौ ‘नपुसकस्य झलच इति नुमपेक्षया परत्वात् “ आवि र ऋत ’ इति रत्वमाशङ्कय आह । रत्वादिति ॥ ल्यब्लोपे पञ्चमी । पूर्वविप्रतिषेधेन रत्व बाधित्वा नुमित्यर्थ । प्रियतिस्सृणी इति । रत्व बाधित्वा नुमि णत्वम् । प्रियतिसृणीति ॥ जश्शसोश्शि । रत्व बाधित्वा नुम् । शेस्सर्वनामस्थानत्वा


१ इह 'प्रियतिसृणी, प्रियतिसृणि' इति ‘प्रत्ययोत्तरपदयोश्च' (सू१३७३) इति सूत्रभाष्योदाहरण मानम् ।
ईदन्तप्रकरणम्]
१९७
बालमनोरमा

वक्ष्यमाणपुवद्भावविकल्पात्पर्यायेण नुम्रभावौ। प्रियतिमृणा।प्रियतिस्रा इत्यादि । द्वेरत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयो । द्वयो ।

इति इदन्ता ।

॥ अथ अजन्तस्त्रीलिङ्गे ईदन्तप्रकरणम् ॥

गौरी । गौयौं । गौर्य । नदीकार्यम्, हे गौरि । गौर्ये, इत्यादि । एवं वाणीनद्यादय । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादनडणिद्वद्भावे च प्राप्ते “विभक्तौ लिङ्गविशिष्टाग्रहणम्’ (वा ४२३८) । सखी । सख्यौ ।

न्नान्तलक्षणदीर्घ, णत्वम् । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे प्रियतिसृणा, प्रियतिसृणि इति [भाष्योदाहरणात् पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्द्यम् । प्रियतिसृणेति टाया पुवत्त्वाभावपक्षे नुमि रूपम् । प्रियातिस्त्रेति ॥ पुवत्वे नुमभावात् रत्वम् । इत्यादीति ॥ आदिना प्रियतिस्त्रे, प्रियतिसृणे इत्यादि बोध्द्यम् । द्वेरत्वे इति । द्विशब्दाद्विभक्तौ सत्या त्यदाद्यत्वे “अजाद्यत ? इति टावित्यर्थ । द्वे इत्यादि ।॥ टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भाव ॥

इति इदन्ता ।

अथ ईदन्ता निरूप्यन्ते । गौरीति ॥ गौरशब्दात् गौरादिलक्षणडीषि । 'यस्येति च' इत्यकारलोपे गौरीशब्द । तस्मात् सु, हल्डयादिलोप इति भाव । गौर्याविति ॥ दीर्घज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणिति भाव । गौर्यः इति ॥ 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधे यणिति भाव । नदीकार्यमिति ॥ * अम्बार्थनद्योर्ह्रस्व ? । 'आण्नद्या' हूस्वनद्यापो नुट् । “डेराम्नद्याम्नीभ्य ' इति विहितामित्यर्थ । 'यू स्रयाख्यौ इति नदीत्वम् । बहुश्रेयसीवत् । एवं वाणीनद्यादयः इति ॥ 'वण शब्दे’ वण्यते शब्द्यते इति वाणी । 'इञ् वपादिभ्य ' इति इञ् । 'कृदिकारादक्तिन ' इति डीष् । 'नदटै' इति पचादौ पठितात् टित्वात् डीप् । आदिना कत्रां दण्डिनी इत्यादिसङ्ग्रह । ‘सख्यशिश्धीति भाषायाम्' इति सखिशब्दात् डीषि “यस्येति च' इति इकारलोपे सखीशब्द । तस्य अनङ् सौ' इत्यनड् । 'सख्युरसम्बुद्धौ' इति णिद्वत्वञ्चाशङ्कते । प्रातिपदिकेति ॥ विभक्तौ लिङ्गविशिष्टाग्रहणम् । 'युवोरनाकौ' इत्यत्र 'डयाप्प्रातिपदिकात्’ इत्यत्र च भाष्ये इय परिभाषा पठिता । विभक्तिनिमित्तके कार्ये कर्तव्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहण

नास्तीत्यथ । तथा च अनड्, णिद्वत्वञ्च न भवतीति भाव । सखीति ॥ ङयन्तत्वात् सुलोप ।
१९८
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

सख्य , इत्यादि । गौरीवत् । अडयन्तत्वान्न सुलोप । लक्ष्मी । शेषं गौरीवत् । एवं तरीतन्त्रयादय । स्त्री । हे स्त्रि ।

३०१ । स्त्रियाः । (६-४-७९)

स्त्रीशब्दस्येयड् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्रिय ।

३०२ । वाऽम्शसोः । (६-४-८०)

अमि शसि च स्रिया इयड् वा स्यात् । स्त्रियम्-स्त्रीम् । स्त्रियौ । स्रिय -स्त्री । स्रिया । स्त्रियै । स्त्रिया । स्त्रिया । स्त्रियो । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियो । स्त्रीषु । स्त्रियमतिक्रान्तोऽतिस्त्रि । अतिस्त्रियौ ।


सख्य. इत्यादीति ॥ गौरीवदेव रूपाणीत्यर्थ । 'लक्षेर्मुट् च' इति लक्षधातोरीप्रत्यये मुडा गमे लक्ष्मीशब्द । तस्य विषेषमाह । अङयन्तत्वादिति ॥ 'कृदिकारादक्तिन ' इति डीषि तु सुलोपो भवत्येव । शेषं गौरीवदिति ॥ अम्बार्थेत्यादिकार्यमित्यर्थ । एवं तरीतन्त्र्या दयः इति ॥ 'अवितृस्तृतन्त्रिभ्य ई ' इति ईप्रत्यये तरी , स्तरी, तन्त्री, इत्यादि। अत्राप्य डयन्तत्वान्न सुलोप । 'कृदिकारात्' इति डीषि तु सुलोप । शेष गौरीवत् । स्त्री इति ॥ स्त्यै शब्दसङ्घातयो । स्त्यायत सङ्गते भवत अस्या शुक्लशोणिते इति स्त्री । स्त्यायते डूट् । डटावितौ । डित्वसामर्थ्यादभस्यापि टेलॉप । लोपो व्योरिति यलोप । टित्त्वात् डीप् । हल्डया दिलोप इति भाव । हे स्रि इति ॥ अम्बार्थेति हस्व । स्त्री औ इति स्थिते अधात्विकार त्वात् “अवि इनुधातु' इति इयङयप्राप्ते । स्त्रियाः ॥ अचि इनुधात्वित्यत अचीति इयडिति चानुवर्तते । तदाह । स्त्रीशब्दस्येत्यादिना । स्त्रियौ, स्त्रियः इति ॥ औजसो रूपम् । अमि शसि च, स्त्रिय, स्त्रिय इति नित्यमियडि प्राप्त् । वाऽम्शसोः ॥ वा अम्शसो इति च्छेद । स्त्रिया इति इयडिति चानुवर्तते । तदाह । अमि शसि चेत्यादिना । स्त्रियमिति ॥ इयडि रूपम् । स्त्रीमिति ॥ इयडभावे आमि पूर्व । स्त्रियाविति ॥ औटि रूपम् । स्त्रिय.-स्त्रीः इति ॥ शसि‘वाम्शसो' इति इयडि तदभावे च रूपम् । स्त्रियेति ॥ इयड् । स्त्रियै इति ॥ आण्नद्या इत्याट्, वृद्धि, इयड् । स्त्रियाः इति ॥ डसिडसोराड्, वृद्धि । इयडू र स्त्रियोरिति ॥ ओसि इयड् । परत्वान्नुडिति ॥ आमि ‘स्त्रिया ' इति इयडम्बा धित्वा परत्वान्नुट्। स्त्रीणामिति ॥ कृते नुटि अजादिविभक्तयभावान्नेयड् । स्त्रियामिति ॥ डेराम् । इयड् । अथ प्रसङ्गात् पुसि नपुसके च स्त्रीशब्दस्य विशेष दर्शयति । स्त्रियमति क्रान्तोऽतिस्त्रिरिति । “ अत्यादय कान्ताद्यर्थे' इति समास । गोस्त्रियोरिति हूस्वत्वम् । दीर्घडयन्तत्वाभावात् ईकाररूपडयन्तत्वाभावाद्वा हल्डयादिलोपो न भवति । अतिस्त्रिया विति ॥ स्त्रिया इत्यस्याङ्गत्वात्तदन्तेऽपि एकदेशविकृतन्यायेन प्रवृत्तेरियाडिति भाव । अथ

जस्, टा, डे, डसि, डस्, आम्, डि, इत्येतेषु अतिस्त्रीशब्दस्य इयड्नेत्येतत् श्लोकेन
ईदन्तप्रकरणम्]
१९९
बालमनोरमा ।

गुणनाभावोत्वनुड्भि परत्वात्पुसि बाध्यते ।

क्लीबे नुमा च स्रीशब्दस्येडित्यवधार्यताम् ।।'

जसि च' (सू २४१) । अतिस्रय । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्रय । ‘वाम्शसोः’ (सू ३०२) । अतिस्त्रियम्-अतिस्त्रिम् । अतिस्त्रियैौ । अतिस्त्रिय.—अतिस्त्रीन् । अतिस्त्रिणा । घेर्डिति' (सू २४५) । अतिस्त्रये । अतिस्त्रे । अतिस्त्रे’ । अतिस्त्रियो । अतिस्त्रीणाम् । अच्च घे ' (सू २४७) अतिस्रौ । अतिस्त्रियो ।

ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया ।

इयादेशोऽचि नान्यत्र स्त्रिया. पुंस्युपसर्जने ।।'

क्लीबे तु नुम्। अतिस्त्रि । अतिस्त्रिणी। अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रि णे। डेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वदूपम्। अतिस्त्रये-अतिस्त्रिणे।


मङ्गृह्णाति । गुणनाभावेत्यादिना पुसि गुणनाभावौत्वनुड़भि , कृीबे नुमा व परत्वात् स्त्रीशब्दस्य इयश्च बाध्द्यते, इत्यवधार्यतामित्यन्वय । जसि चेति ॥ घेर्डितीति गुण । आडो नाऽस्त्रियाम्' इति नात्वम्, “अच घे' इत्यौत्वम्, “ह्रस्वनद्याप ' इति नुट्, ‘इकोऽचि विभक्तौ' इति नुम्, एतेषामियडपेक्षया परत्वादित्यर्थ । 'जसि च' इत्यनन्तरम् इति गुण इति शेष । अतिस्त्रयः इति । इयड बाधित्वा गुणे अयादेशे रूपम् । हे अतिस्त्रे इति ॥ हृस्वस्य गुण ' इति गुणे 'एड् हूस्वात्' इति सम्बुद्विलोप । “वाम्शसो ' इत्यनन्तर इयङ्विकल्प इति शेष । अतिस्त्रियमिति । आमि इयङ्पक्षे रूपम् । अतिस्त्रिमिति । इयडभावपक्षे ‘अमि पूर्व '। अतिस्त्रिय. इति । “वाम्शसो ' इति इयड्। अतिस्त्रीनिति ।। इयडभावे पूर्वसवर्णदीर्घे *तस्माच्छस ' इति नत्वम् । टा अतिस्त्रिणा । इयड बाधित्वा पर त्वात् “ आडो नाऽस्त्रियाम्' इति नात्वम् । भ्यामादित्वविकृतम् । डे अतिस्रये । इयड बाधि त्वा परत्वात् “घेर्डिति' इति गुणे अयादेश । डसिडसो अतिस्त्रे । परत्वात् “घेडिंति' इति गुणे “डसिडसेोश्च' इति पूर्वरूपम् । अतिस्त्रियो इयड् । आमि इयड बाधित्वा परत्वान्नुटि नामीति दीर्घ णत्वम् । अतिस्त्रीणाम् । इयड बाधित्वा परत्वात् “अञ्च घे ? अतिस्त्रौ । अति स्त्रियो । अतिस्त्रिषु । अथ पुसि पूर्वेश्लोकसिद्धमेवार्थ बालबोधाय लघुतरोपायेन सगृह्णाति । ओस्यौकारे चेत्यादिना ॥ उपसर्जनत्वदशाया पुसेि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेश स्त्रिया इति सूत्रविहित स. ओसि षष्ठीसप्तमीद्विवचने, औकारे व प्रथमाद्वितीयाद्वि वचने च नित्य स्यात् । अम्शसोस्तु विभाषया विकल्पेन स्यात् । उक्तचतुभ्योऽन्यत्र तु अचि सर्वत्र इयादेशो न स्यादिति योजना । क्लीबे तु नुमिति ॥ इयड बाधते इति शेष । अति स्त्रि इति । स्त्रियमतिक्रान्त कुलम् अतिस्त्रि । “स्वमोर्नपुसकात्' इति सुलुक् । अतिस्त्रिणी

इति ॥ अतिस्त्रि औ इति स्थिते 'नपुसकाच्च' इत्यौडश्शीभाव. । इयङ बाधित्वा परत्वात्
२००
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

अतिस्त्रे –अतिस्त्रिण । अतिस्त्रे --अतिस्त्रिण । अतिस्त्रियो –अतिस्त्रिणो । इत्यादि । स्त्रिया तु प्रायेण पुंवत् । शासि अतिस्त्री । अतिस्त्रिया । डिति हृस्वश्च' (सू २९६) इति ह्रस्वान्तत्वप्रयुक्तो विकल्प । “अस्त्री ' इति तु इयडुवड्स्थानावित्यस्यैव पर्युदास , तत्सबद्धस्यैवानुवृत्ते दीर्घस्याय निषेध , न तु ह्रस्वस्य । अतिस्त्रियै-अतिस्त्रये । अतिस्त्रिया —अतिस्त्रे


इकोऽचि विभक्तौ' इति नुम् । असर्वनामस्थानत्वान्न दीर्घ । णत्वम् । अतिस्त्रीणीति ॥ जश्शसोश्शि ? इति इयड “जसि च' इति गुणञ्च वाधित्वा नुम् । 'शि सर्वनामस्थानम्' इति सर्वनामस्थानत्वात् दीर्घ । णत्वम् । टा अतिस्त्रिणा । इयड नुम च बाधित्वा नाभाव । ङे प्रभृतावजादाविति ॥ डे, डसि, डस्, आम्, डि, ओस इत्येतेषु “तृतीयादिषु भाषित इति पुवद्भावस्य वक्ष्यमाणत्वात् पुवद्भावपक्षे पुलिङ्गातिस्त्रिशब्दवद्रूपम् । पुवत्वाभावपक्षे नुमि वारिवद्रूपमित्यर्थ । टाया तु पुवत्त्वे तदभावे च नात्वनुम्भ्या रूपे विशेषाभावात् डेप्रभृतावित्युक्तम् । अतिस्त्रये इति । पुवत्त्वे 'घेर्डिति' इति गुण । अयादेश । अतिस्त्रिणे इति ॥ पुवत्त्वाभावे नुमि रूपम् । इहोभयत्रापि गुणेन नुमा च इयड् बाध्यते । अतिस्त्रेरिति ।। डसिडसो पुवत्त्वपक्षे 'घेर्डिति' इति गुणे “डसिडसोश्च' इति पूर्वरूपम् । अतिस्त्रिणः इति ॥ डसिडसो पुवत्त्वाभावपक्षे नुमि रूपम् । इहाग्युभयत्र गुण नुम्भ्यामियड् बाध्यते । अतिस्त्रियोः-अतिस्त्रिणोः इति । पुवत्त्वाभावे नुम् । पुवत्त्वे इयड् । इत्यादीति ॥ आमि पुवत्त्ये तदभावे च इयड बाधित्वा नुडेव, नतु नुम् । नुमचिर' इति वचनात् “नामि' इति दीर्घ अतिस्रीणाम् । अतिस्त्रौ अतिस्त्रिाणि अतिस्त्रियो । अतिस्त्रिणो । तदेवमुपसर्जनस्त्रीशब्दस्य पुन्नपुसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरति । स्त्रियान्त्विति । स्त्रियमतिक्रान्तेति विग्रहे * अत्यादय ' इति समासे गोस्त्रियो ' इति हृस्वत्वे सति अतिस्त्रिशब्द । तस्य प्रायेण उदाहृतपुलिङ्गातिस्त्रिशब्द वद्रपाणीत्यर्थ । शसि अतिस्त्रीरिति ॥ 'वाम्शसो ' इति इयडभावे पूर्वसवर्णदीर्घे सत्य पि स्त्रीलिङ्गत्वात् “ तस्माच्छस ' इति नत्व नेति भाव । अतिस्त्रियेति । स्त्रीलिङ्गत्वान्ना त्वाभावे इयडू । हृस्वान्तत्वेति ॥ 'डिति हृस्वश्च' इत्यत्र इयडुवड्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसज्ञौ वा स्त, इति प्रथम वाक्यम् । ह्रस्वाविवर्णोवर्णो स्त्रिया नदीसज्ञौ वा स्त, इति द्वितीय वाक्यम् । तत्र द्वितीयवाक्यात् अतिस्त्रिशब्दस्य डित्सु नदीत्वविकल्प इत्यर्थ । ननु “नेयडुवड्स्थानावस्त्री' इत्यत अस्त्रीत्यस्यानुवृत्ते कथमिह नदीत्वविकल्प इत्यत आह । अस्त्री इति त्विति । इयडुवड्स्थानावित्यादिप्रथमवाक्यविहितनदीत्वस्यैवा स्त्रीति पर्युदास, नतु हूस्वावित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थ । कुत इत्यत आह । तत्सम्बद्धस्यैवानुवृत्तेरिति ॥ नेयडुवड्स्थानावित्यत अस्त्रीत्यस्यानुवृत्तिर्वक्तव्या । ततश्च इयडुवड्स्थानाविति यत्रान्वेति, तत्रैव तत्सम्बद्धस्य अस्त्रीत्यस्यानुवृत्तिरुचिता । एवञ्च ह्रस्वादिवाक्ये इयडुवङ्स्थानावित्यस्य अनुवृत्त्यभावात् अस्त्रीत्यस्यापि तत्र नानुवृत्तिरिति

भाव । अतिस्त्रियै इति । नदीत्वपक्षे आट् वृद्धि । अतिस्त्रये इति । नदीत्वाभावे
ईदन्तप्रकरणम्]
२०१
बालमनोरमा ।

अतिस्त्रिया.-अतिस्त्रे । अतिस्त्रीणाम् । अतिस्त्रियाम-अतिस्वौ । श्री । श्रियौ । श्रिय ।

३०३ ॥ नेयडुवङ्स्थानावस्त्री

इयडुवडो स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्त , न तु स्त्री । डे श्री । श्रियम्, श्रियौ, श्रिय । श्रियै-श्रिये । श्रिया -श्रिय ।

३०४ । वामि । (१-४-५)

इयडुवड्स्थानौ स्त्र्याख्यैौ यू आमि वा नदीसंज्ञौ स्त, न तु स्त्री श्रीणाम्--श्रियाम् । श्रियाम्--श्रियि । प्रधी' शब्दस्य तु वृत्तिकारादीना मते,

धित्वात् *घेर्डिति' इति गुणे अयादेश । अतिस्त्रियाः-अतिस्त्रेरिति । नदीत्वे आट् । तदभावे गुण । ‘डसिडसोश्च' इति पूर्वरूपम् । अतिस्त्रियामिति । नदीत्वपक्षे डेराम्, आट् । अतिस्त्राविति । नदीत्वाभावपक्षे “ अञ्च घे ? । श्रीरिति । श्रयन्त्यतामिति श्री । क्विव्वचिप्रच्छयातस्तुकटप्रुजुश्रीणा दीर्घोऽमम्प्रसारणश्च' इति क्विप्, प्रकृतेर्दीर्घश्च । श्रीशब्दात् सु । अडयन्तत्वान्न सुलोप । श्रियौ, श्रिय. इति । “दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घ निषेधे 'इको यणचि' इति यणि प्राप्ते धात्ववयवेवर्णान्तत्वात् “ अचि श्नुधातु' इतीयड् । एकाच्त्वात् सयोगपूर्वकत्वाच्च यण् न । ‘यू स्रयाख्यौ' इति नदीत्वात् “ अम्बार्थ ' इति हृस्वे प्राप्ते । नेयडुवङ् ॥ 'यू स्त्रयाख्यौ नदी' इत्यतो यू नदात्यनुवर्तते । स्थानशब्दो भावे ल्युडन्त । इयडुवडो स्थान स्थितिर्ययेोरिति बहुव्रीहे । इयडुवडयोग्याविति यावत् । तदाह । इयड्वडोरित्यादिना । हे श्रीरिति । अजादावियडयोग्यत्वात् नदीन्व निषेधात् “अम्बार्थनद्यो ' इति ह्रस्वो नेति भाव । श्रियमिति । अमि पूर्वरूप बाधित्वा इयड् । श्रियौ, श्रियः इति ॥ औट्शसो पूर्ववत् । टा श्रिया । श्रियै इति ॥ 'डिति हूस्वश्व ' इति डिति नदीत्वपक्षे आट्, वृद्धि । श्रिये इति ॥ नदीत्वाभावे इयड् । श्रियाः इति ॥ डसिडसो नदीत्वे आट्, वृद्धि । श्रियः इति ॥ नदीत्वाभावपक्षे इयडेव । डित्वाभावात् आमि डिति ह्रस्वश्च' इति अप्राप्ते। वामि ॥ यू स्रयाख्यौ नदीत्यनुवर्तते। 'नेयडुवड्स्थानावस्त्री'इति नञ्वर्जमनुवर्तते । वा आमीति छेद । आमि नदीकार्याभावात् । तदाह । इयडुवक्यस्थाना वित्यादिना । श्रीणामिति । नदीत्वपक्षे 'हूस्वनद्याप ' इनि नुट् । श्रियामिति ॥ नदी त्वाभावे इयड् । श्रियाम्-श्रियीति । नदीत्वे डेराम्, आट्, इयड् । नुट् तु न । आटा नुड् बाध्यते इत्युक्तत्वात् । नदीत्वाभावे तु इयडेव । श्रियो । श्रीषु । प्रधीशब्दस्य त्विति प्रध्यायतीत्यर्थे 'घ्यायतेस्सम्प्रसारण च' इति क्विपि यकारस्य सम्प्रसारणे इकारे “सम्प्रसार णाच्च' इति पूर्वरूपे 'हल ' इति दीर्धे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीव

द्रूपाणि। तत्र ‘एरनेकाच' इति यणा इयडो बाधितत्वेन इयड्स्थानत्वाभावात् 'नेयदुवइस्थानौ
२०२
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'लिङ्गान्तरानभिधायकत्वं तत्’ इति कैयटमते तु पुंवदूपम् । प्रकृष्टा धी' इति विग्रहे तु “लक्ष्मी' वत् । अमि शसि च प्रध्यम्' प्रध्यः इति विशेष' । सुष्ठु धीर्यस्या , सुटु ध्यायति वेति विग्रहे तु वृत्तिकारमते सुधीःश्री' वत् । मतान्तरे तु पुवत् । “सुष्टु धी ' इति विग्रहे तु “श्री' वदेव ।

इति नदीत्वनिषेधाभावात् 'यू स्रयाख्यौ' इति नित्यनदीत्वे सति “अम्बार्थ' इत्यादिनदी कार्यप्रवृत्तेरिति भाव । तत्र अमि शसि च पूर्वरूप पूर्वसवर्णदीर्घञ्च बाधित्वा यणेवेति विशेष । ननु प्रध्यायते क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वातू नित्यस्त्रीलिङ्गत्वाभावात् नदीत्वाभावात् कथ नदीकार्याणीत्यत आह । पदान्तरं विनापीति । पदान्तरसमभिव्याहाराभावे ऽपि यश्शब्द स्त्रीलिङ्गत्वबोधक नित्यस्त्रीलिङ्ग इति विवक्षित । अत एव ब्राह्मण्या आधीशब्दस्य आध्यै इति रूपमास्थित भाष्ये । स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग इत्यभ्युपगमे तु तदसङ्गति स्पष्टैव । प्रधी शब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात् । अत पदान्तर विनापि स्त्रिया वर्तमानत्वमेव नित्यस्त्री त्वम् । इद तु प्रधीशब्दस्य सम्भवत्येव । प्रकर्षेण ध्यातृत्व निमित्तीकृत्य स्त्रिया वृत्तिसम्भ वात् । परन्तु प्रधीरित्युक्त पुस स्त्रियाश्च प्रतीतिप्रसक्तौ अन्यतरव्यवच्छेदाश्च, ब्राह्मण , ब्राह्मणी इत्यादिपदान्तरसमभिव्याहारापेक्षा । नैतावतास्य पदान्तरसमभिव्याहाराभावे स्त्रिया वृत्ति रपैति । अत प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वात् नदीकार्यन्निर्बाधमिति भाव । लिङ्गान्तरेति । स्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्वम्” इति कैयटमतम् । “स्त्रीविषयावेव यौ यू तयोरेव नदीसज्ञा” इति 'यू स्रयाख्यौ' इत्यत्र भाष्यादिति तदाशय । पुंवद्रूपमिति ॥ उदाहृतप्रधीशब्दस्य त्रिलिङ्गतया नित्यत्रीत्वाभावात् पुसीव स्त्रियामपि अनदीत्वादिति भाव । प्रकृष्टेति ॥ प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्ग त्वात् लक्ष्मीवद्रूपमित्यर्थ । अमि शसेि चेति ॥ प्रध्द्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दात् अमि शसि च पूर्वरूप पूर्वसवर्णदीर्घञ्च बाधित्वा 'एरनेकाच ' इति यण् इत्येतावान् विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थ । कैयटमते ब्राह्मण्या आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्यभिप्रायेण नेय । अत एव भाष्यात् 'नध्यृतश्च' इति कप् नेत्याहु । सुष्ठु धीर्यस्या इति सुष्ठु धीरिति उभयविधविग्रहेऽपि पदान्तर विना स्त्रिया वर्तमानत्व नित्यस्त्रीत्वमिति वृत्तिका रादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन “नेयड़वड़स्थानावस्री ' इति नदीत्वनिषेधात् “ङिति हूस्वश्च' इति “वामि' इति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि । ‘न भूसुधियो ' इति यण्निषेधे इयङ एव प्रवृत्तेरिति भाव । मतान्तरे तु पुंवदिति ॥ लिङ्गान्तरानभिधायकत्व नित्यस्त्रीत्व मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाभावात् पुवदेव रूपमित्यर्थ । ननु सुधीशब्दे बहुव्रीहि प्रवृत्ते प्राक् धीशब्दस्य नित्यत्रीलिङ्गत्वात् 'प्रथमलिङ्गग्रहण च' इति नदीत्व दुर्बरामिति चेत् सत्यम् । यस्य वृत्ते प्राक् नदीत्व दृष्ट तस्य उपसर्जनत्वेऽपि नदीत्वमतिदिश्यते । इह च वृत्ते

प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयडयोग्यतया 'नेयडुवडूस्थानौ' इति नदीत्व-
उद्न्तप्रकरणम्]
२०३
बालमनोरमा

ग्रामणीपुंवत् । ग्रामनयनस्योत्सर्गत. पुंधर्मतया पदान्तर विनापि स्त्रिया- मप्रवृत्तेः । एव खलपवनादेरपि पुधर्मत्वमौत्सर्गिक बोध्यम् ।

इति ईदन्ताः ।

॥ अथ अजन्नस्त्रीलिङ्गे उदन्तप्रकरणम् ।।

धेनु.' 'मति' वत् ।

३०५ । स्त्रियां च । (७-१-९६)

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ।

३०६ । ऋन्नेभ्यो ङीप् । (४-१-५)

ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात् । क्रोष्ट्री। क्रोष्ट्रयौ । क्रोष्ट्रयः ।

इत्युदन्ताः ।


निषेधात् वृत्तावपि न तदतिदेश इत्यास्ता तावत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति ॥ मतद्वयेऽपि नित्यस्त्रीलिंङ्गत्वादिति भाव । ग्रामणीः पुंवदिति ॥ स्त्रियामिति शेष । ननु ग्राम नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत् पदान्तर विनापि स्त्रिया वर्तमान त्वात् नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात् पुवदिति कथमित्यत आह । ग्रामनयनस्येति ॥ ग्रामनयनस्य लोके उत्सर्गत सामान्यत पुधर्मतया पुरुषकर्तव्यतया ब्राह्मणीत्यादपदान्तरस मभिव्याहार विना स्त्रीलिङ्गाप्रतीते वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाभावान्नदीत्व नेत्यर्थ । एवमिति ॥ खलपवनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्व औत्सर्गिक सामान्यतस्सिद्धम् । अत खलपू कटप्रू इत्यादिशब्दानामपि स्त्रिया वृत्तिकारादिमतेऽपि नित्यस्त्रीत्व न । अत पुवदेव रूपमित्यर्थ

इति ईदन्ताः ।

अथ उदन्ता निरूप्यन्ते । धेनुर्मतिवदिति ॥ उकारस्य ओकारो गुण अवादेश इत्यादिविशेषस्तु सुगम इति भाव । अथ क्रोष्टुशब्दस्य स्त्रिया विशेषमाह स्रियाञ्च ॥ “तृज्वत्क्रोष्टु ' इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह । स्त्रीवाची त्यादिना ॥ तथाच स्त्रियामुदन्त क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम् । ऋन्नेभ्यो ङीप् ॥ ऋतश्च नावेति द्वन्द्व । स्त्रियामित्यधिकृतम् । “डयाप्प्रातिपदि कात्' इत्यत प्रातिपदिकग्रहणमनुवृत्तम् ऋन्नकारैर्विशेष्यते । तदन्तविधि । तदाह । ऋद न्तेभ्य इत्यादिना ॥ डपावितौ । क्रोष्टृ ई इति स्थिते यणि क्रोष्ट्रीशब्दात् सुबुत्पत्ति । गौरी वद्रूपाणीत्याह । क्रोष्ट्री इत्यादि ।

इत्युदन्ताः ।

२०४
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ अजन्नस्त्रीलिङ्गे ऊदन्तप्रकरणम् ॥

वधू ' 'गौरीवत्' । 'भ्रू' श्रीवत् । हे सुभ्रू । कथं तर्हि हा पित क्वासि हे सुभ्रु' इति भट्टि । प्रमाद् एवायमिति बहवः । “खलपू पुंवत् । पुनर्भू । दृन्कर –’ (वा ४११८) इति यणा उवङो बाधनात् नेयङुवङ्-' (सू ३०३) इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्व ।

३०७ । एकाजुत्तरपदे णः । (८-४-१२)

एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिका न्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामथ्यर्यान्नित्य त्वे सिद्धे


अथ ऊदन्ता निरूप्यन्ते । वधूगौरीवदिति ॥ “वहो धश्च' इत्यूप्रत्यय. । हस्य धश्च । धात्ववयवोवर्णाभावात् नोवड्, ऊकारस्य यण् वकार इत्यादिविशेषस्तु सुगम इति भाव । भ्रु. श्रीवदिति ॥ 'भ्रमेश्च डू ' इति ड्प्रत्ययान्ताऽयम् । ‘अचि श्नुधातुभ्रुवाम् इत्युवड् इत्यादिविशेषस्तु सुगम इति भाव । सु शोभना भ्रूर्यस्यास्सा सुभ्रू । अस्त्रीप्रत्यया न्तत्वात् “गोस्त्रियो ' इति हृस्वो न भवति । 'नेयडुवड्स्यानावस्त्री' इति भ्रूशब्दस्य तदन्तस्य च निषेधात् नदीत्वन्न। ततश्च ‘अम्बार्थ इत्यादि नदीकार्य नेत्यभिप्रेत्य आह । हे सु भ्रूरिति । कथं तर्हीति ॥ यदि सुभ्रूशब्दे नदीकार्य न स्यात् तर्हि तदा “हापित क्वासि हे सुभ्रू” इति कथ भट्टिराहेत्यर्थ । रावणेन सीतापहारोत्तर रामविलापोऽयम् । हे सुभ्रू त्वया अह हापितोऽस्मि विधिनेत्यर्थ । हापित इत्यस्य त्याजित इत्यर्थ । प्रमादः इति ॥ ‘अम्बार्थ’ इति हूस्वस्य करणादिति भाव । बहवः इति ॥ कतिपये सामान्ये नपुसकत्वमाश्रित्य कथञ्चित् समादधु । खलपूः पुवदिति ॥ खलपवनस्य उत्सर्गत पुधर्मतया पदान्तर विना स्त्रिया वर्तमानत्वाभावेन नित्यस्त्रीत्वाभावात् नदीत्व नेति भाव । पुनर्भूरिति ॥ “पुनर्भूदिधिषूरूढा इत्यमर । तस्य 'नेयडुवड्' इति निषेधमाशङ्कय आह । दृन्करेतीति । अम्शसो पूर्वरूप पूर्वसवर्णदीर्घश्च बाधित्वा 'दृन्कर' इति यणिति मत्वा आह । पुनर्भ्वम्, पुनभ्वर्वाविति ॥ पुनर्भवै । पुनर्भ्वा । नद्यन्तत्वात् नुटि दीर्घ पुनर्भू नामिति स्थिते रेफान्नकारस्य भिन्नपदस्थत्वात् अट्कुप्वाड्' इत्यप्राप्ते । एकाजुत्तरपदे णः ॥ समासस्य चरमावयवे रूढेन उत्तरपदशब्देन समास इति लभ्यते । एक अच् यस्मिन् तत् एकाच्, तत् उत्तरपद यस्य स एकाजुत्तरपद् । तस्मिन् समासे इति बहुव्रीहिगर्भो बहुव्रीहि । “रषाम्या नो ण ' इत्यनुवर्तते । “पूर्वपदात् सज्ञायाम्' इत्यत पूर्वपदादित्यनुवर्तते । पूर्व पद यस्य तत् पूर्वपदम् । एकत्वमविवक्षितम् । पूर्वपदस्थाभ्यामिति लभ्यते । 'प्रातिपदिकान्तनुम्विभक्तिषु च' इत्यनुवर्तते । विद्यमानस्येति

शेष । तदाह । एकाजुत्तरपदमित्यादिना ॥ नन्विह णकारग्रहण व्यर्थम्। 'रषाभ्या नो
ऋदन्तप्रकरणम्]
२०५
बालमनोरमा

पुनर्णग्रहणं स्पष्टार्थम् । यण बाधित्वा परत्वान्नुट् । पूनभूणाम् । वर्षाभू । भेकजातौ नित्यस्त्रीत्वाभावात् हे वर्षाभू. कैयटमते । मतान्तरे तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दूरे पुमान्' इति यादव' । “वर्षाभ्वश्च' (सू २८२) । वर्षाभ्वौ । वर्षाभ्व' । “स्वयम्भू ' पुंवत् ।

इत्यूदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे ऋदन्तप्रकरणम् ।

३०८ । न षट्स्वस्रादिभ्यः । (४-१-१०)

षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ।


ण' इत्यत एव तदनुवृत्तिसिद्धे । नच “प्रातिपदिकान्तनुम्विभक्तिषु च' इति विकल्पनिवृत्त्यर्थ पुनर्णग्रहणामिति वाच्यम्। आरम्भसामर्थ्यादेव नित्यत्वसिद्धेरित्यत आह । आरम्भेति ॥ यण मिति ॥ ‘दृन्कर'इति यणमित्यर्थ । पुनर्भूणामिति । रेफस्य 'हशि च' इत्युत्त्वन्तु न रोरेव तद्विधानात् । डेराम्, पुनम्वाम् । वर्षाभूशब्दे विशेषमाह । भेकेति ॥ “बह्वादिभ्यश्च' इति डीषो वैकल्पिकत्वात् डीषभावे वर्षाभूशब्द स च भेकजातौ द्विलिङ्ग भेक्या पुनर्न वाया स्त्री वर्षाभूर्दर्दुरे पुमान्” इति यादव । दर्दूरो भेक । एवञ्च ‘लिङ्गान्तरानाभिधायकत्वम्’ इति कैयटमते नित्यस्त्रीलिङ्गत्वाभावात् नदीत्वाभावे सति * अम्बार्थ' इति हूस्वाभावे सति हे वर्षभू रिति रूपमित्यर्थ । मतान्तरे त्विति॥ ‘पदान्तर विनापि स्त्रिया वर्तमानत्वम्’ इति वृत्तिका रादीनाम्मते तु वर्षीभूशब्दस्य जातिशब्दतया पदान्तर विनापि स्त्रिया वर्तमानतया नित्यस्त्रा लिङ्गत्वान्नदीत्वे ‘अम्बार्थ’ इति हूस्वे सति हे वर्षाभु, इति रूपमित्यर्थ । ननु 'शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलि ?” इत्यमरकोशे वर्षाभूशब्दस्य भेकजातौ त्रीलिङ्गमात्रावगमात् कैय टमतेऽपि नित्यस्त्रीत्व कुतो न स्यादित्यत आह । भेक्यामिति ॥ यादवकोशानुसारात् अमरकोशे स्त्रीग्रहणमुपलक्षणमिति भाव । यद्वा अमरमतरीत्या कैयटमतेऽपि नित्यस्त्रीत्व मस्तु। अजादौ “एरनेकाच ' इति यण “न भूसुधियो ' इति निषेधे प्राप्ते ‘वर्षाभ्वश्च' इति यण् । प्रतिप्रसव उक्त । त स्मारयति । वषर्षाभ्वश्चेति ॥ स्वयम्भूः पुंवदिति ॥ स्वयम्भूशब्दस्य चतुरानने रूढत्वात् तस्य यौगिकस्य पदान्तर विना स्त्रियामवृत्ते न वृत्तिमते नित्यस्त्रीत्वम् । कैयटमते तु अनेक्लिङ्गत्वात् न नित्यस्त्रीत्वमिति भाव ॥ इत्यूदन्ता ४४ अथ ऋदन्ता निरूप्यन्ते । “सावसेर्ऋन्’ इति सौ उपपदे अस्यधातो ऋन्प्रत्यये स्वसृशब्द । भगिनीवाची । ‘ऋत्रेभ्य' इति डीपि प्राप्ते । न षट् ॥ षट् इत्यनेन षट्सज्ञका

गृह्यन्ते इत्याह। षट्संज्ञकेभ्यः इति ॥ डीप्टापाविति ॥ 'ऋत्रेभ्य ' इत्यतो ङीबिति
२०६
[अजन्तस्त्रीलिङ्गे
सिद्धान्तकौमुदीसहिता

स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा ।

याता मातेति सप्रैते स्वस्रादय उदाहृताः ।।'

अप्तृन्-'(सू २७७) इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातृः ।

इत्यृदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे ओदन्तप्रकरणम् ॥

द्यौः' : गो'वत् ।

इत्योदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे ऐदन्तप्रकरणम् ।।

राः' पुंवत् ।

इत्यैदन्ताः ।

॥ अथ अजन्तस्त्रीलिङ्गे औदन्तप्रकरणम् ।।

नौ ग्लौवत् ।

इत्यौदन्ताः ।


‘टाबृचि' इत्यतष्टाबित्यस्य चानुवृत्तेरिति भाव । स्वस्रादीन् पठति । स्वसा तिस्रः इत्यादिना।॥ अत्र तिसृ, चतसृ, इत्यनयो पाठो न कर्तव्य । ‘न तिसृचतसृ' इति नामि दीर्घनिषेधादेव लिङ्गात् डीबभावसिद्धेरिति “कृन्मेजन्त ' इति सूत्रे कैयट । न नन्दूतीति ननान्दा । ‘नडेि च नन्दे ' इति ऋन्, वृद्धिश्च । “ननान्दा तु स्वसा पत्यु ” इत्यमर । दोग्वीति दुहिता । “नप्तृ, नेष्टृ, त्वष्टृ, होतृ, पोतृ, भ्रातृ, जामातृ, मातृ, पितृ, दुहितृ' इति दुहेस्तृच् । इट् गु णाभावश्च निपातित । मान्यते पूज्यते इति माता । मान पूजायाम् । तृचि नलोपश्च । यतते इति याता । ‘यतेर्वेद्धिश्च' इति ऋन्, उपधावृद्धिश्च, “भार्यास्तु भ्रातृवर्गस्य यातरस्यु परस्परम्” इत्यमर । अप्तृन्नितीति ॥ स्वसृशब्दात् सु, 'ऋदुशनस्’ इत्यनड्, तृप्रत्ययान्तत्वाभावेऽपि ‘अप्तृन्’ इति सूत्रे स्वसृग्रहणात् दीर्घ इति भावः । माता पितृवदिति ॥ “अप्तृन्' इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावः ॥

इत्यृदन्ताः ।

अथ ओदन्ता निरूप्यन्ते । द्यौर्गोवदिति ॥ * ओतो णित्' इति णिद्वत्वाति देशात् “अचो डिणति' इति वृद्धि । “ध्योदिवौ द्वे स्त्रियामभ्रम्” इत्यमरः ॥

इत्योदन्ताः ।

अथ ऐदन्ता. निरूप्यन्ते । राः पुंवदिति ॥ ‘रायो हलि' इत्यात्वम् । 'रा स्रीत्येके' इति क्षीरस्वाम्युक्ते स्त्रीलिङ्गोऽप्ययमिति भावः ॥

इत्यैदन्ताः ।

अथ औदन्ता निरूप्यन्ते । नौर्ग्लौवदिति ॥ “स्त्रिया नौस्तरणिस्तरि ” इत्यमरः ।

इत्यौदन्ताः ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां अजन्तस्त्रीलिङ्गनिरूपणं समाप्तम् ॥

। श्रीरस्तु ।

॥ अथ अजन्तनपुंसकलिङ्गे अदन्तप्रकरणम् ॥

३०९ । अतोऽम् । (७-१-२४)

अतोऽङ्गात्क्लीबात्स्वमोरम्स्यात् । अमि पूर्वः' (सू १९४) । ज्ञानम् । एड्ह्रस्वात्-' (सू १९३) इति हल्मात्रलोपः । हे ज्ञान ।


अथाजन्तनपुसकलिङ्गा निरूप्यन्ते । ज्ञानशब्दात् सु “स्वमोर्नपुसकात्' इति तस्य लुकि प्राप्ते । अतोऽम् ॥ अत इति पञ्चमी । अङ्गस्येत्यधिकृत पञ्चम्या विपरिणम्यते । अत इत्यनेन विशेष्यते । तदन्तविधि । ‘स्वमोर्नपुसकात्’ इत्यनुवर्तते । तदाह । अतोऽङ्गादिति ॥ अदन्तादङ्गादित्यर्थ । ज्ञानमिति ॥ सोरमि कृते अमि पूर्वरूपम् इति भाव । अमोऽम्विधानन्तु ‘स्वमोर्नपुसकात्’ इति लुड्निवृत्त्यर्थम्। ननु अत म् इत्येव छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धे । अमि च * आदे परस्य’ इति अकारस्य मकारे अन्यस्य मकारस्य सयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेन्मैवम् । एव सति ज्ञानामित्यत्र ‘सुपि च' इति दीर्घापत्ते । न च अदन्तस न्निपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्व न सम्भवति । सन्निपातपरिभाषा विरोधदितिवाच्यम्।‘सुपिच' इति दीर्घकर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तेरित्युक्तत्वादित्यलम् । हे ज्ञानेति । हे ज्ञान स् इति स्थिते सोरमि कृते पूर्वरूपे ‘एड्ह्रस्वात्’ इति मकारलोपे हे ज्ञानेति रूपम्। ननु एड्स्वादित्यत्र सम्बुद्याक्षिप्तस्य सम्बुध्ध्यैवान्वय उचित । ततश्च एडन्ताद्रस्वान्ता चाङ्गात् परा या सम्बुद्धि तदवयवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयेण ज्ञान इत्यदन्तमङ्गम् । तत परा सम्बुद्धिर्नास्ति । मकारमात्रस्यासम्बुद्धित्वात् । सुस्थानिकस्याम एव सम्बुद्धित्वात् । अर्धविकारेण एकदेशविकृतन्यायानवताराञ्च । न च पूर्व रूपात् प्राक् ‘एड्ह्रस्वात्’ इत्यस्य प्रवृत्ति किन्न स्यादिति वाच्यम् । परत्वात् पूर्वरूपस्यैव पूर्व प्रवृत्ते । न च पूर्वान्तत्वात् पूर्वरूपस्याङ्गान्तर्भावात् ज्ञान इत्यदन्तमङ्गम् । परादित्वाञ्च अम् इत्यस्य सम्बुद्धित्व चेत्याश्रित्य तदवयवहलो मकारमात्रस्य ‘एड्ह्रस्वान्’ इति लोपो निर्वाध इति वाच्यम् । ‘उभयत आश्रयणे नान्तादिवत्' इति निषेधादित्यत आह । एङ्हृस्वादिति ह ल्मात्रलोपः इति ॥ पूर्वरूपे कृते सम्बुद्धेर्मकारमात्र यत् परिशिष्ट तस्य ‘एड्ह्रस्वात्’ इति लोप इत्यर्थ । लक्ष्यानुरोधात् सम्बुभ्याक्षिप्तमङ्ग सम्बुद्धौ नान्वेति । किन्तु सम्बुद्धद्यवयवहल्येवान्वेति । ततश्च एङन्तात् ह्रस्वान्ताचाङ्गात् परो य सम्बुद्यवयवहल् तस्य लोप इति लभ्यते । प्रकृते च

पूर्वरूपे कृतेऽपि हूस्वान्तादङ्गातत्परत्व सम्बुध्द्यवयवस्य मकारमात्रस्य अस्त्येवेति तस्य ‘एड्ड्र-
२०८
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३१० । नपुंसकाच्च । (७-१-१९)

क्लीबात्परस्यौङः शी स्यात् भसंज्ञायाम् ।

३११ । यस्येति च । (६-४-१४८)

भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते । औङः श्यां प्रतिषेधो वाच्यः ' (वा ४१८९) । ज्ञाने ।

३१२ । जश्शसोः शिः । (७-१-२०)

क्लीबादनयोः शि स्यात् ।

३१३ । शि सर्वनामस्थानम् । (१-१-४२)

शि' इत्येतदुक्तसंज्ञं स्यात् ।

३१४ । नपुंसकस्य झलचः । (७-१-७२)

झलन्तस्याजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं 'धनवनफलादयः ।


स्वात्' इति लोपो निर्बाध इत्यन्यत्र विस्तर । नपुसकाञ्च ॥ ‘जसश्शी' इत्यतश्शीति ‘औड आप इत्यत औड इति चानुवर्तते । तदाह । क्लीबादिति ॥ औडित्यौकाराविभक्तेस्सज्ञेत्युक्तम् । ज्ञान ई इति स्थिते । यस्येति च ॥ यस्य ईतीति छेद । इश्च अश्च तयोस्समाहार य तस्य इवर्णस्य अवर्णस्य चेत्यर्थ । भस्येत्यधिकृतम् । “लशक्वतद्धिते' इत्यत तद्धित इत्यनुवर्तते । तदाह । भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति । ‘सुडनपुसकस्य’ इति पर्युदासेन शी भावस्यासर्वनामस्थानतया तस्मिन् परतो भत्वादिति भाव । औङश्यामिति ॥ औड यश्शी आदेश तस्मिन् परत “यस्येति च' इति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थ । श्यामिति निर्देशादेव नित्यस्त्रीत्व बोध्द्यम्। औौड इति तु व्यर्थमेव। सर्वे इत्यादौ ‘जसश्शी' इत्यस्य भाधि कारेणैव व्यावृत्तिसिद्धे । ज्ञाने इति ॥ ज्ञान ई इति स्थिते आद्गुण इति भाव । जश्शसो श्शिः ॥ ‘स्वमेोर्नपुसकात्’ इत्यतो नपुसकादित्यनुवर्तते । तदाह । क्लीबादिति ॥ ज्ञान शि इति स्थिते स्थानिवत्वेन प्रत्ययत्वात् “लशक्वतद्धिते' इति शकार इत् । शि सर्वनामस्थानम् । उत्क्तसंज्ञमिति ॥ सर्वनामस्थानसज्ञकमित्यर्थं । अनपुसकस्येति पर्युदासात् शि इत्यस्य सर्व नामस्थानत्वे अप्राप्ते वचनम् । नपुंसकस्य झलच ॥ झल्च अच्चेति समाहारद्वन्द्व । तेन च अङ्गस्येत्यधिकृत विशेष्यते । तदन्तविधि । “इदितो नुम्वातो ' इत्यत नुमित्यनुवर्तते । ‘उगि दचाम्' इत्यतस्सर्वनामस्थाने इत्यनुवर्तते । तदाह । झलन्तस्येत्यादिना ॥ मित्वादन्त्यादच पर । उपधादीर्घः इति । ज्ञान न् इ इति स्थिते “सर्वनामस्थाने च' इति दीर्घ इत्यर्थ ।

पुनस्तद्वदिति । अम्औट्शस्सु ज्ञानम् । ज्ञाने । ज्ञानानि । इति क्रमेण रूपाणीत्यर्थ ।
अदन्तप्रकरणम् ]
२०९
बलमनोरमा

३१५ । अद्डुतरादिभ्यः पञ्चभ्यः । (७-१-२५)

एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ।

३१६ । टेः । (६-४-१४३)

डिति परे भस्य टेर्लोप स्यात् । “वाऽवसाने' (सू २०६) । कतरत्-कतरद् । कतर । कतराणि । 'भस्य' इति किम् । पञ्चमः । टेर्लुप्त त्वात् प्रथमयो –’ (सू १६४) इति पूर्वसवर्णदीर्घः एड्हृस्वात् (सू १९३) इति सम्बुद्धिलोपश्च न भवति । हे कतरन् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव । “ एकतरात्प्रतिषेधो वक्तव्यः ' (वा ४२८७) । एकतरम् ।

शेषं रामवदिति । शिष्यत इति शेषम्। कर्मणि घञ् । “घजजबन्ता पुसि' इति तु प्रायिक मिति भाव । अद्डुतरादिभ्यः ॥ अद्ड् डतरादिभ्य इति छेद । दस्य ष्टुत्वेन डकार डस्य सयागान्तलोपश्च आादशस्वरूपावगतये न कृत इत कैयट । डतर, डतम, अन्य, अन्यतर, इतर, इति डतरादयस्सर्वादिगणपठिता । अत्र डतरडतमौ प्रत्ययौ । अतस्तदन्त ग्रहणम् । ‘स्वमोर्नपुसकात्’ इति सूत्रमनुवर्तते । तदाह । एभ्यः इत्यादिना ॥ डकार इत् । कतर अद् इति स्थिते । टे. ॥ अल्लोपोऽन इत्यस्माल्लोप इति “ति विंशतेडिति' इत्यत दि तीति चानुवर्तते । भस्येत्यधिकृतम् । तदाह । डितीत्यादिना । कतर अद् इत्यत्र रेफा दकारस्य लाप । चत्वैविकल्प स्मारयति । वावसाने इति । ननु पररूपेण कतरदिति सिद्धे अद्डो डित्करणस्य किं प्रयोजनमित्यत आह । टेर्लुप्तत्वादिति॥ टेर्लप्तत्वात् पूर्व सवर्णदीर्घो न भवतीत्यन्वय । डित्त्वाभावे “टे' इति लोपस्याप्राप्तया पररूप बाधित्वा पूर्व सवर्णदीर्घे प्रसज्येत इति भाव । ननु पूर्वसवर्णदीर्घभावाय दकार एवादेश क्रियताभित्यत आह । एड्ह्रस्वादित्यादि । सोर्दकारादेशे सति तस्य स्थानिवत्वेन सम्बुद्धित्वात् हूस्वान्तादङ्गात् परत्वाच्च लोपः प्रसज्येत । अद्डादेशे तु टिलोपे सति कतर् इत्यङ्गम् । न तद्रस्वान्तम् । यतु हूस्वान्त कतर इति न तदङ्गम् । रेफादकारस्य प्रत्ययावयवत्वेन् तदन्तस्य प्रत्ययपरकत्वाभावेन अङ्गत्वाभावात् । अतष्टिलोपप्रवृत्तये अद्डादेशविधिरिति भाव. । पुन स्तद्वदिति ॥ प्रथमावत् द्वितीयेत्यर्थ । शेषं पुंवदिति ॥ सर्ववदित्यर्थ । अन्यतम शब्दस्य त्विति ॥ तस्याव्युत्पन्नप्रातिपदिकत्वेन डतमप्रत्ययान्तत्वाभावेन तत्राद्डादेशो नेत्यर्थ । 'एकाच्च प्राचाम्' इति डतरजन्तादेकतरशब्दात् स्वमोरद्डादेशे प्राप्ते आह । एक तरादिति ॥ एकतरशब्दात् परयो स्वमोरद्डादेशप्रतिषेधो वक्तव्य इत्यर्थः । अविद्यमाना

जरा यस्य कुलस्येति विग्रहे ‘नमोऽस्त्यर्थानाम्’ इति बहुव्रीहौ विद्यमानपदलोपे ‘गोस्त्रियोः' इति
२१०
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

सोरमादेशे कृते सन्निपातपरिभाषया न जरस् । अजरम् । अजरसी-अजरे । परत्वाज्जरासि कृते झलन्तत्वान्नुम् ।

३१७ । सान्त महतः संयोगस्य । (६-४-१०)

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे । अजरासि-अजराणि । अमि लुकोऽपवादमम्भावं बाधि त्वा परत्वाज्जरस् । तत सन्निपातपरिभाषया न लुक् । अजरसम्-अजरम् ।


हूस्वत्वे अजरशब्द । तस्य प्रक्रिया दर्शयति । सोरिति । सोरमादेशे कृते अजरमित्य न्वय । जरसादेशमाशङ्कय आह । सन्निपातेति । अदन्तसन्निपाताश्रयस्य अम अदन्त त्वविघातकजरसादेश प्रति निमित्तत्वायोगादिति भाव । अजरसी इति ॥ ‘नपुसकाञ्च' इति शीभावे जरसादेशे रूपम् । अजरे इति ॥ जरसादेशाभावे रूपम् । जसि रूप दर्शयितुमाह। परत्वादिति । अजर अस् इति स्थिते 'जश्शसोश्शि ' इति शिभावात् परत्वाज्जरसि कृते ततश्शिभावे झलन्तत्वान्नुमित्यर्थ इति केचित् । तदेतत् ‘जराया जरस्' इति सूत्रे अजरासी त्यत्र “नुम्जरसो प्राप्तयो विप्रतिषेधेन जरस्” इति भाष्यविरुद्धत्वादुपेक्ष्यम् । शिभावात् पूर्वमेव परत्वात् जरस प्रवृत्तौ हि तदा जसस्सर्वनामस्थानत्वाभावेन नुम एवाप्रसक्ते तदसङ्गति स्पष्टैव । पूर्वविप्रतिषेधमाश्रित्य जरस पूर्वमेव शिभावे तु तद्भाष्य सङ्गच्छते । एवञ्च जरस पूर्वमेव शिभावे कृते तस्य सर्वनामस्थानत्वात् तस्मिन् परे नुम्जरसो प्राप्तयो नुमपेक्षया परत्वात् जरस् । ततो झलन्तलक्षणो नुमित्येव व्याख्येयम् । यदि हि जरसादेशात् प्रागेव अजन्तलक्षणो नुम् स्यात् । तदा अजरन् ई इति स्थिते “निर्दिश्यमानस्यादेशा भवन्ति' इति न्यायेन जर इत्यस्य जरसि कृते अजरस् न् इति स्थिते सान्तसयोगाभावात् ‘सान्त महत' इति वक्ष्यमाणदीर्घो न स्यादित्यादि शब्देन्दुशेखरे निर्जरशब्दनिरूपणे अत्र च प्रपञ्चितम् । उभयथापि अजरन् स् इ इति स्थिते नान्तत्वाभावात् “सर्वनामस्थाने च' इति दीर्घे अप्राप्ते । सान्त महतः ।। “सर्वनामस्थाने चासम्बुद्धौ' इति नोपधाया इति चानुवर्तते । नेति लुप्तषष्ठीक पदम् । “ढ्रलोपे पूर्वस्य' इत्यतो दीर्घ इत्यनुवर्तते । नकारस्य उपधाया दीर्घ इति लभ्यते । सयोगस्येत्यवयवषष्ठयन्त नकारे अन्वेति । सान्तेति षष्ठयन्त पृथक्पदम् । आर्षष्षष्ठया लुक् । सान्तस्येति लभ्यते । तच्च सयोगे अभेदेनान्वेति । सान्तो यस्सयोग इति । अत एव सामर्थ्यान्महच्छब्देन तस्य न समास । महत इत्यप्यवयवषष्ठयन्तम्। तच्च नकारे अन्वेति । तदाह । सान्तसंयोगस्येत्यादिना ॥ अजरांसीति ॥ दीर्घे सति ‘नश्चापदान्तस्य इत्यनुस्वार. । अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणम् । पारिभाषिकोपधात्वस्यासम्भवात् । अथ द्वितीयैकवचने रूप दर्शयितुमाह । अमि लुकः इति ॥ अजर अम् इति स्थिते “स्वमो नैपुसकात्’ इति लुक् प्राप्त , त बाधित्वा तदपवाद अतोऽम्' इत्यम्भाव प्राप्त , त बाधित्वा विप्रतिषेधे परम्' इति परत्वाज्जरस् । अजरसमिति । वस्तुस्थितिकथनमेतत् । ननु लुगपवादस्याम्भावस्य जरसादेशेन बाधितत्वात् “अपवादे निषिद्धे पुनरुत्सर्गस्य स्थिति 'इति

न्यायेन अमो लुक् कुतो न स्यादित्यत आह । ततः इति । ततो न लुगित्यन्वयः । जरसा
अदन्तप्रकरणम्]
२११
बालमनोरमा

अजरसी-अजरे । अजरासि-अजराणि । शेषं पुवन् । * पद्दन्न–' (सू २२८) इति हृदयोदकास्याना ह्रद् उदन् आसन् । हृन्दि । हृदा । हृद्भयामित्यादि । उदानि । उद्रा । उदयामित्यादि । आासानि । आस्न्ना । आमभ्यामित्यादि ।मासि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहण प्रकारार्थमित्युक्तम् ।अत एव भाष्ये 'मांस्पचन्या उखाया ' इत्युदाहृतम् । अयस्मयादित्वेन

देशानन्तर अमा लुड् न भवतीत्यर्थ । कुत इत्यत आह । सन्निपातेति । अम्सन्निपात माश्रित्य प्रवृत्तस्य जरस तत्लुकि निमित्तत्वाभावादिति भाव । शेष पुवन् । अजरसा-अजरेण अजरसे-अजराय । अजरस -अजरान्। अजरस -अजरस्य । अजरसो -अजरयो । अजरसि अजरे । हृदयोदकास्यशब्दा सुटि ज्ञानवत् । शमादौ विशेषमाह । पद्दन्निति ॥ हृन्दी ति । हृदयशब्दात् शसश्शिभावे हृदादेशे “नपुसकस्य झलच ' इति ऋकारात् परतो नुमि नश्वापदान्तस्य ' इत्यनुस्वार तस्य परसवर्णे नकारे रूपम् । इत्यादीति ॥ हृद । हृद । हृद । हृदो । हृदो । हृदाम् । हृदि । हृत्सु । हृदभावपक्षे ज्ञानवत् । उदकशब्दस्सुटि ज्ञानवत् । शसादौ विशेषमाह । उदानीति । शसश्शिभावे उदन्नादशे “सर्वनामस्थाने च' इति दीर्घ । अल्लोपोऽन' इति तु न । शेस्सर्वनामस्थानत्वात् । उदनेति । उदक आ इति स्थिते उदन्नादेशे अल्लोप । उद्भ्यामिति । उदन्नादश “न लोप प्रातिपदिकान्तस्य ' इति नलोप । “स्वादि ष्वसर्वनामस्थाने' इति पदत्वात् । इत्यादीति । उद्र । उद्र । उद्र । उद्रो । उद्रेो । उदनि उद्रि । उदन्नभावपक्षे ज्ञानवत् । आस्यशब्दस्सुटि ज्ञानवत् । शसादो विशेषमाह । आसानी त्यादि । उदन्नादेशवद्रूपाणि । इत्यादीति ॥ आस्ने । आस्न । आस्न । आस्नो । आस्नो । आस्नि-आसनि । आससु । आसन्नभावपक्षे ज्ञ नवत् । मामशब्दोऽपि सुटि ज्ञानवत् । “मास पृतनासानूनाम्' इति शसादौ माम् आदेश । अत्र नकारस्य ‘नश्वापदान्तस्य’ इति कृतानुस्वारस्य निर्देश । अत एवाह । मान्भ्यामिति । मास आदेशे सकारस्य सयोगान्तलोपे सति निमित्तापायात् अनुस्वारनिवृत्तौ रूपम् । सयोगान्तलोपस्यासिद्धत्वान्नलोपो न । अथ सुट्यपि हृदाद्यादेश साधयितुमाह । वस्तुतस्त्विति । इत्युक्तमिति । “ककुद्दोषणी” इति भाष्य प्रयोगात् प्रभृतिग्रहणस्य प्रकारार्थत्व अजन्तपुल्लिङ्गाधिकारे स्वयमुक्तमित्यर्थ । ननु प्रभृतिः ग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षाया प्रथमैकवचने हृत् इति प्रयोगोऽनुपपन्न । सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात् तदनित्यत्वाश्रयणे च मानाभावादित्यत आह । अत एवेति । मांस्पचन्याः इति । पच्यते अस्यामुखायामिति पचनी । अधि करणे ल्युट्, अनादेश । टित्त्वात् डीप् । मासस्य पचनीति षष्ठीसमास । अत्र डसो लुका लुप्तत्वात प्रत्ययलक्षणाभावे प्रत्ययपरत्वाभावात् मास् अ देशो न स्यात् । अतो हृदाद्या देशविवौ “न लुमता' इति निषेधस्यानित्यत्वमाश्रीयते इत्यर्थ। ननु मास्पचन्या इत्यत्र

अन्तर्वर्तिन डस लुसमाश्रित्य मास् इत्यस्यास्ति पदत्वम् । सुप्तिडन्तम्' इति पदसज्ञाया प्रकृति प्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाभावेन अत्र “न लुमता' इति निषेधस्याप्रवृत्त । अन्यथा

राजपुरुष इत्यत्र कथन्नलोप । ततश्चात्र सकारस्य सयोगान्तलेापो दुर्वार इत्यत आह ।
२१२
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

भत्वात्संयोगान्तलोपो न । पद्दन्न-' (सू २२८) इत्यत्र हि छन्दसि इत्यनुवर्तितं वृत्तौ । तथापि अपो भि' (सू ४४२) इत्यत्र “मासश्छन्दसि (वा ४६३४) इति वार्तिके छन्दोग्रहणसामर्थ्यलोकेऽपि क्वचित्' इति कैय टोक्तरीत्या प्रयोगमनुस्मृत्य पदादय प्रयोक्तव्या इति बोध्यम् ।

इत्यदन्तप्रकरणम् ।

॥ अथ अजन्तनपुंसकलिङ्गे आदन्तप्रकरणम् ।।

श्रिय पाति श्रीपा ।

३१८ । हस्वो नपुंसके प्रातिपदिकस्य । (१-२-४७)

क्लीबे प्रातिपदिकस्याजन्तस्य ह्रस्व स्यात् । श्रीपं ज्ञानवत् ।


भत्वात् सयोगान्तलोपो नेति । ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भस ज्ञाया केवलाङ्गधर्मत्वात् तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात् कथमिह भसज्ञेत्यत आह । अयस्मयादित्वेनेति । मास् आदेशस्य अयस्मयादिगणपठितत्वात् “अयस्मयादीनि छन्द सि' इति भत्वमित्यर्थ । शङ्कते। पद्दन्नित्यत्रेति ॥ 'पद्दन्' इति सूत्रे 'शिर्षन् छन्दसि इत्यत छन्दसीत्यनुवृत्ति वृत्तिग्रन्थे प्रदर्शितेत्यर्थ । ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेप । परिहरति । तथापीति । 'पद्दन्नो' इति सूत्रे छन्दोग्रहणानुवत्तावपि लोकेऽपि क्वचिदित्यन्वय । कुतो लोकेऽपि प्रयोग इत्यत आह । अपो भीत्यादीति ॥ अपो भि' इति सूत्र अपस्तकारस्यात् भादौ प्रत्यये परे इत्यर्थ । तत्रास्ति वार्तिकम् । मासश्छन्दसि' इति मास् इत्यस्य तकारस्स्यात भादिप्रत्यये परे छन्दसि इति तदर्थं । ऋग्वेदे माद्भिश्शरद्भिरित्यादिमन्त्रमुदाहरणम् । यदि “पद्दन्' इति छन्दोमात्रविषय स्यात् तदा मास् इत्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वाच्च मासश्छन्दसीति सस्य तकारविधौ छन्दो ग्रहण व्यर्थ स्यात् । अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्या 'पद्दन्’ इत्यस्य लोकेऽपि प्रवृत्तिमनुसृत्य पदाद्यादेशा प्रयोक्तु योग्या इत्यर्थ ॥

इत्यदन्ताः ।

अथ आदन्ता निरूप्यन्ते । श्रियं पातीति ॥ श्रीपाशब्दो विश्वपाशब्दवत् । घञ्न्त क्लिबन्तो वा । तस्य नपुसकत्वे ह्रस्वविधानमाह । हृस्वो नपुंसके ॥ हूस्वश्रुत्या उपस्थितेन अच इत्यनेन प्रातिपदिकस्य विशेषणात् तदन्तविधिरित्याह । क्लीबे इत्यादिना ॥

नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणात् अजन्तप्रातिपदिकत्वाद्रस्वस्यादिति
इदन्तप्रकरणम्]
२१३
बालमनोरमा

श्रीपाय । अत्र सन्निपातपरिभाषया “ आतो धातो ' (सू २४०) इत्याकारलोपो न

इत्यादन्ताः ।

॥ अथ अजन्तनपुंसकलिङ्गे इदन्तप्रकरणम् ॥

३१९ । स्वमोर्नपुंसकात् । (७-१-२३)

क्लीबादङ्गात्परयो स्वमोर्लुक् स्यात् । वारि ।


वाच्यम् । ‘अर्थवदधातु' इत्यत प्रातिपदिकग्रहणानुवृत्तौ पुन प्रातिपदिकग्रहणेन अन्तवद्भावत प्रातिपदिकत्वे ह्रस्वाभावबोधनात् । शानवदिति ॥ ह्रस्वविधानात् दीर्घान्तत्वप्रयुक्तो न कश्चि द्विशेष इति भाव । जश्शसोश्शि श्रीपाणीति रूपम् । भिन्नपदस्थत्वेऽपि “एकाजुत्तरपदे ण' इति णत्वप्रवृत्ते । श्रीपेण इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात् स्यादेव णत्वम् । श्रीपायेति ॥ श्रीपाशब्दस्य 'ह्रस्वो नपुसके' इति ह्रस्वत्वे डेर्यादेशे ‘सुपि च' इति दीर्घे रूपम् । सन्निपातपरिभाषा तु कष्टायेति निर्देशात् न प्रवर्तते इति प्रागुक्तम् । नन्वत्र ह्रस्वत्वे कृतेऽपि प इत्यस्य एकदेशविकृतन्यायेन धातुत्वानपायात् दीर्घे कृते आकारान्तत्वाच्च आतो धातो ' इत्याल्लोपस्यात् । यादेशस्य स्वतो यकारादितया स्थानिवर्त्त्वेन स्वादिप्रत्ययत्या च तस्मिन् परे भत्वस्यापि सत्वादित्यत आह । अत्र सन्निपातेति ॥ ननु उपजीव्यविः घातक प्रति उपजीवकन्निमित्त न भवतीति सन्निपातपरिभाषया लभ्यते । प्रकृते च अदन्त मुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोप प्रति कथन्निमित्तत्वम् । यादेशस्य

आकारमुपजीव्य

प्रवृत्तत्वाभावेन आकारलोप प्रति निमित्तत्वे बाधकाभावादिति चेन्मैवम् । यादेशस्तावत् ह्रस्व मवर्णमुपजीव्य प्रवर्तते । तद्विधावत इत्यनुवृत्ते । ततश्च ह्रस्वत्वमवर्णत्वञ्च समुदित यादेशस्य उपजीव्यम् । तत्र कष्टायेति निर्देशात् सन्निपातपरिभाषा बाधित्वा कृतेऽपि दीर्घे ह्रस्वत्वाश एव निवृत्त । अवर्णत्वाशस्त्वनुवर्तित एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्याविघातस्यादेवेति भवेदेव सन्निपातपरिभाषाविरोध । अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्तु “ आतो धातो ' इत्यत्र लक्षणप्रतिपदोक्तपरिभाषया प्रतिपदोक्त एवाकारान्तधातुर्गुह्यते । इह तु पाधातोर्ह्रस्वत्व तु पुनर्दीर्घे सति अवगम्यमान पास्वरूप लाक्ष णिकमेवेति न तस्यात्र ग्रहणमित्यास्तान्तावत् ॥

इत्यादन्ताः ।

अथ इदन्ताः निरूप्यन्ते ॥ अथ वारिशब्दप्रक्रिया दर्शयितुमाह । स्वमोर्नपुं

सकात् ॥ “षड्भ्यो लुक्’ इत्यतो लुगित्यनुवर्तते इत्याह । क्लीबादित्यादिना। वारीति ॥
२१४
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३२० । इकोऽचि विभक्तौ । (७-१-७३)

इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता–' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तो गुण । हे वारे-हे वारि । “आडो ना –’ (सू २४४) । वारिणा । ' घेर्डिति । (सू २४५) इति गुणे प्राप्ते “ वृद्धौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन (वा ४३७३) वारिणे । वारिण । वारिणो “नुमचिर–' (वा ४३७४)


सोरमश्च लुकि रूपम् । नच ‘आदे परस्य’ इति अम अकारस्यैव लुक् स्यात् । नतु मकारस्यापीति शङ्कयम् । प्रत्ययस्य लोप एव हि लुगित्युच्यते । अम् इति समुदाय एवेह प्रत्यय । नतु तदेकदेशभूतमकारमात्रम् । अतो लुगमस्सर्वादेश एव भवति । इकोऽचि ॥ 'इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । ‘नपुसकस्य झलच ' इत्यतो नपुसकस्येत्यनुवर्तते । अङ्गस्येत्यधि कृतम् इका विशष्यते तदन्तविधि । तदाह । इगन्तस्येत्यादिना । अचि विभक्ता विति ॥ अजादौ विभक्तावित्यर्थ । 'इकोऽचि मुपि' इत्येव सुवचम् । विभक्तौ किम् । मधु मद्य तस्येद माधवम् । अणि परे नुमि लोपे माधुनमिति न भवति । वारिणी इति ॥ वारि ौ इति स्थिते शीभावे नुमि “ अट्कुत्राड्' इति णत्वे रूपम । वारीणि इति ॥ जश्शसो शिभावे नुमि 'सर्वनामस्थाने च' इति दीर्धे णत्वे रूपम् । हे वारि सु इत्यत्र सोर्लुकि प्रक्रिया दर्शयति । पक्षे इति ॥ 'ह्रस्वस्य गुण ' इति सम्बुद्धिनिमित्तको गुण कदा चिद्भवतीत्यर्थ । नन्विह सम्बुद्धेर्लुका लुप्तत्वात् *न लुमता' इति प्रत्ययलक्षणनिषेधात् कय गुण इत्यत आह । न लुमतेतेि निषेधस्यानित्यत्वादिति । अत्र च “इकोऽचि वि भक्तौ' इत्यत्राज्ग्रहण ज्ञापकम् । हलादिषु म्यामादिषु सत्यपि नुमि “न लोप प्रातिपदिका न्तस्य' इति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्त्यर्थ अज्ग्रहणम् । तत्र नुमि सति “न डिसम्बुध्द्यो ' इति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यम् । सम्बु द्वेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुम प्राप्तेरेवाभावात् । “न लुमता' इति निषेध स्यानित्यत्वे तु सम्बुद्धो प्रत्ययलक्षणेन प्राप्त नुम वारयितुमज्ग्रहणम् अर्थवदिति भवत्यज्ग्रहण न लुमता' इत्यस्यानित्यत्वे लिङ्गमित्याहु । अत एव “इकोऽचि' इति सूत्रे हे त्रपो इति एड्ह्स्वात्' इति सूत्रे हे त्रपु इति च भाष्य सङ्गच्छते । आाङो नेति ॥ रूपे विशेषा भावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भाव । डसिडसो विशेषमाह । घेरिति ॥ नुम बाधित्वा परत्वात् गुणे प्राप्ते इत्यर्थ । वृद्धौत्त्वेति ॥ वार्तिकम् । वृद्धादीना क्रमेण गावौ हरौ क्रोष्ट्रा हरये इत्यवकाश नुमोऽवकाश वारीणि इति । अतिसखीनि इत्यत्र जश्शसो “सख्युरसम्बुद्धौ' इति णित्वादृद्धि परत्वात् नुम बाधित्वा प्राप्ता । वारिणि इत्यत्र डौ तु 'अच घे' इत्यौत्त्व प्राप्तम् । प्रियक्रोष्टूनि इत्यत्र जश्शसो तृज्वत्व प्राप्तम् । वारिशब्दान् डयादौ गुण प्राप्त । अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थ । वारिणे इति ॥ डयि

गुण बाधित्वा नुमि णत्वे रूपम् । वारिणः इति ॥ डसिडसो गुण बाधित्वा नुमि णत्वे
इदन्तप्रकरणम्]
२१५
बालमनोरमा

इति नुट् । “नामि' (सू २०९) इति दीर्घ । वारीणाम् । वारिणि । वारिणो । हलादौ हरिवत् ।

३२१ । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य । (७-१-७४)

प्रवृत्तिनिमितैक्ये भाषितपुस्कमिगन्त क्लीब पुवद्वा स्याट्टादावचि । अनादये-अनादिने, इत्यादि । शेप वारिवत् । पीलुर्वृक्षस्तत्फल पीलु, तस्मै पीलुने । अत्र न पुवत् । प्रवृत्तिनिमित्तभेदात् ।


रूपम् । वारिणोरिति ॥ ओसि यण बाधित्वा नुमि णत्वे रूपम् । वारि आमित्यत्र परत्वान्नुट बाधित्वा नुमि प्राप्त आह । नुमचिरेति ॥ जुडिति ॥ नुम्नुटो को विशेष इत्यत आह । नामीति दीर्घ. इति ॥ नुमि तु सति तस्याङ्गभक्तत्वात् “नामि' इति दीर्घो न स्यादिति भाव । वारिणीति ॥ डौ “अञ्च घे ' इत्यौत्व परमपि बाधित्वा 'वृद्वौत्त्वे इति पूर्वविप्रतिषेधान्नुम् । न विद्यते आदि उत्पत्ति यस्य स अनादि ईश्वर । अनादि अविद्या । अनादि ब्रह्म । त्रिलिङ्गोऽय विशष्यनिन्न । तस्य नपुसकत्वे प्रथमाद्वितीययेोर्वारि वद्रूपाणि । टादिषु अचि विशेषमाह । तृतीयादिषु ॥ भाषित पुमान् येन प्रवृत्तिनिमित्तेन तत् भाषितपुस्क प्रवृत्तिनिमित्त तदस्यास्तीति “अर्श आद्यच्’ शब्दस्वरूप विशेष्यम् । पुस्त्वे नपुसकत्वे च एकप्रतिनिमित्तमिति यावत् । “इकोऽचि विभक्ता' इत्यत इकोऽचीति “नपु सकस्य झलच ' इत्यतो नपुसकस्येति चानुवर्तते । षष्ठी च प्रथमया विपरिणम्यते । तदाह । प्रवृत्तिनिमित्तैक्ये इत्यादिना ॥ पुवद्वेति ॥ गाल्वग्रहणादिति भाव । अचीति ॥ अजादावित्यर्थ । पुवत्वे हूस्वनुमोरभाव फलति । घटपटादिशब्दास्तावत् घटत्वपटत्वादि रूपेणैव तत्तद्यक्ति प्रत्याययन्ति, नतु द्रव्यत्वपृथिवीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषण पुरस्कृत्य घटादिशब्दा तत्तद्यक्तिषु प्रयुज्यन्ते तद्विशेषण प्रवृत्तिनित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवञ्च नपुसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छे दक तत् शब्दस्वरूप भाषितपुस्कशब्देन विवक्षितम् । अनादिशब्दश्व उत्पत्त्यभावात्मक मनादित्व पुरस्कृत्य स्त्रीपुन्नपुसकतत्तह्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमितैक्ये भाषितपुस्कता । अतस्तस्य टादावचि पुवत्वविकल्प इत्यभिप्रेत्योदाहरति । अनादये अनादिने इति ॥ पुवत्त्वे नुम अप्रवृत्ते “घेर्डिति' इति गुण । पुवत्त्वाभावे तु ‘नुमिति भाव । इत्यादीति ॥ अनादे -अनादिन । अनाद्यो -अनादिनो । अनादीनामित्येव । शेषं वारिवदिति ॥ प्रथमाद्वितीययो भ्यामादौ हाल च वारिवदित्यर्थ । प्रवृत्तिनिमित्तैक्ये इत्यस्य प्रयोजन दर्शयितुमाह । पीलुर्वृक्ष इत्यादि । यदा वृक्षविशेष पीलुशब्दवाच्य । तदा पुलिङ्ग पीलुशब्द यदा पीलुजन्यफल पीलुशब्दवाच्य तदा नपुसकलिङ्ग । फले लुक्’ इत्यणो लुक् । अत्र फले वाच्ये पुवत्व नेत्यर्थ । कुत इत्यत आह । प्रवृत्तिनिमि

त्तभेदादिति ॥ वृक्षत्वव्याप्यजातिविशेषात्मक पीलुत्व वृक्षविशेषवाच्ये प्रवृत्तिनिमित्तम् ।
२१६
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

३२२ । अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः । (७-१-७५)

एषामनङ् स्याट्टादावचि, स चोदात्त । * अल्लोपोऽन ' (सू २३४) । दध्ना । दध्ने । दध्न. । दध्र । दध्नो । दध्नाम् । दध्नि-दधनि । दध्रो । शेषं वारेिवत् । एवमस्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदध्ना ।

इति इदन्तप्रकरणम् ।

॥ अथ अजन्तनपुंसकलिङ्गे ईदन्तप्रकरणम् ।

सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । सुधिया-सुधिना । सुधियाम्-सुधीनाम् । प्रध्या-प्रधिना ।

इति ईदन्तप्रकरणम् ।


फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मक पीलुत्व प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्त भेदादित्यर्थ । तदुक्त “पीलुवृक्ष फल पीलु पीलुने नतु पीलुवे । वृक्षे निमित्त पीलुत्व तज्जत्व तत्फले पुन ' इति । अस्थि, दधि, सक्थि, अक्षि, एतेषा प्रथमाद्वितीययोर्वारिव द्रूपाणि । टादावचि विशेषमाह । अस्थिदधि ॥ तृतीयादिष्विति अचीति चानु वर्तते । तदाह । एषामित्यादिना ॥ नुमोऽपवाद । अनडि डकार इत्, अकार उच्चार णार्थे । डित्वादन्तादेश । दधनि-दध्नि । “विभाषा डिश्यो ' इत्यल्लोपविकल्प इति भाव । तदन्तस्यापीति ॥ आङ्गत्वादिति अतिदध्नेति । दधि अतिक्रान्त कुलमति भाव । दधि । अत्रापि नपुसकस्यति सम्बद्धद्यते । ततश्च धाञ “आदृगमहन ' इति किप्रत्यये दधि शब्दस्य पुस्त्वे दधिनेत्येव । नपुसकस्येति श्रूयमाणमस्थ्यादिभिरेवान्वेति । तेनातिदध्वा ब्राह्मणेनेत्यादि सिद्धम् ॥

इति इदन्ताः ।

अथ ईदन्ता निरूप्यन्ते ॥ सुध्द्यायतीति सु शोभना धीर्यस्येति वा विप्रहे सुधीशब्दस्य 'हूस्वो नपुसके' इति हूस्वत्वे वारिवद्रूपाणीत्याह । सुधि, सुधिनी, इत्यादि। परत्वान्नुमा इयडू बाध्यते इति -भाव । सुधिया सुधिनेति ॥ सुद्यातृत्वस्य शोभन ज्ञानवत्वस्य वा प्रवृत्तिनिमित्तस्य पुसि नपुसके च एकत्वात् पुवत्त्वविकल्प । एव प्रधीशब्द । तत्र “न भूसुधियो' इति निषेधाभावात् “एरनेकाच ' इति यण् ॥

इति ईदन्ताः ।

उदन्तप्रकरणम्]
२१७
बालमनोरमा

॥ अथ अजन्तनपुंस्कालिङ्ग उदन्तप्रकरणम् ।।

मधु, मधुनी । मधूनि । हे गधा-हे मधु । एवमन्व्वादय ।सानु'शव्दस्य स्नु ' वा । स्नुनि-सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्ट्रनि । टाढौ पुवत्पक्षे प्रियक्रोष्ट्रा श्रियक्रोष्टुना । प्रियक्रोष्ट्र-प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावान्पर्वविप्रनिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिर–’ (वा ४३७४) इति नुट् । प्रियक्रोष्ट्रूनाम्

इत्युदन्ताः ।

अथ उदन्ता निरूयन्त । मध्विति ! ' मधु मद्ये पुष्परसे, मधुवसन्ते चैत्रे च इतेि कोशान्मधुशब्दस्य पुन्नपुसकयो। मद्यन्ववसन्तत्वादिरूपप्रवृतिनिमित्नभेदात् न पुवत्वविकल्प । मृद्विकारवाचिनो मधुशब्दस्य तु नित्यनपुसकत्वान्न पुवत्त्वमिति विवक्त । सानुशब्दस्य स्नुः वेति । “पद्दन्' इति सूत्रे 'मासपृत नामानन। मास्पृष्ट-नवेः वाच्या ’ इति वार्तिकादिति शेप । स्नूनि, सानूनीति। शसि रूपम् । शमादावव स्नुविये । प्रभृतिग्रहणस्य प्रकार,थत्व सुट्यपि स्नुर्भवति । अस्य च “ स्नु प्रस्थस्मानुरस्त्रियाम् इति पुनपुमकत्वात् भाषितपुस्कत्वादस्त्येव पुवत्वविकल्प । प्रियक्रोष्टु, प्रियक्रोष्टुनी इति ॥ प्रिय क्रोष्टा यस्येति विग्रह । असर्व परत्वात् तृज्वत्व प्राप्त आह । तृज्वद्रावादिति ॥ * वृद्धात्न' इनि वार्तिकादिति भाव । प्रियक्रोष्टूनीति ॥ जश्शमोशिमावे नुमि 'सर्वनामस्थाने च' इति दाघे रुपम् । नच नित्य त्वादेव नुम्सिद्ध कि पूर्वविप्रातिपेधेनेति वाच्यम् । नित्यत्वान्नुमि कृतेऽपि “तदागमा ' इति न्यायेन “तृज्वत्कोष्ठु ' इत्यस्य नुम्विशिष्टग्य ग्रहणापत्तो पुनस्तृज्वत्त्वापते । पूर्वविप्रतिषेध माश्रित्य तृज्वत्त्व बाधित्वा नुमि कृते तु न पुनस्तृज्वत्त्वम् । “विप्रतिषेधे यद्वाधित तद्वाधित मेव' इति न्यायादित्यलम । पुवत्पक्षे इति ॥ तत्रापि तृज्वत्त्वपक्षे इत्यर्थ । प्रियक्रोष्ट्रेति ॥ पुवत्त्त्रे तृज्वत्त्वे च सति रूपम् । अनपुसकन्वान्न नुम् । प्रियक्रोष्टुनेति ॥ पुवत्त्वे, तद् भावे च तृज्वत्त्वाभावे. रूपम् । पुवत्त्वाभावपक्षेऽपि नुम बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्टे इति । पुवत्त्वे तृज्वत्वं यण् । अनपुसकत्वान्न नुम् । प्रियक्रोष्टवे इति पुवत्त्वे तृज्वत्त्वाभावे रूपम् . अन्यत्रेति ॥ पुवत्त्वाभावपक्षे इत्यर्थः । प्रियक्रोष्टु नेति-॥ “पुवक्तृज्वत्त्वयेरभाव रूपम् । - तथा डे त्रीणि रूपाणि । एव - डसेिडसोः । प्रियक्रोष्टु-प्रियक्रोष्टो-प्रियक्रोष्टुन । प्रियक्रोष्टो -प्रियक्रोष्टो’-प्रियकोष्ठुनोः । आमि विशेषमाह । नुमचिरेति नुडिति ॥ तृज्त्रत्व नुमच बाधित्वति शेप । पुवत्त्वे तृज्यत्त्व बाधित्वा नुट् । पुवत्त्वाभावे तु तृज्वत्त्व बाधित्वा नुम् । तदपि बाधित्वा नुद्धिति विवेक । प्रियक्रोष्टरि प्रियक्रोष्टौ-प्रियक्रोष्टुनि । म्यामादौ हलि मधुवत् ।

इत्युदन्ताः ।

२१८
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ अजन्तनपुंसकलिङ्गे ऊदन्तप्रकरणम् ॥

सुलु, सुलुनी, सुलनि । पुनस्तद्वत् । सुल्वा-सुलुना ।

इत्यूदन्ताः ।

॥ अथ अजन्तनपुंसकलिङ्गे ऋदन्तप्रकरणम् ।।

धातृ, धातृणी, धातृणि । हे धात -हे धातृ । धात्रा-धातृणा । एव ज्ञातृकर्तादय।

इत्यृदन्ताः ।

अथ ऊदन्ता निरूयन्ते । सुल्विति ॥ सुष्टु लुनातीति क्विप् । “हूस्वो नपुसके ' इति हृस्व । सुलुनी इति ॥ 'ओस्सुपि' इति यण बाधित्वा परत्वान्नुम् । सुल्वेति ॥ शोभनलवनकर्तृत्व प्रवृत्तिनिमितैक्यमिति पुवत्त्वविकल्प । पुवत्त्व ह्रस्वाभावेनाघित्वात् नाभावो न । नुमभावश्च । “ ओस्सुपि' इति यण । पुवत्त्वाभावपक्षे तु यण बाधित्वा नुम् । डेप्रभृतिषु तु पुवत्त्वाभावे ‘वृध्ध्यौत्त्व' इति पूर्वविप्रतिषेधेन नुमि सुलुने, पुवत्त्वे तु सुल्वे इत्यादि रूपद्वयम् ।

इत्यूदन्ताः ।

अथ ऋदन्ता निरूप्यन्ते । धातृ इति ॥ दधातीति धातृ । “न लुमता इति निषेधादनङ् न । धातृणी इति ॥ “इकोऽचि' इति नुमि 'ऋवर्णान्नस्य’ इति णत्वम् । धातृणि इति ॥ जश्शसेोशिभावे नुमि “सर्वनामस्थाने च' इति दीर्धे णत्वम् । “न लुमता' इति निषेधस्यानित्यत्वात् सम्बुद्धिनिमित्तको हूस्वस्य पक्षे गुण इत्यत आह । हे धातः- हे धातृ, इति ॥ धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्यात् टादावचि पुवत्त्व विकल्प इत्याह । धात्रा-धातृणा इति । धात्रे-। धातृणे धातु-धातृण । धात्रो धातृणो । 'नुमचिर' इति नुट् । धातृणाम् । धातरि-धातृणि ॥

इत्यृदन्ताः ।

ओदन्तप्रकरणम्]
२१९
बालमनोरमा

॥ अथ अजन्तनपुंसकलिङ्गे ओदन्तप्रकरणम् ॥

३२३ । एच इग्घ्रस्वादेशे । (१-१-४८)

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु। प्रद्युनी । प्रद्यृनि । प्रद्यनेत्यादि । इह न पुवत् । यदिगन्तं प्रन्' इति, तम्य भाषितपुम्कत्वाभाः वात् । एवमग्रेऽपि ।

इत्योदन्ताः ।


अथ ओदन्ता निरूपयन्ते प्रकृष्टा या द्यो यस्येति वहुन्नाहो प्रद्योशब्दस्य ' ह्रस्वो नपुसके' इति ह्रस्य प्राप्नुवन् एचा ह्रस्वाभावात् तपा द्विस्थानन्वन अ, इ, उ, ऋ, ल इत्येतेषा ह्रस्वानामन्तर्तमत्वाभावात् अन्यतरस्थानमाम्याश्रयणे अवर्णादिषु यस्य कस्य चिद नियमेन पर्यांयेण वा प्राप्ताविदमारभ्यते । एच् इक् ॥ आदिश्यते इत्यादेश । कर्मणि घञ् । तस्य ह्रस्वपदेन सह कर्मधारय ।विशष्यस्यार्प पूर्वनिपात । आदेश इति निरधारणसप्तमी । मात्रमेकवचनम् । तदाह । आदिश्यमानेष्वित्यादिना ।। मध्द्ये इत्यपपाठ तद्योगे षष्ठ्या एवौचित्यात् ।इगेवेति ।। तेन आफारव्यावति फलतति भाव । यद्यपीकश्चत्वार एचोऽप्येवम् । तथापि स्थान्यादेशाना यथासङ्गयन्न भवति। न ह्ययमपूर्वविधि किन्तु नियम विधि । यथाप्राप्तमेव नियम्यते । एचा हि पूर्वभाग अवर्णसदृश । उत्तरभागस्तु इवर्णोवर्ण सदृश । तत्र पूर्वभागसादृश्यमवर्णस्यास्ति । तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्ण , उवणसादृश्यात् ओकारस्य आकारस्य चव उवर्ण , इति व्यवस्था न्यायप्राप्ता यथाप्राप्तमेव च नियम्यते इति न यथासङ्खयम् । ततश्च प्रद्योशब्दे ओकारस्य उकार ह्रस्व इत्यभिप्रेत्योदाहरति । प्रद्यु इत्यादि । ननु पुन्नपुसकयो प्रकृष्टस्वर्गवत्वमेक मेव प्रवृत्तिनिमित्तमिति टादौ पुवत्त्वविकल्प कुतो नेत्यत आह । इह न पुंवदिति ॥ कुत इत्यत आह । यदिगन्तमिति।। प्रद्योशब्द ओदन्त पुसि । प्रद्युशब्दस्तु उदन्तो नपुसके। तथाच पुसि प्रद्योशब्दस्य भाषितपस्कत्वेऽपि नपुसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भापितपुस्कत्वाभावान्न पुवत्त्वमित्यर्थ । केचित्तु पुसि य प्रद्याशब्द ओदन्त स एवेदानी नपुसक । तस्य हृस्वान्तत्वेऽपि एकदेशविकृतस्यानन्यत्वात्। अत पुवत्त्वविकल्पोऽस्त्येवेत्याहु एवमग्रेऽपीति । प्ररि, सुनु इत्यादावपीत्यर्थ

इत्योदन्ताः ।

२२०
[अजन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ अजन्तनपुंसकलिङ्गे ऐदन्तप्रकरणम् ॥

प्ररि प्ररिणी प्ररीणि । प्ररिणा एकदेशविकृतस्यानन्यत्वात् रायो हलि' (मू २८६) इत्यात्वम् । प्रराभ्याम् , प्रराभि । “नुमचिर-' (वा ४६७४) इति नुट्यात्वे प्रराणाम् ' इति माधवः । वस्तुतस्तु सन्निपातपरि भाषया नुट्यात्वं न । नामि' (मू २०९) इति दीर्घस्त्वारम्भसामर्थ्या त्सन्निपातपरिभाषां बाधते इत्युक्तम् । प्ररीणाम ।

इत्यैदन्ताः ।

॥ अथ अजन्तनपुंसकलिङ्गे ओदन्तप्रकरणम् ॥

सुनु, सुनुनी, सुनृनि । सुनुना । सुनुने, इत्यादि ।

इत्योदन्ताः ।

इत्यजन्तनपुंसकलिङ्गप्रकरणम् ।

अथ ऐदन्ता निरूयन्ते । एकारान्तस्यदाहरणन्तु स्मृत इ येन स स्मृते । सु शोभन स्मृतेर्यस्य तन् सुस्मृति इत्यादि बोध्द्यम् । प्ररीति ॥ प्रकृष्ट रा धन यस्य इति वहुव्रीहौ प्ररैशब्द । तस्य नपुमकह्रस्वत्वेन इकार । सुटि वारिन्त् । सोर्लुप्तत्वात् “रायो हलि' इत्यात्वन्न । टादावचि पुवत्त्वविकल्प प्रद्युशब्दवन् । भ्यामादौ हलि विशेषमाह । रायो हल्लीत्यात्वमिति । ननु रैशव्दस्य ऐदन्तस्य विहितमात्व कथमिदन्तस्येत्यत आह । एकदेशविकृतस्यानन्यत्वादिति ॥ आमि विशपमाह । नुमचिरेति । नुटि 'रायो हलि' इत्यात्वे प्रराणामित्यन्वय । ननु प्ररि आमिति स्थिते नुट बाधित्वा परत्वान्नुमि तस्या ङ्गभक्तत्वात् हलादिविभक्तयभावात् कथमात्वमित्यत आह । नुमचिरेति । पूर्वविप्रतिषेधा न्नुम बाधित्वा नुट्यात्वन्निर्बाधमिति भाव । सन्निपातेति । हृस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्व प्रति निमित्तवासम्भवात् इति भाव । ननु तर्हि हृस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुट तद्विघातक “नामि' इति दीर्घ प्रति कथन्निमित्तत्वमित्यत आह । नामीति दीर्धस्त्विति । इत्युक्तमिति । रामशब्दाधिकारे इति शेप ॥

इत्यैदन्ताः ।

सु शोभना नौर्यस्येति विग्रहे वहुव्रीहौ “हृस्वो नपुसके' इति हृस्व उकार इति मत्वा आह । सुनु इति ॥

इत्यौदन्ताः ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां अजन्तनपुंसकलिङ्गनिरूपणं समाप्तम् ।

॥ अथ हलन्तपुल्लिङ्गे हकारान्तप्रकरणम् ॥

३२४ । हो ढः । (८-२-३१)

हस्य ढ. स्याज्झलि पदान्ते च । “हल्ड-याप्–’ (सू २५२) इति सुलोप । पदान्तत्वाद्वस्य ढ । जश्त्वचर्त्वे। लिट-लिङ्, लिहौ, लिह । लिहम : लिहौ, लिह । लिहा, लिङ्भ्याम् इत्यादि । लिट्त्सु-लिट्सु ।

३२५ । दादेर्धातोर्घः । (८-२-३२)


अथ हकारान्ता निरूपयन्ते । तत्र वर्णसम्नायक्रममनुस्मृत्य हकारान्तमादो निरूपयितुमाह । हो ढ. ।। ह इति षष्टयन्तम् । 'झलो झलि’ इत्यता झलीत्यनुवर्तते । पद स्थेत्यविकृतम् । “स्कोम्सयोगाद्यान्न च इत्यताऽन्त इत्यनुवर्तते । तदाह । हस्येति ॥ झलीति ॥ झलि परत पर्वस्य हकारस्य पदान्न विद्यमानस्य हकारस्य चेत्यर्थ । नच डकार एव कुतो न विहित इति वाच्यम् । “वा द्रुह इत्यत्र वक्ष्यमाणत्वात् । पदान्तत्वा दिति । सुलापे सति प्रत्ययलक्षणमाश्रित्य झत्परत्वाच्चेत्यपि बोध्यम् । लिडिति ॥ 'लिह आस्वादने ' क्लिप । हत्डयादिना सुलोप । ह्रस्य टत्वे “वावसाने' इति चर्त्वविकत्प इति भाव । लिङ्भ्यामिति ॥ “स्वादिष्वसर्वनामस्थाने' इति पदत्वात् *झलाञ्जशोऽन्ते' इति जश्त्वमिति भाव । इत्यादीति ॥ लिडभि । लिङ्म्य । लिंहे । लिह । लिह । लिहो । । लिहो । लिहाम् । लिट्त्सु इति ॥ लिह सु इति स्थिते हस्य ट । तस्य जश्त्वेन ड । खरि च' इति चत्र्वरयासिद्धत्वात्तत प्रागेव डस्सि' इति धुट् । नतो डस्य चर्त्वेन ट । बुटश्चत्र्वसम्पन्नस्य तकारस्यासिद्धत्वात् *चयो द्वितीया ' इति न भवति । “न पदान्तात्’ इति तकारस्य ष्टत्वन्न । लिट्सु इति । धुडभावे स्पम् । हस्य ढ । तस्य जश्त्वेन ड । तस्य चर्त्वेन ट । तस्यासिद्धत्वात् 'चयो द्वितीया' इति न । “न पदान्तान्' इति सस्य न ष्टुत्वमिति भाव । दुहधातो क्विबन्तात्सुलोपे दुह् इत्यत्र ढत्व क्वचिदपवदति । दादेर्धातोः ॥ 'हो ढ इत्यत ह इति षष्ठयन्तमनुवर्तते । झलि इति पदस्येति अन्ते इति च पूर्ववदनुवर्तते । धातोरि त्यावर्तते । एक धातुग्रहणमवयवषष्ठयन्त हकारेऽन्वेति धातोरवयवस्य हस्येति । दादे

रित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । द आदिर्यस्येति बहुवीहि । धातोरिति
२२२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता


उपदेशे दादेर्धातोर्हस्य घ' स्याज्झलि पदान्त च उपदेशे ' किम अधोक्' इत्यत्वं यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । तत क्विपि दामलिट् । अत्र मा भूत ।

३२६ । एकाचो बशेो भष् झषन्तस्य स्ध्वोः । (८-२-३७)

धातारवयवा य एकाच इमषन्तस्तदवयवस्य बश स्थान भष स्यात्स कारे ध्वशब्दे पदान्ते च । ' एकाचो धातो ' इति सामानाधिकरण्येनान्वये त्विह न स्यात् । गर्दभमाचष्टे गर्दभयति । तत क्विप् , णिलोप । गर्वप् ।


द्वितीय धातुग्रहणन्तु धातारुपदेशकाल लक्षयति । ततश्च फलितमाह । उपदेशे इत्यादि ना ॥ धातृपदेश काले यो दकारादिर्धातु तदवयवस्य ह्रस्यत्यर्थ । आवृत्तधातुग्रहणलव्धो पदेशग्रहणस्य फल पृच्छति । उपदेशे किमिति ॥ अधोगिति ॥ 'दुह प्रपूरणे' लड अडागम, तिप्, शप्, तस्य लुक्, लघूपधगुण, हल्डयादिना तिपो लोप , “दादे इति हस्य घ , “एकाचो बश ' इति भघ्भावेन दकारस्य धकार । “वावसाने ' इति चर्त्व जश्त्वे इति भाव । यथा स्यादिति ॥ यथेति प्राप्तियोग्यतायाम् । घत्वमत्र प्राप्तियोग्यम् । तत्र उपदेशग्रहणे सत्येव स्यादित्यर्थ । घत्वप्रवृत्तिवेळाया दुह्धातोर्दकारादित्व नास्ति । कृते अडागमे “तदागमास्तद्रहणेन गृह्यन्ते इत्यकारादित्वात् । अतोऽत्र घत्व न स्यादित्यव्याप्ति स्स्यात्। उपदेशग्रहण तु नाय दोष । धत्वप्रवृतिवेळाया दुहेरत्र दकारादित्वाभावेडपि धातृपदेशकाले दादित्वादिति भाव । तदेवमव्याप्तिपरिहारफलमुक्ता अतिव्याप्तिपरिहारफल माह । दामेति ॥ ग्रीवासु गवादिपशुबन्धनार्थरज्जुपर्यायो दामशब्द । 'लिह आस्वादने दाम लेटीति दामलिट् । तमात्मन इच्छतीत्यर्थे 'सुप आत्मन क्यच्' इति क्यचि 'सना द्यन्ता ’ इति धातुत्वात् तिपि शपि दामलिह्यताति रूपम् । ततः क्विपीति ॥ क्यजन्तात् कर्तरि क्विपि अल्लोपे यलोपे च दामलिहशव्दात् सोलोपे 'हो ट ? इति टन्वे 'वावसाने ' इति चर्त्वविकल्पे दामलिट्-दामलिङ्ग इति रूपमित्यर्थ । अत्र मा भूदिति ॥ माडि लुड़ । सर्वलकारापवाद । अत्र घत्व न भवेदित्येतदर्थमप्युपदेशग्रहणम् । कृते तु तस्मिन् घत्वमत्र न भवति । धातूपदेशे दामलिड् इति सुब्धातो पाठाभावादिति भाव । तथाच प्रकृतोदाहरणे सौ दुध इति स्थिते । एकाचो बशो ॥ स् च व् च स्ध्वौ तयोरिति विग्रह । बश इति स्थानषष्ठी । एकाच इत्यवयवषष्ठी । एक अच् यस्येति विग्रह । झषन्तस्येत्यस्य शब्दस्येति विशेष्यम् । एकाच्कस्य झषन्तशब्दस्यावयवो यो बश तस्य भष् स्यादित्यन्वय । “दादे र्धातो ' इत्यतो धातेरित्यवयवषष्ठयन्तमनुवर्तते । तच्च झषन्तशब्देन अन्वेति । पदस्येत्य धिकृतम् । “स्कोस्सयोगाद्यो ? इत्यत अन्ते चेत्यनुवर्तते । तदाह । धातोरवयवः इत्यादिना । ननु 'सम्भवति सामानाधिकरण्ये वेयधिकरण्याश्रयणस्यान्याय्यत्वात्' एकाच् झषन्तो यो धातु तदवयवस्य बश इत्येवान्वय उचित इत्यत आह । एकाचो

धातोरित्यादि ॥ गर्दभयतीति । “तत्करोति तदाचष्टे' इति णिजन्तस्य “सना
हकारान्तप्रकरणम्]
२२३
बालमनोरमा ।

झलि' इति निवृत्तम् । स्ध्वोग्रहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भाव । जत्वचर्त्वे । धुक्-धुग् । दुहौ दुह। षत्वचर्त्वे । धुक्षु ।

३२७ । वा द्रुहमुहष्णुहष्णिहाम् । (८-२-३३)

एषां हन्य वा घ स्याज्झलि पदान्ते च । पक्षे ढ । ध्रुक्-घुग्-धुट्-धुड् ।


द्यन्ता ? इति धातुत्वातिबादि । ततः क्विबिति ॥ गर्दभि इति ण्यन्तान् कर्तरि क्विबि त्यर्थ । कपावितौ । वेर्लोप । णिलोप. इति ॥ *णेरनिटि ? इत्यनेनेनि शेष । गर्थेप् इति ॥ गर्दभ् इत्यस्मात् सु हल्डयादिलोप । “एकाचो बश ' इति दस्य च । वावसाने' इति चर्त्वम् । एकाचो धातो झषन्तस्येत्यन्वये गर्दभ् इत्यस्य सुब्धातोरने काच्त्वात् दकारस्य भध्भावो न स्यात् । धात्ववयवस्य झषन्तस्येत्यन्वये तु दम् इति एकाचो झषन्तस्य धात्ववयवत्वात् तदवयववस्य दस्य भाभावो निर्बाध इति भाव । अत्र प्राचीनै झलीत्यनुवर्तितम् । तदयुक्तमित्याह । झलीति निवृत्तमिति । सामर्थ्यादिति ॥ झला त्यनुवृत्तौ तद्वैयर्थ्यदिति भाव । ननु झलीत्यस्यानुवृत्तिरेवास्तु । स्कोरियव न क्रियतामित्यत आह । तेनेति ॥ झलौल्यननुवर्तनेनेत्यर्थ । दुग्धमिति ॥ दुहे क्त । कित्वात् न लघूपध गुण । ‘दादे' इति हृस्य घ । ‘झषस्तथोऽर्धोऽध' इति तकारस्य ध । ‘झलाञ्जश् झगशे' इति घस्य ग । दुग्धमिति रूपम् । दोग्धेति । दुहेस्तृच् । लघूपधगुण । ‘दादे' इति हस्य घ । झषस्तथो ' इति तकारस्य ध । 'ऋदुशनम्’ इत्यनङ् । “सर्वनामस्थाने च' इति दीर्घ । हत्डयादिलोप । ‘न लोप ' इति नकारलोप । दोग्धा इति रूपम् । झलीत्यनुवृत्तौ । इहोभयत्रापि चर्त्वे कृते भष्भावस्यादिति भाव । ननु दुहे क्विबन्तात् सोर्लोपे ‘दादे' इति धत्वे कृते दुघ् इति झषन्तमेकाच्कम् । तस्य धातुत्वात् धात्ववयत्वाभावात् कथमिह दकारस्य भष्भावेन धकारस्स्यादित्यत आह । व्यपदेशिवद्भावेनेति ॥ विशिष्ट अपदेश व्यपदेश मुख्यव्यव हार, सोऽस्यास्तीति व्यपदेशी, तेन तुत्य व्यपदेशिवत् । धातावेव धात्ववयवत्वव्यवहारो गौण । राहोश्शिर इत्यादिवदिति भाव । इदश्च आद्यन्तवदेकस्मिन्’ इति सूत्रे भाष्ये स्पष्टम् । धुक्-धुगिति ॥ क्विप प्राक्प्रवृत्ताया धातुसज्ञाया अनपायात् ‘दादे.' इति धत्वे कृते झषन्तत्वात् भष्भावे चर्त्वविकल्प इति भाव । दुहौ, दुह । दुहम्, दुहौ, दुह । दुहा । म्यामादौ ‘दादे' इति घत्वे कृते स्वादिष्विति पदत्वात् पदान्तत्वप्रयुक्तो भध्भाव । 'झलाञ्चशोऽन्ते' इति जश्त्वम् । धुग्भि । दुहे, धुग्भ्याम्, धुग्भ्य । दुह । दुह, दुहो , दुहाम् । दुह् सु इति स्थित प्रक्रि या दर्शयति । षत्वेति ॥ घत्वे कृते भष्भावे 'झलाञ्जशोऽन्ते’ इति जश्त्वेन गकार । तस्य ‘खरि च' इति चर्त्वस्यासिद्धत्वात् ‘आदेशप्रत्यययो ' इति षत्वेकृते चर्त्वे धुक्षुइति रूपमिति भाव । द्रुह जिघासायाम्, मुह वैचित्त्ये, ष्णुह उद्भिरणे, ष्णिह प्रीता' एभ्य. क्विबन्तभ्य सोलॅीपे द्रुहेर्दादित्वात् ढत्व बाधित्वा नित्य घत्वे प्राप्त इतरेषामतदादित्वात् अप्राप्ते घत्वे इदमारभ्यते ।

वा दुह ॥ ‘दादे.’ इत्यतो घ इत्यनुवर्तते । झलीति पदस्येति अन्ते इति पूर्ववदनुवर्तते ।
२२४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

द्रुहौ, द्रुह । ध्रुग्भ्याम्-ध्रुड्भ्याम्। ध्रुक्षु-ध्रुट्त्सु -ध्रुट्सु । ण्व मुहष्णुहष्णिहाम् ।

३२८ । इग्यणः सम्प्रसारणम् । (१-१-४५)

३२९ । वाह ऊठ् । (६-४-१३२)

भम्य वाह सम्प्रसारणमूठ् स्यात् ।

३३० । सम्प्रसारणाञ्च । (६-१-१०८)


तदाह । एषामिति । द्रुहादीना चतुर्णामित्यर्थ । ध्रुक्-ध्रुगिति । षत्वपक्षे भष्भावे चर्त्वविकल्प इति भाव । ध्रुट्-ध्रुडिति ॥ घत्वाभावपक्षे “हो ट ' इति ढत्वे भष्भावे चर्त्वविकल्प । अत्र भष्भावार्थमव 'हो ढ ' इति सूत्र ढ एव विहित । नतु द । तथा सति झषन्तत्वाभावात् भष्भावो न स्यात् । अचि सुपि द्रुहम्, इत्यादि । ध्रुग्भ्यामिति ॥ घत्क्पक्षे भध्भाव । धुड्भ्यामिति ॥ घत्वाभावपक्षे टत्वे जश्त्वे रूपम् । एव भिसि भ्यसि च रूप द्वयम् । द्रुह । द्रुह, द्रुहो , द्रुहाम् । ध्रुक्ष्विति ॥ धत्वे भष्भावे 'आदेशप्रत्यययो इति षत्वे 'खरि च' इति चर्त्वम् । ध्रुटन्स्विनि ॥ घत्वाभावपक्षे टत्वे भष्भाव ढस्य जश्त्वेन धुटे चर्त्वे षत्वम् । चर्त्वस्यासिद्धत्वात् “चयो द्वितीया इति तकारस्य यो न भवति । न पदान्तात्’ इति ष्टुत्वन्न । घ्रुट्स्विति । धुडभावे रूपम् । ह्रस्य ढ, भष्भाव , ढस्य जश्त्वेन ड, तस्य चर्त्वेन ट । एवमिति । भष्भाववर्जमिति शेष । विश्व बहतीत्यर्थे भजो ण्वि ’ इत्यतो ण्विरित्यनुतौ ‘वहश्च' इति ण्वि । णकार इत् । वेर्लोप । 'अत उपधाया ' इति वृद्धि । उपपदसमास । विश्ववाह इति रूपम् । ततस्सोर्हत्डय.बिति लोपे हो ढ ? इति ढत्व 'वावसाने इति चर्त्वविकल्पे विश्ववाट्-विश्ववाङ्, वि-श्ववाहौ, विश्ववाह । विश्ववाहम्, विश्ववाहौ, इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादौ अचि सम्प्रसारणकार्य वक्ष्यन् सम्प्रसारणसज्ञा दर्शयति । इग्यणस्सम्प्रसारणम् ॥ यणस्स्थाने इति व्याख्यानात् स्थानार्थलाभ । “षष्ठी स्थानेर्योगा' इति तु नह भवति । अनुवादे परिभाषाणामनुपस्थिते । षष्ठीश्रुतौ सर्वत्र व्याख्यानादेव स्थानार्थलाभसम्भवान् “षष्ठी स्थानयोगा' इत्येतत् “निर्दिश्यः मानस्यादेशा भवन्ति' इत्येतदर्थमिति भाष्य सिद्धान्तितत्वाच्च । सम्प्रसारणसंज्ञः इति ॥ ततश्च “वसोस्सम्प्रसारणम्, वचिस्वपियजादीनाम्' इत्यादौ सम्प्रसारणश्रुतौ यण्स्थानिक इगुपस्थितो भवति । तत्रन्तरतम्याद्यस्य इकार वकारस्य उकार रेफस्य ऋक्रांर लस्य लृकार इति ज्ञेयम् । वाह ऊठ् ॥ “भस्य' इत्यधिकृतम् । 'वसोस्सम्प्रसारणम्' इत्यतस्स म्प्रसारणमित्यनुवर्तते । तच्च ऊठ् इत्यनेनान्वेति । तदाह । भस्येत्यादिना । । सम्प्रसारण मिति ॥ तेन वाहो यो यण् वकारस्तस्य ऊठ इति लभ्यते । सम्प्रसारममित्यननुवृत्तौ & अलो ऽन्त्यस्य' इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठों यण्स्थानिकत्वलाभात् नॉलेंऽन्त्यस्य

इति भवति । विश्व ऊ आह असू इति स्थिते । सम्प्रसारणाञ्च ।’ ‘इको यणचिं *
हकारान्तप्रकरणम्]
२२५
बालमनोरमा ।

सम्प्रसारणादचि पूर्वरूपमेकादेश स्यात् । 'एत्येधत्यूठ्सु' (सू ७३) । विश्वौह । विश्वौहेत्यादि । “छन्दस्येव ण्वि ' इति पक्षे णिजन्ताद्विच् ।

३३१ । चतुरनडुहोरामुदात्तः । (७-१-९८)

अनयोराम् स्यात्सर्वनामस्थाने पर । स चोदान्त ।

३३२ । सावनडुहः । (७-१-८२)

अख्य नुम् स्यात्सौ परे । “आत्’ इत्यधिकारादवर्णात्परोऽयं नुम् । अतो


इत्यत अचीति ‘अमि पूर्व ' इत्यत पूर्व इति चानुवर्तते । “एक पूर्वपरयो ? इत्यधिकृतम् । तदाह । सम्प्रसारणादित्यादिना ॥ विश्व ऊह अस् इति स्थिते आद्गुणमाशङ्कय आह । एत्येधत्यूठस्विति। अनेन गुणापवादो वृद्धिरिति शेष । विश्वौह । विश्चैौहा। इत्यादीति ॥ विश्वाङ्भ्याम्, विश्वाङ्भि । विश्वाङ्भ्य । विश्चौहे। विश्चौह । विश्चौह ।विश्वौहाम्। विश्चौहो। विश्वावाट्त्सु-विश्वावाट्सु । ननु वहश्चेति ण्विविधौ 'छन्दसि सह'इत्यतश्छन्दसीति केचिदनुवर्त यन्ति । तन्मते विश्ववाह्शब्दस्य लोके कथ प्रयोग इत्यत आह । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विजिति । विश्व वाहयतीत्यर्थे वाहू इति ण्यन्तात् “अन्येभ्योऽपि दृश्यते' इति विचि नेड़्वाशि कृति' इति इडभावे णिलोपे अपृक्तलोपे उपपदसमासे विश्ववाहशब्दो लोके प्रयोगार्ह । किन्तु तस्य ऊठ् न भवतीति ‘अच परस्मिन्' इति णिलोपस्य स्थानिवत्वेन शसि तस्य भत्वाभावात् वाहयते क्विपि विश्ववाहशव्दस्य तु ऊट् निर्वाध एव । 'क्वौ लुप्तम्’ इति णिलोपस्य स्थानिवत्वाभावेन तस्य भत्वानपायात् । अत एव विभाषा पूर्वाह्वापराह्याभ्याम्' इति सूत्रे प्रष्टौह आगत प्रष्ठवाड्रूयमिति लौकिकविग्रहवाक्ये प्रष्ठोह इति प्रयोगस्सङ्गच्छते । क्वचित् पुस्तके छन्दस्येव ण्वि' इति प्रामाणिका, इति पठ्यते । ‘कव्यपुरीष' इत्याद्युत्तरसूत्रे तदनु वृतेरावश्यकत्वादिति तदाशय । अन शकट वहतीत्यर्थे अनसि वहे क्विप् “अनसो डश्च' इति क्विप् । सस्य डश्च । “वचिस्वपियजादीना किति' इति यजादित्वात् वकारस्य सम्प्रसारणम् उकार' । सम्प्रसारणाच्च' इति पूर्वरूपम् । अनडुह् इति रूपम् । ततस्सुबुत्पति. । अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति ॥ चतुरनडुहोरित्यर्थ. । सर्वनामस्थाने इति ॥ 'इतोऽत्सर्वनामस्थाने' इत्यत सर्वनामस्थाने इत्यनुवृत्तरिति भाव । आमि मकार इत् । मित्वादन्यादच पर । उकारस्य यण् वकार । अनड़्वाह् स् इति स्थिते । सावनडुहः ॥ अस्येति । अनडुह्शब्दस्येत्यर्थ । नुम् स्यादिति ॥ 'आच्छीनद्योर्नुम्’ इत्यतो नुमित्यनु वृत्तरिति भाव । नुमि मकार इत्। उकार उच्चारणार्थ । मित्त्वादन्त्यादच पर । अनङ्वान् ह स् इति स्थितम्। ननु आम्नुमौ एतौ मित्वादन्यादच उकारात् परौ प्राप्तौ । तत्र “चतुरनडुहो ? इत्याम् सर्वनामस्थाननिमित्तकस्सामान्याविहितः । ‘सावनडुह.' इति नुम् तु सर्वनामस्थानविशेषे सौ

विहितत्वाद्विशेषविहित. । सच निरवकाशत्वात् सामान्यविहितमाम बाघेत । सोरन्यत्राम्विधेश्च
२२६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोप । नुम्विधिसामर्थ्यात् * वसुर्स्रसु–' (सू ३३४) इति दत्व न । सन्यागान्तलोपस्या सिद्धत्वान्नलोपो न । अनड्वान्


रितार्थत्वात् । तथाच अनडुन् इति स्यात् । अनड़्वान् इति न स्यात् । किञ्च सम्बुद्धौ हे अनडुह् स् इति स्थिते ‘अम् सम्बुद्धौ' इत्यमागम आमपवादोऽनुपदमेव वक्ष्यते । तत्र ‘सावनडुह इति नुमपि प्राप्त । सच सम्बुद्धावसम्बुद्धौ च विहितत्वात् सामान्यविहित । “अम् सम्बुद्धौ इत्यम् तु सम्बुद्धावेव विहितत्वात् विशेषविहित । सच निरवकाशत्वात् सामान्यविहितन्नुम बाधेत । असम्बुद्धौ सौ नुम्विधेश्चरितार्थत्वात् । ततश्च हे अनट्वन्निति न स्यात् । ‘हो ट' इति ढत्वे हे अनङ्वट् इति स्यात् इत्याशङ्कय आह । आदित्यधिकारादित्यादि सुम न बाध्द्यते इत्यन्तम् ॥ ‘सावनडुह ' इति नुम्विधौ तावत् ' आच्छीनद्यो ' इत्यत आदिति पञ्चम्यन्तमनुवर्तते । अत अनडुह् अवर्णात् परो नुमिति लाभात् विशेषविहितेनापि ‘सावनडुह इति नुमा ‘चतुरनडुहो' इति सामान्यविहित आम् न बाध्द्यते । अवर्णात् परत्वेन विधीयमान नुम प्रति आम उपजीव्यत्वात् । उपजीव्योपजीवकयोर्विरोधाभावेन वाद्यबाधकभावविरहात् । प्रत्युत आमभावे नुम प्रवृत्त्यसम्भवात् । तथा “अम् सम्बुद्धौ' इत्यमा च विशेषविहितेन सावनडुह ' इति नुम् न बाध्द्यते । नुम उपजीवकत्वेन विरोधाभावात् । प्रत्युत अमभावे नुम । ननु “सावनडुह ' इति नुम्विधौ आदित्यनुवर्ततान्नाम । तथापि प्रवृत्त्यसम्भवात् इत्यर्थ आमुपजीवकत्वन्नुमो न लभ्यते । अनडुहि नुमो नकाराकारात् परत्वेऽपि आदित्यनुवृत्तरविरो धादिति चेन्मैवम् । “सावनडुह ' इति नुम्विधौ मित्वादन्त्यादच इत्युपस्थितम् । तत्र च आदित्यनुवृत्तमन्वेति । ततश्चानडुहि य अन्त्यरूप अवर्ण तस्मात् परो नुमिति लभ्यते । नकाराकारस्तु नैवविध इत्यामुपजीवकत्वन्नुमो निर्बाधमेव । एव सम्बुद्धौ अमुपजीवकत्वमपि ज्ञेयम् । क्वचित्पुस्तके आमा च नुम् न बाध्द्यते इति पठ्यते । तत्रेय योजना । ननु बह्वनड़्वाहि कुलानीत्यत्र “नपुसकस्य झलच ' इति नुमपेक्षया परत्वात् आम् स्यात् । कृते त्वामि पुनर्नुम् न भवति । “विप्रतिषेधेन यद्वाधित तद्वाधितमेव' इति न्यायात् इत्यत आह । आमा च नुम् न बाद्धद्यते इति ॥ ‘पुन प्रसङ्गविज्ञानात् सिद्धम्’ इति क्वचिद्विप्रतिषेधेन बाधितस्य पुन रून्मेषात् आमि कृतेऽपि 'नपुसकस्य झलच ’ इति नुम् निर्वाध इति भाव । सोर्लोपः इति । अनड़्वान् ह् स् इत्यत्र हल्डयादिनेति शेष । ननु कृते सुलोपे हकारस्य सयोगान्तलोपे नुमो नकारस्य पदान्तत्वात् 'वसुस्रमुध्वस्वनडुहा द.' इति दत्व कुतो न स्यादित्यत आह । नुम्विधीति । यदि ह्यत्र नुमो नस्य दत्व स्यात्, तर्हि अनड्वाह् इत्यत्र नुमभावेऽपि हस्य दत्वेनैव अनड्वाद् इति सिद्धेः नुम्बिधिरनर्थकस्स्यात् । अतो नुमो नस्य दत्वन्नेति विज्ञायते इति भाव । ननु अनङ्वान् ह् स् इत्यत्र सुलोपे सयोगान्तलोपे च कृते नकारस्य प्रातिपदिका न्तत्वात् पदान्तत्वाच्च ‘न लोप प्रातिपदिकान्तस्य’ इति नलोपः किन्न स्यात् । नच नुम्विधिसाम र्थ्यान्नात्र नलोप इति वाच्यम् । नलोपाभावस्थले सम्बुद्धौ “हे अनडुन्' इत्यत्र नुम्विधेश्चरितार्थ

त्वात् । तत्र ‘न डिसम्बुद्वद्यो' इति नलोपप्रतिषेधादित्यत आह । संयोगान्तेति ॥ हकारलोप
हकारान्तप्रकरणम्]
२२७
बालमनोरमा ।

३३३ । अम् सम्बुध्धौ । (७-१-९९)

चतुरनडुहोरम् स्यात्सम्बुद्वैौ । आमोऽपवाद । हे अनङ्वन् । अनङ्वाहौ । अनड्वाह । अनडुह । अनडुहा ।

३३४ । वसुस्रंसुध्वंस्वनडुहां दः । (८-२-७२)

सान्तवस्वन्तस्य स्रंस्वादेश्च द स्यात्पदान्ते । अनडुद्भयामित्यादि । सान्त' इति किम् । विद्वान् । * पदान्ते' इति किम् । स्त्रस्तम् । ध्वस्तम् ।

३३५ । सहेः साडः सः । (८-३-५६)

साड्रूपस्य सहे सस्य मूर्धन्यादेश. स्यात् । तुराषाट्-तुराषाड् ।


स्यासिद्धत्वे सति नकारस्य प्रातिपदिकान्तत्वाभावात् पदान्तत्वाभावाच्च नलोपो नेत्यर्थ । अनङ्वानिति । अनडुह स् इति स्थिते आम्, यण्, नुम्, सुलोप, सयोगान्तलोपश्च । अथ सम्बुद्धौ हे अनडुह् स् इति स्यिते चतुरनडुहो' इत्याभागमे प्राप्ते । अम् सम्बुद्धौ ।। “चतुर नडुहो ? इत्यनुवर्तते । तदाह । चतुरनडुहोरिति । अमो मकार इत् । मित्वादन्त्यादच पर । हे अनङ्वन्निति । अम्, यण, नुम्, सुलोप, सयोगान्तलोपश्च । अनड़्वाहाविति । सर्वनामस्थानत्वादाम् । नुम् तु न । तस्य सावेव विधानान् । अनडुहः इति । शसादावचेि अविकृत एवानडुह्शब्द इति भाव। भ्यामादौ हलि विशेषमाह । वसुस्रंसु ।। वसु प्रत्यय तेन तदन्त गृह्यते । “स्रसु, वसु अवस्रसने' इति धातू । “ससजुषो रु इत्यत स इति लुप्तषष्ठाकमनुवृत्तम् । तेन च वसुर्विशेष्यते । तदन्तविधि । सान्तत्व स्रसुध्वस्वोर्न विशेषणम् । अव्यभिचारात् । नाग्यनडुह असम्भवात् । पदस्यत्यधिकृत बहुवचनेन विपरिणम्यते । “अलोऽन्त्यस्य’ इति तदन्तस्य भवति । फलितमाह । सान्तेत्यादिना ॥ यथासम्भव रुत्वढत्वयोरपवाद । अनडुद्भयामिति । “स्वादिष्वसर्वनामस्थाने' इति पदत्वादिति भाव । इत्यादीति । अनडुद्भि । अनडुन्छ । अनडुभ्य । अनडुहे । अनडुह । अन डुह । अनडुहो । अनडुहाम् । दत्वे “खरि च' इति चर्त्वम् । अनडुत्सु । सान्तेति किमिति ॥ वसोरपि सान्तत्वाव्यभिचारात् प्रश्न । विद्वानिति ॥ विद्वस् स् इति स्थिते

  • अत्वसन्तस्य' इति दीर्घ “उगिदचाम्' इति नुमि सुलोपे सयोगान्तलोपे च रूपम् । अत्र

वसोस्सकारान्तत्वाभावात् न दत्वमिति भाव । स्रस्तं ध्वस्तमिति । क्तप्रत्ययान्तम् । अत्र पदान्तत्वाभावान्न दत्वम् । विद्वासौ, अनङ्वाहावित्याद्यपि प्रत्युदाहार्यम् । अथ तुरासा ह्शब्दात् सोर्हल्डयादिलोपे ह्रस्य ढत्वे कृते विशेषमाह । सहेः साडः सः ॥ 'इकृश्तिौ धातुनिर्देशे' इति “षह मर्षणे' इति धातोरिक्प्रत्यये ‘धात्वादेष्षस्स’इति षस्य सत्वे महिशब्द ।

षह्धातोरित्यर्थ । साड इति कृतढत्वडत्ववृद्धे अनुकरणम् । तदाह । साड्रूपस्येति
२२८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

तुरासाहौ । तुरासाह. । तुराषाड्भ्यामित्यादि । 'तुर सहते' इत्यर्थे 'छन्दसि सहः’ (सू ३४०९) इति ण्वि । लोके तु माहयते. किप् । “ अन्येषामपि–- (सू ३५३९) इति पूर्वपदस्य दीर्घ । इति हृान्ता

॥ अथ हलन्तपुलेिंङ्गे वकारान्तप्रकरणम् ॥

३३६ । दिव औत् । (७-१-८४)

दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभा


मूर्धन्येति ॥ “अपदान्तस्य मूर्धन्य' इति तदधिकारादिति भाव । मूर्धनि भव मूर्धन्य । मूर्ध स्थानक इत्यर्थ । तुराषाट्-तुराषाडिति ॥ सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्य षकार । विवृतप्रयत्न्नसाम्यात् । “वावसाने' इति चर्त्वपक्षेऽपि मूर्धन्यो भवत्येव । सूत्रे साड इति कृतजश्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भाव । तुरासाहार्विति ॥ अपदान्तत्वान्न मूर्धन्य इति भाव । इत्यादीति । तुराषाङ्भि । तुराषाङ्भ्य तुरासाहे । तुरासाह तुरासाह । तुरासाहो । तुराषाट्सु-तुराषाट्त्सु । अथ तुराषाट्शब्द व्युत्पादयति । तुरं सहते इत्यर्थे छन्दसि सह इतीति । कर्मण्युपपदे महेर्ण्विस्स्यात् छन्दसीति तदर्थ. । णकार इत्, उपधावृद्धि, अपृक्तलोप । ननु ण्विप्रत्ययस्य छन्दोविषयत्वे तुरासाह्शब्दस्य कथ लोके प्रयोगः इत्यत आह । लोके त्विति ॥ सहेर्ण्यन्तात् क्विपि णिलोपे अपृक्तलोपे च सति, लोके प्रयोज्य इति भाव । ननु “नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ' इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घ कथमिह स्यादित्यत आह । अन्येषामपीति । “सहेः किम् । डकारेण सहित सड मृडादिशब्द स यस्य नाम सोऽपि लक्षणया सड तस्यापत्य साडि । अत इञ् । 'यस्येति च' इत्यकारलोप । अगदिवृद्धि । साडिरिति रूपम् । अत्र न मूर्धन्य ” इति भाष्ये स्थितम् ॥ इति हान्ता अथ वकारान्ता निरूप्यन्ते । दिव्शब्द स्त्रीलिङ्ग “द्योदिवौ द्वे स्त्रियामभ्र व्योम पुष्करमम्बरम्” इत्यमर । सु शोभना द्यौर्यस्येति बहुव्रीहौ पुसि सुदिव स् इति स्थिते । दिव औत् ॥ ‘सावनडुह ' इत्यत सौ इत्यनुवर्तते । दिव इति षष्ठयन्तम्। ‘दिवेर्डिंवि.’ इति औणादिकम् अव्युत्पन्न वा प्रातिपदिक गृह्यते, नतु 'दिव् क्रीडादौ'

इति धातु. । “निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति न्यायात् । तदाह । दिविति प्रा
रेफान्तप्रकरणम्]
२२९
बालमनोरमा ।

वात् “हल्डयाप्–’ (सू २५२) इति सुलोपो न । सुद्यौ , सुदिवौ, सुदिव. । सुदिवम्, सुदिवौ।

३३७ । दिव उत । (६-१-१३१)

दिवोऽन्तादेश उकार स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभि , इत्यादि । इति वान्ता

॥ अथ हलन्तपुलॅिङ्गे रेफान्तप्रकरणम् ।।

चत्वार । चतुर । चतुर्भि । चतुर्भ्य । चतुर्भ्य ।

३३८ । षट्चतुर्भ्यश्च । (७-१-५५)


तिपदिकस्येति । औदिति तकार उच्चारणार्थ । नत्वादश तकारश्श्रूयत । एवञ्चानेका त्वप्रयुक्त सर्वादेशत्वन्न । तकारस्य इत्सज्ञा तु न । फलाभावात् । तित्स्वरितस्य तु नात्र सम्भव ।

  • तिति प्रत्ययग्रहणम्' इति वार्तिकान् । ननु सुदिव स् इत्यत्र वकारस्योत्वे इकारस्य यणि

औकारस्य स्थानिवत्वेन हल्त्त्वात् हल्त्डयादिना सुलोपस्यादित्यत आह । अल्विधित्वेनेति ॥ औकारादेशस्थानिभूतात् वकारात्मकहल परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याल्विधित्वादिति भाव । सुद्यौरिति ॥ आङ्गत्वात् तदन्नस्याप्योत्वे यण । रुत्वविसगो । सुदिवाविति ॥ अजादषु सुदिव्शब्द अविकृत एवेति भाव । भ्यामादौ हलि विशेषमाह । दिव उत् ॥ अन्तादेशः इति ॥ अलोऽन्त्यसूत्रलभ्यम् । पदान्त इति ॥ पदान्तादित्यनुवृत्त सप्तम्या विपरिणम्यते इति भाव । उतस्तपरत्वन्तु ‘भाव्यमान उकारस्सवर्णग्राहक ' इति ज्ञापनार्थमिति

  • तित्स्वरितम्' इति सूत्रे भाष्ये स्पष्टम्। सुद्युभ्यामिति । वकारस्य उत्त्वे इकारस्य यण् । अत्र

उकारस्य हलइति दीर्घस्तुन । वकारस्थाने उकारस्य सम्प्रसारणत्वानवसायात्। सम्प्रसारणशब्देन विहितस्यैव इक्स्थानिकस्य यणस्सम्प्रसारणत्वात्” इति ‘इग्यण'इति सूत्रे शब्देन्दुशेखरे स्पष्टम्। इत्यादीति । सुदिवे । सुद्युभ्य । सुदिव, सुदिवो , सुदिवाम् । सुद्युषु ॥

          इति वान्ता ।                                                                              

अथ रेफान्ता. निरूप्यन्ते । 'चतेरुरन्' इत्युणादिषु चतुर्शब्दो व्युत्पादित . नित्य बहुवचनान्त । चत्वारः इति ॥ जसि रूपम् । 'चतुरनडुहो ' इत्युकारात् आम्। उकारस्य यणिति भाव । चतुरः इति । शसादौ सर्वनामस्थानत्वाभावान्नाम् ।

चतुर् आम् इति स्थिते हृस्वाद्यन्तत्वाभावात् जुटि अप्राप्त । षट्चतुभ्यैश्च ॥ षट्चतुभ्य
२३०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागम स्यात् । णत्वम्, द्वित्वम्। चतुर्ण्णाम्।

३३९ । रोः सुपि । (८-३-१६)

सप्तमीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम्। षस्य द्वित्वे प्राप्ते ।

३४० । शरोऽचि । (८-४-४९)

अचि परे शरो न द्वे स्त । चतुर्षु । प्रियचत्वा । हे प्रियचत्व , प्रियचत्वारौ । प्रियचत्वार । गौणत्वे तु नुट् नेष्यते ।प्रियचतुराम् । प्राधान्य तु स्यादव । परमचतुर्णाम् ।

इति रेफान्ता।


इति पञ्चमी । “ आमि सर्वनाम्न ' इत्यत आमित्यनुवृत्त षष्ठया विपरिणम्यते । षडिति षट्सज्ञक गृह्यते । नतु षट्शब्द । 'कृत्रिमाकृत्रिमयो । ' इति न्यायात् । तदाह । षट्संज्ञकेभ्य. इत्यादिना ॥ नुटि टक्र इत्, उकार उच्चारणार्थ । टित्वादा द्यवयव । णत्वमिति । 'रषाभ्याम्' इत्यनेनेति शेष । द्वित्वमिति । । “ अचो रहाभ्याम्' इति णकारस्येति शेष । द्वित्वस्यासिद्धत्वात् पूर्व णत्वे कृते ततो णस्य द्वित्वम् । नच ‘पूर्वत्रासिद्धमद्विर्वचने' इति निषेधश्शङ्कय । द्वित्वे कर्तव्ये अन्यदसिद्ध नेति हि तदर्थं । न तु द्वित्वस्याप्यसिद्धत्वन्नेति तदर्थ इति णत्वोत्तरमेव द्वित्वमिति भाव । चतुर् सु इति स्थिते रेफस्य विसर्गे प्राप्ते । रोः सुपि ॥ 'खरवसानयोर्विसर्जनीय ' इत्यतो विसर्जनीय इत्यनुवर्तते । षत्वमिति ॥ * आदेशप्रत्यययो ' इत्यनेनेति शेष । रेफस्य इण्त्वेन तत परत्वादिति भाव । षस्य द्वित्वे इति ॥ “अचो रहाभ्याम्' इत्यनेनेति शेष । शरोऽचि ॥ * अचो रहाभ्याम् इत्यतो द्वे इति “नादिन्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह । अचि परे इत्यादिना ॥ तथाच चतुर्षु इत्येकषकारमेव रूपम्। नच सत्यपि द्वित्वे “झरो झरि सवर्णे' इति लोपादेव एक षकाररूपसिद्धेरिद व्यर्थमिति वाच्यम्। लोपस्य वैकल्पिकत्वादिति भाव । प्रिया चत्वारो यस्ये ति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिन्न एकद्विबहुवचनान्त । तस्य सौ रूपमाह । प्रियच त्वाः इति ॥ प्रियचतुर् स् इति स्थिते ‘चतुरनडुहो ' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्ते । तत उकारस्य यण् । हृल्डयादिलोपश्चेति भाव । हे प्रियचत्वः इति ॥ “अम् सम्बुद्धौ' इत्यमिति भाव । प्रियचत्वाराविति ॥ सुटि सर्वेनामस्थानत्वादाम् । प्रियचत्वार प्रियचत्वारम्, प्रियचत्वारौ । शसादावाम् न । प्रियचतुर । प्रियचतुरा, प्रियचतुर्भ्याम्, प्रियच तुर्भि । प्रियचतुरे । प्रियचतुर्भ्य । प्रियचतुर । प्रियचतुर , प्रियचतुरो । आमि * षट्चतुर्भ्यश्च ' इति नुटमाशङ्कय आह । गौणत्वे त्विति ॥ षट्चतुर्भ्यश्च' इति बहुवचननिर्देशात् तदर्थप्राधान्य एव नुडिति भाव । प्रियचतुरि । प्रियचतुर्षु । परमचतुर्ण्णामिति कर्मधारय । आङ्गत्वात्तदन्ता

दपि नुडिति भाव ॥ इति रान्ता ।
ल, मकारान्तप्रकरणम्]
२३१
बालमनोरमा ।

। अथ हलन्तपुलॅिङ्गे लकारान्तप्रकरणम्

कमल कमलां वा आचक्षाण कमल्, कमलौ, कमल । षत्वम् । कमल्षु । इति लान्ता ।

॥ अथ हलन्तपुलॅिङ्गे मकारान्तप्रकरणम् ॥

३४१ । मो नो धातोः । (८-२-६४)

मान्तस्य धातोर्न स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशा म्यतीति प्रशान्, प्रशामेौ, प्रशाम । प्रशान्भ्यामित्यादि ।


अथ लकारान्ता निरूयन्ते । कमलमिति ॥ कमल पद्मम् । क्रमला लक्ष्मी । कमलमाचष्टे इत्यर्थे कमलशब्दात् कमलामाचष्ट इत्यर्थे कमलाशब्दान् ‘तत्करोति तदाचष्टे' इति णिचि * सनाद्यन्ता इति धातुत्वात् तदवयवस्य सुपो लुकि “णाविष्टवत् प्रातिपदिकस्य ’ इति इष्टवत्त्वाट्टिलोपे कमल् इत्यत कर्तरि क्विपि “णेरनिटि' इति णिलोपे अपृक्तलोपे कमल् इति रूपम् । ततस्सोर्हत्डयादिलोपे कमल् इति रूपम् । कमलाविति ॥ औजसादिषु न कोऽपि विकार इति भाव । कमलम्, कमलौ, कमल । कमला, कमल्भ्याम्, कमल्भि । कमले। कमल्भ्य । कमल । कमल, कमलो, कमलाम् । सुपि विशेषमाह । षत्व कमलुष्विति ॥ लकारस्य इण्त्वादिति भाव । तोयमाचष्टे तोय् इत्यादियकारान्तास्तु न सन्त्येव । क्विपि “लोपो व्यो' इति यलोपस्य दुर्वारत्वात् । णिलोपस्य स्थानिवत्वन्तु न भवति । यलोपे तान्निषेधात् । वस्तुतस्तु ‘न पदान्ता हलो यणस्सन्ति’ इति लण्सू त्रस्थभाष्यात् अनभिधानमेवञ्जातीयकानामिति हरदत्त । “भोभगो' इति सूत्रे वृक्षव् करो तीति भाष्यन्तु एकदेश्युक्तिरिति तदाशय इत्यलम् ॥ इति लान्ता । अथ मकारान्ता• निरूप्यन्ते । अथ प्रपूर्वात् शमुधातो क्विपि * अनुनासि कस्य किझलो* क्डिति' इति दीर्घ सति निष्पन्ने प्रशाम्शब्दे विशेषमाह । मो नो धातोः ॥ म इति षष्ठयन्त धातेरित्यस्य विशेषणम् । तदन्तविधि । पदस्येत्यधिकृतम् । ‘स्को-

स्सयोगाद्यो.' इत्यतो अन्ते इत्यनुवर्तते । तदाह। मान्तस्य धातोरित्यादिना ॥ ‘अलोऽन्त्य
२३२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३४२ । किमः कः । (७-२-१०३)

किम क स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेश । क , कौ, के । कम्, कौ, कान, इत्यादि सर्ववत् ।

३४३ । इदमो मः । (७-२-१०८)

इदमा मस्य म स्यात्सा पर । त्यदाद्यत्वापवाद् ।


स्य’ इति मकारस्य भवति । तत्र सोर्हत्डयादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात् पदान्त त्वाच्च‘न लोप प्रातिपदिकान्तस्य’ इति नलोपमाशङ्कय आह्। नत्वस्येति ॥ प्रशानिति ॥ खरा दिपाठेऽप्यस्य नाव्यत्वम् । सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरादिपाठादव्ययत्वमेवेति भाव । प्रशान्भ्यामिति ॥ भ्यामादौ हाल 'स्वादिष्वसर्वनामस्थाने' इति पदत्वान्नत्वमिति भाव । इत्यादीति ॥ प्रशान्भि । प्रशामे प्रशान्भ्य । प्रशाम । प्रशाम, प्रशामो, प्रशा । माम् । प्रशामि, प्रशान्त्सु-प्रशान्सु । ‘नश्च' इति धुड़्विकल्प । अथ कायतेर्डिमिरिति निष्पन्न किं शब्द प्रष्टव्ये वर्तते । तस्य विशेषमाह । किमः क ॥ विभक्ताविति ॥ * अष्टन आ वि भक्तौ' इत्यतस्तदनुवृत्तेरिति भाव । ननु 'इम ' इत्येव सूत्रयताम् १ त्यदादीनामित्यनुवृत्तौ वचनविपरिणामेन त्यदादे इम अकारस्यादित्यर्थलाभात् । द्विपर्यन्तानामिति तु न सम्बच्द्यते । द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवञ्च किशब्द इम इत्यस्य स्थाने अकारे सति क इत्य दन्तत्व सिद्भद्यति । नच “अलोऽन्त्यस्य' इति किशब्द इमो मकारस्यैव अकारस्स्यात् । ततश्च इकारस्य याणि क्य इति स्यादिति वाच्यम् । “नानर्थकेऽलोऽन्त्यविधि इति निषेधेन अलोऽन्त्य परिभाषाया अप्रवृत्तौ इम कृत्स्रस्य स्थाने अकारे सति क इत्यस्य सिद्धेरित्यत आह । अक च्सहितस्येति ॥ त्यदादेरिम अकारविधो * अव्ययसर्वनान्नाम्' इति किंशब्दस्य अकचि कृते ककिम् इति स्थिते इम अकारे कृते कक इति रूप स्यात् । ‘किम क' इत्युक्तौ तु साकच्क स्यापि किंशब्दस्य 'तन्मध्ध्यपतितस्तद्रहणेन गृह्यते ' इति न्यायेन किशब्दत्वात्तस्य कादशे सति क इत्येव रूप सिध्द्यतीति भाव । अत्र त्यदादीनामित्यनुवृत्य वचनविपरिणामेन त्यदा दे किम* क इति व्याख्येयम् । अतस्सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवञ्च विभक्तयुत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह । क’, कावित्यादि ॥ “मारुते वेधसि ब्रध्ने पुक्ति क’ क शिरोऽम्बुनो ?” इत्यमर । तत्र कशब्दस्य किंशब्दत्वाभावात् न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयम् “कस्येत्' इति सूत्रे भाष्ये स्थितम् । काय हविरित्यत्र यदि किम कादेश, यदि वा शब्दान्तरम् उभ यथापि कस्मा अनुबूहीति भवितव्यम् । सर्वस्य सर्वनामसज्ञा । सर्वश्च प्रजापति । प्रजापतिश्च क । अपर आह । उभयथापि कायानुब्रूहीत्येव सज्ञैषा तत्रभवत इति । अथ इदशब्दे विशेषमाह । इदमो मः ॥ साविति ॥ 'तदास्सस्सौ' इत्यतस्तदनुवृत्तेरिति भावः । “अलो

ऽन्त्यस्य' इत्यन्त्यस्य मस्य मः । ननु मस्य मविधिर्व्यर्थ इत्यत आह । त्यदाद्यत्वापवादः
मकारान्तप्रकरणम्]
२३३
बालमनोरमा ।

३४४ । इदोऽय् पुंसि । (७-२-१११)

इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोप । अयम्। त्यदाद्यत्वं पररूपत्वञ्च ।

३४५ । दश्च । (७-२-१०९)

इदमो दस्य म स्याद्विभक्तौ । इमौ, इमे । “त्यदादे सम्बोधनं नास्ति’ इत्युत्सर्गः ।

३४६ । अनाप्यकः । (७-२-११२)

अककारस्येदम इदोडन् स्यादापि विभक्तौ । “आप्’ इति ‘टा'

इत्यारभ्य सुपः पकारेण प्रत्याहार । अनेन ।

३४७ । हलि लोपः । (७-२-११३)


इति ॥ इदम् स् इति स्थिते । इदोऽय् पुंसि ॥ इद इति स्थानषष्ठी । इदम इत्यनुवर्तते । अवयवषष्ठयेषा । “यस्सौ' इत्यत सावित्यनुवर्तते । तदाह । इदमः इति ॥ इदम्शब्दस्याव यवो य इद् तस्येत्यर्थ । अयम् स् इति स्थिते । सोर्लोपः इति । हल्डयादिनेति शेष । अयमिति ॥ सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्यानुस्वारस्तु न । मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्द्यात् । “वर्णाश्रये नास्ति प्रत्ययलक्षणम्’ इति निषेधाच्च । अथ औजसादिषु विशेषमाह । त्यदाद्यत्वमिति ॥ इदम् औ इत्यादिस्थिते 'त्यदादीनाम्’ इति मस्य अकार इत्यर्थ । पररूपत्वमिति ॥ इद अ, औ इति स्थिते ‘अतो गुणे 'इति अकारयोरेक पररूपम् अकार इत्यर्थ । इद औ इत्यादिस्थिते । दश्च ॥ “इदमो म.’ इत्यनुवर्तते । द इति षष्ठी । इदमेो दकारस्य इति लभ्यते । “ अष्टन आ विभक्तौ' इत्यत अतिव्यवहितमपि विभ क्तावित्येतत् मण्डूकप्लुत्या अनुवर्तते । “तदोस्सस्सौ' इत्यत साविति तु सन्निहितमपि नानु वर्तते । सौ इदमो दस्याभावात् । 'यस्सौ' इत्युत्तरसूत्रे सौग्रहणाञ्च । तदाह । इदमो दस्ये त्यादिना ॥ तथाच इम औ इत्यादिस्थिते रामवद्रूपाणीत्याह । इमावित्यादि ॥ त्यदादे स्सम्बोधनं नास्तीति ॥ प्रचुरप्रयोगादर्शनादिति भाव । नन्वेव सति 'तदोस्सस्सौ' इति सूत्रे हे स, इति भाष्यविरोध इत्यत आह । उत्सर्गः इति ॥ प्रायिकमित्यर्थः । टादावचि विशेषमाह । अनाप्यक ॥ अन्, आपि, अक, इति छेद्. । न विद्यते क् यस्य स अक्, तस्य अक ककाररहितस्येत्यर्थ । 'इदमो म ' इत्यत इदम इति “इदोऽय् पुसि' इत्यत. इद इति चानुवर्तते । ‘अष्टन आ विभक्तौ' इत्यतो विभक्ताविति । तदाह । अककारस्येत्या दिना ॥ आपीत्यनेन टाप्डाप्चापा ग्रहणन्नेत्याह । आबित्यादिना ॥ टा इत्याकारमार भ्येत्यर्थ । विभक्तावित्यनुवृत्तिसामर्थ्यात् न टाबादिग्रहणमिति भाव । अनेनेति ॥ इदम् आ इति स्थिते त्यदाद्यत्व पररूपत्वम् । इद अनादेशः । अन आ इति स्थिते इनादेशे गुण इति भावः । भ्यामादौ त्यदाद्यत्वे पररूपे च कृते “अनाप्यक ' इति प्राप्ते । हलि लोपः ॥ आ

प्यकः इति पूर्वसूत्रादनुवर्तते । 'इदमो म’ इत्यतः इदमः इति “इदोऽय पुसि' इत्यतः इद इति
२३४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

अककारस्येद्म इदो लोप. स्यादापि हलादौ । “ नानर्थकेऽलोऽन्त्यवि धिरनभ्यासविकारे' (वा ४९०) ।

३४८ । आद्यन्तवदेकस्मिन् । (१-१-२१)

एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव च स्यात् । आभ्याम् ।

३४९ । नेदमद्सोरकोः । (७-१-११)

अककारयोरिदमद्सोर्भिस ऐस् न स्यात् । एत्त्वम् । एभि । अत्वम् । नित्यत्वात् डे. स्मै, पश्चाद्धलि लोप । अस्मै, आभ्याम्, एभ्य । अस्मान् ।


अष्टन ' इत्यतो विभक्ताविति चानुवर्तते । हलीति विभक्तिविशेषणम् । तदादिविधि । तदाह । अककारस्येत्यादिना ॥ अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्कय आह । नान र्थके इति ॥ परिभाषेयमुपधासज्ञासूत्रे भाष्ये स्थिता। इदम्शब्दे इद् इत्यस्यानर्थकत्वात् तदन्त स्येति लभ्यते । ततश्च इद् इत्यस्य कृत्स्रस्यैव लोप इति भाव । अनभ्यासविकार इत्यनुक्तौ बिभतीत्यादौ “भृणामित्, अर्तिपिपर्त्यश्च' इतीत्व कृत्स्रस्याभ्यासस्य स्यात् । द्वित्वे सति समु दायस्यैवार्थवत्त्वात् । 'हलि लोप 'इत्यत्र लोपग्रहणमपनीय ‘हल्यश्’ इत्येव सूत्रयितुमुचितम् । शित्त्वात् इद कृत्स्रस्याकारे पररूपे ‘सुपि च' इति दीर्घे आभ्यामित्यादिसिद्धे । ननु इदम् भ्याम् इति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ म्याम् इति स्थिते अङ्गस्याकारात्मकत्वात् अदन्त त्वाभावात् कथ ‘सुपि च' इति दीर्घ इत्यत आह । आद्यन्तवदेकस्मिन् ॥ आदित्वान्तत्वयोर्नि त्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्प्राप्तयर्थमिदमारभ्यते । एकशब्द अस हायवाची । “एके मुख्यान्यकेवला ' इत्यमर । सप्तम्यन्तात् “तत्र तस्येव' इति वति । एक स्मिन्नित्युपमेये सप्तमीदर्शनात् । वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येक सम्बद्यते । तदाह । एकस्मिन् क्रियमाणमादाविवान्त इव च स्यादिति ॥ तदादितदन्तयो क्रिय माण कार्य तदादौ तदन्ते इव च असहायेऽपि स्यादित्यर्थ । एकस्मिन्निति किम् । दरिद्राते रेरजिति न आदिवत्त्वफलम् औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम् आभ्यामित्यादौ अन्तवत्त्वात् दीर्घदिर्भवति। भाष्ये तु एकस्मिन्नित्यपनीय “व्यपदेशिवदेकस्मिन्’ इति सूत्रपाठ श्शिक्षित । तेन इयायेत्यादौ “एकाचो द्वे प्रथमस्य' इति द्विर्भाव । धुक् इत्यत्र व्यपदेशि वत्त्वेन वात्ववयवत्वात् भष्भावश्च सिध्द्यति । विशिष्ट अपदेश व्यपदेश व्यवहार सोऽस्या स्तीति व्यपदेशी मुख्य इति यावत् । एकस्मिन् तदादितदन्तत्वतदवयवत्वादिप्रयुक्तकार्य स्यादिति फलितम् । इदम् भिस् इति स्थिते त्यदाद्यत्वे पररूपे 'हलि लोप ' इति इदो लोपे अ भिस् इति स्थिते 'अतो भिस ऐस्' इति प्राप्ते । नेदमद्सोरकोः ॥ “अतो भिस ऐस् इत्यतो भिस ऐसित्यनुवर्तते । अकोरिति षष्ठी । न विद्यते ककारो ययेोरिति बहुव्रीहि । तदाह । अककारयोरित्यादिना । एत्वमिति ॥ “बहुवचने झलि' इत्यनेनेति शेषः । डयि विशेषमाह । अत्वमित्यादि । अत्व डे स्मै इत्यन्वय । इदम् ए इति स्थिते

त्यदाद्यत्वे पररूपे इद ए इति स्थिते डेर्यादेश बाधित्वा सर्वनान्न स्मै' इति स्मैभाव इत्यर्थः ।
मकारान्तप्रकरणम्]
२३५
बालमनोरमा ।

आभ्याम्, एभ्य । अस्य, अनया ; एषाम् । आस्मन् अनया ; एषु । ककारयोगे तु अयकम्, इमकै, इमके । इमकम्, इमकौ, इमकान् । इमकेन इमकाभ्याम् , इत्यादि ।


३५० । इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ । (२-४-३२)

अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेश. स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ।


ननु इद ए इति स्थिते स्मैभावात् परत्वादनादेशे ‘विप्रतिषेधे यद्वाधित तद्वाधितमेव' इतिन्यायेन पुन स्मैभावो न स्यादित्यत आह । नित्यत्वादिति ॥ कृते अकृतेऽपि अनादेशे प्रवृत्ति योग्यतया स्मैभावस्य नित्यत्वात् अनादेशात् प्रागेव स्मैभाव कृते अनादेशस्य हलि लोपेन बाध इति भाव । आभ्यामिति ॥ पूर्ववत् । एभ्यः इति ॥ त्यदाद्यत्व पररूपत्व हलि लोप “बहुवचने झल्येत्' इति एत्वञ्चेति भाव । अस्मादिति ॥ त्यदाद्यत्व, पररूपत्व हलि लोप, “डसिडयो ' इति स्मादिति भाव । अस्येति ॥ त्यदाद्यत्व, पररूपत्व, स्यादेश हलिलोपश्चेति भाव । अनयोरिति ॥ त्यदाद्यत्व, पररूपत्वम्, अनाप्यक, ‘ओसि च' इत्येत्त्वम् अयादेशश्चेति, भाव । एषामिति ॥ आमि त्यदाद्यत्व, पररूपत्व, सुट्, हलि लोप, एत्व षत्वे । अस्मिन्निति ॥ अत्व, पररूपत्व, स्मिन्, हलि लोपश्चेति भाव । एष्विति ॥ अत्व पररूपत्व, हलि लोप, एत्वषत्वे इति भाव । ककारयोगे त्विति ॥ “अव्ययसर्वनाम्नामकच् प्राक् टे ' इत्यनेन इदम्शब्दस्य अकचि सतीत्यर्थ । अयकमिति ॥ अकचि सति निष्पन्नस्य इदकम्शब्दस्य तन्मध्यपतितन्यायेन * इदमो म ? इत्यादाविदङ्ग्रहणेन ग्रहणान्मत्वादिकामिति भाव । “ अनाप्यक ” इति, “हलि लोप ” इति, ‘नेदमदसोरको ' इति, च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेन आह । इमकेन, इमकाभ्यामिति ॥ इत्यादीति ॥ इमकै । इमकस्मै । इमकेभ्य । इमकस्मात् ॥ इमकस्य । इमकयो । इमकेषाम् । इमक स्मिन् । इमकेषु । इदमोऽन्वादेशे ॥ अन्वादेशे अश् इति च्छेद । अन्वादेशे इदम अश् स्यात् तृतीयादिविभक्तैौ स चानुदात्त इति स्पष्टोऽर्थ । “आशास्ते य यजमानोऽसो। आयु राशास्ते” इति प्रस्तुत्य “तदस्मै देवा राधन्ताम्” इत्युदाहरणम् । तत् आयुरादि अस्मे यज मानाय देवा साधयन्त्वित्यर्थ । अत्र अस्मै इत्युदाहरणम् । इद अस्मै इति स्थिते प्रकृतेरशादेशे अनु दात्ते सति ‘अनुदात्तौ सुप्पितौ' इति स्मै इत्यैकार अनुदात्त । तथाच स्मै इति सर्वानुदात्त । एव माभ्यामित्यादावपि हलादावुदाहरणम् । द्वितीयादावचि टौसोरेनादेशस्य विशिष्य विधानात् । ननु अनुदात्तत्वमेवात्र विधीयताम् । न त्वशादेशोऽपि । त्यदाद्यत्वे हलि लोपे च अस्मै, आभ्याम् इत्यादिरूपस्यान्वादेशऽपि सिद्धे । अत आह । अश्वचनं साकच्कार्थमिति । इमकाभ्या रात्रीरधीता, आभ्यामहरधीतम्” इति अत्रान्वादेशे इमकाभ्याम् इति न भवति ।

अत्र अ अ इति प्रश्लिष्टनिर्देशात् अनेनकाल्त्वात् सर्वादेशत्वसिद्धे. शित्करण न कर्तव्यम्
२३६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३५१ । द्वितीयाटौस्स्वेनः । (२-४-३४)

द्वितीयाया टौसोश्च परत इदमेतदोरेनादेश स्यादन्वादेशे । “किञ्चित्कार्य वेधातुमुपात्तस्य कार्यान्तर विधातुं पुनरुपादानमन्वादेश ' । यथा “ अनेन व्याकरणमधीतम्’ “एन छन्दोऽध्यापय' इति । * अनयो पवित्रं कुलम् एनयो, प्रभूत स्वम्’ इति । एनम्, एनौ, एनान् । एनन, एनयो । इति मान्ता ।

॥ अथ हलन्तपुलॅिङ्गे णकारान्तप्रकरणम् ॥

गणयतेर्विच । सुगण्, सुगणौ, सुगण । सुगण्ट्सु -सुगण्ठ्सु सुगण्सु । क्विप् । “ अनुनासिकस्य किझलो –’ (सू २६६६) इति दीर्घ । सुगाणु, सुगाणौ, सुगाण. । सुगाण्ट्सु -सुगाण्ठूसु-सुगाणुसु । इति णान्ता ।


इति भाष्ये स्पष्टम् । द्वितीयाटौस्स्वेनः ॥ द्वितीया च टाश्च ओश्च द्वितीयाटौस, तेष्विति द्वन्द्व । ‘इदमोऽन्वादेशे' इत्यत इदम इति, अन्वादेश इति चानुवर्तते । “एतदस्त्रतसो । इत्यत. एतद इति च । तदाह । द्वितीयायामित्यादिना । अन्वादेशशब्द व्याचष्टे । किञ्चिदिति ॥ विधातुमिति ॥ अपूर्व बोधयितुमित्यर्थ । अन्वादेशमुदाहृत्य दर्शयति यथेति ॥ उदाहरणप्रदर्शने यथाशब्द । “ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य । एतमात डित विद्याद्वाक्यस्मरणयोरडित्” इत्यत्र तु एनादेशो न । पूर्वार्धस्य यच्छब्दयोगे अनुवादत्वात् । ‘किञ्चित् कार्य विधातुमुपात्तस्य’ इत्यत्र च पूर्ववाक्ये यथाकथञ्चित्तदुपादान विवक्षितम्, न त्विदमेवेत्याग्रह इति भाष्ये स्पष्टम् ॥ इति मान्ता । • अथ णकारान्ता निरूप्यन्ते । गणयतेर्विजिति ॥ “गण सख्याने' इति चुरादि, अदन्त । तत. सुपूर्वात् स्वार्थे णिच । अलोपस्य स्थानिवत्वात् नोपधावृद्धि । तस्माद्विच् । “ अन्येभ्योऽपि दृश्यते' इति वचनात् णिलोप, अपृक्तलोप , ततस्सु बुत्पत्ति, हल्डयादिना सुलोप. । सुगण् इति रूपम् । सुगणौ, सुगुण , इत्याद्यविकृतमेव । सुपि “ड्णो कुकटुक्शरि' इति, टुग्विकल्प । “चयो द्वितीया ' इति टस्य ठ. इत्यभिप्रेत्य आह । सुगण्ठ्सु इति ॥ द्वितीयाभावे रूपमाह । सुगण्ट्सु इति ॥ टुगभावे रूपमाह ।

सुगण्सु इति । क्विपि सुगाणिति ॥ गणधातोरदन्तात् णिचु, अल्लोप । तस्य स्थानि
नकारान्तप्रकरणम्]
२३७
बालमनोरमा ।

॥ अथ हलन्तपुल्लॅिङ्गे नकारान्तप्रकरणम् ॥

परत्वादुपधादीर्घ , हल्द्यादिलोप , ततो नलोप । राजा ।

३५२ । न ङिसम्बुध्द्योः । (८-२-८)

नस्य लोपो न स्यात् डौ सम्बुद्धौ च । हे राजन् । डौ तु छन्दस्युदा हरणम् । 'सुपा सुलुक्-' (सू ३५६१) इति डेर्लुक् । निषेधसामर्थ्यात्प्र त्ययलक्षणम् । * परम व्योमन् ' । डावुत्तरपदे प्रतिषेधो वक्तव्य.' (वा

बत्वात् नोपधावृद्धि । तस्मात् क्विप्, णिलोप, अपृक्तलोप । “ अनुनासिकस्य किझलो ' इति दीर्घ । सुगाण् इति रूपम् । सुगाणौ, सुगाण , इत्यादि । नच दीर्घे कर्तव्ये णिलोपाल्लोपयो स्थानिवत्व शङ्कयम् । दीर्घविधो तन्निषेधात् । क्वौ विधि प्रति तन्निषेधाच्च ॥ इति णान्ता ।


अथ नकारीन्ता निरूप्यन्ते । अथ राजन्शब्देविशेषमाह । परत्वादिति ॥ हल्डयादिलोपापेक्षया परत्वात् पूर्वमेव “सर्वनामस्थाने चासम्बुद्धौ' इति दीर्घ । ततो हल्डयादिलोप इत्यर्थ । नच 'विप्रतिषेधे यद्वाधित तद्वाधितमेव' इति न्यायात् कथमिह हल्डयादिलोप इति वाच्यम् । “पुन प्रसङ्गविज्ञानात् सिद्धम्' इति *विप्रतिषेधे यद्वाधितम् इत्यस्य असार्वत्रिकत्वादिति भाव । नलोपः इति ॥ “न लोप प्रातिपदिकान्तस्य' इति नकारस्य लोप इत्यर्थ । हे राजन् स् इति स्थिते हल्डयादिना सुलोपे सति नकारस्य पदान्तत्वात् प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते । न ङिसम्बुध्द्योः ॥ “न लोप प्रातिपदि कान्तस्य' इत्यत न लोप इत्यनुवर्तते । तत्र नेति लुप्तषष्ठीकम् । तदाह । नस्येत्यादिना ॥ हे राजन्निति ॥ * सर्वनामस्थाने च' इति दीर्घस्तु न । असम्बुद्धावित्युत्ते । नन्वत्र डिग्रहण व्यर्थम् । राजनीत्यत्र भत्वात् पदत्वाभावान्नलोपस्याप्रसक्तरित्यत आह । ङौ तु छन्दसीति ॥ छन्दस्येवेत्यर्थ । ननु छन्दस्यपि डौ परतो भत्वात् पदत्वाभावात् कथ नकारस्य लोपप्रसङ्ग । येन तन्निषेधोऽर्थवान् स्यादित्यत आह । सुपामिति । ननु

  • परमे व्योमन्” इत्यादौ डेर्लुका लुप्तत्वात् प्रत्ययलक्षणाभावात् कथ तत्र “न डिसबुध्ध्यो

इत्यस्य प्रवृत्तिरित्यत आह । निषेधसामर्थ्यदिति ॥ छन्दस्यपि डिलुकि प्रत्ययलक्षणा भावे सति “न डिसम्बुध्द्यो ? इत्यप्रवृत्तौ तद्वैयर्थ्यादिति भाव । ननु यदि छन्दसि “परमे व्योमन्” इत्यादौ डेर्लुका लुप्तत्वेऽपि प्रत्ययलक्षणमाश्रित्य 'न डिसम्बुध्द्यो ? इत्यस्य प्रवृत्ति रभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिल, ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठ, इत्यत्रापि समासे डिलुक प्रत्ययलक्षणमाश्रित्य “न डिसम्बुध्द्यो.' इति नकारस्य लोपनिषेधस्यादित्यत

आह । ङावुत्तरपदे प्रतिषेधो वक्तव्यः इति ॥ उत्तरपदे परतो यः डि: तस्मिन् परे
२३८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४७८५) । डौ विषये उत्तरपदे परे “ न डिसम्बुद्धयो ' (सू ६५२) इत्यस्य निषेधो वाच्य इत्यर्थः । चर्मणि तिला अस्य चर्मतिल । ब्रह्मनिष्ठ. । राजानौ, राजान । राजानम्, राजानौ । “ अल्लोपोऽन ' (सू २३४) श्चु त्वम् । न चाल्लोप. स्थानिवत् । पूर्ववासिद्धे तन्निषेधात् । नापि बहिरङ्गतया सिद्ध । यथोद्देशपक्षे षाठी परिभाषां प्रति श्चुत्वस्यासिद्धतयान्तरङ्गाभावे परिभाषाया अप्रवृत्ते । जञोर्ज्ञ । राज्ञ । राज्ञा ।


न डिसम्बुध्द्यो ' इति निपेधस्य प्रतिषेधो वक्तव्य इत्यर्थ । एवञ्च चर्मतिल इत्यत्र उत्तरपदे परत ‘न डिसम्बुद्धद्यो ' इति प्रतिषेधाभावात् नकारस्य लोपो निर्वाध इति भाव । भाष्ये तु छन्दसि “परमे व्योमन्” इत्यत्र “ अयस्मयादीनि छन्दसि' इति भत्वात् पदत्वाभावान्नकार लोपस्याप्रसत्क्तडौ प्रतिषेधो न कर्तव्य ” इति डिग्रहण प्रत्याख्यातम् । नच राजन्यतीत्यत्र लोके राजनीवाचरतीत्यर्थे “ अधिकरणाच्च' इति क्यचि * सनाद्यन्ता ' इति धात्ववयवत्वात् “सुपो धातुप्रातिपदिकयो ' इति डेर्लुकि राजन्य इत्यस्मात् तिपि राजन्यतीत्यत्रापि अन्तर्वर्तिवि भक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थ डिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्य मनुपपन्नमिति वाच्यम् । एतद्राष्यप्रामाण्यादेव राजनीवावरतीत्यर्थे “अधिकरणाच्च' इति क्यचोऽनभिधानाभ्युपगमादित्यलम् । राजानमित्यादौ सुटि 'सर्वनामस्थाने च' इति दीर्घ । शसि विशेषमाह । अल्लोपोऽनः इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थ । राजन् अस् इति स्थिते । श्चुत्वमिति । ततश्च नकारस्य लकारे राज्ञ इति सिद्धम् । ननु “ अच परस्मिन्' इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्वात् कथमिह श्चुत्वमित्यत आह । न चाल्लोपः स्थानिवदिति ॥ कुत इत्यत आह । पूर्वत्रेति ॥ 'पूर्वत्रासिद्धे' इति श्चुत्वे कर्तव्ये स्थानिवत्वनिषेधादित्यर्थ । ननु अल्लोपो भसज्ञापेक्षो बहिर्भूतस्वादिप्रत्ययापेक्ष बहि रङ्ग । श्चुत्वन्तु श्चुयोगमात्रापेक्षत्वात् अन्तरङ्गम् । ततश्च “ असिद्ध बहिरङ्गमन्तरङ्गे' इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वादकारेण व्यवधानात् कथमिह श्चुत्व मित्यत आह । नापीति ॥ यथोद्देशेति । यथोद्देश सज्ञापरिभाषमित्येक पक्ष । उद्देशा उत्पत्तिप्रदेशा ताननातिक्रम्य यथोद्देशम् । यत्र प्रदेशे सज्ञापरिभाषयोरुत्पत्ति तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थ । असिद्धं बहिरङ्गमन्तरङ्गे इति ॥ परिभाषेय षष्ठा ध्द्याये “ताह ऊठ्' इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इय षाष्टी परिभाषा त्रैपा दिकश्चुत्वे कर्तव्ये अन्तरङ्गेऽपि न प्रवर्तते । ता प्रति श्चुत्वस्य अन्तरङ्गस्यासिद्धतया तदृष्टया श्चुत्वस्यैवाभावेन तद्विषये तस्या परिभाषाया प्रवृत्त्यसम्भवात् । तथा च श्चुत्वे कर्तव्ये बहि रङ्गस्याप्यछोपस्यासिद्धत्वाभावादिह श्चुत्वन्निबधमिति भाव। ‘कार्यकाल सज्ञापरिभाषम्' इत्यप्यस्ति पक्षान्तरम । प्रतिविधिप्रदेश प्राप्य सज्ञापरिभाषे व्याप्रियेते इत्यर्थ । अस्मिन् वक्षे यद्यपि श्चुत्वमन्तरङ्ग पुरस्कृत्य “ असिद्ध बहिरङ्गमन्तरङ्गे' इति परिभाषात्र प्रवृत्तिमर्हति । तथापि

लक्ष्यानुरोधात् कार्यकालपक्षो नेहाश्रीयते इत्यलम् । जञोर्ज्ञः इति ॥ जञयोगे तादृशध्वनेर्लो
नकारान्तप्रकरणम्]
२३९
बालमनोरमा ।

३५३ । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । (८-२-२)

सुव्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्ध , नान्यत्र राजाश्च ' इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभि । राज्ञे


कवेदसिद्धत्वादिति भाव । नत्विद् वर्णान्तरम् । शिक्षादावदर्शनात् । अत एतज्ज्ञानमिति श्चु त्वसिद्धिरित्याहु । राज्ञः, राज्ञेति ॥ शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन नकार इति भाव । ननु राजन् भ्यामिति स्थिते * खादिषु' इति पदत्वात् कृते नलोपे 'सुपि च' इति दीर्घ' प्राप्तोति । तथा राजन् भिस् इति स्थिते, नलोपे, ‘अतो भिस ' इत्यैस् प्राप्रेति । तथा राजन् भ्यम् इति स्थिते नलोपे 'बहुवचने झल्येत्' इत्येत्त्व प्राप्रोति । नच नलोपस्यासिध्धत्वा दिह दीर्घ ऐस् एत्वञ्च नेति वाच्यम्। नलोपविषये ‘पूर्वत्रासिद्धम्’ इत्यस्य प्रवृत्तौ राजाश्वो दण्डय श्व इत्यादावपि नलोपस्यासिद्धत्वान् सवर्णदीर्घयणाद्यनापत्तेरित्यत आह । नलोपः सुप् ॥ नस्य लोपो नलोप । विधिशब्दो भावसाधन । विधान विधि । सुग्च स्वरश्च सज्ञा च तुक्च तेषा विधय इति सम्बन्धसामान्यषष्ठया समास । कृतीति तु तुकैव सम्बध्द्यते । अन्यत्रासम्भ वात् । तदाह । सुब्विधावित्यादिना ॥ सुपो विधि सुविधि । सम्बन्धसामान्य विव क्षितम् । सुबाश्रयविधानिति यावत् । स्वरस्य विधि । कर्मणशेषत्वविवक्षया षष्ठी । स्वरे विधेये इति यावत् । एव सज्ञाविधावित्यपि कर्मणश्शेषत्वविवक्षया षष्ठी । सज्ञाया विधेयाया मिति यावत् । कृति परतो यस्तुक् तस्य विधि कृतितुग्विाधि । इहापि कर्मणश्शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक् तस्मिन् विधेये इति यावत् । 'पूर्वत्रासिद्धम्' इत्येव सिद्धे अन्यनि वृत्तिफलकनियमार्थमेतदित्याह। नान्यत्रेति । अन्यत्रेत्येतदुदाहृत्य दर्शयति । राजाश्व इत्यादाविति ॥ आदिना दण्डयश्च इत्यादिसङ्गह । अत्र सवर्णदीर्घयणादिविधीना सुविद्याद्यनन्तर्भावात् तेषु कर्तव्येषु नलोपस्यासिद्धत्वाभावे सति, नकारलोपस्य सत्त्वात् सवर्णदीर्घदिक निर्बाधमिति भाव । राजभ्याम्, राजभि, राजभ्य , इत्यत्र दीर्घादि न भवत्येवेत्यत आह । इत्यसिद्धत्वादिति ॥ सुपि परतो दीर्घविधि । भिस ऐस्विधि, भ्यसि एत्वविधिश्च, सुबाश्रयविधय इति, तेषु कर्तव्येषु परिसङ्खयाविधिलभ्या सिद्धत्वनिषेधाभावे सति “पूर्वत्रासिद्धम्’ इति नलोपस्यासिद्धत्वान्न दीघदिकमित्यर्थ वस्तुतस्तु अन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एव “पञ्च पञ्च नखा भक्ष्या ” इत्यत्र पञ्चाना पञ्चनखप्राणिना भक्षणनियमे तदितरेषा पञ्चनखाना भक्षण प्रतिषेधो गम्यते ?” इति पस्पशाह्णिकभाष्ये प्रपञ्चितम् । तदाह । इत्यसिद्धत्वादिति ॥ ननु दण्डिष्वित्यत्र नलोपे कृते इण परत्वात् सस्य षत्वामिति स्थिति । तत्र षत्वविधेस्सुबा श्रयविधित्वात् तत्र कर्तव्ये नलोपस्यासिद्धत्वात् कथ षत्वमिति चेन्मैवम् । न हि षत्वविधि स्सुविधि । सुप्त्वन्तद्याप्यधर्म वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुविधिरिह विवक्षित . । नच षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्येवेति षत्व निर्बाधम् । अस्तु वा

षत्वविधिरपि सुव्विधि । तथापि तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वन्न भवत्येव । तदसिद्धत्व
२४०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

राजभ्याम्, राजभ्य । राज्ञ , राज्ञोः, राज्ञाम् । राज्ञि, राजनि । प्रतिदी व्यतीति प्रतिदिवा, प्रतिदिवानौ, प्रतिदिवान । अस्य भविषयेऽल्लोपे कृते ।

३५४ । हलि च । (८-२-७७)

रेफवान्तस्य धातोरुपधाया इको दीर्घ स्याद्धलि ।


हि किं “पूर्वत्रासिद्धम्' इत्यनेन आपाद्यते, उत 'नलोपस्सुग्स्वर' इत्यनेनैव । न तावदाद्य । नलोपविधष्षत्वविद्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्ये असिद्धत्वासम्भवात् । न द्वितीय नलोपस्सुस्वर' इत्यनेन हि राजभ्यामित्यादौ नलोपस्यासिद्धत्वमपूर्वन्न विधीयते । किन्तु

  • पूर्वत्रासिद्धम्' इत्यनेन प्राप्तमेव नियमार्थ पुनर्विधीयते । राजाश्व इत्यादौ सुप्स्वरसज्ञा

तुग्विधिभिन्नसवर्णदीर्घादिविधिसिद्धये दण्डिष्वित्यत्र तु नलोपस्यासिद्धत्व “पूर्वत्रासिद्धम्' इत्य नेन प्राप्त न भवतीति तस्य 'नलोपस्सुस्वर' इति सूत्रविषयत्व न सम्भवति । अन्यथा सुव्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपासिद्धत्वमपूर्व विधीयेत । राजभ्यामि त्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थ विधीयते इति विधिवैरूप्यमापद्येत । तस्माद्दण्डि ष्वित्यादौ षत्वे कर्तव्ये नलोपस्यासिद्धत्वाभावात् नलोपस्य सत्वादिण परत्वानपायात् षत्व निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रकृतमनुसराम । स्वरविधौ यथा । पञ्चार्मम् । अत्र नलोपस्यासिद्धत्वात् अकारान्तत्वाभावात् ‘अर्मे चावर्ण ह्यच्त्रयच्' इति पूर्वपदाद्युदात्तत्वन्न भवति । सज्ञाविधौ यथा । दण्डिदत्तौ, दतदण्डिनौ । अत्र “द्वन्द्वे घि' इति पूर्वनिपातनियमो न भवति । घिसज्ञाविधौ नलोपस्यासिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथा । वृत्र हभ्याम्, वृत्रहभि । अत्र ‘ब्रह्मभ्रूणवृत्रेषु क्विप्' इति विहित क्विपमाश्रित्य ‘ह्रस्वस्य पिति कृति तुक्’ इति न तुक् । नलोपस्यासिद्धत्वेन ह्रस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणात् “छे च' इति तुग्विधौ नलोपस्य नासिद्धत्वम्। ततश्च वृत्रहच्छत्रम् । इह स्यादेव ‘छे च' इति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्वेऽपि सन्निपातपरिभाषया ‘हूस्वस्य पिति’ इति तुक् न भविष्यतीति तुग्विधिग्रहण प्रत्याख्यातम् । “ स्वादिषु' इति पदत्वद्वारा भ्याम्सन्निपातनि मित्तको नलोपस्तद्विघातक न प्रवर्तयतीत्याशय । ननु वृत्रहधनामित्यत्र तुग्व्यावृत्त्यर्थ तुग्विधि ग्रहणमावश्यकम् । तत्र नलोपस्यान्तवर्तिनी विभक्तिमाश्रित्य प्रवृत्त पदत्वमादाय प्रवृत्तस्य नलोपस्य भ्याम्सन्निपातनिमित्तकत्वाभावादिति चेन्न । तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येन तादृशसन्निपातानिमित्तकनलोपविषयाणा वृत्रहधनमित्यादीना अनभिधानकल्पनातू इत्यास्तान्ता वत् । राशि, राजनीति ॥ 'विभाषा डिश्यो ' इत्यल्लोपविकल्प इति भाव । प्रतिदि वेति ॥ 'दिवु क्रीडादौ' तस्मात् “कनिन्युवृषितक्षि' इत्युणादिसत्रेण कनिन्प्रत्यय । कना वितौ । इकार उच्चारणार्थ । प्रतिदिवन्शब्दात् सुबुत्पत्ति । “सर्वनामस्थाने च' इति दीर्घ । हल्डयादिना सुलोपे प्रतिदिवा इति रूपम् । सुटि राजवत् । अस्येति ॥ प्रतिदिवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः । हलि च ॥ “वरुपधाया दीर्घ इक' इत्यनु

वर्तते । 'सिपि धातो ' इत्यतो धातोरिति च । 'तच इत्यनेन विशेष्यते । तदन्तविधि. ।
नकारान्तप्रकरणम्]
२४१
बालमनोरमा ।

न चाल्लोपस्य स्थानिवत्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीन्न । प्रतिदीन्ना इत्यादि । यज्वा, यज्वानौ ,

३५५ । न संयोगाद्वमन्तात् । (६-४-१३७)

वकारमकारान्तसंयोगात्परस्यानोऽकारस्य लोपो न स्यात् । यज्वन- । यज्वना, यज्वभ्याम् इत्यादि । ब्रह्मण ’ । ब्रह्मणा, ब्रह्मभ्याम् इत्यादि ।

३५६ । इन्हन्पूषार्यम्णां शौ । (६-४-१२)

एषां शावेवोपधाया दीर्घ., नान्यत्र । इति निषेधे प्राप्ते ।


तदाह । रेफवान्तस्येत्यादिना ॥ रेफान्तस्य गीर्यतीत्युदाहरणम् । अपदान्तत्वात् “र्वोरु पधाया ' इत्यप्राप्ते विधि । प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलेि परे वान्तस्य दिव्धातोरुपधाया इकारस्य दीर्घ इति भाव । ननु 'अच परस्मिन्' इत्यल्लोपस्य स्थानिवत्त्वा दकारेण व्यवधानात् हल्परत्वाभावात् कथमिह दीर्घ इत्याशङ्कय परिहरति । न चाल्लोपस्य स्थानिवत्त्वमिति। कुत इत्यत आह । दीर्घविधौ तन्निषेधादिति ॥ *न पदान्त इति सूत्रेण दीर्घविधौ स्थानिवत्त्वनिषेधादित्यर्थ । नन्वेवमपि भसज्ञापेक्षस्यालोपस्य बहिर्भूत प्रत्ययापेक्षत्वेन बहिरङ्गतया तस्यान्तरङ्गे दीर्घे कर्तव्ये आसिद्धत्वादकारेण व्यबधानातू हल्परत्वा भावात् कथमिह दीर्घ इत्यत आह । बहिरङ्गेति । “यथोद्देशपक्षे षाष्ठी परिभाषा प्रति श्चुत्वस्यासिद्धतया अन्तरङ्गपरिभाषाया अप्रवृत्ते ” इति राजन्शब्दोक्तन्यायेन दीर्घस्यासिद्धतया तद्विषये “असिद्ध बहिरङ्गम्' इति परिभाषा न प्रवर्तत इति भाव । प्रतिदीव्नः इति ॥

  • न भकुर्छुराम्' इति निषेधस्तु वान्तस्याभत्वान्नेति भाव । इत्यादीति ॥ प्रतिदीन्ने । प्रति

दीन्न , प्रतिदीन्नेो । म्यामादौ हलि राजवदित्यर्थ । यज्वन्शब्द सुटि राजवदित्याह । यज्वे ति ॥ शसेि अल्लोपे प्राप्ते । न संयोगाद्वमन्तात् ॥ वश्व म्च वमौ अन्तौ यस्येति वि ग्रह । “अल्लोपोऽन ' इत्यनुवर्तते । तदाह । वकारेत्यादिना ॥ अन्तग्रहण स्पष्टार्थम् । वम योस्सयोगविशेषणत्वादेव तदन्तलाभात् । इत्यादीति ॥ यज्वने । यज्वन, यज्वृनो. । भ्या मादौ हलि राजवदित्यर्थ । मान्तसयोगस्य उदाहरणमाह । ब्रह्मणः इति ॥ शसादावचि नाल्लोप । शेष राजवदिति भाव । “वेदस्तत्त्व तपो ब्रह्म ब्रह्मा विप्र. प्रजापति ' इत्यमर । वृत्रो नाम असुर, त हतवानित्यर्थे 'ब्रह्मभ्रूणवृत्रेषु क्विप्' इति क्विप् । कपावितौ । अपृक्तलोपः । उप पदसमास । ‘सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्द, तस्मात् सुबुत्पत्ति । सौ विशेषमाह । इन्हन् ॥ 'ढ्रलोपे' इत्यतो दीर्घ इत्यनुवर्तते । “नोपधायाः' इत्यत उपधाया इति । तदाह । एषामिति ॥ इन्, हन्, पूषन्, अर्यमन्, इत्यन्तानामित्यर्थः । अङ्गविशेषणत्वेन तदन्त विधिः 'सर्वनामस्थाने च' इति सिद्धे नियमार्थमित्याह । शावेवेति ॥ नान्यत्रेति ॥ शेरन्य

84
२४२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३५७ । सौ च । (६-४-१३)

इन्नादीनामुपधाया दीर्घः स्यादसम्बुद्वौ सौ परे । वृत्रहा । हे वृत्रहन् ।

एकाजुत्तरपदे–' ( स ३०७) इति णत्वम् । वृत्रहणौ, वृत्रहण । वृत्रहणम् ,

वृत्रहणौ

३५८ । हो हन्तेर्जिणन्नेषु । (७-३-५४)

ञिति णिति च प्रत्यये, नकारे च, परे हन्तेर्हकारस्य कुत्वं स्यात् ।

३५९ । हन्तेः उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्व स्यात् । प्रहण्यात् । —अत्पूर्वस्य । (८-४-२२)

हन्तेरत्पूर्वस्यैव नस्य णत्वम्, नान्यस्य । प्रध्नन्ति । योगविभागसाम


त्रेत्यर्थ । इति निषेधे प्राप्ते इति ॥ वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात् सौ परत 'सर्वनामस्थाने' इति दीर्घे अप्राप्ते सतीत्यर्थ । सौ च ॥ पूर्वसूत्रमनुवर्तते । तत्र यदनुवृत्त तञ्च । तदाह। इन्नादीनामिति ॥ असम्बुद्धाविति ॥“सर्वनामस्थाने च' इत्यत तदनुवृत्तेरिति भाव । ‘इन्हन्पूष' इत्यस्यायमपवाद । हे वृत्रहन्निति ॥ असम्बुद्धावित्यनुवृत्तेर्न दीर्घ । भिन्नपदत्वादाह । एकाजिति । वृत्रहणावित्यादि । शावेवेति नियमान्न दीर्घ । शसादावचि अल्लोपे कृते । हो हन्तेः ॥ ह इति स्थानषष्ठी, हन्तेरित्यवयवषष्ठी । ञच ण् च ञ्णौ, इतौ, ययोस्तौ, ञ्णितौ । इच्छब्द प्रत्येक सम्बध्द्यते । ञ्णितौच नश्च ञ्णिन्ना तेष्विति विग्रह । अङ्गाधिकारात् प्रत्ययत्व ञ्णितोर्लभ्यते । “चजो कु घिण्ण्यतो ' इत्यत कुग्रहणमनुवर्तते। तदाह । ञितीत्यादिना । हन्तेरिति श्तिपा निर्देश । हन्धातोरित्यर्थ । प्रकृते हकारस्य नकार परत्वात् कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य सवृतकण्ठस्य हस्य तादृशवर्गचतुर्थो घकार । वृत्रघ्न , वृत्रघ्ना, इत्यादि सिद्धम् । नन्विह कथन्न णत्वम् । भिन्नपदस्थत्वेऽपि “एका जुत्तरपदे ण ' इति णत्वस्य दुर्वारत्वात् । कृतेऽप्यल्लोपे तस्य पूर्वस्माद्विधौ स्थानिवत्त्वादुत्तरपदस्य एकाच्त्वात् स्थानिवत्वाभावेऽपि “प्रातिपदिकान्तनुम्विभक्तिषु च' इत्यस्य ‘कुमति च' इत्यस्य वा दुर्वारत्नादिति प्राप्ते तद्वारणार्थे 'हन्तेरत्पूर्वस्य ' इति सूत्र विभज्य व्याचष्ट । हन्तेः रषाम्या नो ण ' इत्यनुवर्तते । “उपसर्गादसमासेऽपि' इत्यत उपसर्गादित्यनुवंर्तते । तात्स्थ्या त्ताच्छब्द्यम् । उपसर्गस्यादिति लभ्यते । तच्च रषयो प्रत्येकमन्वेति । तदाह । उप सर्गस्थान्निमित्तादित्यादिना ॥ निमित्तशब्देन रेफ षकारश्च विवक्षित । प्रहण्या दिति । अत्र भिन्नपदस्थत्वात् अप्राप्ते णत्वे वचनम् । प्रकृतोपयुत्तमाह । -अत्पूर्वस्य हन्तेरित्यनुवर्तते । “रषाभ्यान्नेो ण ' इति च । उपसर्गादिति तु निवृत्तम् । हन्ते

रत्पूर्वस्य नस्य ण स्यादिति लभ्यते । सिद्धे सत्यारम्भो नियमार्थ । तदाह । हन्ते
नकारान्तप्रकरणम्]
२४३
बालमनोरमा ।

र्थ्यात् । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (प ६२) इति न्यायं बाधित्वा “ एकाजुत्तरपदे–' (सू ३०७) इति णत्वमपि निवर्तते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवन्। वृत्रघ्न । वृत्रघ्ना इत्यादि । यत्तु ‘वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्त. तद्भाष्यवार्तिकविरुद्धम् । एव शाङ्गिन, यश स्विन्, अर्यमन्, पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि “इन्हन् (सू ३५६) इत्यत्र ग्रहण भवत्येव । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च रत्पूर्वस्यैवेत्यादिना ॥ प्रघ्नन्तीति ॥ हन्तेर्लट्, झि, झोऽन्त, शप्, लुक् । गमहन' इत्युपधालेाप । “हो हन्ते ' इति कुत्वम् । प्रघ्नन्तीति रूपम् । अत्र उपसर्गस्थ रेफात् परत्वात् 'हन्त ' इत्यनेन प्राप्त णत्वम् “अत्पूर्वस्य' इति नियमान्न भवति । वृत्रघ्न इत्यत्र 'प्रातिपदिकान्त' इत्यादिणत्व निवर्तते । ननु 'प्रातिपदिकान्तनुम्विभक्तिषु च, एकाजुत्तरपदे ण, कुमति च, हन्तेरपूर्वस्य' इति सूत्रपाठक्रम । ततश्च “अनन्तरस्य विधि इति न्यायेन “अत्पूर्वस्य' इति नियमेन प्रघ्नन्तीत्यत्र हन्तेरित्यव्यवहितणत्वमेव निवर्तत । नत्वन्यदित्यत आह । योगेति ॥ यदि “अन्पूर्वस्य' इत्यनेन “हन्ते ? इति णत्वमेव व्या वर्त्येत्त, तहि 'हन्तरत्पूर्वस्य' इत्येकमेव सूत्र स्यात् । उपसर्गस्थान्निमित्तात् परस्य हन्ते रत्पूर्वस्य नस्य णत्वम् इत्येतावतैव प्रघ्नन्तीत्यत्र णत्वनिवृतिसम्भवात् । अतो योगविभाग सामर्थ्यात् णत्वमात्रस्याय नियम इति विज्ञायते इत्यर्थ । एकाजुत्तरेति ॥ *कुमति च इत्यस्य “प्रातिपदिकान्त' इत्यस्य च उपलक्षणम् । अल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्वात् एकाच्त्वमुत्तरपदस्य बो यम् । नच *पूर्वत्रासिद्धे न स्थानिवत्' इति वाच्यम् । “तस्य दोष सयोगादिलोपलत्वणत्वेषु' इत्युक्ते । ननु वृत्रघ्न इत्यत्र 'हो हन्ते ’ इति कथ कुत्वम् । पूर्वस्य विधावल्लोपस्य स्थानिवत्वादित्यत आह । नकारे परे इति ॥ माधवमत दूषयितुमनुवदति। यत्विति ॥ तु पूर्ववैषम्ये । वैकल्पिकमिति ॥ ‘प्रातिपदिकान्त' इति विहितमित्यर्थ । तद्भाष्येति ॥ “कुव्यवाये हादेशेषु प्रतिषेधो वक्तव्य ” । किं प्रयोजनम् । वृत्रघ्न । स्त्रुघ्न । प्राघानि । 'हन्तेरत्पूर्वस्य ' इति सूत्रे “अत्पूर्वग्रहणन्न कर्तव्यम्” इति “अट्कुप्वाड्’ इति सूत्रे भाष्यम् । अत्र णत्वप्रकरणे हादेशकुव्यवाये प्रतिषेधविज्ञानात् “प्रातिपदिकान्त' इति णत्वमपि आदेशकुव्यवाये न भवतीति विज्ञायते । तद्विरोधातू माधवमतमुपेक्ष्यमित्यर्थ । एवमिति ॥ वृत्रहन्शब्दवदित्यर्थ । 'इन्हन्पूषार्यम्णा शौ, सौ च' इति दीर्घनियममात्रे दृष्टान्त । नतु कुत्वादौ, असम्भवात् । शार्ङ्गमस्यास्तीत्यर्थे * अत इनिठनौ' इति मत्वर्थीय इनि । यशोऽस्या स्तीत्यर्थे * अस्मायामधास्रज ' इति विनि । “ तसौ मत्वर्थे ' इति भत्वान्न रुत्वम् । नन्वर्थ वत्परिभाषया “इन्हन्’ इत्यत्रार्थवत एव इनो ग्रहणम् । ततश्च विन्प्रत्यये इनोऽनर्थकत्वात् तस्य कथ ग्रहणमित्याशङ्कय परिहरति । यशस्विन्नित्यादिना ॥ अनिनस्मन्निति ॥ एतच “येन विधि ' इति सूत्रे भाष्ये स्थितम् । राज्ञ इत्यत्र अन् अर्थवान् । दान्न इत्यत्र तु

अनर्थक । शाङ्ग इत्यत्र इन् अर्थवान् । यशस्वी इत्यत्र तु अनर्थक । सुपया इत्यत्रास् अर्थवान्
२४४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

तदन्तविधि प्रयोजयन्ति' (प १७) इति वचनात् । अर्यम्णि-अर्यमणि । पूष्णि-पूषणि ।

३६० । मघवा बहुळम् । (६-४-१२८)

मघवन् शब्दस्य वा * तृ' इत्यन्ताद्श, स्यात् । ऋ इत् ।

३६१ । उगिदचां सर्वनामस्थानेऽधातोः । (७-१-७०)

अधातोरुगितो, नलोपिनोऽञ्चतेश्च, नुमागम स्यात्सर्वनामस्थाने परे । उपधादीर्घ । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति । बहुलग्रहणात् । तथा च * श्रवन्नुक्षन्-' (उ २५७) इति निपातनान्मघश


सुस्रोता इत्यत्र तु अनर्थक । असन्तत्वाद्दीर्घ । सुशर्मेत्यत्र मन् अर्थवान् सुप्रथिमा इत्यत्र तु अनर्थक । 'मन ' इति न डीप् । अर्यमन्शब्दे पूषन्शब्दे च अल्लोपे विशष इत्याह । अर्य म्णि इत्यादि । “विभाषा डिश्यो ' इत्यल्लोपविकल्प । शसादावचि तु नित्यमल्लोप उक्तप्राय इति भाव । मह्यते पूज्यते इत्यर्थे कनिप्रत्यय । इकार उच्चारणार्थ । ककार इत् । अन् इति प्रत्यश्शिष्यते। धातोरवुगागम । तत्र ककार इत् । उकार उच्चारणार्थ । कित्त्वादन्तावयव । महधातोर्हस्य घश्च इति त्रयन्निपात्यते । “श्चन्, उक्षन्, पूषन्, प्लीहन्, स्नेहन्, मज्जन्, अर्यमन्, विश्वप्सन्, परिज्वन्, मातरिश्वन्, मघवन्, इत्युणादिसूत्रेण निष्पन्ने तस्मिन् मघवन्शब्दे विशेषमाह । मघवा बहुळम् ॥ “अर्वणस्त्रसौ' इत्यत तृ इत्यनुवर्तते । लुप्त प्रथमाकम् । मघवेति तु षष्ठयर्थे प्रथमा । तदाह । मघवन्शब्दस्येत्यादिना ॥ ऋ इदिति ॥ उपदेशेऽजनुनासिक इत्' इति ऋकार इत्सज्ञक इत्यर्थ । ऋ इत्यविभक्तिको निर्देश प्रक्रिया समये न दुष्यति । * अलोऽन्त्यस्य’ इति नकारस्य तकार । सर्वादेशस्तु न । “नानुबन्धकृत मनेकाल्त्वम्’ इति वचनात् । मघवत् स् इति स्थिते । उगिदचाम् ॥ अधातोरिति छेद । उक् इत्, येषान्ते उगित । अच् इति लुप्तनकारस्य “ अञ्चु गतिपूजनयो ' इति धातोर्ग्रह णम् । अधातोरित्युगिद्विशेषणम् । नत्वञ्चते । असम्भवात् । “इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । तदाह । अधातोरुगितः इत्यादिना ॥ नुमि मकार इत् । उकार उच्चार णार्थ । मित्त्वादन्यादच पर । अजिति अचूप्रत्याहारो न गृह्यते , व्याख्यानात्, “नपुस कस्य झलच ' इत्यज्ग्रहणाच्च । अन्यथा 'उगिदचाम्' इत्येव सिद्धे तद्वैयर्थ्यत् वृद्धि गुण इत्यादिनिर्देशाच्च । अधातोरित्येतत्तु अग्रे गोमच्छब्दनिरूपणावसरे मूल एव व्याख्यास्यते । तत्प्रयोजनञ्च तत्रैव वक्ष्यते । उपधादीर्घ. इति ॥ मघवन् त् स् इति स्थिते हल्डयादिना सुलोपे सयोगान्तलोपे च सति “सर्वनामस्थाने च' इति दीर्घे इत्यर्थ । नन्विह दीर्घे कर्त व्ये सयोगान्तलोपस्यासिद्धत्वात् नान्तत्वाभावात् पचन्नित्यादाविव दीर्घो न सम्भवतीत्यत

आह । दीर्घे कर्तव्ये इति ॥ बहुळग्रहणादिति ॥ “क्वचित्प्रवृत्ति क्वचिदप्रवृत्ति क्व
नकारान्तप्रकरणम्]
२४५
बालमनोरमा ।

ब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे । हविर्जक्षिति नि.शङ्को मखेषु मघवानसौ' इति भट्टि । मघवन्तौ, मघवन्त । हे मघवन् । मघवन्तम्, मघवन्तौ, मघवत । मघवता, मघवद्भयाम् इत्यादि । तृत्वाभावं मघवा । * छन्दसीवनिपौ च' इति वनिबन्तं मध्योदात्तं छन्दस्येव । अन्तोदात्तं तु लोकेऽपीति विशेष । मघवानौ, मघवान । सुटि राजवत् ।


चिद्विभाषा क्वचिदन्यदेव । शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्वहुळग्रहे तु ॥” इति स्थिति । अत्र दीर्घ कर्तव्ये सयोगान्तलोपस्य नासिद्धत्वम् । पचान्नित्यादौ तु सिद्धत्वमेवेति बहुळग्रहणा लभ्यत इत्यर्थ । ननु त्रादेशपक्षे मघवन्नित्येवास्तु । बहुळग्रहणेन सयोगान्तलोपस्यासिद्धन्वा भावकल्पनाया प्रमाणाभावात् । वेदे तु यज्ञेन मघवानित्यादौ दीर्घश्छान्दसो भविष्यतीत्यत आह । तथा चेति ॥ त्रादेशपक्षे सयोगान्तलोपस्यासिद्धत्वाभावमभ्युपगम्यैवत्यर्थ । निपा तनादिति । कनिप्रत्ययस्य, अबुगागमस्य, घत्वस्य, इति त्रयाणा निपातनादित्यर्थ । तथा च नान्तो मघवन्शब्द सिध्द्यतीति भाव । मघशब्दादिति ॥ धनपर्यायादित्यर्थ । मघ धन मस्यास्तीत्यर्थे मतुपि 'मादुपधायाश्च' इति वत्वे तान्तो मघवच्छब्दसिद्ध इति भाव । भा षायामपीति ॥ लोके छन्दसि च इत्यर्थ । शब्दद्वयेति ॥ मघवन्शब्दो मघवच्छब्द श्चेति शब्दद्वय 'मघवा बहुळम्’ इत्यस्य फलम् । तस्य सिद्धिमाश्रित्येत्यर्थ । आकरे इति ॥ केशाद्वा' इति सूत्रे कैयटग्रन्थे इत्यर्थ । तत्र ह्येवमुक्तम् । “मघवा बहुळम्' इत्यतन्न कर्त व्यम् । “श्वन्नुक्षन्” इति निपातनात् मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वात् इति । तादेशपक्षे सयोगान्तलोपस्यासिद्धत्वान् दीर्घीभावाश्रयणे मघवन्निति रूपम् । मतुपि तु “ अत्वसन्तस्य ' इति दीर्घ मघवानिति रूपभेदापत्या तदसङ्गति स्पष्टैवेति भाव । वस्तुतसुतु कन्यन्तस्य प्रत्ययस्वरेणान्तोदात्तत्वम्, मतुपि तु * ह्रस्वनुइभ्याम्मतुप्' इति मतुबुदात्तत्वप्र तिषेधे सति पित्वादनुदात्तत्वे घकारादकारस्य फिट्स्वरेण उदात्तत्वमिति फलभेदात् कैयटग्रन्थ श्चिन्त्य एव । मघवानिति दीर्घश्शिष्टसम्मतश्चेत्याह । हविरिति ॥ मखेषु यज्ञेषु निश्शङ्क असैौ मघवान् हविर्जक्षिति । भक्षयतीत्यर्थ । मघवन्तावित्यादि ॥ सुटि त्नादेशो नुम्चेति भावः । शसादौ त्रादेश नतु नुम्, असर्वनामस्थानत्वादित्यभिप्रेत्य आह । मघवतः इति ॥ मघवद्भयामित्यादि ॥ त्नादेशे । “स्वादिषु' इति पदत्वाज्जश्त्वम् । सुपि त्रादेशे जश्त्व चत्वें मघवत्सु । तृत्वाभावे मघवेति नान्तात् सौ राजवद्रूपमिति भाव । ननु 'मघवा बहुळम् इति सूत्रे “अर्वणस्तृमघोनश्च न शिष्य छान्दस हि तत्” इति वार्तिकभाष्यकैयटेषु मघवन्शब्द स्य छन्दोमात्रविषयत्वावगमात् कथन्तस्य लोके प्रयोग इत्यत आह । छन्दसीवनिपावेि त्यादि ॥ 'तदस्यास्त्यस्मिन्निति मतुप्’ इत्यधिकारे “केशाद्वोऽन्यतरस्याम्' इति सूत्रे ‘छन्दसी वनिपौ च' इति वार्तिकम् । छन्दसि ईवनिपौ च वक्तव्यौ वश्व वतुप्च। “रथीरभून्मुद्गलानि गवि ष्टौ, सुमङ्गलीरिय वधू, ऋतवानमीहते” इति तत्र भाष्यम् । तत्र वनिप्प्रत्ययान्ते मघवन्शब्दे प्रत्ययस्वरेण वकारादकार उदात्तः । मघशब्द फिट्स्वरेणान्तोदात्त. । “अनुदात्त पदमेकव

          • २४६
            [हलन्तपुलिङ्गे
            सिद्धान्तकौमुदीसहिता

३६२ । श्वयुवमघोनामतद्धिते । (६-४-१३३)

अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे सम्प्रसारण स्यात् । सम्प्रसार णाच्च' (सू ३३०) । “आद्गुण.' (सू ६९) । मघोन । “ अन्नन्तानाम्' किम् । मघवत. । मघवता । स्रिया मघवती । * अतद्धिते' किम् । माघवनम् ।


र्जम्' इति शिष्टस्वरेण मकाराद्कार वकारादकारश्चानुदात्त । ‘उदात्तादनुदात्तस्य स्वरित ' इति विकारादकारस्स्वरित । तथाच मघवान्निति रूप मध्योदात्त सम्पद्यते । एतादृशमघवन्श ब्दविषयक छान्दसत्वाभिधानम् । कन्यन्ते तु मघव-शब्दे वकारादकार प्रत्ययस्वरेणोदात्त । शिष्टस्वरेण मकारादकार घकारादकारश्च अनुदात्तौ । तथाच मघवान्निति रूपम् अन्तोदात्त मिति स्थिति । एतादृशमघवन्शब्दस्तु लोकवेदसाधारण । तस्य छन्दोमात्रविषयत्वे प्रमाणा भावात् । किञ्च “वनो र च' इति सूत्रे भाष्यम् । मघवन्शव्द अव्युत्पन्नप्रातिपदिकमिति । अयमपि मघवन्शब्द फिट्स्वरेणान्तोदात्त लोकवदसाधारण एव । छन्दोमात्रविषयत्वे प्रमा णाभावादिति भाव । शब्दरत्ने तु “न शिष्य छान्दस हि तत्' इत्युदाहृतभाष्यवार्तिकयेास्सामा न्यप्रवृत्तयो मध्द्योदात्तमात्रविषयसङ्कोचे प्रमाणन्न किञ्चिदस्ति । कविप्रयेमेगाणान्तु “त तस्थिवास नगरोपकण्ठे' इत्यादिविषये बहुश प्रमाददर्शनात् तेषामपि नार्षवचनसङ्कोचकता । अतो मघ वन्शब्दस्य सर्वस्यापि लोके असाधुत्वमेवेति प्रपञ्चितम् । सुटि राजवदिति ॥ तृत्वाभावपक्षे नान्तत्वाद्दीर्घ इति भाव । शसादावचि मघवन् अस् इत्यादिस्थिते “ अल्लोपोऽन ' इति प्राप्ते । श्वयुवमघोनामतद्धिते ॥ श्वा च, युवा च, मघवा च इति द्वन्द्व । वसोस्सम्प्रसारणम्' इत्यत सम्प्रसारणमित्यनुवर्तते । “भस्य' इत्यधिकृतम् । “ अल्लोपोऽन ? इत्यत अन इत्यपकृष्यते । तच्च श्वयुवमघोनाम् प्रत्येक विशेषण, तदन्तविधि । फलित माह । अन्नन्तानामित्यादि ॥ “इग्यणस्सम्प्रसारणम्' इति वकारस्य सम्प्रसारण मुकार । मघ उ अन् इति स्थिते पूर्वरूपमुक्त स्मारयति । सम्प्रसारणाच्चेति ॥ मघ उ न् इति स्थिते गुण स्मारयति । आद्गुणः इति ॥ अन्नन्तानां किमिति ॥ श्वयुव मघोनामन्नन्तत्वाव्यभिचारात् किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतया अन्नन्तत्वसत्वादिति प्रश्न । मघवतः इति ॥ त्रादेशपक्षे मघवन्शूब्दे सम्प्रसारणनिवृत्त्यर्थम् अन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तमस्येव । तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव सम्प्रसारणमित्याहु स्त्रियां मघवतीति ॥ मघवत स्त्री मघवती 'पुयोगादाख्यायाम्' इति डीष् । अत्राप्य न्नन्तत्वविशेषणात् न सम्प्रसारणमिति भाव । अत्र 'उगिदचाम्’ इति नुम् तु न । डीषा व्यवधानेन तान्तस्य उगित सर्वनामस्थानपरकत्वाभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते । विभक्तौ लिङ्गविशिष्टाग्रहणमित्युक्त्तेरिति भाव । माघवनमिति ॥ 'सास्य

देवता' इति मघवन्शब्दातू् अणि आदिवृद्धि । अत्राणस्तद्धितत्वात् तस्मिन् परे न मम्प्र

नकारान्तप्रकरणम्]
२४७
बालमनोरमा ।

मघोनः । मघवभ्याम् इत्यादि । शुन , शुना, श्वभ्यामित्यादि । “युवन् शब्दे वस्योत्वे कृते ।

३६३ । न सम्प्रसारणे सम्प्रसारणम् । (६-२-३७)

सम्प्रसारणे परत. पूर्वस्य यण सम्प्रसारण न स्यात् । इति यकारस्य नेत्त्वम् । अत एव ज्ञापकादन्त्यस्य यण पूर्व सम्प्रसारणम् । यून , यूना युवभ्यामित्यादि । अर्वा । हे अर्वन् ।


सारणमिति भाव । मघवभ्यामिति ॥ भ्यामादौ हलि नलोप इति भाव । इत्यादीति ॥ मघोने । मघोन , मघोनो , मघोनाम् । मघोनि । श्वन्शब्द प्रायेण राजवत् । शसा दावचेि ‘श्वयुव' इति सम्प्रसारण वकारस्य उकार । शु अन् इति स्थिते “सम्प्रसारणाच्च इति पूर्वरूपमिति मत्वा आह । शुन• । शुनेति ॥ इत्यादीति । शुने । शुन , शुनो , शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह । युवन्शब्दे इति ॥ युवन् अस् इत्यादिस्थिते 'श्वयुव' इति वकारस्य सम्प्रसारणे उकारे यु उ अन् इति स्थिते सम्प्रसारणाञ्च' इति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि सम्प्रसारणे प्राप्त इत्यर्थ । * लक्ष्ये लक्षणस्य सुकृदेव प्रवृत्ति ” इत्यस्य तु नाय विषय । कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा सस्कर्तेत्यादौ “अनचि च' इत्यादेरसकृ त्प्रवृत्त्यनुपपत्तेरिति भाव । न सम्प्रसारणे ॥ इति यकारस्येति ॥ सवर्णदीर्घनिष्पन्नस्य उकारस्य “ अच परस्मिन्' इति स्थानिवत्वेन सम्प्रसारणतया यकारस्य सम्प्रसारणपरकत्वात् न सम्प्रसारणमिकार इत्यर्थ । ननु उकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात् सम्प्रसारणपरत्वाभावात् कथमिह निषेध । येन नाव्यवधानम्’ इति न्यायस्य तु नाय विषय । विव्याथेत्यादौ *व्यथो लिटि' इति वकारस्याव्यवहितसम्प्रसारणपरत्वे निषेधस्य चरितार्थत्वान् इति चेन्मैवम् । एव हि सति न सम्प्रसारणे सम्प्रसारणम्' इति निषेधस्य “व्ययो लिटि' इति सम्प्रसारणमात्रविषयकत्व मापद्येत । एवञ्च सति 'व्ययो लिटि' इति यकारग्रहणेनैव सिद्धे “न सम्प्रसारणे सम्प्रसार णम्' इति सूत्रमनर्थकमेव स्यात् । अत 'श्वयुव' इति सम्प्रसारणनिषेधकत्वमस्यावश्यक मिति व्यवहितेऽपि सम्प्रसारणे परे यून इत्यादौ निषेधो निर्बाध । “यूनस्ति ? इत्यादिनिर्दे शाचेत्यलम् । ननु सकृत् प्रवृत्त्यैव युवन्शब्दे यवयोस्सम्प्रसारणे जाते निषेधो व्यर्थ । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथम यकारस्य सम्प्रसारणमस्तु । तदानी सम्प्रसारणपरत्वा भावेन निषेधाप्रवृत्ते । अनन्तरन्तु वकारस्यापि सम्प्रसारणमस्तु । तत्राह । अत एव झापकादिति ॥ अन्यथा एतन्निषेधारम्भवैयर्थ्यापातादिति भव । इत्यादीति ॥ यूने । यून, यूनो । यूनि । “ आतो मनिन्क्वनिव्वनिपश्च, अन्येभ्योऽपि दृश्यते’ इति ऋधातो

वनिपि गुणे रपरत्वे अर्वन्शब्द अश्व योगरूढ । तस्य सौ राजवद्रूप मत्वा आह । अर्वा ।

२४८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३६४ । अवणस्त्रसावनअः । (६-४-१२७ )

नञा रहितस्यार्वन्नित्यस्याङ्गस्य * तृ' इत्यन्तादेश स्यात्, न तु सौ । उगित्वान्नुम् । अर्वन्तौ, अर्वन्त , अर्वन्तम् । अर्वन्तौ, अर्वत । अर्वता अर्वद्भयाम् इत्यादि । “ अनञ्ज.' किम् । * अनर्वा' * यज्व' वत् ।

३६५ । पथिमथ्यृभुक्षामात् । (७-१-८५)

एषामाकारोऽन्तादेश. स्यात्सौ परे । “ आ आत्' इति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिक


हे अर्वन्निति ॥ अर्वणस्त्रसावनञ्जः ॥ तृ असौ इति छेद । न विद्यते नञ् यस्येति बहुव्रीहि । अङ्गस्य इत्यधिकृतम् अर्वणा विशेष्यते । तदाह । नञा रहितस्येत्यादिना ॥ ऋकार इत् । “ अलोऽन्त्यस्य ' इति नस्य त । उगित्वान्नुमिति ॥ 'उगिदचाम्' इत्यनेनेति शेष । अर्वन्ताविति ॥ नुमेो नस्य “नश्वापदान्तस्य ’ इति अनुस्वार , परसवर्ण इति भाव । शसादावचि असर्वनामस्थानत्वान्नुन्नेति मत्वा आह । अर्वत. इति ॥ अर्वद्भयामिति ॥ स्वादिषु' इति पदत्वाज्जश्त्वामात भाव । इत्यादीति ॥ अर्वद्रि, अर्वते, अर्वभ्य । अर्वत अर्वतो , अर्वताम् । अर्वति, अर्वत्सु । अनञ. किमिति ॥ अनञ इत्यस्य किं प्रयोजनमि त्यर्थ । अनर्वा यज्ववदिति ॥ अनर्वन्शब्दो यज्ववादित्यर्थ । शसादावचि “न सयोगाद्व मन्तात्' इत्यल्लोपो नेति भाव । पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ता । तेषु विशे षमाह । पथिमथ्यृभुक्षामात् ॥ पन्थाश्च, मन्थाश्च, ऋभुक्षाश्च, पथिमथ्यृभुक्षाण तेषामिति विग्रहः । “ सावनडुह ' इत्यतस्सावित्यनुवर्तते । आदिति तपरकरणम् । अकार एव विधेय । तदाह । एषामित्यादिना ॥ “अलोऽन्त्यस्य ' इति नकारस्य आकार । ननु नकारस्य आ न्तरतम्यात् अनुनासिक एव आकार प्राप्तोति । नच निरनुनासिकस्यैवाकारस्योच्चारणात् शुद्ध एव आकार इति वाच्यम् । गुणानामभेदकत्वात् । भेदकत्वेऽपि तपरकरणेन अनुनासिकस्या प्याकारस्य ग्रहणात् । व्यक्तिपक्षे तपरसूत्रस्य अण्सु दीर्घप्लुतेषु विध्द्यर्थत्वात् । नच ग्रहणक सूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकारस्ये हानप्त्वात् विधीयमानन्वाञ्च न तत्काल इति वाच्यम् । तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहण स्य चानुवृत्तौ मानाभावादित्यत आह । आ आदिति ॥ सवर्णदीर्घेणाकारान्तर प्रश्लिष्यते। तत श्वाननुनासिकरूप आकारो भवतीति लभ्यते । नच सर्वदेशत्व शङ्कयम् । नह्यत्र वर्णद्वय विधी यते । विशेषणविशेष्यभावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भाव । भाष्ये तु अनुनासिकविधेस्सम्मतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव ‘उञ, ऊँ' इत्यत्रेव उच्चा र्यविधानसम्भवात्तदनुच्चारणाच्छुद्ध एव आकार इह विवेय इत्युक्तम् । तपरकरणन्तु उच्चारणा र्थमेव । वस्तुतस्तु * भाव्यमानेन सवर्णाना ग्रहणन्न' इति परिभाषयैव अनुनासिकाकारनिरास

सम्भवादाकारप्रश्लेषक्लेशो व्यर्थ । “भाव्यमानोऽण् सवर्णान्न गृह्णाति' इति पाठतु प्रामादिक ।

नकारान्तप्रकरणम्]
२४९
बालमनोरमा ।

३६६ । इतोऽत्सर्वनामस्थाने । (७-१-८६)

पथ्यादेरिकारस्याकार स्यात्सर्वनामस्थाने परे ।

३६७ । थो न्थः । (७-१-८७)

पथिमथोस्थस्य न्थादेश स्यात्सर्वनामस्थाने परे । पन्था , पन्थानौ , पन्थान' । पन्थानम्, पन्थानौ ।

३६८ । भस्य टेलेंपः । (७-१-८८)

भसज्ञकस्य पथ्यादेष्टेलोप स्यात् । पथ ’ । पथा, पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षा । स्त्रिया नान्तलक्षणे डीपि भत्वाट्टिलोप. । सुपथी


ज्यादादीयस ' इति सूत्र आदिति तपरनिर्देशेन इय परिभाषा ज्ञाप्यते । “भाव्यमानेन सव र्णाना ग्रहणन्न' इत्येव भाष्ये पाठात् । अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्या परिभा षाया पाठदर्शनाच्चेत्यास्तान्तावत् । नकारस्य आत्त्वे पथि आ स् इति स्थिते । इतोऽत् पथिमथ्यृभुक्षाम् इत्यनुवर्तते । इत इति तपरकरण स्पष्टार्थम् । पथ्यादिषु त्रिषु दीर्घप्लुतयो रसम्भवात् । भाव्यमानत्वादेव सवर्णाग्राहकत्वे सिद्धे अदिति तपरकरणमपि स्पष्टार्थमेव । तदाह । पथ्यादेरित्यादिना ॥ पथ आ स इति स्थिते । थो न्थः ॥ थ, न्थ, इति छेद । थ इति षष्ठी । आदेश अकार उच्चारणार्थ । पथिमथिग्रहणमनुवर्तते । ऋभुक्षिग्रह्णन्निवृत्तम् । तत्र थकाराभावात् “इतोऽत्सर्वनामस्थाने' इत्यतस्सर्वनामस्थानग्रहणमनुवर्तते । तदाह । पथि मथोरित्यादिना ॥ पन्थाः इति ॥ नकारस्य आत्वे थकारस्य न्थादेशे पन्थ आ स् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भाव । पन्थानाविति ॥ पथिन् औ इति स्थिते सावि त्युक्तेर्नत्त्वम्।‘इतोऽत्'इति इकारस्यात्त्वे थकारस्यन्थादेशे ‘सर्वनामस्थाने च' इति दीर्घे रूपमिति भावः । एव पन्थान् । पन्थानम्, पन्थानौ । शसादावचि विशेषमाह । भस्य टेर्लोपः । प थ्यादेरिति ॥ पथिमथ्यृभुक्षाम् इत्यनुवर्तते इति भाव । पथः । पथेति ॥ पथिन् अस् पथिन् आ इति स्थिते इने लोपे रूपद्वयमिति भाव । पथिभ्यामिति ॥ नलोपे रूपम् । इत्यादीति ॥ पथिभि । पथे । पथिभ्य । पथ, पथेो, पथाम् । पथि, पथो, पथिषु । एवं मन्थाः, ऋभुक्षाः इति ॥ मन्थदण्डवाची मथिन्शब्द । तस्य आत्त्वम्, अत्त्वं, न्था देश, टिलोपश्च । मन्थाः, मन्थानौ, मन्थान । मन्थानम्, मन्यानौ, मथ । मथा, मथिभ्याम् । मथे । मथ । मथो । मथाम् । मथि । मथिषु । ऋभुक्षिन्शब्दतु इन्द्रवाची । तत्र 'थो न्थ इति वर्जमात्त्वादि भवति । षात्परत्वाष्णत्वञ्च । ऋभुक्षा, ऋभुक्षाणौ इत्यादि । यत्तु अत्र पन्थानमात्मन इच्छति पथीयति “सुप आत्मन क्यच्, न क्ये' इति पदत्वात् नलोप । अकृत्सार्वधातुकयोः' इति दीर्घ । “सनाद्यन्ता' इति धातुत्वम् । तत क्विप्। अलोपयलोपौ । एकदेशविकृतस्यानन्यत्वात् 'पथिमथि' इत्यात्त्व, 'थो न्थ । इतोऽत्' इत्यत्वन्तु तपरकरणान्न

82

२५०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

नगरी । अनृभुक्षी सेना । आत्वं नपुंसके न भवति * न लुमता-' (सू २६३) इति प्रत्ययलक्षणनिषेधान् । सुपथि वनम् । “ सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य ' (वा ४७८६) । हे सुपथिन्-हे सुपथि । “ नलोप सु प्स्वर-' (सू ३५३) इति नलोपस्यासिद्धत्वाद्धस्वस्य गुणो न । द्विवचने भत्वाट्टिलोप । सुपथी । शौ सर्वनामस्थानत्वात्सुपन्थानि । पुनरपि सुपथि , सुपथी, सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ।

३६९ । ष्णान्ता षट् । (१-१-२४)


भवति । पन्था । “एरनेकाच ' इति यण बाधित्वा परत्वान्नित्यत्वाच्च ‘थो न्थ ' । ततस्सयो गपूर्वत्वान्न यण् । किन्त्वियडेव । पन्थियौ । 'भस्य टेर्लोप ? पथ इत्यादिप्रौढमनोरमातत्वबो धिन्यादावुक्तम् । तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायानुनासिकस्यैव उच्चारणे कायें तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम् । पथीयते क्विपि हि नकारस्य शुद्धाकारार्थ अनुनासिकानुच्चारणस्यावश्यकत्वे तद्सङ्गति स्पष्टैव । तस्मात् पथीयते क्विप अनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम् । प्रसङ्गादाह । स्त्रियामिति ॥ सु शोभन पन्था अस्या इति बहुव्रीहि । 'ऋत्रेम्य ' इति डीप् । 'भस्य टेर्लोप '. इति इनो लोप । सुपथीति रूपम् । 'ऋक्पू ' इत्यप्तु न । “न पूजनात्' इति निषेधात् । नचैवमपि “न पूजनात्' इति निषेधस्य षच प्रागेव प्रवृत्तेर्वेक्ष्यमाणत्वात् “इनस्स्त्रियाम्' इति कप् दुर्वार एवेति वाच्यम् । 'युवोरनाकौ' इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात् । नच लिङ्गविशिष्टपरिभाषया “पथिमथि' इत्यात्व, थो न्थश्च कुतो नेति वाच्यम् । विभक्तौ लिङ्गविशिष्टाग्रहणात् । सुपथी इति ॥ सु शोभनो इति विग्रह । डीबादि पन्था यस्या पूर्ववत् । अनृभुक्षी सेनेति अविद्यमान ऋभुक्षा यस्या इति विग्रह। र्थानाम्' इति समास । अथ सु शोभन पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुस कात् 'स्वमोर्नपुसकात्' इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्वात् “पथिमथि इत्यात्वमाशङ्कय आह । आत्त्वन्नपुंसके इति ॥ सम्बुद्धाविति ॥ यद्यपि भाष्ये नपु सकानामित्येव पठितम् । तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाहृतत्वात् तन्मा त्रविषयत्वमस्येति भाव । सम्बुद्धेर्लुका लुप्तत्वात् सम्बुद्धिपरत्वाभावातू “न डिसम्बुद्यो ' इति निषेधाप्रवृते नित्यन्नलोपप्राप्तौ विकल्पार्थोऽयमारम्भ । ननु नलोपपक्षे 'ह्रस्वस्य गुण ’ इति सम्बुद्धौ परत गुणे कर्तव्ये 'न लुमता' इति निषेधस्यानित्यत्वात् हे वारे-हे वारि इतिवत् गुणविकल्पस्यादित्यत आह । नलोपः सुबिति । द्विवचने इति ॥ सुपथिन्शब्दातू औड शीभावे सति असर्वनामस्थानत्वेन भत्वात् “भस्य टेर्लोप ? इति इनो लोपे सुपथी इति रूप मित्यर्थ । शाविति ॥ सुपथिन्शब्दात् जश्शसोश्शिभावे सति तस्य सर्वनामस्थानत्वात् *इतोऽत्' इत्यत्वे, 'थो न्थ ' इति थस्य न्थादेशे नान्तत्वात् दीर्घ सुपन्थानि इति रूपमित्यर्थ । पञ्चन्शब्दो

नित्य बहुवचनान्तः । तस्य षट्सज्ञाकार्ये लुक विधास्यन् षट्सज्ञामाह। ष्णान्ता षट् ॥ ष्च नश्च

नकारान्तप्रकरणम्]
२५१
बालमनोरमा ।

षान्ता नान्ता च सङ्खया षट्संज्ञा स्यात् । *षड्भ्यो लुक्' (सू २६१) पञ्च पञ्च सड्खया' किम् । विप्रुष । पामान शतानि' * सहस्राणि इत्यत्र सन्निपातपरिभाषया न लुक् । सर्वनामस्थानसन्निपातेन कृतस्य नुमस्त दविघातकत्वात् । पञ्चभि ।पभ्चय पञ्चभ्य षट्चतुर्भ्यश्च' (सू ३३८) इति नुट् ।

३७० । नोपधायाः । (६-४-७)

नान्तस्योपधाया दीर्घ स्यान्नामि परे । नलोप पञ्चानाम् । पञ्चसु परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्नुटौ । प्रियपञ्चा । प्रियपञ्चा नौ प्रियपञ्च्व्यान। प्रिय पञ्च्ञ्याम् एवं सप्तन् नवन् दशन्



ध्णौ प्रुत्वेन ण । ष्णो अन्तौ यस्यास्सा ष्णान्ता वहुगणवतुडति सङ्खया' इत्यत सङ्खयेत्यनु तत्र पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्चषडित्यादिप्रसिद्धसङ्खयाबोधः कशब्दपरमाश्रीयते । बहुगणवतुडतिषु ष्णान्तत्वासम्भवात् । तदाह । षान्तेत्यादिना षड्भ्यो लुक् इति ॥ अनेन जश्शसोर्लुगिति शेष पञ्च । पञ्चेति ॥ जश्शसोर्लुकि नलोप इति भाव सङ्खया किमिति ॥ सङ्खयाग्रहणानुवृत्ते किं फलमिति प्रश्र विप्रुषः । पामानः इति ॥ विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्खयावाचक त्वाभावेन षट्सज्ञाविरहात् तत परस्य जसो न लुगिति भाव । ननु शतशब्दान् जश्शसोश्शि भावे “नपुसकस्य झलच ' इति नुमि ‘सर्वनामस्थाने च' इति दीर्घे शतानीति रूपम् । एव सह स्राणीत्यपि रूपम् । तत्र “अट्कुप्वाड्’ इति णत्व विशेष । इह ‘तदागमा ' इति न्यायेन नुम अङ्गभक्तत्वात् शतन्शब्दसहस्रन्शब्दयो नान्तसङ्खयाशब्दत्वात् षट्सज्ञाया सत्या “षड्भ्यो लुक् इति जश्शसोर्लुक् स्यादत आह । शतानीत्यादि । सर्वनामेति । सर्वनामस्थान परत्वेन उपजीव्य प्रवृत्तस्याम सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुक प्रति निमित्तत्वा भावादित्यर्थ । पञ्चभिः । पञ्चभ्यः इति ॥ नलोपे रूपम् । पञ्चन् आम् इति स्थिते । “षट् चतुर्भ्यश्च' इति नुटि नलोपे तस्यासिद्धत्वात् नामि' इति दीर्घे अप्राप्ते आह । नोपधाया नेति लुप्तषष्ठीकम् अङ्गस्येत्यधिकृतस्य विशेषणम् । तदन्ताविधि ढ्रलोपे' इत्यतो दीर्घ इत्यप्यनुवर्तते । “नामि' इति सूत्रञ्च । तदाह । नान्तस्येत्यादिना ॥ नलोपः इति नलोपस्यासिद्धत्वात् प्रथम दीर्घे ततो नलोप इत्यर्थ । परमेति ॥ परमाश्च ते पञ्च चेति विग्रह षड्भ्यो लुक्' इत्यस्य ‘षट्चतुर्भ्यश्च' इत्यस्य चाङ्गत्वात् तदन्तेऽपि प्रवृत्तिरिति भाव । प्रिया पञ्च यस्येति बहुव्रीहौ प्रियपञ्चन्शब्दो विशेष्यानिघ्न त्रिलिङ्ग । तस्य पुस्त्वे विशेषमाह गौणत्वे त्विति ॥ *षड्भ्यो लुक्' इति * षट्चतुर्भ्यश्च' इति च बहुवचनानिर्देशेन षट्चतुरर्थ प्राधान्यावगमादिति भाव । प्रियपञ्चेति ॥ सुटि हलादौ च राजवत् । शसादावचि तु

अल्लोपोडन इत्यकारलोपे नुटश्चुत्वेन अकार । चकारे तु परे अनुस्वारस्य परसवर्णे अकारः

२५२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३७१ । अष्टन आ विभक्तौ ७८४)

अष्टन आत्व स्याद्धलादौ विभक्तौ ।

३७२ । अष्टाभ्य औशू । (७-१-२१)

कृताकारादष्टन परयोर्जश्सोरौश स्यात् । “ अष्टभ्य ' इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । { वैकल्पिक चेदमष्टन आ त्वम्’ । * अष्टनो दीर्घात्' (सू ३७१८) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । अष्टाभि । अष्टाभ्य । अष्टाभ्य ।


स्थित एव । तथाच जकारद्वयमध्ध्ये चकार । अष्टन्शब्दो नित्य बहुवचनान्त । तस्य विशेष माह । अष्टन आ विभक्तौ ॥ 'रायो हलि' इत्यत हलि इत्यपकृष्यते । तच विभक्तेर्विशेष णम् । तदादिविधि । तदाह । अष्टन आत्वमित्यादिना ॥ ग्रहणकसूत्रे अण्ग्रहणेन वार्ण समाम्नायिकानामेव ग्रहणादाकारस्यानण्त्वात्तू भाव्यमानत्वाञ्च शुद्ध एव नकारस्य अकार । अष्टाभ्य औश् ॥ “जश्शसोश्शि ' इत्यत जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी । तस्मादित्युत्तरस्येत्युपतिष्ठते । अष्टा इत्याकारान्तशब्दो विवक्षित । तदाह । कृताकारा दित्यादिना ॥ नकारस्यात्वे कृते सति य अष्टाशब्द तस्मादित्यर्थ । शित्वात् सर्वादेश । ‘आदे परस्य’ इति तु नात्र प्रवर्तते । ‘अनेकाल्शित्’ इति परणे तस्य बाधात् । औशादेशोऽय षड्या लुकू' इत्यस्यापवाद । ननु जश्शसो परत अष्टन्शब्दस्यात्वन्नास्त्येव । 'अटन आ। विभक्तौ' इति आत्वविधौ हलीस्यपकर्षस्य उक्तत्वात् । ततश्च जश्शसोरौश्विधौ कृताकारात् अष्टन इत्यनुपपन्नम् । तत्राह । अष्टभ्य. इति वक्तव्ये इत्यादि । भ्यसि अष्टाभ्य अष्टभ्य इति रूपद्वये सत्यपि औविधौ लाघवादष्टभ्य इत्येव निर्देश उचित । आकारनिर्देशात्तु जशसोरचि परतोऽग्यात्व विज्ञायत इत्यर्थ । ननु * अष्टन आ विभक्तौ' इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानात् अष्टाभ्य इत्येव निर्देष्टव्यम् । प्रामाणिकगौरवस्यादोषत्वात् । ततश्च औश्विधैौ अष्टाभ्य इति निर्देश जश्शसोरष्टन कथमात्व ज्ञापयेदित्यत आह । वैकल्पिक ञ्चेदमिति ॥ ज्ञापकादिति ॥ “अष्टनो दीर्घात्' इति सूत्रम्। दीर्घान्तादष्टन्शब्दात् परा असर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थं । अष्टाभिर्विकर्षतीत्यत्र भकारादिकार उदात्त । अनुदात्त पदमेकवर्जम्' इति शिष्टमनुदात्तम्। दीर्घौदिति विशेषणात् अष्टभिरित्यत्र आत्वाभाव स्थले भिस उदात्तत्वन्न भवति । किन्तु मध्योदात्तत्वमेव । झल्युपोत्तममित्यस्यानुवृत्ते । षट्चतुभ्यों या झलादिविभक्ति तदन्ते पदे विद्यमानमुपोत्तममुदात्त स्यादिति तदर्थं । यदि तु अष्टन आत्व नित्य स्यात् तर्हि अष्टभिरिति हूस्वान्तव्यावृत्तये क्रियमाणदीर्घग्रहणमनर्थक स्यात् । व्यावर्त्याभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्यस्य सत्त्वात् दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थ

अष्टाविति ॥ अष्टन्शब्दात् जश्शसेोरौश । शित्वात् सर्वादेश । अष्टाभ्य इति निर्देशात्

र्नकारान्तप्रकरणम्]
२५३
बालमनारमा ।

अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शसि प्रियाष्टन । इह पूर्वस्मादपि विधावल्लो पस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा ।


नकारस्यात्व, सवर्णदीर्घ, वृद्धिरिति भाव । परमाष्टाविति ॥ “अष्टाम्य औश्’ इत्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थ । अष्टभिरिति ॥ भिसादौ आत्वे सवर्णदीर्घ । अष्टा नामिति ॥ आदी नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्मज्ञकशब्दस न्निपातमुपजीव्य प्रवृत्तस्य नुट तद्विघातकमात्व प्रति कथन्निमित्तत्वमिति वाच्यम् । नैहि षट्सन्निपातेन जातस्य नुट आत्वविघातकत्वम् । “शमामष्टाना दीर्घश्श्यनि' इत्यादिनिर्देशेन अत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणादिति भाव । आत्वाभावे इति । “अष्टनो दीर्घात्' इति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भाव । यद्यपि * अष्टनो दीर्घात् इति सूत्रे शसादिविभक्तिषु परत स्वरविधायके दीर्घग्रहण शमादिष्ववात्वविकत्प ज्ञापयितु शक्रोति । नतु जसि । तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जस्यप्यात्वविकल्प इति भाव । प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्त । तत्र विशेष माह । गौणत्वे त्विति ॥ अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थ । आत्वाभावे इति ॥ अष्टनो दीर्घात्' इति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भाव । राजवदिति ॥ प्रायेणेति शेष । प्रियाष्टा, प्रियाष्टानौ. प्रियाष्टान । प्रियाष्टानम्, प्रियाष्टानौ । शसि प्रियाष्ट्नः इति ॥ “अल्लोपोऽन ' इत्यकारलोप । ननु कृते अलोपे नकारस्य ष्टुत्वेन णत्व कुतो न स्यादित्यत आह । इहेति ॥ इहाल्लोपस्य स्थानिवद्रावान्न श्ट्त्वमित्यन्वय । अल्लो पस्य स्थानिवत्वे सति अकारव्यवहितत्वान्न श्रुत्वमिति भाव । ननु “ स्थानिनि सति यत्कार्य तदेवादेशेऽतिदिश्यते । स्थानिनि सति यत्कार्य न भवति तदादेशे न भवति” इत्येव कार्यभाव स्तु नातिदिश्यते । अन्यथा नायक इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम्। तस्माद ल्लोपस्य स्थानिवत्वात् न ष्टुत्वमित्यनुपपन्नम् । “अच परस्मिन्' इति सूत्रन्तु यद्यपि स्थानिनि सति यत्कार्यन्न भवति तदादेशेऽपि न भवतीत्येव कार्याभावस्यातिदेशिकम् । तथापि न तस्यात्र प्रवृत्तिरस्ति । स्थानिभूतादच पूर्वस्यैव विधौ तत्प्रवृत्ते । इह च स्थानिभूतादच. परस्यैव ष्टुटुत्वप्रवृत्तेरित्यत आह । पूर्वस्मादपि विधाविति ॥ स्थानिभूतादच पूर्वस्मात् परस्यापि विधौ स्थानिवत्वाभ्युपगमादित्यर्थ । “नच पूर्वत्रासिद्धीये न स्थानिवत्' इति निषेधश्शङ्कय । तस्य दोषस्सयोगादिलोपलत्वणत्वेषु' इति तन्निषेधातू । “अट्कुप्वाड्’ इति णत्वन्तु न शङ्कयम् । टकारेण व्यवधानात् । शब्दकौस्तुभे तावत् 'तस्य दोष' इत्यत्र णत्वग्रहणम्मास्त्वि त्युक्तम् । तद्रीत्या आह । बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति ॥ अल्लोप. अङ्गसज्ञा भसज्ञापेक्षत्वाद्वहिरङ्ग. । ष्टत्वन्तु तदनपेक्षत्वात् अल्पापेक्षत्वादन्तरङ्ग. । तस्मिन् कर्तव्ये बहिरङ्गस्याल्लोपस्यासिद्धत्वादकारव्यवहितत्वात् न टुत्वमित्यर्थ । यथोद्देशपक्षे “असिद्ध बहि रङ्गम्’ इति षाष्ठीं परिभाषा प्रति इचुत्वस्यासिद्धतया अन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः

कथमिहाल्लोपस्यासिद्धत्वमित्यत आह । कार्यकालपक्षे इति ॥ लक्ष्यानुरोधादिह यथोद्देश

२५४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता ।


प्रियाष्ट्ना इत्यादि । जश्शसोरनुमीयमानमात्वं प्राधान्य एव । न तु गौणता याम्। तेन प्रियष्ट्नो हलादावेव वैकल्पिकमात्वम् । प्रियाष्टा । प्रियाष्टाभ्याम् । प्रेियाष्टाभिः । प्रियाष्टाभ्य । प्रियाष्टाभ्य । प्रियाष्टासु ।

"प्रियाष्ट्नो राजवत्सर्व हाहावच्चापर हलि ।”

इति नान्ता


पक्षो नाश्रीयते इत्यन्यत्र विस्तर । अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह । जश्शसो रिति ॥ * अष्टाभ्य औश' इति जश्शसोरौशादेशविवौ कृतात्वनिर्देशान् ज्ञाप्यमानमात्वमष्ट न्शब्दस्य प्राधान्ये सत्येव भवति । न तूपसर्जनत्वेऽपि । अष्टाभ्य इति बहुवचननिर्देशात् । अन्यथा हाह इति पञ्चम्यन्तवत् 'अष्ट औश्’ इति निदिशेत्” इति ' ष्णान्ता षट्’ इति सूत्रे भाष्ये स्पष्टम् । तत किमित्यत आह । तेनेति । अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाभावेनेत्यर्थ । हलादावेवेति । “ अष्टन आ विभक्ता' इत्यत्र अष्टन इत्येकवचन निर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाभावादिति भाव । 'गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्यय' इत्यपि नात्र प्रवर्तते । तथा सति ‘अष्टाभ्य औश्’ इत्यत्र बहुवचनवैयर्थ्यादिति बोध्यम्। हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरुक्तैवानूद्यते औडादौ तु हलादि त्वाभावादेव आत्वस्य न प्रसक्ति । प्रियाष्टाः इति ॥ सौ हलि * अष्टन आ विभक्तौ इत्यात्वे रुत्वविसर्गे इति भाव । ‘षड्भ्यो लुक्’ इति, ‘षट्चतुर्भ्य'इति च, गौणताया न प्रवर्तत इति च प्रागुक्त न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि । हलादिषु पक्षे आत्वमिति स्थितम् । तदेत्सङ्गृह्णाति । प्रियाष्ट्रनो राजवदिति ॥ प्रियाष्टन्शब्दस्याजादिषु विभक्तिषु राजवदेव सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशव्दवदन्यच रूपम् । चकारा द्राजवदपि । तदित्थमत्र रूपाणि । प्रियाष्टा । प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान । प्रियाष्टानम्, प्रियाष्टानौ । प्रियाष्टाना । प्रियाष्टाभ्याम् प्रियाष्टभ्याम् । प्रियाष्टभि -प्रियाष्टभि । प्रियाष्टने । प्रियाष्टाभ्याम्-प्रियाष्टभ्याम् । प्रियाष्टाम्य –प्रियाष्टम्य । प्रियाष्ट्न, प्रियाष्टाभ्याम्-प्रिया ष्टभ्याम् । प्रियाष्टाभ्य -प्रियाष्टम्य । प्रियाष्ट्न । प्रियाष्ट्नो । प्रियाष्ट्नाम् । प्रियाष्टिन प्रियाष्टनि । प्रियाष्ट्नो । प्रियाष्टासु-प्रियाष्टसु । वस्तुतस्तु 'ष्णान्ता षट्' इति सूत्रे भाष्ये अष्टन आ विभक्तौ' इत्यत्र हलीत्यपकर्षमुक्ता“प्रियाष्टौ, प्रियाष्टा इति न सिध्द्यति । प्रियाष्टानौ, प्रियाष्टान इत्येव प्राप्नोति” इति शङ्किते “यथालक्षणमप्रयुक्ते” इति समाहितम्। “नैव वा लक्षण मप्रयुक्त प्रवर्तते । प्रयुक्तानामेवान्वाख्यानात् ” इति कैयट । एवञ्च एषामनभिधानमेवोचितम् । अत एव “ अष्टाभ्य औश्’ इति सूत्रे भाष्ये “अष्टन आत्व इह वैकल्पिकम् । यदयमात्वभूतस्य ग्रहण करोति अष्टाभ्य इति । अन्यथा अष्टन इत्येव बूयात्” इत्युक्तम् । प्रियाष्टन्शब्दस्य लोके प्रयोगसत्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात् तदसङ्गति स्पष्टैव । तस्मात् “प्रियाष्टन्शब्दप्रयोगविचारस्सर्वोऽपि अभित्तिचित्रायित ” इति शब्देन्दुशेखरे प्रपश्चितम् ।

इति नान्ता ॥

ध, जकारान्तप्रकरणम् ]
२५५
बालमनोरमा ।

॥ अथ हलन्तपुलिङ्गे धकारान्तप्रकरणम् ॥

भष्भाव । जश्त्वचत्वें । भुन्-भुद्, बुधौ, बुध । बुधा । मुद्भयाम् । भुत्सु । इति धान्ता ।

॥ अथ हलन्तपुलिंङ्गे जकारान्तप्रकरणम् ।।

३७३ । ऋत्विग्द्धृक्स्रग्द्गुिष्णिगञ्चुयुजिक्रुञ्चां च । (३-२-५९)

एभ्य किन् स्यात् । अलाक्षणिकमपि किञ्चित्कार्य निपातनालभ्यते । निरुपपदाद्युजे. किन् । कनावितौ ।


अथ धकारान्ता निरूप्यन्ते ॥ 'बुध अवगमने' कर्तरि क्विप् । बुध् इति धका रान्तश्शब्द । ततस्सुबुत्पत्ति । सौ विशेषमाह । भष्भावः इति ॥ हल्डयादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा पदान्तन्वाद्वा ‘एकाचो बश ' इति बकारस्य भष्भकार इत्यर्थे । जश्त्वचर्त्वे इति । “वाऽवसाने ’ इति चर्त्वविकल्प इति भाव । भ्यामादौ स्वादिषु' इति पदत्वात् भष् जश्त्वम् । भुभ्याम् । भुद्भि । भुभ्य । भुत्सु ॥ इनि धान्ता । अथ जकारान्ता निरूप्यन्ते । अथ यज्शब्दस्य व्युत्पत्तिन्दर्शयितुमाह । ऋत्विग्द धृक् । धातोरित्यधिकृत स्पृशोऽनुदके किन्नित्यनुवर्तते । पञ्चम्यर्थे षष्ठी । तदाह । एभ्यः इति । ऋतौ उपपदे यज्वातो, धृष्धातो, सृज्धातो , दिश्धातो ,ष्णिड्धातो, अञ्चुधातो युज्धातो, कुञ्धातोश्वेत्यथ । ननु ऋत्विक्, दधृक्, इत्यादौ कुत्वद्वित्वादि कुत इत्यत आह । अलाक्षणिकमपीति ॥ लक्षणानि सूत्राणि, तद्विहित कार्य लाक्षणिकम् । सूत्रत प्रत्यक्षानु पदिष्टमपि कार्य निपातनात् सिद्धरूपनिर्देशातू लभ्यत इत्यर्थ । तत्र ऋतावुपपदे यजे किन् । तस्य कित्त्वात् “वचिस्वपियजादीनाम्' इति सम्प्रसारण ' व्रश्च' इति षत्वापवाद कुत्वञ्च । वृषे क्विनि द्वित्वमन्तोदात्तत्वञ्च । सृजे कर्मणि क्विन् । अमागमाश्च । दिशे कर्मणि क्विन् । उत्पूर्वात् न्निहे किन्, उदो दलोपष्षत्वञ्च । अच्चेस्सुप्युपपदे क्विन् । युजे केवलात् क्विन् नलोपाभावश्च निपात्यते । यद्यपि अञ्चे केवलस्यैवोपादानम् । तथाप्युष्णिक्शब्दसाहचर्यात् सोपपदस्यैवावेर्ग्रहणमित्याहु । निरुपपदात् क्विन् । विधिफल हि नुमो नस्य कुत्वमेव नुम् च असमास एव वक्ष्यते । समासे तु सुयुगित्यादौ जस्य 'चो कु ' इति कुत्वेनैव सिद्धतया

क्विनि क्विपि च विशेषाभावादिति भाव । कनाविताविति ॥ लशक्वतद्धित इति हलन्त्यमिति

२५६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३७४ । कृदतिङ् । (३-१-९३)

सन्निहिते धात्वधिकारे तिड़भिन्न ' प्रत्यय कृत्संज्ञः स्यात् ।

३७५ । वेरपृक्तस्य । (३-१-६७)

अपृक्तस्य वस्य लोप. स्यात् । * कृत्तद्धित-' (सू १७९) इति प्राति पदकत्वात्स्वादय।

३७६ । युजेरसमासे । (७-१-७१)

युजेस्सर्वनामस्थाने नुम्स्यादसमासे । सुलोप * संयोगान्तलोप. (सू ५४) ।

३७७ । किन्प्रत्ययस्य कुः । (८-२-६२)

किन्प्रत्ययो यस्मात्तस्य कवगोंऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनानु


च सूत्राभ्यामिति शेष । वकारादिकारस्तु उच्चारणार्थ । अथ क्विन्नन्तस्य “कृत्तद्धित' इति प्रातिपदिकत्व वक्तु क्विन कृत्सज्ञा दर्शयति । कृततिङ् । धातोरित्यधिकृतम् । प्रत्यय इति च विहितः प्रत्यय इति लभ्यते । तदाह । सन्निहिते धात्वधिवकारे इति । धातोरिति विहितविशेषणम् । धातोरित्यधिकृत्य विहित इति यावत् । तेन णिजादिनिरास । युज व् इति स्थिते । वेरपृक्तस्य ॥ “लोपो व्यो ' इत्यत लोप इत्यनुवर्तते । उत्सृष्टानुबन्धास्सर्वे क्रिबादयो वेरित्यनेन गृह्यन्ते । उकार उच्चारणार्थ । अपृक्तग्रहणात् । तदाह । अपृक्तस्य वस्येति ॥ अपृक्तस्येति किम् । जाग्रवि । केिन । कृत्सज्ञाया प्रयोजनमाह । कृत्तद्धितेति ॥ युजेरसमासे ॥ उगिदचामित्यत सर्वनामस्थान इत्यनुवर्तते । “इदितो नुम् धातो ' इत्यतो नुमिति च । तदाह । नुम्स्यादेत्यादेना ॥ युन् ज इति स्थिते प्रक्रिया दर्शयति । सुलोपः इति ॥ परत्वात्पूर्व नुमिततो हल्डयादिलोप इति भाव । संयोगान्तलोप इति ॥ जकारस्येति शेष । क्रिन्प्रत्ययस्य कुः ॥ पदस्य इत्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यत अन्त इत्यनुवर्तते । क्रिन् प्रत्ययो यस्मात् स क्रिन्प्रत्यय तस्येति बहुव्रीहि । क्रिन्नन्तस्येति तु नार्थ . । तथासति क्रिन. कुरित्येव बूयान् । प्रत्यग्रहणपरिभाषया क्रिन्नन्तस्ये त्यर्थलाभात् । तदाह । क्रिन्प्रत्ययो यस्मादित्यादिना ॥ बहुव्रीहे प्रयोजनन्तु घृतस्पृश्शब्द निरूपणे मूल एव वक्ष्यते । कुरिति कवर्गे गृह्यते । उदित्वात् अणुदित्सूत्रे अप्रत्यय इत्येतत् अणैव सम्बद्धद्यते । नतु उदिता । उदित्करणसामर्थ्यात् । तेन कुरिति विधीयमानोपि सवर्णग्राहक. । ननु नकारस्य कुत्वे कखगघडा पञ्चापि पर्यायेण प्राप्नुयुः । स्थानत आन्तर्यस्यं पञ्चस्वप्यभावात् । स्पृष्टप्रयत्न्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् घोषसम्वारनादवता अल्प

प्राणवताच । नकारेण गकारस्यापि आन्तर्यसत्वात् । अत आह । नस्येति ॥ नासिकास्थानत

जकारान्तप्रकरणम्]
२५७
बालमनोरमा ।

नासिको डकारः । युड् । *नश्चापदान्तस्य (सू १२३) इति नुमोऽनुस्वार परसवर्ण. । तस्यासिद्धत्वात् चोः कु.' (सू ३७८) इति कुत्वं न । युञ्जौ, युञ्ज. । युञ्जम्, युञ्जौ, युज । युजा । युग्भ्याम् इत्यादि । “ असमासे' किम्

३७८ । चोः कुः । (८-२-३०)

चवर्गस्य कवर्ग स्याज्झलि पदान्ते च । इति कुत्वम् । किन्प्रत्य यस्य- (सू ३७७) इति कुत्वस्यासिद्धत्वात् । सुयुक्-सुयुग्, सुयुजौ सुयुज' इति धातुपाठपठितेकारविशिष्टस्यानुकरणम् न त्विका नि


आन्तर्यादिति भाव । युङिति ॥ युजिर्योगे । रुधादि । युनक्तीति युड् । नुमि कृते तदीय नकारस्य ‘चो कु' इति कुत्व न प्राप्तोतीति क्विन्प्रत्ययस्येत्यारम्भ । अथ औजसादिषु विशेषमाह नश्चेति ॥ नुमः इति ॥ “युजेरसमासे' इति विहितस्येति शेष । परसवर्णः इति अनुस्वारस्य ययि’ इति परसवर्णो नकार । नासिकास्थानत आन्तर्यादिति भाव तेन युञ्जा वित्यादि सिद्धम् । नन्विह लकारस्य झलि जकारे परे “चो कु' इति कुत्व कुतो न स्यादित्यत आह । तस्येति ॥ परसवर्णस्येत्यर्थ । युग्भ्यामिति ॥ 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भाव । युक्षु। असमास इत्यस्य व्यावर्त्य सुयुज्शब्द कथयिष्यन् तत्र विशेषमाह चोः कुः॥ ‘झलो झलि’ इत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम्।‘स्कोस्सयोगाद्यो 'इत्यतोऽन्ते इत्यनुवर्तते । तदाह। चवर्गस्येति ॥ ननु ‘चो ' इत्यत्र उकारस्य उपदेशाभावात् इत्वाभावेन उदित्वाभावात् कथमिह सवर्णग्रहणमिति चेत्, चो इत्युकारान्तग्रहणसामर्थ्यादेव तत्र उका रस्य इत्वाभ्यनुज्ञानात् । अन्यथा ‘च कु' इत्येव ब्रूयात् इति । कुत्वमिति ॥ सुयुज्शब्दे जकारस्य कुत्व गकार घोषसवारनादाल्पप्राणसाम्यात् यथासङ्खयसूत्राच्चेति भाव नन्विह 'क्विन्प्रत्ययस्य' इत्येव कुत्व कुतो न स्यात् । यद्यपि सुपूर्वाद्युजे 'सत्सूद्विष' इत्यादिना क्विपि उपपदसमासे सुयुज्शब्द न क्विन्नन्तोऽयम् । निरुपपदाद्युजे क्विन्निति अनुपदमे वोक्तत्वात् । तथापि क्विन् प्रत्ययो यस्मात् इति बहुव्रीह्याश्रयणात् सम्प्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह । क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति ॥ तथाचात्र चो कु ' इत्येव न्याय्यमिति भाव । सुयुक्-सुयुगिति वावसाने ' इति चर्त्ववेि कल्प । ननु युक् इत्यपि रूपमिष्ट कथ सिध्द्येत् । क्विनि नुमि युडित्येवापत्ते । नच ऋत्विक् इत्यादिसूत्रे ‘युजेरसमासे’ इति सूत्रे च युजीति इकारविशिष्टस्यैव निर्देशात् ‘युज समाधौ' इति दैवादिकस्य अकारान्तस्याग्रहणात् तत क्विप् च, इति क्विपि नुमभावे कुत्वे युक् इति सिध्द्यतीति वाच्यम्। ‘इक्श्तिपौ धातुनिर्देशे' इति इक्प्रत्ययान्तस्य उभयत्रापि सम्भवेन उभाभ्या क्विनि नुमि युडित्येवापत्तेरित्यत आह । युजेरिति उपलक्षणमेतत् । ‘युजेरसमासे' इति सूत्रे युजीति

ऋत्विगादिसूत्रे युजीति च धातुपाठे ‘युजिर् योगे' इति इकारविशिष्ट य पठितः तस्यैव रेफशि

२५८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

र्देश । तेनेह न । युज्यते समाधत्ते इति युक् । “युज समाधौ' दैवादिक आत्मनपदी । संयोगान्तलोप । खन्, खञ्जौ, खञ्ज , इत्यादि । * त्रश्च (सू २९४) इति षत्वम् । जश्त्वचर्त्वें राट्-राड्, राजौ, राज । राट्त्सु राट्सु । एव विभ्राट् । देवेट्, देवेजौ, देवेज । विश्वसृट्-विश्वसृड् , विश्वसृजौ, विश्वसृज. । इह सृजियज्यो: कुत्वं नेति क्लीबे वक्ष्यते । परिमृट । षत्वविधौ राजिसाहचर्यान् “टु भ्राजृ दीप्तौ' इति फणादि रेव गृह्यते । यस्तु “एजृ भ्रेजृ भ्राजू दीप्तौ' इति तस्य कुत्वमेव । विभ्राकृ विभ्राग् । विभ्राग्भ्याम् इत्यादि । “परौ व्रजे. ष पदान्ते' (उ २१७) । परावुपपदे ब्रजे क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्व व्रजतीति परिव्राट्, परिव्राजेौ, परिव्राज । रस्कनया ग्रहणम् । नत्विका निर्देश । व्याख्यानादित्यर्थ । तत किमित्यत आह । तेनेति ॥ ‘खजि गतिवैक्लव्ये' । क्विप्, इदित्वान्नुम् । ‘नश्वापदान्तस्य’ इत्यनुस्वार , परसवर्णे लकार । स्वञ्ज्शब्द । तस्य विशेषमाह । संयोगान्तेति ॥ हल्डयादिना सुलोपे जकारस्य सयागान्त लोप । ततो निमित्तापायात् अनुस्वाररपरसवर्णयोर्निवृत्ति । खन् इति रूपमित्यर्थ । “ अनिदि ताम्’ इति नलोपतु न। इदित्वात् । ‘राज़ दीप्तौ' इत्यस्मात् क्विपि राज्शब्द । तस्य विशेषमाह । व्रश्चेति ॥ हल्डयादिना सुलोपे ‘व्रश्च' इति षत्वम् । जश्त्वेन डकार । ‘वावसाने' इति चर्त्ववि कल्प । भ्यामादौ 'खादिषु' इति पदान्तत्वात् षत्व जश्त्वञ्च । राङ्म्यामित्यादि। ‘डस्सि धुट्’ इति विकल्पम्मत्वा आह । राट्त्सु-राट्स्विति ॥ एवं विभ्राडिति ॥ राज्शब्दवत् षत्वादीत्यर्थ । 'टु भ्राजू दीप्तौ' क्विप् । विशिष्य भ्राजत इति विभ्राट् । देवान् यजत इति विग्रहे क्विपि यजादित्वातू ‘वचिस्वपि' इति सम्प्रसारणम् । आद्गुण । विश्वस्डिति ॥ ‘सृज विसर्गे' क्विपि ‘व्रश्च' इति षत्वादि। ननु क्विबन्तेऽपि देवेज्शब्दे विश्वसृज्शब्दे च क्विन् प्रत्ययो यस्मा दिति बहुव्रीह्याश्रयणादृत्विक्शब्दवत् कुत्व कुतो न स्यादित्यत आह । इहेति ॥ ‘सृजिदृशो इति सूत्रे काम्यच्सूत्रे च विश्वसृड्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात् 'क्विन्प्रत्यय स्य'इति कुत्वन्नेत्यर्थ । परिमृडिति। मृजूशुद्धौ'क्विप्। 'क्डिति च' इति निषेधात् ‘मृजेर्वृद्धि इति न भवति । “व्रश्च' इति षत्वम् । परिमाष्टांति परिमृट् । अथ विभ्रागिति कुत्व साधयितु माह । षत्वविधाविति ॥ ब्रश्चादिसूत्र इत्यर्थ । अथ परिव्राज्शब्द व्युत्पादयति । परौ व्रजे. ॥ औणादिकसूत्रमेतत् । 'क्विब्वचिप्रच्छि' इत्यादिपूर्वसूत्रात् क्विबिति दीर्घ इति चानु वर्तते । पदान्त इति ष इत्यनेनैव सम्बध्द्यते नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात् तदाह । परावुपपदे इत्यादिना ॥ षत्वञ्चेति ॥ 'चो कु ' इत्यस्यापवाद इति

भाव. । विश्वस्मिन् राजते इत्यर्थे 'सत्सूद्विष' इत्यादिना क्विपि उपपदसमासे विश्वराज्शब्द ।

जकारान्तप्रकरणम्]
२५९
बालमनारमा ।

३७९ । विश्वस्य वसुराटोः । (६-३-१२८)

विश्वशब्दस्य दीर्घोऽन्तादेश स्याद्वसै राट्शाब्दे च परे । विश्व वसु यस्य स विश्वावसु । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट्-विश्वाराड्, विश्वराजौ, विश्वराज । विश्वाराड्भ्याम इत्यादि ।

३८० । स्कोः संयोगाद्योरन्ते च । (८-२-२९)

पदान्त माल च पर य सयोगस्तदाद्यो सकारककारयोर्लोप स्यात् । भृट्-भृङ् । सस्य श्चुत्वन श. । तस्य जश्त्वेन ज । भृज्जौ, भृज्ज ।


तस्य विशेषमाह । विश्वस्य वसुराटोः ॥ ‘ढ़लोपे' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । विश्व शब्दस्येति ॥ विश्व वस्विति ॥ “वसुर्ग्रहेऽग्नौ योक्रेऽशौ वसुतोये धने मणौ” इति कोश । विश्वावसुरित्युदाहरण प्रासङ्गिकम् । “आदित्यविश्वसव ” इत्यमरप्रयोगे तु न दीर्घ । ‘नरे सज्ञाया म्’ इत्यतस्सज्ञाग्रहणापकर्षात् । ननु राट्शब्दस्य कृतचर्त्वस्य निर्देशात् जश्त्वे सति दीर्घो न स्यादित्यत आह । • राडिति । अविवक्षितमिति । व्याख्यानादिति भाव । विश्वाराट्-विश्वाराडिति ॥ 'ब्रश्च' इतेि षत्वम् । जश्त्वचत्वें । चर्त्वनिर्देशस्य प दान्तोपलक्षणत्वात् जश्त्वपक्षेऽपि दीर्घ । यद्यपि त्रैपादक *त्रश्च ' इति षत्व “चो कु इति कुत्वात्परम् । तथापि चवर्गोन्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम् । “ अपवादो वचनप्रामाण्यात्' इति । विश्वरराजाविति ॥ अपदान्तत्वान्न दीर्घ इति भाव । * भ्रस्ज पाके' क्विप् । ‘प्रहिज्या’ इति सम्प्रसारणम् । रेफस्य ऋकार । ‘सम्प्रसारणाञ्च' इति पूर्वरूपम् । भ्रस्ङ्ज्शब्द । ततस्सुबुत्पत्ति । तत्र विशेषमाह । स्कोः संयोग ॥ पदस्येत्यविकृतम् । चकारात् ‘झलो झलि’ इत्यतो अलीत्यनुवर्तते । पदस्यान्ते इति झलीति च सयोगेत्यनेन सम्बद्धद्यते । सयोगेति लुप्तषष्ठीक पृथक्पदम् । स् च क् च स्कौ, तयेरिति विग्रह । ‘सयोगान्तस्य लोप इत्यतो लोप इत्यनुवर्तते । तदाह । पदान्ते इत्यादिना ॥ अत्र काष्ठशक स्थातेत्यत्र झल्परसयोगादित्वात् ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थ वार्तिक पठितम् । झलीत्यपहाय सडीति वक्तव्यमिति । सनस्सकारमारभ्य महिडो डंकारेण प्रत्याहार । तदिद वार्तिक भाष्ये प्रत्या ख्यातम् “काष्ठशगेव नास्ति कुत काष्ठशक् स्थाता ” इति । ककारान्तेभ्यो नास्ति क्विप् । अनभिधानादित्याशय । नच पृथक्स्थातत्यत्र ककारस्य लोपनिवृत्तये “सडि' इति वार्तिक मावश्यकमिति वाच्यम्। “तत्प्रत्याख्यानपरभाष्यप्रामाण्यादेवञ्जातीयकसयोगादिलोपप्राप्तियोग्यो दाहरणानामप्रयोगावगमात्” इति शब्देन्दुशेखरे स्पष्टम् । भृट्-भृडिति ॥ भ्रस्ज स् इति स्थिते हल्डयादिलोपे ‘स्को ' इति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचत्वें इति भाव । यद्यपि जकारस्य सयोगान्तलोपेऽपि सकारस्य 'व्रश्च' इति षत्वे जश्त्वचर्त्वयो मृट्-भृड् इति

सिद्धद्यति । तथापि न्याय्यत्वादिइ सयोगादिलोप एव भवति । सस्येति ॥ भ्रस्ज़ औ

२६०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

ऋत्विग्--' (सू ३७३) इत्यादिना ऋतावुपपदे यजे. क्विन् । क्विन्नन्तत्वा त्कुत्वम् । ऋत्विक्-ऋत्विग् , ऋत्विजौ, ऋत्विज । “ रात्सस्य' (सू २८०) इति नियमान्न संयोगान्तलोपः । ऊर्क्-ऊर्ग्, ऊर्जौ, ऊर्ज ।

इति जान्ता ।

॥ अथ हलन्तपुलिङ्गे दकारान्तप्रकरणम् ।

३८१ । तदोः सः सावनन्त्ययोः । (७-२-१०६)


इत्यादावचेि पदान्तझल्परसयोगादित्वाभावान्न सयोगादिलोप । 'झलाञ्जश झशि' इति जश्त्व स्यासिद्धत्वात् सकारस्य श्चुत्वमिति भाव । तस्येति ॥ शकारस्येत्यर्थ । तालुस्थानकत्वात् शका रस्य जकार । नच जश्त्वस्यासिद्धत्वात् शकारस्य व्रश्चति षत्व शङ्कयम् । षत्व प्रति श्चुत्वस्या सिद्धत्वात् । भ्यामादौ तु “स्वादिषु' इति पदान्तत्वात् सयोगादिलोप । व्रश्चेति षत्व जश्त्वञ्च । भृङ्भ्यामित्यादि । ऋत्विगित्यादिनेति ॥ 'ऋ गतौ' औणादिकस्तु । ऋतु गमन प्राप्ति , दक्षिणाद्रव्यलाभो विवक्षित । तस्मिान्निमित्ते यजन्ति यज्ञियव्यापार कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातो क्विन्‘वचिस्वपि' इति यकारस्य सम्प्रसारणमिकार । पूर्वरूपम् । यणादेशश्च । ऋत्विज् इति रूपम् । ततस्सोर्हल्डयादिलोप । एतावत् सिद्धवत्कृत्य आह । किन्नन्तत्वात्कुत्व मिति । क्विन्प्रत्ययस्येत्यनेनेति शेष । एतदर्थमेव क्विन्विधानमिति भाव । नच क्विपि ‘चो कु' इति कुत्वेनैवैतत् सिध्द्यतीति वाच्यम्। 'चो कु' इति कुत्व हि ‘त्रश्च' इति षत्वेन अपवादत्वात् बाध्द्येत । क्विन्प्रत्ययस्येति कुत्वन्तु क्विन्विधिसार्मर्यादेव न बाध्द्यते । यष्टेत्यादौ षविधेश्चरिता र्थत्वादिति भाव । ऊर्क-ऊर्ग इति ॥ 'ऊर्ज बलप्राणनयो 'चुरादिण्यन्तात् ‘भ्राजभास’ इत्या दिना क्विप्, णिलोप । ऊर्ज इति रूपम् । ततस्मोर्हल्डयादिलोप । 'चो कु ' इति जस्य कुत्व गकार । “वावसाने' इति चर्त्वविकल्प । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्व शङ्कयम् । पदान्तविधौ तन्निषेधात् । “पूर्वत्रासिद्धीये न स्थानिवत्' इति वचनाच्च ॥ इति जान्ता । अथ दकारान्ता निरूप्यन्ते । त्यद्दशब्दस्तद्शब्दपर्याय । तस्य विशेषमाह । त्य दाद्यत्वं पररूपत्वमिति ॥ सर्वत्र विभक्तावुत्पन्नाया “त्यदादीनाम्' इति दकारस्यान्त्यस्य अकार “अतो गुणे' इति पररूपञ्चेत्यर्थ । ततश्च अदन्तवद्रूपाणीति भाव । त्य स् इति

स्थिते। तदोः सः सावनन्ययोः ॥ त्यदादीनामिति ॥‘त्यदादीनाम 'इत्यतस्तदनुवृत्तेरिति

दकारान्तप्रकरणम्]
२६१
बालमनारमा ।

त्यदादीनां तकारद्कारयोरनन्त्यो स स्यात्सौ परे । स्य । त्यौ ।त्ये त्यम्, त्यौ, त्यान् स , तौ, ते । परमस, परमतौ, परमते द्विपर्यन्तानामित्येव नेह । त्वम् । न च तकारोच्चारणसामर्थ्यान्नेति वाच्यम् अतित्वमिति गौणे चरितार्थत्वात् । संज्ञाया गौणत्वे चात्वसत्वे न । त्यदौ, त्यद् । अतित्यद्, अतित्यदौ, अतित्यद । य , यौ, ये । एष., एतौ, एत । अन्वादेश तु एनम् , एनौ, एनान् ! एनेन । एनयो।एनयो ।


३८२ । ङे प्रथमयोरम् । (७-१-२८)

युष्मद्स्मद्भया परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेश. स्यात्


भाव । तकारद्वकारयोरिति ॥ सूत्रे तश्च द् चेति विग्रह । तकारादकार उच्चारणार्थ इति भाव। सः स्यादिति ॥ आदेशेऽपि अकार उच्चारणार्थ । त्यौ इति ॥ सावित्युक्तर्न सत्व मिति भाव । त्ये इति ॥ सर्वनामत्वात् जसश्शीभाव इति भाव । मायादीनामप्युपलक्षणम् त्यम्, त्यौ, त्यान्। त्येन, त्याभ्याम्, त्यै । त्यस्मै, त्याभ्याम्, त्येभ्य । त्यस्मात् । त्यस्य, त्ययो, त्येषाम् । त्यस्मिन्, त्येषु । एव तद्शब्द परमसः इति ॥ अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भाव ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्यापि प्रथमैकवचने त्वमित्यत्र 'तदोस्स स्सौ' इति सत्व कुतो न स्यादित्यत आह। द्विपर्यन्तेति ॥ त्यदादीनाम ' इत्यत्र पठेित

  • द्विपर्यन्तानामेवेष्यते इति वार्तिक 'तदेस्सस्सौ' इत्यत्राप्यनुवर्तत एवेत्यर्थ । तत किमित्यत

आह । नेहेति ॥ इहशब्दविवक्षितमाह त्वमिति युष्मच्छब्दस्य द्विशब्दादुपयेंव सर्वादिगणे पाठादिति भाव ननु 'त्वाहौ सौ' इति तकारोच्चारणसामर्थ्यादेव त्वमित्यत्र सत्वन्न भवति । अन्यथा स्वाहौ सौ, इत्येव ब्रूयात् । अतोद्विपर्यन्तानामित्यनुवृत्तिरिह व्ययेत्याशङ्कय निराकरोति । न चेति ॥ तकारोच्चारणसामर्थ्यादिह सत्वन्नेति न वाच्यमि त्यन्वय । अतित्वमिति । द्विपर्यन्तानामित्यननुवृत्तौ त्वमित्यत्रापि सत्व स्यात् । नच त्वाहौ सौ' इति तृकारोच्चारणानर्थक्यम् । त्वामतिक्रान्त अतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थ न च अतित्वमित्यत्रापि सत्व प्रवृत्तेदुर्वारत्वात् त्वाहाविति तकारेणोच्चारणानर्थक्य दुर्वारमिति वाच्यम् । सत्वस्य सर्वा द्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्ते । अत एवाह संज्ञायामिति ॥ त्यदिति कस्यचिन्नामेदम् । अतित्यदिति ॥ ल्यमतिक्रान्त इति विग्रह यः इति ॥ यद्भशब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि । तकाराभावान्न सत्वम् । एषः इति ॥ एतद्शब्द स्य यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि । सौ तु तकारस्य सत्वमिति विशेष।अन्वा देशे त्विति ॥ 'द्वितीयाटौस्वेन ' इत्यस्य एतद्शब्देऽपि प्रवृत्तेरिति भाव अथ युष्म दस्मद्शब्दयो प्रक्रिया दर्शयति । ङे प्रथमयोरम् ॥‘युष्मदस्मभ्या डसोऽश्’ इत्यतो युष्मदस्म द्यामित्यनुवर्तते । परशब्दोऽध्याहर्तव्य । डे इति लुप्तषष्ठीक पृथक्पदम् । प्रथमयोरिति

सत्त्व

२६२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता।

३८३ । मपर्यन्तस्य । (७-२-९१)

इत्यधिकृत्य ।

३८४ । त्वाहौ सौ । (७-२-९४)

युष्मदस्मदोर्मपर्यन्तस्य त्व अह् इत्येतावादेशौ स्त सौ परे ।

३८५ ॥ २ष लापः । (७-२-९०)

आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोप स्यात् ।

  • अतो गुणे' (सू १९१) । * अमि पूर्व ' (सू १९४) त्वम्। अहम् । ननु

त्वम् स्री' * अहम् स्त्री' इत्यत्र *त्व अम्' * अह अम्' इति स्थिते अमि पूर्वरूप परमपि बाधित्वान्तरङ्गत्वाट्टाप् प्राप्तोति । सत्यम् । अलिङ्गे युष्म दृस्मदी । तेन स्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकर


प्रथमाद्वितीयाविभक्तयोलाक्षणिकामिति भाष्यम् । तदाह । युष्मदस्मद्भयामित्यादिना ॥ सोरमादेशे कृते “न विभक्तौ' इति मस्य नेत्वन् । युष्मद् अम् अस्मद अम् इति स्थितम् । अधिकृत्येति ॥ कार्याणि वक्ष्यन्ते इति शेष । त्वाहौ सौ ॥ त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । ‘युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह । युष्मदस्मदोरित्यादिना ॥ त्व अद् अम् अह् अद् अम् इति स्थितम् । यद्यप्यत्र “त्वमा वेकवचने' इत्येव युष्मद्भशब्दस्य त्वादेशस्सिद्ध । तथापि युष्मानतिक्रान्त अतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्मद्विधानम् । नहि तत्र “त्वमावेकवचने ' इत्यस्य प्रवृत्तिरस्ति । अत्र युष्मद्शब्दस्य बहुत्वविशिष्टे वृते । एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची । नतु एकवचनसज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते । शेषे लोप ।। * अष्टन आ विभक्तौ' इत्यत आ इत्यनुवर्तते । विभक्तावित्यनुवृत्त शेष इत्यनेनान्वेतेि । 'युष्मदस्मदोरनादेशे, द्वितीयायाञ्च प्रथमायाश्च द्विवचने भाषाया, “योऽचि' इत्यात्वयत्वयो प्रागुक्तत्वात्तद्विषयातिरिक्तविभक्तिरिह शेषशब्दार्थ । युष्मदस्मदोरिति चानुवृत्तम् । तदाह । आत्वयत्वेति । अन्यस्येत्यलो ऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिाविशेषण स्पष्टार्थमेव । “विशषविहिताभ्यामात्व यत्वाभ्या स्वविषये बाधसम्भवात्” इति प्रकृतसूत्रे ‘युष्मदस्मद्भया डसोऽश्’ इति सूत्रे च भाष्य कैयटयो स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयो पररूपमिति भाव । त्व अम्, अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कय आह । अमि पूर्वः इति । अत्र शङ्कते । नन्विति ॥ “ननु चस्याद्विरोवोक्तौ' इत्यमर । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति ॥ “ अजाद्यत ' इति टाप परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्व बोध्यम् । अर्धाङ्गीकारेण परिहरति । सत्य मिति ॥ पररूपादन्तरङ्गष्टाबित्यङ्गीक्रियते । इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियत इत्यर्थः । अलिङ्गे

युष्मदस्मदी इति ॥ 'साम आकम्' इति सूत्रे भाष्ये पठितमेतत् । युष्मदस्मदी

दकारान्तप्रकरणम्]
२६३
बालमनोरमा ।

णत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य । अद' इत्यस्य लोप म्यात् । स च परो ऽप्यन्तरङ्गे अता गुण कृत प्रवर्तते । अदन्तत्वाभावान्न टाप् । परमत्वम् परमाहम् । अतित्वम् । अत्यहम् ।

३८६ । युवावौ द्विवचने । (७-२-९२)


इति शब्दस्वरूपपरत्वान्नपुसके । शब्दस्वरूपपरत्वादेव च “त्यदादीनि सर्वैर्नित्यम्' इत्येक शेषोऽपि न । अत एव भाष्यप्रयोगात् । तेनेति ॥ अलिङ्गत्वेनेत्यर्थ । ननु “डे प्रथमयो इति सूत्रे भाष्ये पुसि युष्मानस्मानित्यत्र ‘तस्माच्छसो न पुमि’ इति नत्वस्य सिद्धन्वात् ‘शसा न' इति नत्वविविधैवैयर्थ्यमाशङ्कय स्त्रियान्नपुसके च युष्मान् ब्राह्मणी पश्य, अस्मान् ब्राह्मण। पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य, इत्यत्र नत्वार्थ 'शसो न इति नत्वविधानमित्यादि स्थितम् । किञ्च स्वमोर्नपुसकादित्यधिकारे नेतराच्छन्दसि ' इति सूत्रे नपुसकादेशेभ्यो युष्मदस्मदोर्विभक्तयादेशा विप्रतिषेधेन' इति वार्तिकतद्भाष्ययो शिशीलुड्नु म्भिर्नपुसकाविहितैस्त्वाहादियुष्मदस्मदादेशाना विप्रतिषध उपन्यस्त । अत युष्मदस्मदो रलिङ्गत्वमनुपपन्नम् । “सम्म आकम्' इति सूत्रे “ अलिङ्गे युष्मदस्मदी” इति भाष्यन्तु “पुस्त्री नपुसकलिङ्गपदान्तरसम्मभिव्याहार विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यान्न प्रतीयते इत्येव म्परम्” इति तत्रैव भाष्ये स्पष्टम्। एवञ्च युष्मदम्मदोस्त्रीलिङ्गमत्वात् टाप् दुर्वार इत्यस्वरसादाह । यद्वेति ॥ अधिकरणत्वविवक्षयेति ॥“विवक्षात कारकाणि भवन्ति’ इति वक्ष्यमाणत्वादिति भाव । यदि हि शेषे इति विभक्तिविशेषण स्यात् तर्हि व्यर्थमेव स्यात् । आत्वयत्वाभ्या विशेपविहिताम्या स्वविषये लोपस्य बाधसम्भवात् । अत शेषस्येत्यर्थ आस्येय । तत किमित्यत आह । तेनेति ॥ शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थ । मपर्यन्तादिति ॥ मपर्य न्तस्येत्यपकृष्ट पञ्चम्यन्ततया विपरिणम्यत इति भाव । एतच 'त्यदादीनाम ' इति सूत्रे टिलोपष्टावभावार्थ कर्तव्य इति स स्मृत । अथवा शेषसप्तम्या शेषे लोपो विधीयत’ इति वार्तिक तद्राष्ययो स्पष्टम् । नच मपर्यन्तस्य त्व इति अह इति चादेशे कृते शिष्टस्य अद् इत्यस्य मपर्यन्तात्परत्वन्नास्तीति वाच्यम् । त्वाहादेशयो कृतयो. अदो लोपप्रवृतिवेळाया मपर्य न्ताच्छेषत्वाभावेऽपि त्वाहादेशप्रवृत्ते पूर्वकालिकपर्यन्तत्वमादाय तदुपपत्ते । नन्वस्तु मपर्य न्ताच्छेषस्य अद्शब्दस्य लोप । तथापि त्व अद्, अम् अह अद् अम् इति स्थिते पररूपा पेक्षया परत्वादो लोपे अदन्तत्वात् टाप् दुर्वार इत्यत आह । स चेति । शेष लोप इत्यर्थ । अन्तरङ्गे इति ॥ “अतो गुणे' इत्यस्य बहिर्भूतविभक्तयपेक्षलोपापेक्षया अन्तरङ्गत्व बोध्द्यम् । अदन्तत्वाभावादिति । त्व अद् अह अद् इत्यत्र पररूपे सति त्वद् अहृद् इति स्यिते अदो

लोपे त्व् अहू इत्यनयोरदन्तत्वाभावान्न टाबित्यर्थ । परमत्वमिति ॥ “डे प्रयमयो ' इत्यादी नामाङ्गत्वात् तदन्तविविरिति भावः । अतित्वमिति ॥ “डे प्रथमयो ' इत्यादीना गौणे अप्रवृत्तौ मानाभावादिति भाव । युष्मद् औ अस्मद् औ इति स्थिते ‘डे प्रथमयो' इत्यमि कृते

युष्मद् अम् अस्मद् अम् इति स्थिते । युवावौ द्विवचने ॥ ‘युष्मदस्मदोरनादेशे' इत्यतो

२६४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावै स्तो विभक्तौ ।

३८७ । प्रथमायाश्च द्विवचने भाषायाम् । (७-२-८८)

इह युष्मदस्मदोराकारोऽन्तादेश स्यात् । युवाम् । आवाम् । “ औडि' इत्येव सुवचम् । “ भाषायाम्' किम् । युवं वस्राणि । मपर्यन्तस्य (सू ३८३) किम् । साकच्कस् य मा भूत् । युवकाम् । आवकाम् । “ त्वया ' * मया' इत्यत्र ’त्व्या' ’म्या' इति मा भूत् । “युवकाभ्याम्' * आवकाभ्याम्' इति च न सिध्ध्येत् ।


युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । उक्तिर्वचनम् । द्वयो वचन द्विवचनम् । तत्र समर्थयोरित्यर्थ । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसज्ञके प्रत्यये परे इत्यर्थे । वचनग्रहणसामर्थ्यात् । अन्यथा द्वित्वे इत्येव ब्रूयात् । “ अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तौ सत्या द्वित्वे या विभक्तिस्तस्या परत इत्यर्थलाभात् । तदाह । द्वयोरुक्ता वित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति । युव अद् आव अद् इति स्थिते 'शेषे लोप ' इति प्राप्ते । प्रथमायाश्च द्विवचने भाषायाम् ।। ‘अष्टन आ विभक्तौ' इत्यत आग्रहणमनुवर्तते युष्मदस्मदोरनादेशे * इत्यतो युष्मदस्मदो इति च । तदाह । इहेति ॥ भाषाया प्रथमाद्विवचने परे इत्यर्थ । भाषायामित्यस्य तु लौकिक व्यवहारे इत्यर्थ । युवाम् । आवामिति । युव अद्, अम् आव अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयो पररूपे ततस्सवर्णदीर्घे 'अमि पूर्व ' इति भाव । औङीत्येव सुवचमिति । द्वितीयाद्विवचनेऽयात्वस्य इष्टत्वादिति भाव । युवं वस्त्राणीति ॥ युष्मद् औ, इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । मपर्यन्तस्य किमिति । युष्मदस्मदोस्समस्तयोरेव युवावादेशयो कृतयोरपि आत्वे पूर्वरूपे च युवाम् आवामिति सिद्धेरिति प्रश्न । साकच्कस्येति । ‘अव्ययसर्वनान्नाम्' इति टे प्रागकचि युष्मकद् औ अस्मकद् औ इति स्थिते 'डे प्रथमयो ' इत्यमि 'युवावौ द्विवचने' इति समस्तयोस्स्साकच्क योस्तन्मद्यपतितन्यायेन युवावादेशयो 'प्रथमायाश्च' इति दकारस्य आत्वे अमि पूर्वे च युवाम् आवाम् इत्येव स्यात् । ककारो न श्रूयेत । अतो मपर्यन्तस्येति वचनमित्यर्थ । ननु समुदाया देशत्वेऽपि “ओकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच्, अन्यत्र सुबन्तस्य टे प्राक् इति व्यवस्थाया वक्ष्यमाणत्वाद्युवामावामिति परिनिष्ठितसुबन्तयोष्टे प्रागकचि युवकाम् आव कामिति सिध्द्यत्येव । अत्र साकच्कयोर्युवावादेशाप्रसत्तेरित्यस्वरसादाह । त्वया, मयेति ॥ यदि मपर्यन्तस्येति न स्यात् तदा 'त्वमावेकवचने' इति त्वमादेशौ समस्तयास्याताम् । ततश्च नृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयो स्थाने त्वमादेशयो त्व आ म आ इति स्थिते ' योऽचि' इति अकारस्य यत्व त्व्या म्या इति स्यात् । अतो 'मप र्यन्तस्य' इति वचनम् । सति तस्मिन् मपर्यन्तस्य त्वमादेशयो कृतयो त्व अद् आ म अद्

आ इति स्थिते अकारयो पररूपे दकारस्य यत्वे च त्वया मया इति सिद्धद्यतीत्यर्थे ।

दकारान्तप्रकरणम्]
२६५
बालमनोरमा ।

दकारान्तप्रकरणम्] बालमनोरमा

३८८ यूयवयौ जसि । (७-२-९३)

स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । आतयूयम् अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जस शी प्राप्त । * अङ्गकायें कृते पुनर्नाङ्गकार्यम्' (प ९३) इति न भवति । “डे प्रथमयो –'(सू २) इत्यत्व मकारान्तर प्रश्लिष्य * अम् मान्त एवावशिष्यते, न तु विक्रियते' इति व्याख्यानाद्वा।


ननु 'योऽचि' इति सूत्रस्थाने * अच्ये' इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्यस्य एकार स्यादिति तदर्थ । तथाच त्वमयोस्समस्तादेशत्वेऽपि तदन्त्यस्य अकारस्य एत्वे अयादेशे च कृते त्वया मयेति सिध्द्यतीत्यस्वरसादाह । युवकाभ्याम् , आवकाभ्याम् इति च न सिध्द्येदिति ॥ अमति मपर्यन्तवचने इति शेष । “ओकारसकार” इत्यादिवचनेन भ्यामि टे प्रागकचि तन्मध्द्यपतितन्यायेन साकच्कयो स्थाने युवावादेशयेो युवाभ्यामावा-यामित्येव स्यात् । ककारो न श्रृंयेत । युष्मक् द् अस्मकद् इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तु * युष्मदस्म दोरनादेशे' इत्यात्वे युवकाम्याम् आवकाम्यामिति निर्बाधमित्यर्थ । “डे प्रथमयो ' इति जस आमि कृते विशेषमाह '। यूयवयौ जसि । स्पष्टमिति ॥ युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ स्तो जसि परत इति सुगममित्यर्थ । यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे 'शेषे लोप ' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठित रूपमाह । यूयम् । वयमिति ॥ परमयूयमिति ॥ यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भाव । अतियूय मिति । गौणत्वेऽपि तदप्रवृत्तौ मानाभावादिति भाव । अत्र शीभावमाशङ्कय परिहरति । इहेति ॥ इह *शेषे लोप ' इत्यन्त्यलोप इति पक्षे दकारस्य लोपे सति अवर्णान्तात् सर्व नाम्न परत्वात् जस शीभाव प्राप्तो न भवतीत्यन्वय । कुत इत्यत आह । अङ्गवकार्ये इति॥ अङ्गाधिकारविहिते कार्ये कृते सति पुन अङ्गाधिकारविहित कार्य न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते ‘अमि पूर्व ’ इत्यस्य नानुपपति । ‘ज्यादादीयस' इति सूत्रे 'ज्ञाजनोर्जा’ इति सूत्रे च “अङ्गवृते पुनर्तृत्तावविधि ' इति परिभाषा स्थिता सा चात्र अर्थत उपनिबद्धा नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृते “सुपि च' इति दीर्घो न स्यादिति वाच्यम् । द्वयोरेकस्ये त्यादिनिर्देशेन तदनित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वादाङ्गश्शीभावो न भवतीति भाव । ननु ‘अङ्गकार्ये' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकारविहि तत्वेऽपि अङ्गाधिकरणकत्वाभावात् । “ अङ्गवृत्ते पुनर्वृत्तावविधि ' इति परिभाषास्वारस्येन तथैव प्रतीते । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह । ङे प्रथमयोरिति ॥ “ङे प्रथमयो रम्' इत्यत्र अम् म् इति मकारान्तर प्रश्लिष्यते। अम् च म् चति द्वन्द्व । अन्त्यो मकारस्स योगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकार अमो विशेषणम्, तदन्तविधि. । मकारान्तः अम् स्यादिति लभ्यते । मकारान्तस्य अम. पुनर्मान्तत्वविधानात् अम् मान्त एव भवति । नतु

तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थ. । वस्तुतस्तु मकारान्तरप्रश्लेषो

२६६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

३८९ ॥ त्वमावेकवचने । (७-२-९७)

ग्कस्योक्तौ युस्मदस्मदोर्मपर्यन्तस्य त्वमेौ स्तो विभक्तौ ।

३९० । द्वितीयायाञ्च । (७-२-८७)

युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ।

३९१ । शसो न । (७-१-२९)

नेत्यविभक्तिकं पदम् । युष्मदस्मद्भया परस्य शसो नकार स्यात् । अमो ऽपवाद् । * आदे परस्य’ (सू ४४)। * संयोगान्तम्य लोप'(सू ५४) युष्मान् ।


भाष्ये अदर्शनादुपेक्ष्य । सन्निपातपरिभाषयैवात्र शीभावो न भवति । दकारस्य शेषलोपेो हि आत्वयत्वतरनिमित्तात्मकशेषविभक्तयात्मकस्य अम युष्मदस्मदोश्च सन्निपातमाश्रित्य प्रवृत्त । ततश्शीभावे तु आद्गुणे यूये वये इति स्यात । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसन्निपातभङ्ग । परादित्वे तु युष्मदस्मत्सन्निपातविरोध इत्यलम् । अथ द्वितीयैकवच नस्य अम 'डे प्रथमयो ' इत्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते । त्वमावेक वचने ॥ ‘युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । ‘मपर्यन्तस्य’ इत्यधिकृतम्। एकवचनशब्दो यौगिक एव । वचनग्रहणसामर्थ्यात् । तदाह । एकस्येत्यादिना ॥ त्व अद् अम्, म अद् अम् इति स्थिते । द्वितीयायाञ्च ॥ शेषपूरणेन सूत्र व्याचष्टे । युष्मदस्म दोरिति ॥ 'युष्मदस्मदोरनादेशे' इत्यत तदनुवृत्तेरिति भाव । आकार. इति ॥ ‘अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भाव । तथाच द्वितीयाविभक्तौ परत युष्मदस्मदोराकार स्यादिति फलति । “ अलोऽन्त्यस्य’ इति दकारस्य भवति । त्व अ आ अम्, म अ आ अम् इति स्थिते पररूपे सवर्णदीर्घे अमि पूर्वरूपे च परिनिष्ठित रूपमाह । त्वाम् । मामिति ॥ युवाम्। आवामिति ॥ पूर्ववत् ‘द्वितीयायाञ्च' इत्यात्वमिति विशेष । 'प्रथमायाश्च' इत्यस्य अत्राप्रवृत्त । अथ शसि विशेषमाह । शसो न ॥ “डे प्रथमयो ' इत्यत आमित्यनुवर्तते । युष्मदस्मद्भद्यामिति च । युष्मदस्मद्भद्या परस्य शसो अम् न स्यादिति लम्यते । तथाच अमभावे * द्वितीयायाञ्च' इत्यात्वे पूर्वसवर्णदीर्घे 'तस्माच्छसो न पुसेि' इति नत्वे युष्मानिति यद्यपि पुप्ति रूप सिध्द्यति । तथापि युष्मान् ब्राह्मणी पश्य, अस्मान् ब्राह्मणी पश्य, युष्मान् ब्राह्मणकुलानि पश्य, अस्मान् ब्राह्मणकुलानि पश्य, इति स्त्रीनपुसकयोर्न सिध्ध्येत् । अतो नेद सूत्र शस अम्निषेधपरम् । किन्तु शसेो नकारोऽत्र विधीयते इत्यभिप्रेत्य तर्हि शसो न इति प्रथमा न श्रूयते इत्याशङ्कय आह । नेत्यविभक्तिकं पदमिति ॥ लुप्तप्रथमाविभक्ति कमित्यर्थ । ततश्च फलितमाह । युष्मदस्मद्भ्यामित्यादिना ॥ अमोऽपवादः इति ॥ डे प्रथमयेो ' इति प्राप्ते एव नत्वविधस्तदपवादता । युष्मद् अस्, अस्मद् अस् इति

स्थिते * द्वितीयायाश्च' इत्यात्वे अनेन शसो नकार । स च * अलोऽन्त्यस्य' इति नान्यस्ये

दकारान्तप्रकरणम्]
२६७
बालमनोरमा ।

३९२ । योऽचि । (७-२-८९)

अनयोर्यकारादेश स्यादनादेशेडजादौ परत । त्वया । मया ।

३९३।युष्मद्स्मदोरनादेशे। (७-२-८६)

अनयोराकार स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभ । अस्माभि ।

३९४ । तुभ्यमह्यौ ङयि । (७-२-९५)

अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो डयि । अमादेश * शेषे लोपः ' (सू ३८५) । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ।


त्याह । आदे. परस्येति ॥ सयोगान्तस्येति ॥ अकारस्य नकार कृत सकारस्य लोप इति भाव । यद्यपि शस अमि कृतेऽपि अकारस्य नकारे मकारस्य सयोगान्तलोपे युष्मान् अस्मानिति सिद्धद्यति । तथापि * सत्यपि सम्भव बाधन भवति' इति न्यायान्नत्वस्य अमपवाद त्वमाश्रितम् । किञ्च आमि कृते “डे प्रथमयो ? इत्यत्र मकारान्तरप्रश्लेषपक्षे अकारस्य नकारे मकारस्य प्रथमस्य सयोगान्तलोपो न स्यादित्यलम् । अथ तृतीया विभक्ति । युष्मद् आ अस्मद् आ इति स्थिते । योऽचि ॥ 'अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति चानुवतते । अचीति विभक्तिविशेषणम् । तदादिविधि । “युष्मदस्मदोरनादेशे ’ इत्यनुवर्तते । तदाह । अनयोरिति ॥ युष्मदस्मदोरन्यस्येत्यर्थ । अचि किम् । युवाभ्याम् । अनादेश किम्। त्वत्, मत् । “पञ्चम्या अत्’ इत्यदादेशे सति न यत्वम् । युष्मद् आ, अस्मद् आ इत्यत्र त्वमावेकवचने ? इति मपर्यन्तस्य त्वमादेशयो दकारस्य यत्वे पररूपे च रूपमिति भाव । युष्मदस्मदोरनादेशे ॥ “अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति वानुवर्तते । रायेो हलि' इत्यतो हलीत्यनुवृत्त विभक्तिविशेषणम् । तदादिविधि । तदाह । अनयो रिति ॥ युष्मदस्मदोरन्यस्येत्यर्थ । वस्तुतस्तु हलीति नानुवर्तनीयम् । “योऽचि' इत्यजादैौ यत्व विधानेन परिशेषादेव तत्सिद्धे । युवाभ्याम्। आवाभ्यामिति ।॥ युष्मद् भ्याम्, अस्मद् भ्याम् इति स्थिते, युवावादेशयो दकारस्य आत्वे पररूपे सवर्णदीर्घ इति भाव । अत्र हलीत्यनुवृत्तौ ‘यो- ऽचि' इत्यज्ग्रहणम्मास्तु । हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम् । युष्माभि. । अस्माभिरिति ॥ 'युष्मदस्मदोरनादेशे' इत्यात्वे सवर्णदीर्घ इति भाव । अथ चतुर्थी विभक्ति । युष्मद् ए, अस्मद् ए इति स्थिते “त्वमावेकवचने' इति प्राप्त । तुभ्यमह्यौ ङयि ॥ डे इत्यस्य सप्तम्येकवचन डयीति “युष्मदस्मदोरनादेशे' इत्यत युष्मदस्मदोरियनु वर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह । अनयोरिति ॥ युष्मदस्मदोरित्यर्थ । अमादेशः इति ॥ “ङ प्रथमया ' इत्यनेनेति शेष। “शेष लोप ' इति अदा दस्य वा लोप इत्यथ । “ अमि

पूर्व' इति मत्वाह । तुभ्यम्। मह्यमिति ॥ परमतुभ्यमिति ॥ तुभ्यमह्यविध्ध्योराङ्गत्वात्तद

२६८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता


३९५ । भ्यसो भ्यम् । (७-१-३०)

भ्यसो भ्यम् अभ्यम् वा आदेश स्यात् । आद्य शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्व न। अभ्यम् तु पक्षद्वयेऽपि साधु युष्मभ्यम् । अस्मभ्यम् ।

३९६ । एकवचनस्य च । (७-१-३१)

आभ्या पञ्चम्येकवचनस्य अत् स्यात् । त्वत्। मत् । 'डसेश्च' इति सुवचम् । युवाभ्याम् । आवाभ्याम् ।

३९७ । पञ्चम्या अत । (७-१-३२)

आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ।


न्तेऽपि प्रवृत्तिरिति भाव । अतितुभ्यमिति । गौणत्वे तदप्रवृत्तौ मानाभावादिति भाव । युवाभ्याम् । आवाभ्यामिति ॥ तृतीयाद्विवचनवदिति भाव । भ्यसो भ्यम् ॥ भ्यम् अभ्यमिति वा छेद । तदाह । भ्यस. इति ॥ युष्मदस्मद्भ्या परस्येति शेष । “युष्मदस्म भ्या डसोऽश्’ इत्यतस्तदनुवृत्ते । ननु भ्यमादेशपक्षे 'शेषे लोप ' इत्यदो लोपे युष्मभ्य मस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह । आद्य. इति ॥ लक्ष्यानुरोधादिह अन्त्य लोपपक्ष एवाश्रयणीय । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति “बहुवचने झल्येत्' इत्येत्व स्यादित्यत आह । तत्राङ्गवृत्तेति ॥ “अङ्गवृत्ते पुनर्वृत्तावविधि ' इति परिभाषयेत्यर्थ । अङ्गे वृत्त वर्तन यस्य तत् अङ्गवृत्त, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये विधि विधिर्नास्तीत्यर्थ । प्रकृते च शेषलोपे अङ्गकायें प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्वन्न भवतीति भाव । अभ्यम् त्विति ॥ अभ्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थ । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाभावात्तस्मिन् परे एत्वन्न । किन्तु पररूपे सति युष्मभ्यम् अस्मभ्यम् इति सिध्द्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वाभावा दपि एत्वन्न । अथ पञ्चमी विभक्ति । एकवचनस्य च ॥ *युष्मदस्मद्भया डसोऽश्’ इत्यतो युष्मदस्मयामित्यनुवर्तते । “पञ्चम्या अत्' इत्यत आदिति च । तदाह । आभ्या मिति ॥ युष्मदस्मद्यामित्यर्थ । अनेकात्त्वात् सर्वादेश । “न विभक्तौ' इति तस्य नेत्वम् । त्वत् । मत् इति ॥ युष्मद् अस्, अस्मद् अस् इति स्थिते त्वमादेशयो कृतयो डसे अदादेशे सति पररूपे ‘शेषे लोप 'इति टिलोप । अन्यलोपपक्षे दकारलोपे सति त्रयाणामकाराणा पररूपमिति भाव । सुवचमिति ॥ लाघवादिति भाव । पञ्चम्या अत्॥ युष्मदस्मद्भद्या डसोऽश्’ इत्यता युष्मदस्मभ्यामित्यनुवर्तते।'भ्यसो भ्यम्' इत्यतो भ्यस इति । “पञ्चम्या अत्' इति च सूत्रम् । तदाह । आाभ्यामिति । युष्मदस्मद्भद्यामित्यर्थ । युष्मत् । अस्मदिति । युष्मद्

भ्यस्, अस्मद् भ्यस्, इति स्थिते यस म्यमादेश शेषलोपश्च । अथ षष्ठी विभक्तिः ।

दकारान्तप्रकरणम्]
२६९
बालमनोरमा ।

३९८ । तवममौ ङसि । (७-२-९६)

अनयोर्मपर्यन्तस्य तवम्मौ स्तो डसि ।

३९९ । युष्मद्स्मद्भ्यां ङसोऽश् । (७-१-२७)

स्पष्टम् । तव । मम । युवयो । आवयो।

४०० । साम आकम् । (७-१-३३)

आभ्या परस्य साम आकम स्यात् । भाविन सुटो निवृत्त्यर्थ ससुट्कनिर्देश । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयो. । आवयो. । युष्मासु । अस्मासु ।

तवममौ ङसि ॥ 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्ये त्यधिकृतम् । तदाह । अनयोरिति । युष्मदस्मदोरित्यर्थ । “त्वमावेकवचने' इत्यस्या पवाद । युष्मदस्मद्भयां डसोऽश् ॥ स्पष्टमिति ॥ युष्यदस्मद्भ्या परस्य डस अश स्यादिति सुगममित्यर्थ । शित्त्वात् सर्वादेश । तव । ममेति ॥ युष्मद् असू, अस्मद् अस्, इति स्थिते मपर्यन्तस्य तवममादेशयो कृतयो अशादेशे दकारात् पूर्वयोरकारयो पररूपे अदो लोप । अन्त्यलोपपक्षे दकारलोप । त्रयाणामकाराणा पररूपमिति भाव । युवयो. । आावयोरिति । युष्मद् ओस्, अस्मद् ओस्' इति स्थिते मपर्यन्तस्य युवावा देशयो “योऽचि' इति दस्य यत्वे पररूपमिति भाव । साम आवकम् ॥ आभ्यामिति ॥

  • युष्मदस्मभ्या डसोऽश्’ इत्यतस्तदनुवृत्तेरिति भाव । सामः इति ॥ सकारेण सह

वर्तत इति साम् तस्येत्यर्थ । ससुट्कस्य आम इति यावत् । ननु युष्मद् आम्, अस्मद् आम्, इति स्थिते अवर्णात् परत्वाभावात् सुटो न प्रसक्ति । नच “शेष लोप ? इति दस्य लोपे कृते अवर्णात् परत्वमस्तीति वाच्यम् । आकमादेशात् प्राक् अनादेशतया शेषलोपस्यै वात्राप्रसक्ते ससुट्कनिर्देशोऽनुपपन्न व्यर्थश्चेत्यत आह । भावेिनः इति । भविष्यत इत्यर्थं । यदि तु आम आकम् इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषलोपे सति स्थानि वत्त्वेन आकमादेशस्य आम्त्वात् तस्य च अवर्णात्परत्वात् सुडागम स्यात् । तत एत्वषत्वयो र्युष्मषाकम्, अस्मेषाकमिति स्यात् । अतस्ससुट्कनिर्देश । यद्यपि आकमादेशप्रवृत्तिकाले सुटो न प्रसक्ति । तथापि आकमादेशोत्तर दकारलोपे कृते स्थानिवत्वेन यस्सुट् भविष्यति तस्यापि स्थानषष्ठया स्वीकरणान्निवृत्तिर्भवति । अन्यथा ससुट्कनिर्देशवैय्यर्थ्यादिति भाव । यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽग्याकमादेशे अदो लोपे अवर्णात् परत्वाभावादेव सुट प्रसक्त्यभावात् ससुट्कनिर्देशो मास्तु । युष्माकम् । अस्माकमिति ॥ आकमादेशे कृते अदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घ । एतदर्थमेव दीर्घोच्चारणम् । अन्यथा पररूपापते । न चाकारोच्चारणसामर्थ्यदेव पररूपनिरास इति वाच्यम् । “बहुवचने झल्येत्' इत्यत्व

निवृत्त्या चरितार्थत्वादित्यलम् । त्वयि । मयीति । युष्मद् इ, अस्मद् इ इति स्थिते मपर्य

२७०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

समस्यमाने व्द्येकत्ववाविनी युष्मदस्मदी ।
समासार्थोऽन्यसङ्खयश्चेत्स्तो युवावौ त्वमावपि ।।
सुजस्डेडस्सु परत आदेशा स्यु सदैव ते ।
त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावाप ।।
एते परत्वाद्वाधन्ते युवावौ विषये स्वके ।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधत ।।


न्तस्य त्वमादेशयो 'योऽचि' इति दस्यत्वे पररूपे रूपमिति भाव । युवयोः आवयोरिति । प्राग्वत्। युष्मासु । अस्मास्विनि ॥ *युरूमदस्मदोरनादेशे' इति दकारस्य आत्वे सवर्णदीर्घ इति भाव । “त्वमावेकवचने' इत्यत्र 'युवावो द्विवचने' इत्यत्र च एकवचनद्विवचनशव्दौ यौगिकौ नतु प्रत्ययपराविति स्थितम् । तत्फल लोकचतुष्टयेन सङ्गह्णाति । समस्यमाने इति ॥ तत्र प्रथमश्लोके चेदित्यनन्तरम् अपीत्यध्याहार्यम्। यदि समस्यमाने युष्मदस्मदी एकत्ववाचिनी तदा समासार्थ अन्यसङ्खयश्चेदपि युवावौ त्वमावपि स्त इत्यन्वय । त्वाम् मा वा अतिक्रान्त अतिक्रान्तौ, अतिक्रान्ता इति, युवामावावा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे अत्यादय क्रान्ताद्यर्थे द्वितीया' इति समास लभमाने युष्मदस्मदी" द्वित्वैकत्वान्यतरविशि ष्टार्थवाविनी यदा, तदा समासार्थ मुख्यविशष्यभूत अन्यसङ्खयश्चेदपि युष्मदस्मदर्थगतसख्या पेक्षया अन्यसङ्खयाकश्चदपि युष्मदस्मदर्थगतद्वित्वे युवावौ तदर्थगतैकत्वे त्वमौ च द्विवचनैक वचनप्रत्ययपरत्वाभावेऽपि भवत । युवावादेशविधौ द्विवचनशब्दस्य त्वमादेशविधौ एकवचन शब्दस्य च यौगिकत्वाश्रयणात्। एकवचने प्रत्यये परतस्त्वमादेशौ द्विवचने प्रत्यये परतो युवावा वादेशौ इत्यर्थाश्रयणे तु त्वाम् मा वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे आतियुष्मद्शब्दे अत्यस्मद्शब्दे च युष्मदस्मदोर्द्विवचन बहुवचने च प्रत्यये परे त्वमो न स्याताम् । तथा युवा मावा वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिस्स्यादित्यर्थ । ननु युध्मदस्मदोर्व्यर्थकत्वे युवावौ एकार्थ कत्वे तु त्वमौ इति किं सार्वत्रिकम् । नेत्याह । सुजस्ङेङस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादितत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तर ये इत्यध्याहार्यम् । “त्वाहौ सौ यूयवयौ जसि, तुभ्यमह्यौ डयि, तवमौ उसि’ इति सुजस्डेडस्सु ये आदेशा विहिता ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थ । ननु तत्रापि ह्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह । एते इति । तृतीयश्लोके पूर्वार्धमेक वाक्यम् । एते त्वाहादय, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते । कुत, परत्वात् । युवावापेक्षया एतेषा परत्वादित्यर्थ । नन्वस्त्वेव त्वाहादिभिर्युवावयोर्बाध । त्वमौ तु तेभ्य परौ कथ तैर्बाध्येतामित्यत आह । त्वमावपीति । पूर्वेति । विप्रतिषेधे सति पूर्व पूर्वेविप्रतिषेध । “सुरसुपा' इति समास । तृतीयान्तात्तसि विप्रतिषेधसूत्रे परशब्दस्य

इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भाव । 'प्रत्ययोत्तरपदयोश्च ।

दकारान्तप्रकरणम्]
२७१
बालमनोरमा ।


व्द्येकसङ्खय समासार्थो बह्वर्थे युष्मदस्मदी ।
तयोरव्द्येकतार्थत्वान्न युवावौ त्वमां न च ।।'

त्वाम् मा वा अतिक्रान्त इति विग्रहे अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवथम् । अतित्वाम् । अनिमाम् । अतित्वाम् । अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभि । अतिमाभि । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वम्यम् । अतिमभ्यम् । डासिभ्यसो । अतित्वत् । अतित्वत्। अतिमत् । अतिमत् । भ्यामि प्राग्वत्। अतितव । अतिमम । अतित्वयो । अतिमयो । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि ।


इति सूत्रभाष्ये तु ‘त्वमावेकवचने' इति सूत्रे शेष इत्यनुवर्त्य “सुजस्डेडसभिन्नविभक्तिषु' इति व्याख्यातम् । तदेव “त्वमावेकवचने, युवावा द्विवचने' इत्यत्र एकवचनद्विवचनशब्दयोर्यो गिकत्वाश्रयणस्य अव्याप्तिपरिहारार्थत्वमुक्ता अतिव्याप्तिपरिहारार्थत्वमाह । हयेकसङ्खयः इति ॥ चतुर्थश्लोकेऽस्मिन् यदा तदेत्ययाहार्यम् । यदा युष्मान् अस्मान् वा अतिक्रान्तौ इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टस्समासार्थ समासस्य मुख्यविशेष्यभूत युष्मदस्मदी तु बह्वर्थके तदा युवावौ न स्त । तयो युष्मदस्मदो द्वित्वैकत्वविशिष्टार्थकत्वाभावात् युवा वविधौ त्वमविधौ च युष्मदस्मदोद्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात् । द्विवचने एकवचन च प्रत्यये परत इत्यर्थाश्रयणे तत्रातिव्याप्तिस्यादित्यर्थ । अत्र 'प्रत्ययोत्तरपदयोश्च इति सूत्रे भाष्ये “त्रिचतुर्युष्मदस्मद्रहणेष्वर्थग्रहणम्' इति वातिकव्याख्यावसरे 'युवावौ द्विवचने त्वमावेकवचने' इत्यत्र द्विवचनैकवचनशब्दयोयौगिकत्वाश्रयणमुपाक्षिप्य युवाम् आवा वा अति क्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वाम् मा वा अतिक्रान्त, अतिक्रान्तौ अतिक्रान्ता इति च विग्रहान् प्रदर्श्य अतियुष्मदत्यस्मन्छब्दयोस्सुजस्डेडस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदर्शितौ । सुजस्डेडस्सु तु 'त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवममौ' इत्येत एवादेशा उदाहृता । तदिद श्लोकचतुष्ट येन सङ्ग्रहीतम् । तदिदानी तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति । त्वाम् मां वा अतिक्रान्तः इत्यादिना ॥ अतिक्रान्तौ, अतिक्रान्ता इति च विग्रह्योरुपलक्षणमिदम् । विग्रहे इत्यनन्तर रूपाणि वक्ष्यन्त इति शेष । सुजस्डेडभ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावेव भवत । अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेया । सुजस्डेडस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवममौ इत्येते एवादेशा पूर्वविप्रतिषेधात् त्वमौ बाधित्वा भवन्ति । ततश्च सुजस्डेडस्सु केवलयुष्मदस्मद्वदेव रूपाणीति निष्कर्ष । अति त्वाकम् । अतिमाकमिति । ननु 'साम आकम्' इति ससुट्कनिर्देशाद्यत्र आमस्सुट्सम्भव

तत्रैवाकम्, नचात्र सुट् सम्भाव्यते । इह युष्मदस्मदोरुपसर्जनत्वेन सर्वनामत्वाभावात् । सुट

२७२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु । युवाम् आवां वा अति क्रान्त इति विग्रहे सुजस्डेडस्सु प्राग्वत्। औअम्औट्सु अतियुवाम्। अतियुवाम्। अतियुवाम् । अत्यावाम् । अत्यावाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् । आतियुवाभि । अत्यावाभि. । भ्यसि, अतियुवभ्यम् । अत्यावभ्यम् । डसिभ्यसो. अतियुवत्। अतियुवत् । अत्यावत् । अत्यावत् । ओसि, अतियुवयो. । अतियुवयो । अत्यावयो. । अत्यावयो. । आतयुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वा अतिक्रान्त इति विग्रहे सुजस्डङस्सु प्राग्वत् । औअम्औट्सु अतियुष्माम् । अतियुष्माम् । अति युष्माम् । अत्यस्माम् । अत्यस्माम । अत्यस्माम् । आतयुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्माभि अत्यस्माभि । भ्यसि अतियुष्मभ्यम् । अत्यस्मभ्यम् । डसिभ्यसो । अतियुष्मत् । अत्यस्मत् । ओसि अतियुष्मयो । अतियुष्मयो . । अत्यस्मयोः । अत्यस्मयो । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ।


स्सर्वनाम्न परस्यामो विहितत्वादिति चेत् । मैवम् । ससुट्कत्वस्य सम्भावनामात्रविषयत्वात् । एवञ्च सुट् यत्र सम्भविष्यति तत्र सुटो निवृत्यर्थ ससुट्कनिर्देश । यत्र तु सुट् न सम्भवति तत्र केवलस्य आमस्सुट् । अत्र च 'प्रत्योत्तरपदयोश्च' इति सूत्रे अतित्वाकमतिमाकमिति भाष्ये तदुदाहरण प्रमाणमित्यास्ता तावन् । तदेवमुपसर्जनयो युष्मदस्मदोरेकार्थवाचित्वे उदा हरणान्युक्ता व्यर्थवाचित्वे उदाहरात। युवाम् आवां वा अतिक्रान्त. इति । अतिक्रान्तौ अतिक्रान्ताः इति विग्रहृयोरुपलक्षणम् । अत्र युष्मदस्मदोर्थवृत्तित्वात् सुजस्डेडस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवत । अवशिष्टास्तु प्रक्रिया केवलयुष्मदस्मद्वत् ज्ञेया । सुजस्डेडस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवममौ, इत्येते एवा देशा परत्वाद्युवावादेशौ बाधित्वा प्रवर्तन्ते । सुजस्डेडस्सु केवलयुष्मदस्मद्वदेव रूपाणीति निष्कर्ष। अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह । युष्मान्। अस्मान्वेति ॥ युष्मानस्मान्वा अतिक्रान्त, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थ । 'व्द्येवकसङ्खयस्समा सार्थ ' इति चतुर्थश्लोकस्योदाहरणान्येताति । अत्र युष्मदस्मदोरेकव्द्यर्थवाचित्वाभावात् सुजस् डेडस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ नापि युवावौ । 'डे प्रथमयो ' इत्याद्यास्तु भव

न्त्येव । सुजसूडेडस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्यौ, तवमौ इत्येते भवन्त्येव । तेषामेकद्यर्थ

दकारान्तप्रकरणम्]
२७३
बालमनोरमा ।

४०१ । पद्स्य । (८-१-१६)

४०२ । पदात् । (८-१-१७)

४०३ । अनुदात्तं सर्वमपादादौ । (८-१-१८)

इत्यधिकृत्य ४०४ युष्मदस्मदोः षष्ठीचतुर्थी द्वितीयास्थयेोर्वानावौ । (८-१-२०) पदात्परयोरपादादौ स्थितयोरनयो पष्ट-यादिविशिष्टयोर्वा नौ इत्यादेशौ स्त । तौ चानुदात्तौ

४०५ । बहुवचनस्य वस्नसौ । (८-१-२१)

उक्तविधयोरनयो. षष्ठयादबहुवचनान्तयोर्वस्नसौ स्त।वान्नावोरपवाद ।

४०६ । तेमयावेकवचनस्य । (८-१-२२)

उक्तविधयोरनयो षष्ठीचतुरथ्येकवचनान्तयोस्ते मे एतौ स्त ।

४०७ । त्वामौ द्वितीयायाः । (८-१-२३)


विशेषनिबन्धनत्वाभावात् । प्राग्वदिति ॥ केवलयुष्मदस्मद्वदित्यर्थ । पद्रस्य । पदात् ।। अनुदात्त सर्वमपादादौ । इत्यधिकृत्येति । विवयो वक्ष्यन्ते इति शेष । अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि । तत्र 'पदस्य' इत्येतत् “अपदान्तस्य मूर्धन्य ' इत्यत प्रागविक्रियते । ‘पदात्’ इत्येतत्तु ‘कुत्सने च सुप्यगोत्रादौ' इत्यत प्रागधिक्रियते । ‘अनुदात्त सर्व मपादादौ' इति पदत्रयन्तु “आपादसमासे अधिक्रियते' इति भाष्यादिषु स्पष्टम् । युष्मद्स्म दोः षष्ठी । षष्ठयादिविशिष्टयोरिति ॥ षष्टीचतुर्थीद्वितीयाभिस्सह तिष्ठत इति षष्ठी चतुर्थाद्वितीयास्थो, तयोरिति विग्रह । षष्ठयादिविशिष्टयोरिति यावत् । पष्टीचतुर्थाद्वितीयासु पर तस्तिष्ठत इति विग्रहस्तु न भवति । “पदस्य' इत्यधिकारविरोधात् । पदस्येत्यनुवृत्त हि द्वि वचनेन विपरिणत षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठयादिविभक्तिषु परत पदत्वमस्ति । भ्यामादौ तत्सत्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयो जन मूल एव वक्ष्यते। बहुवचनस्य वस्नसौ । उक्तविधयोरिति ॥ षष्ठयादिविशिष्टयोः र्युष्मदस्मदोरित्यर्थ । तेमयावेकवचनस्य ॥ षष्टीचतुर्थ्येकवचनान्तयोरिति । अत्र द्वितीयाग्रह्णन्नानुवर्तते । तत्र त्वामादेशयोर्वक्ष्यमाणत्वात् । ‘तेमयौ' इति सूत्रे तेश्व मेश्व तमयाविति

विग्रह इति भाव । अयमपि वान्नावोरपवाद । त्वामौ द्वितीयायाः ॥ त्वाश्च माश्वति विग्रह ।

२७४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता
   द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्त ।

श्रीशस्त्वावतु मापीह दत्तात्ते मेऽपि शर्म स ।

स्वामी ते मेऽपि स हरि पातु वामपि नौ विभु ।।

सुखं वां नौ ददात्वीश पतिवमपि नौ हरि ।

सोऽव्याद्धेो न. शिव वो नो दद्यात्सेव्योऽत्र व. स नः ॥

'पद्मात्परयो' किम् । वाक्यादौ मा भूत् । त्वां पातु, मा पातु ।

'अपादादौ' किम् । 'वेदैरशेषे सवेद्योऽस्मान्कृष्ण सर्वदाऽवतु' । स्थग्रहणा


एकवचनस्येत्यनुवर्तते । तदाह । द्वितीयेत्यादिना ॥ अथ विभक्तिक्रमक्लृप्तद्वितीयाचतुर्थीषष्ठी क्रमेण एकद्विबहुवचनक्रमेण चोदाहरति । श्रीशः इत्यादिश्लोकद्वयेन । तत्र 'श्रांशस्त्वावतु मापीह” इति प्रथम पाद । श्रिया ईश पति विष्णु त्वा मा अपि पातुइत्यन्वय । अत्र त्वाम्, माम् इति द्वितीयैकवचनान्तयो त्वा मा इत्यादेशौ । दत्तात्त मेऽपि शर्म सः इति । स श्रीश ते मेऽपि शर्मे सुख दत्तादित्यन्वय । “डु दाञ् दाने ' आशिषि लोटि दत्तादिति रूपम् । दद्या दिति क्वचित् पाठ । अत्र तुभ्यम्, मह्यम् इति चतुर्थ्येकवचनान्तयो ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठयकवचनान्तयो ते मे आदेशौ । पातु वामपि नौ विभुरिति ॥ विभु सर्वव्यापक वा नौ अपि पातु इत्यन्वय । अत्र युवाम् आवाम् इति द्वितीयाद्विवचनयो वा नौ इत्यादेशौ । सुखं वां नौ ददात्वीशः इति ॥ नौ इत्यनन्तरमपिशब्दोऽद्याहार्य । अत्र युवाभ्याम्, आवाभ्याम् इति चतुर्थाद्विवचनान्तयो वा न्नावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयो आवयोरिति षष्ठीद्विवचनान्तयो वा न्नावौ । सोऽव्याद्वो नः इति । स हरि व न अपि अव्यात्, रक्षतात् इत्यर्थ । अत्र युष्मान्, अस्मान् इति द्वितीयाबहुवचनान्तयो वस्रसौ । शिवं वो नो दद्यादिति ॥ शिवमिति शुभमुच्यते । न इत्यनन्तरम् अपीत्यध्द्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयो वस्रसौ । सेव्योऽत्र वः स नः इति । स हरि वा नौ अपि सेव्य, भजनीय इत्यर्थ । ‘कृत्याना कर्तरि वा’ इति षष्ठी । अत्र युष्माकम्, अस्माकम् इति षष्ठी बहुवचनान्तयो वन्नसौ । त्वां पातु, मां पात्विति । अत्र युष्मदस्मदो पदात् परत्वा भावात् “त्वामौ द्वितीयाया ' इति न भवतीत्यर्थ । यद्यप्यत्र अस्मच्छब्दस्य पात्वितिपदात् परत्वमस्ति । तथापि भिन्नकाल वाक्यद्वयमिह विवक्षितमित्यदोष । संवेद्योऽस्मानिति ॥ अत्रास्मच्छब्दस्य पादादौ स्थितत्वान्नादेश । यद्यप्यनुष्टुप्छन्दस्कोऽय श्लोक । तत्र एकैकः पाद अष्टाक्षर इति स्थिति । तत्र सन्ध्यभावे “ अस्मान् कृष्णस्सर्वदाऽवतु' इत्यस्य नवाक्षर त्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्वव्याघात । सवेद्य् इत्यस्य पदत्वाभावात् अस्मद पदात् परत्वाभावश्च । पूर्वान्तत्वे तु स्मानित्यस्य पादादिस्थितस्य नास्मच्छब्द

रूपता । तथापि सवेद्यो इलेकादेशविशिष्टस्य पूर्वान्तत्वात् पदत्वम् । स्मानित्यस्य तु एकदेश

दकारान्तप्रकरणम्]
२७५
बालमनोरमा ।

च्छ्रूयमाणविभक्तिकयोरेव । नेह। इति युष्मन्पुत्रो ब्रवीति । इत्यस्मन्पुत्रो ब्रवीति । 'समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या ' (वा ४७१४) । । 'एकनिड़ वाक्यम्' (११९९) । तेनेह न । ओदनं पच, तव भविष्यति । इह तु स्या देव । * शालीनां ते ओदनं दास्यामि' इति । : एते वानावादय आदेशा अनन्वादेशे वा वक्तव्या ' (वा ४७१७) । अन्वादेशे तु नित्यं स्यु । धाता ते भक्तोऽस्ति, धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ।

४०८ । न चवाहाहैवयुक्ते । (८-१-२४)


विकृतन्यायेन द्वितीयान्ताऽस्मच्छब्दरूपत्वम् । वस्तुतस्तु ओकारस्य पूर्वान्तत्वान् सवेद्यो इत्यस्य पदत्वम्, स्मान्नत्यादेरष्टाक्षरत्वच्च । पररादित्वाचास्मन्छव्दरूपता । * उभयत आश्रयणे नान्ता दिवत्' इति तु नास्तीति इण्वातौ निरूपयिष्याम । कचित्तु अपादादौ कि, युष्मात्रक्षतु गोविन्दोऽस्मान् कृष्णस्सर्वदाऽवतु इति प्रत्युदाहरन्ति । तन्न । युष्मानित्यस्य पदात् परत्वा भावादेवाप्राप्ते । अस्मानित्यस्य तु पदात् परत्वेऽपि समानवाक्यस्थपदान् परत्वाभावात् । ननु 'युष्मदस्मदोष्षष्ठीचतुथाद्वितीयान्तयो ' इत्येव सूत्रयताम्, कि स्थग्रहणेन । स्थग्रहणेऽपि कथञ्चित्तस्यैवार्थस्य लाभादित्यत आह । स्थग्रहणादिति ॥ स्थाधातु अहानौ वर्तत । “समये तिष्ठ सुग्रीव' इति यथा । समये मर्यादाया विषये अनुवृत्ति मा हासीरिति गम्यते । ततश्च षष्ठीचतुर्थीद्वितीया तिष्ठत न परित्यजत इति व्युत्पत्तिविवक्षिता । षष्ठयादिविभक्तीरपरित्य जतोरित्यर्थ । अलुप्तषष्ठयादिविभक्तिविशिष्टयोरिति फलतीति भाव । इति युष्मत्पुत्रः इति ॥ पदात् परत्व सम्पादयितुम् इतिशब्द । युवयायुष्माक वा पुत्र , आवयारस्माक वा पुत्र इति विग्रह । अत्र विभक्तेर्लुका लुप्तत्वात् श्रूयमाणविभक्तिकत्वाभावान्नादेशप्रवृत्ति । तव पुत्रो मम पुत्र इति विग्रहस्तु न । “प्रत्ययोत्तरपदयोश्च' इति तत्र त्वमादेशयोर्वक्ष्यमाण त्वात् । समानवाक्ये इति ॥ निमित्तनिमितिनोरेकवाक्यस्थत्वे इत्यर्थ । निघातशब्द अनुदात्तवाची । एकतिङिति ॥ तिङित्यनेन तिङन्त विवक्षितम् । एक तिङ् यस्येति वि ग्रह । इदञ्च वाक्यलक्षणमेतच्छास्त्रेोपयोग्येव । तन * पश्य मृगो धावति' इत्यादौ नाव्याप्तिरिति समर्थसूत्रे भाष्ये स्पष्टम् । ओदनमिति ॥ ओदन पचेत्येक वाक्यम् । तव भविष्यतीत्यपर वाक्यम् । ततश्च तवेतियुष्मच्छब्दस्य भिन्नवाक्यस्थात् पदात् परत्वान्नादेश इति भाव शालीनामिति ॥ व्रीहीणामित्यर्थ । प्रकृतिविकारभावे षष्ठी । एते वांनावादयः इति इदञ्च 'सपूर्वाया ' इति सूत्रे भाष्ये स्थितम् । धातेति ॥ महादेव प्रति वचनमेतत् । अन्वादेशे तु नित्यमित्यस्योदाहरणमाह । तस्मै ते नम इत्येवेति ॥ अत्र “योऽग्निर्हव्यवाट् । य इन्द्रो वज्रबाहु ” इत्यादि पूर्ववाक्य द्रष्टव्यम् । एवञ्च किञ्चित्कार्य विधातुमुपात्तस्य कार्यान्तर बोधयितु पुनरुपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भाव । न चवाहा ॥

च इत्यव्यय समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति खेदे, एव इत्यवधारणे

२७६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

चादिपञ्चकयोगे नैते आदेशा स्यु । हरिस्त्वां मा च रक्षतु । कथ त्वा मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽय निषेध । परम्परासम्बन्धे त्वादेश स्यादेव । हरो हरिश्च मे स्वामी ।

४०९ । पश्यार्थैश्वानालोचने । (८-१-२५)

अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्यु । चेतसा त्वा समीक्षते ।परम्परासम्बन्धेडप्ययं निषेध । भक्तस्तव रूपं ध्यायति । आलोचने तु

भक्तस्त्वा पश्यति चक्षुषा ।

४१० । सपूर्वायाः प्रथमाया विभाषा । (८-१-२६)

विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा स्यु । भक्तस्त्वमप्यह् तेन हरिस्त्वा त्रायते स माम् । त्वा मा इति वा ।


एतेषा द्वन्द्व । युक्त इति भावे त्क्त । तदाह । चादिपञ्चकयोगे इति ॥ पञ्चानामन्यतमेन योगे इत्यर्थ । एते इति ॥ वा नावादय इत्यर्थ । “युष्मदस्मदोष्षष्टी' इत्यादिसूत्रेभ्यस्तदनु वृत्तेरिति भाव । इत्यादीति ॥ कृष्णो मम हा प्रसीदति । अद्भुतमिदमित्यर्थ । कृष्णो ममाह न प्रसीदति । अहेति खेदे । कृपणा ममैव सेव्य । ननु “न चवाहाहैवै ' इत्येवास्तु, मास्तु युक्तग्रहणम्।' वृद्धो यूना' इत्यादिवत् तृतीययैव तल्लाभादित्यत आह्। युक्तग्रहणादिति ॥ यत्र चाद्यर्थे समुचयादिभिर्युष्मदस्मदर्थयोस्साक्षादन्वय तत्रैवायन्निषेध इत्यर्थ । हरो हरिश्चेति ॥ अत्र चशब्दस्य हरिहरयोस्साक्षादन्वय । समुचितयोर्हरिहरयो स्वामीत्यत्रान्वय । स्वामीत्यस्य मे इत्यनेनान्वय । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाभावात् मे आदेशस्य निषेधो नेति भाव । पश्यार्थैश्वानालोचने ॥ दर्शन पश्य । 'दृशिर् प्रेक्षणे' इत्यस्मादत एव निपातनात् भावे शप्रत्यय । “पाघ्रा' इति पश्यादेश । पश्य दर्शनम् अर्थो येषान्ते पश्यार्था, तैरिति विग्रह । आलोचन चाक्षुष ज्ञान, तद्भिन्नमनालोचनम्, तत्र विद्यमानै दर्शनार्थकैरित्यर्थ । पश्येति दृशिना ज्ञानसामान्य विवक्षितम् । अनालोचने इति चाक्षुषपर्युदासात् । तदाह । अचा क्षुषेत्यादिना ॥ चेतसेति । देवेत्यद्याहार्यम् । हे देव मनसा त्वा चिन्तयतीत्यर्थ । परम्परेति ॥ “न चवाहा' इत्यत्र युक्तग्रहणसामर्थ्यात् साक्षात्सम्बन्धविवक्षा युक्ता । इह तु तद्विवक्षाया मानाभावात् परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थ । भक्तस्तवेति । देवे. त्यध्द्याहार्यम् । इह तवेत्यस्य रूपेणान्वय , न तु साक्षात् ध्यायातिनेति भाव । अनालोचने इत्यस्य प्रयोजनमाह । आलोचने त्विति ॥ सपूर्वायाः ॥ वानावाद्यादेशा अनन्वादेशे पाक्षिका, अन्वादेशे तु नित्या इत्युक्तम् । अन्वादशेऽपि क्वचिद्विकत्पार्थमिदम् । सहशब्दो ऽत्र सलोमक इत्यादिवत् विद्यमानवाची । विद्यमान पूर्व यस्या इति विग्रह 'तेन सहेति तुल्ययोगे ? इति वा विग्रह । तुल्ययोगवचन प्रायिकम् इति वक्ष्यमाणत्वात् । प्रथमेत्यनेन तदन्त

गृह्यते । तदाह । विद्यमानेत्यादिना ॥ परयोरित्यनन्तर युष्मदस्मदोरिति शेष ।

दकारान्तप्रकरणम्]
२७७
बालमनोरमा ।

४११ । सामन्त्रितम् । (२-३-४८)

सम्बोधने या प्रथमा तदन्तमामन्त्रितसंज्ञ स्यात् ।

४१२ । आमन्वितं पूर्वमविद्यमानवत् । (८-१-७२)

स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तानिघात आामन्त्रितनिघातश्च न । * सर्वदा रक्ष देव न ' इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि तत प्राचीनं रक्षेत्येतदाश्रि -

भक्तस्त्वमिति ॥ देवदत्तेत्यद्याहार्यम् । हे देवदत्त त्वमहमपि भक्त इत्यन्वय । तेनेति ॥

भक्तत्वेनेत्यर्थ । त्रायते इति ॥ पालयतात्यर्थ । अत्र पूर्ववाक्योपात्तयुष्मदम्मदर्थयोरिह पुनरुपादानादन्वादेशोऽयम् । अत्र तेनेत्येतन् पूर्व विद्यमान पद, तत पर हरिरिति प्रथमान्त तत परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्प । तथा त्रायत इत्येतत् पूर्व विद्यमान पदम्, तत पर स इति प्रथमान्तम्, तत परस्यास्मच्छब्दस्यान्वादेशेऽपि मादशविकल्प त्रायत इत्यतत् म यमाणन्यायेन उभयत्र सम्वन्यते । तेन निमित्तनिमितिनो समानवाक्य स्थत्व स इत्यस्य विद्यमानपूर्वत्व च बोध्यम् । सामन्त्रितम् ॥ प्रातिपदिकार्थसूत्रोपात्ता प्रथमा सा इत्यनेन परामृश्यते । 'सम्बोधने च' इत्यतस्सम्बोधने इत्यनुवर्तते । तदाह । सम्बोधने इत्यादिना ॥ तदन्तामिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासज्ञाकरणात् सज्ञाविधावपि तदन्तग्रहणम्, अत एव हेहैभो इत्यादीनामपि सज्ञा सिद्धा । आमन्त्रित पूर्वमविद्यमानवत् ॥ स्पष्टमिति ॥ अनुवर्तनायपदान्तराभावादिति भाव । अग्रे तवेति ॥ “ अन्न तव श्रवो वय ” इत्यचि अनेन इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्द अविद्यमानवत् । “ अग्ने नय” इत्यचि अग्ने इत्यविद्यमानवत् । “अग्न इन्द्र वरुण ” इत्यूचि अग्ने इत्यविद्यमानवदिति भाव । तत किमित्यत आह । इहेति ॥ अग्रे तवेत्यत्र देवास्मा नित्यत्र च युष्मदस्मदो तेनसावादेशौ न भवत । तव अस्मानित्यनयो पदात् परत्वा भावात् पादादौ स्थितत्वाच्च । ‘अग्ने नय’ इत्यत्र नयेति तिङन्तस्य 'तिङ्डतिड ' इत्यनुदात्तत्व न भवति । अतिडन्तात् पदात् पर तिडन्त निहन्यते, इति हि तदर्थ । इह च अग्ने इत्यति डन्तस्य अविद्यमानवत्वादतिङन्तात् परत्वाभावात् नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तु 'आमन्त्रितस्य च' इति सर्वानुदात्तत्वन्न भवति । पदान् परमामन्त्रितन्निहन्यते इति हि तदर्थं । इह च अन्नेशब्दस्याविद्यमानवत्वेन पदात् परत्वाभावात् इन्द्रशब्दस्य नानुदा त्तत्वम् । एव वरुणशब्दस्यापि नानुदात्तत्त्वम् । तत प्राचीनयो अग्ने इन्द्र इत्यनयोर विद्यमानवत्वात् । ननु सर्वदा रक्ष देव न, इत्यत्र कथन्नसादेश । देवेत्यस्याविद्यमानवत्त्वा दित्यत आह । सर्वदेति । “लक्ष्मीपते तेऽड़्घ्रियुग स्मरामि । प्रतापरुद्र ते ख्याति ” इत्यादौ तु ते इति विभक्तिप्रतिरूपकमव्ययम् । तत्र आमन्त्रितस्याविद्यमानवत्वात् युष्मद्शब्दस्य

पादादिस्थत्वात् । एवमिति । इमम्मे गङ्गे यमुने इति मन्त्रे सर्वेषान्निघात इत्यन्वय । “ आम

२७८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

त्यादेशः । एवम् 'इम मे गङ्गे यमुने' इति मन्त्रे यमुन इत्यादिभ्यः प्राची नानामामन्त्रितानामविद्यमानवद्भावेऽपि मेशव्दमेवाश्रित्य सर्वेषा निघात ।

४१३ । नामन्त्रिते समानाधिकरणे सामान्यवचनम् । (८-१-७३)

विशेष्य समानाधिकरणे विशेषणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो न पाहि । अग्रे तेजस्विन् । “विभाषितं विशेषवचने' (सू ३६५५)। अत्र भाष्यम् * बहुवचनमिति वक्ष्यामि' इति। बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परे अविद्यमानवद्वा । यूयं प्रभव देवा शरण्या, युष्मान्भजे, वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशा. । सुपात्-सुपाद् । सुपादौ । सुपाद्. । सुपादम् । सुपादौ ।


न्त्रितस्य व' इत्यनुदात्तत्वमित्यर्थ । सर्वशब्द विशिनष्टि । यमुन इत्यादिभ्यः प्राचीनाना मिति ॥ इति आदिर्येषामिति विग्रह । आदिना सरस्वतीशुतुद्रीत्यनयोर्ग्रहणम् । तद्गुणसविज्ञानो बहुव्रीहि । यमुने, सरस्वति, शुतुद्रि, इत्येतेभ्य एकैकस्मात्प्राचीनाना गङ्गे, यमुने, सरस्वति इत्येषा सर्वेषान्निघात इत्यर्थ । शुतुद्रिशब्दस्य तु अनुदात्तत्वन्नेत्यविवादम् । तस्य द्वितीयपादादि स्थत्वात् । “ आमन्त्रितस्य च' इत्यत्र “पदस्य, पदात्, अनुदात्त सर्वमपादादौ' इत्यनुवृत्ते । “इमम्मे” इत्यृचो जगतीच्छन्दस्कतया सरस्वतीत्यन्ते प्रथमपादस्य द्वादशाक्षरस्य समाप्ते । ननु गङ्गे इत्यस्यानुदात्तत्वमुचितम्, तस्य मे इति पदात् परत्वात् । यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसम्भव । तत प्राचीनयो गङ्गे, यमुने, इत्यनयोरविद्यमानवत्त्वेन पदात् परत्वाभावादित्यत आह । आमन्त्रितानामविद्यमानवद्भावेऽपि मेशब्दमेवा श्रित्येति ॥ आमन्त्रिताना मध्ये गङ्गे, यमुने, इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवञ्च इत्यादिभ्य इति सर्वेषाभिति च बहुवचनमनुपपन्नमित्यपास्तम् । क्वचित् पुस्तकेषु यमुन इत्यादिप्राचीनामन्त्रिताविद्यमानवद्भावेऽपीति पाठो दृश्यते । तत्र आदिना सरस्वतीत्ये तदुच्यते । यमुने, सरस्वतीत्याम्या प्राचीनयोरामन्त्रितयोरविद्यमानवद्भावेऽपीति सुगममेव । अयञ्च निघात पदकाले स्पष्ट श्रूयते । नामन्त्रिते ॥ आमन्त्रितम् अविद्यमानवदित्यनु वर्तते । सामान्यवचनामित्यनेन विशेष्यसमर्पकश्शब्दो विवक्षित । विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते । समानाधिकरणे इति तत्रान्वेति । समानम् अधिकरण यस्येति विग्रह । समानशब्द एकत्वपर । विशेष्यबोधकशब्दन अभेदससर्गेण एकार्थवृत्तित्व विवक्षितमित्याशयेनाह । विशेष्यमित्यादिना ॥ हरे दयाळोइति ॥ अत्र दयाळो इति समानाधिकरणविशेषणे परे हरिशब्दो नाविद्यमानवत् । ततश्च दयाळो इत्यस्याविद्यमानवत्वेऽपि हरेइतिपदान् परत्वान्नसादेश इति भाव । अग्ने तेजस्विन्नि

ति ॥ इह तेजस्विान्निति विशेषणे परे अग्ने इत्यस्य अविद्यमानवत्वाभावात् पदात् परत्वा

थकारान्तप्रकरणम्]
२७९
बालमनोरमा ।

४१४ । पादः पत । (६-४-१३०)

पाच्छब्दान्तं यदङ्गं भं तद्वयवस्य पाच्छब्दम्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाद्भयामित्यादि ।

इति दान्ता ।

॥ अथ हलन्तपुल्लिंङ्गे थकारान्तप्रकरणम् ॥

-------------******----------

अग्निं मन्थतीत्यग्निमत्-अग्निमद् । अग्रिमथौ । अग्निमथ । अग्नि मद्भ्यामित्यादि ।

इति थान्ता ।


तेजस्विन्नित्यस्य निघात इति भाव । सु शोभनौ पादौ यस्येति बहुव्रीहौ 'सङ्कया सुपूर्वस्य इति पादशब्दान्त्यलोपे सुपाद्शब्द । तस्य सुटि रूपाण्याह । सुपादित्यादिना ॥ शसि विशेषमाह । पादः पत् ॥ भस्य अङ्गस्येति चाधिकृत पाद इत्यनेन विशेष्यते । तदन्तविधि । तदाह । पाच्छब्दान्तमिति ॥ पाच्छब्दस्येति ॥ पाच्छब्दान्तस्य विधीयमानोऽपि पदादेश 'निर्दिश्यमानस्यादेशा भवन्ति' इति पाद्मशब्दस्यैव सर्वादेशो भवति, नतु तदन्तस्येति भाव । इत्यादीति ॥ सुपदे । सुपद । सुपद । सुपदो । सुपदि ॥ इति दान्ता । अथ थकारान्ता निरूप्यन्ते । अग्निदिति ॥ 'मन्थ हिंसासक्लेशनयो ' इति भ्वादौ । 'मन्थ विलोडने' इति क्रयादौ । उभाभ्यामपि क्विपि “अनिदिताम्' इति नलोपे अग्निमथ् इति रूपम् । ततस्सुबुत्पत्ति । सौ जश्त्ववत्वें इति भावः । भ्यामादौ 'जश्त्वेन थस्य द । अग्निमद्भ्यामित्यादि । सुपि ‘खरि च' इति चर्त्वम्, अग्निमत्सु । 'मथे विलोडने' इत्यस्याप्येतदेव रूपम् । ‘मथि हिंसासक्लेशनयो.' इति इदितस्तु नलोपाभावात् अग्निमन्

अग्निमन्थावित्यादि ॥ इति थान्ता ।

२८०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तपुल्लिङ्गे चकारान्तप्रकरणम् ।।

'ऋत्विग्---' (सू ३७३) इत्यादिसूत्रेणाञ्चे. सुयुपपदे क्विन् ।

४१५ । अनिदितां हल उपधायाः क्डिति । (६-४-२४)

हलन्तानामनिदितामङ्गानामुपधाया नस्य लोप स्यात्किति डिति च । 'उगिद्चाम्--' (सू ३६१) इति नुम् । संयोगान्तस्य लोप ' (सू १४) नुमो नकारस्य *क्रिन्प्रत्ययस्य कु (सू ३७७) इति' कुत्वेन डकार । प्राङ् । अनुस्वारपरसवर्णौ । प्राञ्चौ, प्राञ्च । प्राञ्चम्, प्राञ्चौ ।

४१६ । अचः । (६-४-१३८)

लुप्तनकारस्याञ्च तेर्भस्यकारस्य लोपः स्यात् ।

४१७ । चौ । (६-३-१३८)


अथ चकारान्ता निरूप्यन्ते । ऋत्विगित्यादिसूत्रेणेति ॥ प्र अञ्चतीत्यर्थे 'अञ्चु गतिपूजनयो ' इति गत्यर्थकाद्धातो नोपधात् क्विन्नित्यर्थ । पूजार्थस्य त्वग्रे वक्ष्यते । क्विनि हलन्त्यम्' इति नकार इत् । इकार उच्चारणार्थ । “लशक्वतद्धिते' इति ककार इत् । वेरपृक्तस्य' इति वकारलोप । प्र अञ्च् इति स्थिते । अनिदिताम् ॥ अङ्गस्येत्यधि कृत बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम्, तदन्तविधि । “ अनिदिताम् इत्यपि तद्विशेषणम् । इत् हूस्व इकार इत्सज्ञक येषा तानि इदिन्ति, न इदिन्ति अनिदि न्ति, तेषामिति विग्रह । अवयवषष्ठयन्तमेतत् उपधाया इत्यत्रान्वेति । उपधाया इत्यप्य वयवषष्ठयन्तम् । तच 'श्र्नान्न लोप ' इत्यतो नेत्यनुवृत्ते लुप्तषष्टीके अन्वेति । क् च् ड् च क्डौ इतौ यस्येति विग्रह । तदाह । हलन्तानामित्यादिना ॥ इति चकारात्पूर्वस्य नकारस्य लोप । प्र अच् इति स्थितम् । तस्मात् सुबुत्पत्ति । सुटि विशेषमाह । उगि दचामिति नुमिति ॥ सौ विशेषमाह । संयोगान्तस्य लोपः इति ॥ हल्डयादिना सुलोपे सतीति शेष । कुत्वेन ङकारः इति ॥ नासिकास्थानसाम्यादिति भाव । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते नुमि 'नश्चापदान्तस्य' इति नकार स्यानुस्वार । “ अनुस्वारस्य ययि' इति तस्य परसवर्ण नकार । नस्य श्चुत्वन्तु न भवति । अनुस्वार प्रात तस्यासिद्धत्वादित्यर्थ । शसादावचि नुमभावात् प्र अच् अस् इति स्थिते । अचः ॥ अच इत्यञ्चुधातो “अनिदिताम्' इति लुप्तनकारस्य षष्ठयन्तम् । भस्येत्यविकृतम् ।

  • अल्लोपोऽन ' इत्यत अल्लोप इत्यनुवर्तते । तदाह । लुप्तेति ॥ इत्यकारलोपे प्रच् अस्

इति स्थिते । चौ ॥ अञ्चुधातौरुकारान्तस्य लुप्तनकाराकारस्य चाविति सप्तम्यन्तम् ।

चकारान्तप्रकरणम्]
२८१
बालमनोरमा ।

लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घ. स्यात् । प्राच । प्राचा, प्राग्भ्यामित्यादि । प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्च. । प्रत्यञ्चम्, प्रत्यञ्चौ । अच.' (सू ४१६) इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहाः-(प ५७) इति परिभाषया । प्रतीच । प्रतीचा । ‘अमु मञ्चति' इति विग्रहे 'अद्स् अञ्च' इति स्थिते ।

४१८ । विष्वग्देवयोश्च टेरद्यञ्चतावप्रत्यये । (६-३-९२)

अनयो सर्वनान्नश्च टेरद्यादेश स्यादप्रत्ययान्ते अञ्चतौ परे । 'अद द्रि अञ्च' इति स्थिते, यण्।


' ढूलोपे' इत्यत दीर्घोऽण इत्यनुवर्तते । तदाह । लुप्तेति ॥ प्राचः इति । यद्यपि अच ’ इत्यल्लोपस्य “चौ' इति दीर्घस्य चाभावेऽपि सवर्णदीर्घेण प्राच इति सिध्ध्यति । तथापि प्रतीच इत्याद्यर्थ सूत्रम् । प्राग्भ्यामिति ॥ प्राच् भ्याम् इति स्थिते *चो कु' इति कुत्वम् । “क्विन्प्रत्ययस्य कु ' इति कुत्बस्यासिद्धत्वात् । इत्यादीति । प्राग्भि । प्राचे । प्रान्व , प्राची, प्राक्षु । प्रत्यङ् इति । प्रतिपूर्वादश्चे क्विन्, यण् , “ अनिदिताम्' इति नलोप, सुबुत्पत्ति । 'उगिदचाम्' इति नुम्, हल्डयादिना सुलोप, चकारस्य सयो गान्तलोप, नुमो नकारस्य “क्विन्प्रत्ययस्य ' इति कुत्वेन डकार इति भाव । प्रत्य ञ्चाविति ॥ प्रत्यच् औ इति स्थिते “उगिदचाम्' इति नुमि तन्नकारस्य श्चुत्वेन ञकार इति भाव । एव प्रत्यञ्च । प्रत्यञ्चम्, प्रत्यचौ । ननु प्रति अञ्च इति स्थिते अन्त रङ्गत्वाद्यणि कृते “अनिदिताम्' इति नलोपे प्रत्यच् इत्यस्मात् शसि असर्वनामस्थानत्वात्

  • उगिदचाम्' इति नुमभावे “अच ' इत्यकारलोपे “चौ' इति दीर्घो न भवति । पूर्वस्याणो

ऽभावातू । ततश्च प्रत्यच इति स्यादित्यत आह । अचः इति लोपस्येत्यादि ॥ * अच इति लोपेन यण्निमित्तस्याकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते “अच ' इत्यकारलोपे सति “चौ' इति इकारस्य दीर्घे प्रतीच इति रूप निर्बाधम् । एतदर्थमेव “अच ? इति “चौ' इति चारब्धम् । प्राच पश्येत्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घणैव रूपसिद्धे । भाष्ये तु “चौ' इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न च प्राच पश्येत्यादौ सावकाशत्वमिति वाच्यम् । सवर्णदीर्घणैव निर्वाहात् “वार्णादाङ्ग बलीय ? इति परिभाषया “अच ' इत्यलोपे सति सवर्णदीर्घसिद्धेरित्यन्यत्र विस्तर । अद्स् अञ् इति स्थिते इति ॥ क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते “ अनिदिताम्' इति नलोपे कृते अदस् अञ् इति स्थिते सतीत्यर्थ । विष्वग्देवयोश्च ॥ अद्रि इति लुप्तप्रथमाकम् । अनयोरिति ॥ विष्वग्देवशब्दयो रित्यर्थ । सर्वनास्रः इति ॥ चकारेण “आ सर्वनाम्न ? इत्यतस्तदनुकर्षादिति भाव ।

अप्रत्ययान्ते इति ॥ सूत्रे अप्रत्यय इत्यत्र नित्यम् अश्रूयमाणत्वादविद्यमान प्रत्यय

२८२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४१९ । अद्सोऽसेर्दादु दो मः । (८-२-८०)

अद्साऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च । उ इति हृस्व दीर्घयो समाहारद्वन्द्व आन्तरतम्याद्धस्वव्यञ्जनयोर्हस्वो दीर्घस्य दीर्घ अमुमुयड्, अमुमुयञ्चो, अमुमुयञ्च अमुमुयञ्चम्, अमुमुयश्चौ अमुमु ईच । अमुमुईंचा, अमुमुयग्भ्यामित्यादि । मुत्वस्यासिद्धत्वान्न यण् । अन्त्यबाधेऽन्त्यसदेशस्य' (प १०४) इति परिभाषामाश्रित्य परस्यैव मुत्वं


व्किबादिर्यस्मादिति बहुव्रीह्याश्रयणादिति भाव । प्रकृते अदसष्टेरद्यादेशमुदाहृत्य दर्श यति । अदद्रि अञ्च् इति स्थिते इति ॥ अद्यादेशोऽयम् “अनिदिताम्' इति नलोपे कृत प्रवर्तते । नलोपस्य परत्वादिति बोध्यम् । यणिति रेफादिकारस्येति शेष। अदद्यच् इत्यतस्सुबुत्पत्ति ।अदसो ।। अदस असे दात् उ द म इति च्छेद ।अदस इत्यवयवषष्ठयन्तम् । असरिति तद्विशेषणम् । न विद्यते सि यस्य स असि तस्यति विग्रह इकार उच्चारणार्थ । दादिति दिग्योगे पञ्चमी ।परस्येत्यध्याहार्यम् ।तदाह ।अदसो डसान्तसेयेति ।। असे किम् । अदस्यति । दात् किम् । अमुया । अत्र * अलोऽन्त्यस्य इति यकारस्य न भवति । ननु उदूताविति कथम्, इत्यस्यैव श्रवणादित्यत आह उ इतीति उश्च ऊश्च तयोस्समाहार इति विग्रहे, द्वन्द्वे सति, सुब्लुकि, सवर्णदीर्घे “सनपु सकम्’ इति नपुसकत्वे, 'ह्रस्वो नपुसके प्रातिपदिकस्य ' इति ह्रस्वत्वे, समाहारस्यैकत्वादेक वचनस्य सो “स्वमोर्नपुसकात्' इति लुकि, उ इति रूपमित्यर्थ । आन्तरतम्यादिति अर्धमात्रस्थ व्यञ्जनस्य ईषत्सदृशो मात्रिको ह्रस्व उकार। ह्रस्वस्य तु मात्रिकस्य मात्रिकत्व सादृश्यादुकारो हूस्व। दीर्घस्य तु द्विमात्रत्वसादृश्यात् द्विमात्र ऊकार इत्यर्थ । अमुमु यङिति ॥ अदद्यच् स् इति स्थिते 'उगिदचाम्' इति नुमि, हल्डयदिलोपे, चकारस्य सयो गान्तलोपे, नुमो नकारस्य 'क्विन्प्रत्ययस्य कु ' इति कुत्वे, अदद्यङ् इति स्थिते, प्रथमदकारस्य मत्वे, तदुत्तरस्याकारस्य उत्वे, द्वितीयदकारस्य मत्वे, तदुत्तरस्य रेफस्य उत्वे च कृते, अमुमु याडिति रूपमिति भाव। प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवता सुगमम् । अमुमुयञ्चा विति ॥ प्राञ्चावितिवदूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेष । अमुमुईचः इति ॥ अमुमु इ अच् इति स्थिते अन्तरङ्गोऽपि यण् 'अच ' इति लोपविषये न प्रवर्तते इत्युक्तरीत्या अकृते याणि “अच ' इत्यकारलोपे 'चौ' इति इकारस्य दीर्घ इति भाव अमुमुयग्भ्यामिति ॥ 'चो कु' इति कुत्वमिति विशेष । इकारे परे मकारादुकारस्य यणमाशङ्कय आह । मुत्वस्यासिद्धत्वादिति ॥ अमुमुईंचे । अमुईच असुमुइचो अमुमुयक्षु । मतान्तरमाह अन्त्यबाध इति अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य कार्याभावे सति अन्त्यसमीपवर्तिन कार्य भवतीत्यर्थ । प्रकृते च अदस इति नावयवषष्ठी । किन्तु स्थानषष्ठी । ततश्च 'अलोऽन्त्यस्य' इत्युपतिष्ठते । असान्तस्य

अदम अन्त्यस्य दात्परस्य उत्व दस्य च म इति फलितम् । अदसश्चान्त्यवर्णस्सकार

चकारान्तप्रकरणम्]
२८३
बालमनोरमा ।


वदता मते । अदमुयड्'। “ अ से सकारस्य स्थाने यस्य स असि तस्य असे इति व्याख्यानात् 'त्यदाद्यत्वविषय एव मुत्व नान्यत्र' इति पक्षे 'अदद्यड्' उक्त च (भाष्ये) ।

"अदसोऽद्रे पृथङ्कमुत्व केचिदिच्छन्ति लत्ववत् ।

केचिदन्त्यसदेशस्य नेत्येकेऽसोर्हि दृश्यते ।।" इति ।

'विष्वग्देवयो' ? किम् । अश्वाची । अश्वतौ' किम् । विष्वग्युक् । 'अप्रत्यये' किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति “ अन्यत्र


दात्परो न भवति । अभद्यादेशे कृते तु इकार अन्त सोऽपि दात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशबाधे सति अन्तसमीपवतिन एव दात्परस्य उत्वम्, दस्य च म , नतु तत प्राचीनयोरपि दकारतदुत्तरवर्णयोर्मुत्वमित्यर्थ । नन्वेव सति *णो न ' इति धात्वादेर्णकारस्य विहित नत्व नेता इत्यत्रैव स्यात् । नमतीत्यत्र न स्यादिति चेत्, मैवम् । अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्तो अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इति “घ्यडस्सम्प्रसारणम्’ इति सूत्रे भाष्ये स्पष्ट प्रपञ्चितत्वात् । यद्यपि “ध्यडस्सम्प्रसारणम्' इति सूत्रे प्रकृतसूत्रे व 'अनन्त्यऽविकारे अन्त्यसदेशस्य’ इति परिभाषा पठिता। तथापि सैवात्रार्थतस्सङ्गृहीता। अन्त्यम्य विकार आदेश अन्त्यविकार । अन्त्यविकारस्याभाव अनन्त्यविकार अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकत्प्यते इति वक्ष्यमाणत्वात्तत्पुरुष । अव्ययीभावपक्षे तु ‘तृतीयासप्तम्योर्बहुळम्' इत्य म्भावाभाव । अलोऽन्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशाभावे सतीति यावत् । अदमुयङिति ॥ अत्र पूर्वस्य दकारस्य तदुत्तररावकारस्य च न मुत्वमिति विशेष । मतान्तरमाह । अः से. सकारस्येति ॥ सेरित्यस्य विवरण सकारस्येति । असेरिति नायन्नञ्तत्पुरुष, किन्तु अ से यस्य स असि , तस्य असेरिति विग्रह । सेरिति स्थान षष्ठी, इकार उच्चारणार्थ, सकारस्थानकाकारवत इत्यर्थ । अदस्शब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाकारवत्त्वम् ।अत त्यदाद्यत्वबत एवादस्शब्दस्य मुत्व नान्यस्य इति फलि तम् । अत अद्वादेशे सति सकारस्थानकाकारवत्वाभावान्न मुत्वमित्यर्थ । तदिद पक्षत्रयमपि भाष्यसम्मतमित्याह । उक्तञ्चेति ॥ अदस टे अद्रेर्विधौ सति अदद्यच् इत्यत्र प्रथमद्विती ययो दकारयो पृथङ्मत्व तदुत्तरयो अवर्णरेफयोरुत्वञ्च युगपदेव । लत्ववत् । चलीक्लृप्यते इत्यत्र चरीकृप्यते इति स्थिते रेफऋकारयोर्यथा “कृपो रो ल ' इति लत्व, तथा"केचिदिच्छ न्ति । अन्त्यसदेशस्यैव केचित् लत्वमिच्छान्ति । अत्रद्यादेशे सति प्रथमयोर्द्वितीययोश्च मुत्व नैव केचिदिच्छन्ति । हि यत असे सकारस्थानकाकारवत एव मुत्व दृश्यते । । अ से यस्येति बहुव्रीहिणा प्रतीयत इति योजना । विष्वग्देवयोः किमिति ॥ विष्वग्देवयोश्चति किमर्थ मित्यर्थ । अश्वाचीति ॥ अत्र विष्वग्देवयोस्सर्वनाम्नश्चाभावान्नाद्यादेश इति भाव । अप्रत्यये

किम् । विष्वगञ्चनमिति । अत्र अन इति ल्युडादेशस्य श्रूयमाणतया अञ्चेरप्रत्यया

२८४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

धातुग्रहण तदादिविधि ' इति । तेनायस्कार । 'अत. कृकमि -' (सू १६०) इति स. । उद्ड्, उदञ्चौ, उदञ्चः । शसादावचि ।

४२० । उद ईत । (६-४-१३९)

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्स्यात् । उदीच उदीचा । उदग्भ्यामित्यादि ।

४२१ । समः समि । (६-३-९३)

अप्रत्ययान्तेऽञ्चतौ परे सम समिरादेश. स्यात् । सम्यङ्, सम्यञ्चौ सम्यञ्च । समीच” । समीचा ।

४२२ । सहस्य सध्रिः । (६-३-९५)

अप्रत्ययान्तेऽञ्चतौ परे । सध्रयड्

४२३ । तिरसस्तिर्यलोपे । (६-३-९४)

{{c|अलुप्ताकारेऽञ्चतावप्रत्ययान्ते परे तिरसस्तिर्यादेश स्यात् । तिर्यङ् तिर्यञ्चौ, तिर्यञ्च । तिर्यञ्चम्, तिर्यञ्चौ, तिरञ्च । तिरञ्चा, तिर्यग्भ्यामित्यादि ।


न्तत्वन्नेति भाव । ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र अद्या देशस्याप्रसक्ते किमप्रत्ययग्रहणेनेत्यत आह । अप्रत्ययग्रहणमिति । तेनेति ॥ अन्यथा अत कृकमि' इत्यत्र 'नित्य समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदाक्षेपात् कृधातुरूप उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्व स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थ । उद् ङिति । उत अञ्चतीति विग्रहे क्विन्नादिरिति भाव । शसादौ 'अच' इति लोपे प्राप्ते । उद ईत् ॥ “अच ' इति सूत्रमनुवर्तते, अल्लोप इति च । भस्येत्यधिकृतम् । तदाह । उच्छब्दादित्यादिना ॥ उत् अञ्चतीति विग्रहे क्विन्नादि । समः समि ॥ समीति लुप्त प्रथमाकम् । अञ्चतावप्रत्यय इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । अप्रत्ययेति ॥ समीच. इति ॥ * अच ' इति लोपे “चौ' इति दीर्घ । सहस्य सध्रिः ॥ सहस्य सध्रि स्यादप्रत्ययान्ते अञ्चतौ पर इति व्याख्यान सुगमत्वादुपेक्षितम् । सध्रयङिति ॥ सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्रयादेशे यण् । तिरसस्तिर्यलोपे ॥ तिरि इति लुप्तप्रथमाकम् । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते ‘अच' इत्यल्लोपो यस्य स अलोप, तस्मिन्निति विग्रह । तदाह । अलुप्तेत्यादिना । तिर्यङिति ॥ तिर अञ्चतीति विग्रहे क्वि न्नादि । तिरसस्तिर्यादेशे यण् । तिरश्चः इति । शसादावचि ‘अच' इत्यल्लोपसत्वान्न तिर्या

देश । सस्य श्चुत्वेन श’ इति भाव । पुजार्थादञ्चुधातो क्विनि “अनिदिताम्' इति नलोपे

चकारान्तप्रकरणम्]
२८५
बालमनोरमा ।


४२४ । नाञ्चेः पूजायाम् । (६-४-३०)

पूजार्थस्याञ्चतेपरुधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राड् प्राञ्चौ प्राञ्च । नलोपाभावादकारलोपो न । प्राञ्च । प्राञ्चा प्राङ्भ्याम् इत्यादि। प्राङ्ग्वपु-प्राङ्क्षु-प्राङ्षु। एव पूजार्थेप्रत्यड्डादय. । ‘क्रुञ्च कौटिल्याल्पीभावयो ' । अस्य 'ऋत्विग्-- '(३७३) आदिना नलोपाभावो ऽपि निपात्यते । क्रुड , कुञ्चौ, कुञ्च । क्रुडभ्यामित्यादि । 'चो. कु'


प्राप्ते । नाञ्चे . ॥ 'अनिदिताम्' इति सूत्रान् उपधाया क्डितीत्यनुवर्तते । 'श्रान्न लोप इत्यतो नलोप इप्यनुवर्तते । तत्र नेति लुप्तषष्टीकम् । तदाह । पूजार्थस्येत्यादिना । पूजाया गम्यत्वे सत्तात्यर्थ । न त्वत्राञ्चुधातो पूजार्थत्वमेव इह विवक्षितम्। अत एव अञ्चित गच्छति इत्यत्र नलोपेो न । अञ्चतेरत्र समाधानमर्थ । समाहितो भूत्वा गच्छतीति गम्यते । ममाधानञ्च अव्याकुलत्वम्, अव्याकुल गच्छतीत्यर्थ । अव्याकुलगमने च पूजा गम्यते । न त्वञ्चतेरेव सोऽर्थ इति “ अञ्चोऽनपादाने' इति सूत्रे भाष्यकैयटयो स्पष्टम् । प्राङिति ॥ प्रपूर्वादञ्चते किन् । प्रकर्षेण पूजनमञ्चेरर्थ । नलोपाभावे प्राञ्च इत्यतस्सुबुत्पतेि । हल्डयादि लोप, सयोगान्तलोप,०तत अनुस्वारपरसवर्णनिवृत्तौ नकारस्य “क्विन्प्रत्ययस्य कु' इति कुत्वेन डकार इति भाव । प्राञ्चाविति । स्वाभाविकनकारस्य अनुस्वारपरसवर्णाविति भाव । अलुप्तेति ॥ 'उगिदचाम्' इत्यत्र नलोपिनोऽञ्चतेरेव ग्रहणान्नुम् न । ततश्च नकारद्वयश्रवण न शङ्कयामिति भाव । नलोपाभावादिति ॥ शसादावचि “अच ' इति लोपो न भवति । लुप्तनकारस्यैवाञ्चतेस्तत्र ग्रहणादिति भाव । प्राञ्चः इति । प्र अञ्च् अस् इति स्थिते सवर्णदीर्घे रूपमिति भाव । ‘नाञ्चे पूजायाम्’ इत्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवण न स्यात् । “अनिदिताम्' इति लोपप्रसङ्गात् । असर्वनामस्थानतया 'उगिदचाम् इति नुमश्चाप्रसक्तेरिति बोध्यम् । प्राङ्भ्यामिति । ‘स्वादिषु' इति पदत्वात् चकारस्य सयोगान्तलोपे अनुस्वारपरसवर्णनिवृत्तौ नकारस्य * क्विन्प्रत्ययस्य’ इति कुत्वेन डकार इति भाव । इत्यादीति ॥ प्राड्भि । प्राञ्चे, प्राङ्भ्याम्, प्राड्भ्य । प्राञ्च, प्राञ्चो, प्राञ्चाम् । प्राञ्चि प्राञ्चो । प्राड़िख्ष्वति ॥ 'डूणो कुक्टुक्' इति वा कुक् । “वयो द्वितीया.' इति पक्षे खश्च बोध्द्य । एवमिति । सुटि पूर्वबदेव रूपाणि । शसादावचि प्रत्यञ्च , प्रत्यञ्चा प्रत्यड्भ्याम्। अमुमुयञ्च । अमुमुयड्भ्याम् । उदश्च । उदड्भ्यामित्यादि ज्ञेयम् । कुञ्च कौटि ल्येति ॥ नलोपाभावोऽपीति ॥ ‘अनिदिताम्’ इति नलोपाभाव, निरुपपदात् क्विन्नपि निपात्यत इत्यर्थ । सति तु नलोपे नकारो न श्रूयेत । ‘उगिदचाम्' इति नुमस्सर्वनामस्थानेऽप्यप्रवृत्ते । वस्तुतस्तु स्वभाविकोपधस्यैव धातुपाठे निर्देशात् नलोपस्यात्र प्रसक्तिरेव नास्ति । अत एव परेश्च घाङ्कयो ' इति सूत्रे भाष्ये कुञ्चेत्यत्र चकारे परे “चो कु ' इति कुत्वमाशङ्कय ऋत्विगादिसूत्रे कुञ्चेति निपातनात् कुत्वन्नेत्युक्त सङ्गच्छते । यदि तु तस्यानुस्वारपरस

वर्णभ्या अकारो निर्दिश्येत, तर्हि तस्य “चो कु ’ इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गति

२८६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

(सू ३७८) पयोमुक्-पयोमुग्, पयोमुचौ, पयोमुच । 'ब्रश्च –' (२९४) इति षत्वम् । * स्को –' (सू ३८०) इति सलोप । जश्त्वचत्वें । सुवृट् सुवृड्, सुवृश्चौ, सुवृश्च । सुवृट्त्सु-सुवृट्सु ।

इति चान्ता

॥ अथ हलन्तपुल्लिंङ्गे तकारान्तप्रकरणम् ।।

वर्तमाने पृषन्महद्वहज्जगच्छतृवच्च' (उ २४१) एते निपात्यन्ते, शतृ वचैषां कार्य स्यात् । उगित्त्वान्नुम्। “सान्तमहत –’ (सू ३१७) इति दीर्घ. । मह्यते पूज्यत इति महान्, महान्तौ, महान्त । हे महन् । महत्त । महता, महद्भयामित्यादि ।


स्यात्। कुत्वे कर्तव्ये परसवर्णस्यासिद्धत्वादित्यास्ता तावत् । नोपधत्वमभ्युपेत्य आह। क्रुङिति। हल्डयादिलोपे सयोगान्तलोपे जकारस्य 'चो कु ' इति कुत्वम् । “क्विन्प्रत्ययस्य’ इत्यस्या सिद्धत्वात् । कुञ्भ्यामिति । सयोगान्तलोपे ञकारस्य “चो कु ' इति कुत्व डकार । अत्र प्रथमैकवचने भ्यामादावपि कुत्व निपातनादेव न भवति । चवर्गपञ्चमञकार एव सर्वत्रेति 'परेश्व घाङ्कयो ' इति सूत्र भाष्यकैयटस्वरस । पयोमुगिति । 'मुच्लृ मोक्षणे' क्रिप् । सुपूर्वात् “ओ वश्चू छेदने' इति धातो क्विपि “ग्रहिज्या' इति सम्प्रसारणे सुवृश्च्शब्द । तस्य विशेषमाह । तवश्रेति षत्वमिति । हल्डयादिना सुलोपे कृते चकारस्य षत्व मित्यर्थ । सलोप. इति । धातुपाठे ब्रश्च् इति सस्य श्चुत्वे कृते ब्रश्च इति निर्देश । तत्र श्चुत्वस्यासिद्धत्वात् * स्को ' इति सकारस्य लोप इत्यर्थ । “वावसाने ' इति चत्वें षस्य ट । तदभावे जश्त्वेन ड इत्यर्थ । सुवृत्स्विति ॥ चर्त्वस्यासिद्धत्वात् पूर्व “ड सि ' इति वा बुट् । ततश्चर्त्वमिति भाव ।

इति चान्ता ।

अथ तकारान्ता निरूयन्ते । अथ महच्छब्दे विशेष वक्तुमाह । वर्तमाने ॥ उणादिसूत्रमेतत् । निपात्यन्ते इति । तत्र 'पृष सेचने' 'बृहि वृद्धौ' अनयोर्गुणाभाव महे कर्मणि अतिप्रत्यय, गमेर्जगादेशश्चेति विशेष । शतृवदिति । शतृप्रत्ययान्तव दित्यर्थ । उगित्वादिति । शतृवद्रावेन सुटि उगित्वान्नुमित्यर्थ । सान्तेति ॥ सुटि महन्त्स् इत्यादिस्थिते नकारात् पूर्वस्य अकारस्य दीर्घ इत्यर्थ । मह्यते इति । “कर्तरि

कृत्' इति कर्त्रर्थ बाधित्वा निपातनात् 'मह पूजायाम्' इति धातो कर्मणि अतिप्रत्यय इति

तकारान्तप्रकरणम्]
२८७
बालमनोरमा ।

४२५ । अत्वसन्तस्य चाधातोः । (६-४-१४)

अत्वन्तस्योपधाया दीर्घ स्याद्धातुभिन्नासन्तस्य चासम्बुद्वौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामर्थ्यादादौ दीर्घ । ततो नुम् । धीमान् धीमन्तौ, धीमन्त । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घ । गोमन्तमिच्छति, गोमानिवाचरतीति वा क्यजन्तादाचारकिबन्ताद्वा कर्तरि


भाव । महानिति । नुमि दीर्घ सुलोपे सयोगान्तलोप इति भाव । महान्ताविति । नुमि दीर्घ अनुस्वारपरसवर्णाविति भाव । हे महन्निति । असम्बुद्धावित्यनुवृत्ते ‘सान्त महत' इति दीर्घों नेति भाव । महत. इति । असर्वनामस्थानत्वाच्छसादौ न दार्घ । धी अस्यास्तीत्यर्थे धीशब्दान्मतुप् , पकार इत्, उकार उच्चारणार्थ । तद्धितान्तत्वेन प्राति पदिकत्वात् सुबुत्पत्ति । धीमत् सुम् इति स्थिते । अत्वसन्तस्य । अतु इति लुप्तषष्ठीक पृथक्पदम् । अङ्गविशेषणत्वात्तदन्तविधि । अधातोरित्यसन्तविशेषणम् । “नोपधाया इत्यत उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नासन्तस्य चेति लभ्यते । 'सर्वनामस्थाने चासम्बुद्धौ' इत्यत असम्बुद्धाविति । “सौ च' इत्यतस्साविति * ढ्रलोपे' इत्यतो दीर्घ इति च । तदाह । अत्वन्तस्येत्यादिना । ननु कृते अकृते च दीधेे प्रवृत्त्यर्हस्य नुमो नित्य त्वात् परत्वाच्च मकाराकारात् नुमि कृते अत्वन्तत्वाभावात् कथमिह दीर्घ इत्यत आह । पर मिति । वचनसामर्थ्यादिति ॥ अन्यथा निरवकाशत्वापतिरिति भाव । ततो नुः मिति ॥ दीर्घे कृते नुमित्यर्थ । 'विप्रविषेधे यद्वाधितन्तद्वावितम्' इति त्वनित्यम् । “पुन प्रसङ्गविज्ञानात् सिद्धम् इत्युक्तेरिति भाव । धीमानिति ॥ दीर्घ नुमि हल्डयादिलोपे सयो गान्तलोपे रूपमिति भाव । हे धीमन्निति ॥ असम्बुद्धौ इत्युक्ते न दीर्घ इति भाव । महद्वदिति ॥ असर्वनामस्थानतया शसादौ नुमभावादिति भाव । अत्वसेरिति वक्तव्ये अन्तग्रहणन्तु अन्तमात्रग्रहणार्थम् । अन्यथा उपदशे ये अत्वन्तास्त एव गृह्येरन्, न तु मतु बादय । नह्येते उपदशे अत्वन्ता इत्याहु । नन्वधातारित्येतत् असन्तस्येव अत्वन्तस्यापि विशेषण कुतो नेत्यत आह । धातोरपीति ॥ अत्वन्तधातुत्वेऽपि दीर्घार्थम् अधातोरियेतस्य अत्वन्तविशेषणत्वन्नाश्रितमित्यर्थे । ननु धातुपाठे अत्वन्तधातुरप्रसिद्ध इत्यत आह । गोमन्त मिति ॥ आचरति वेत्यनन्तरम् इत्यर्थे इति शेष । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मन क्यच् इति क्यचि *न क्ये' इति नियमात् पदत्वाभावाजश्त्वाभावे गोमत्यशब्दात् “सनाद्यन्ता इति धातुत्वात् कर्तरि क्विपि अतो लोप । “यस्य हल ' इत्यल्लोपयलोपयो गोमत्शब्दात् सुबु त्पत्ति । गोमानिवाचरतीत्यर्थे तु “सर्वप्रातिपदिकेभ्य किब्वा वक्तव्य ' इति क्विपि “सनाद्य न्ता ? इति धातुत्वात् कर्तरि क्विपि सुबुत्पत्तिरिति भाव । एवविधात् गोमत्शब्दात् सौं अत्वसन्तस्य ’ इति दीर्घे सति “उगिदचाम्' इति नुमि हल्डयादिलोपे गोमानिति रूप वक्ष्यति । तत्र गोमच्छब्दस्य क्यजन्तस्य आचारक्विबन्तस्य च 'मनाद्यन्ता ' इति धातुत्वात्

कथमस्य “उगिदचाम्’ इति नुमागम । अधातोरेव उगितो नुम्विधानादित्याशङ्कय आह ।

२८८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

क्विेप् । उगिद्चाम्--' (सू ३६१) इति सूत्रेऽज्ग्रहणं नियमार्थम् श्चदुगित्कार्य तर्ह्यतञ्चतेरेव' इति । तेन “स्रत्' ' ध्वत्' इत्यादौ न। अधातो इति त्वधातुभूतपूर्वस्यापि नुमर्थम् । गोमान्, गोमन्तौ, गोमन्त इत्यादि भातेर्डवतु.' (उ ६३) । भवान्, भवन्तौ, भवन्त ।शत्रन्तस्य त्वत्वन्तत्वा भावान्न दीर्घ । भवतीति भवन् ।

४२६ । उभे अभ्यस्तम् । (६-१-५)


..

उगिदचामिति सूत्रे इति ॥ उगितस्सर्वनामस्थाने इत्येतावदेव सूत्रमस्तु । अञ्चतेरुगित्वा देव सिद्धे । अत अज्ग्रहणमतिरिच्यमानन्नियमार्थमित्यर्थ । नियमशरीरमाह । धातोश्रे दिति धाताश्चेदुगित कार्य स्यात् तर्हि अञ्चतेरेव नतु धात्वन्तरस्येति नियमार्थम्, इति पूर्वे णान्वय । नियमस्य फलमाह । तेनेति सन्सु ध्वन्सु गतौ' इत्युगितौ धातू । ताभ्या क्विपि “ अनिदिता हल उपधाया ' इति नलोपे सुबुत्पत्तौ सोर्हल्डयादिलोपे “वसुस्रसुध्वखनडुहा द ' इति दत्वे स्रत ध्वत् इति रूपमिष्टम् । उगितस्सर्वनामस्थाने इत्युक्ते तु अत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थ तर्ह्येतावतैव सिद्धे अधा तेरिति किमर्थमित्यत आह । अधातोरिति त्विति अधातु पूर्वे भूत अधातुभूतपूर्व , अधातुभूतस्यापि नुमर्थमधातोरित्येतादित्यर्थ। ततश्च उगिदचा सर्वनामस्थाने, इत्येक वाक्यम् । तत्र अधातोरित्यभावेऽपि अज्ग्रहणादधातोरुगित इति लाभादधातोरुगितो नलो पिनोऽञ्चतेश्च नुमागमस्यादित्यर्थः अधातेरित्यपर वाक्यम् । उक्तो नुमागम अधातुभूत पूर्वस्यापि भवतीत्यर्थ । प्रकृते व क्यजाचारक्विबुत्त्पत्त्यनन्तर धातुत्वे सत्यपि क्यजाद्युत्पत्ते पूर्व अधातुत्वसत्वान्नुम् निर्बाध इत्यर्थ एतत् सर्व “उगिदचाम्' इति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घ नुमि च कर्तव्ये अल्लोपो न स्थानिवत् । दीर्घविधौ तन्निषेधात् क्वौ लुप्त न स्थानिवदित्युक्तश्च । अथ भवच्छब्दे विशेषमाह । भातेर्डवतुरिति ॥ उणादि सूत्रमेतत् । भाधातोर्डवतुस्यादित्यर्थ । डकार इत् । उकार उचारणार्थ । डित्वसार्मथ्या दभस्यापि टेर्लोप भवत् इति रूपम् । भवानिति ॥ भवच्छब्दात् सु।अत्वसन्तस्य इति दीर्घ , “उगिदचाम्' इति नुम्, हल्डयादिलोप, सयोगान्तलोपश्च इति भाव शत्रन्तस्य त्विति ॥ “लटश्शतृशानचौ' इति भूधातोर्लट शतृ आदेश । शकार इत् ऋकार इत्, शप्, गुण, अवादेशश्च, पररूपम्, भवत् इति रूपम् । तस्य तु अत्वन्त त्वाभावादत्वसन्तस्येति दीघौं न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थ । भवन्निति सौ नुमि हल्डयादिलोपे सयोगान्तलोप । भवन्तावित्यादि तु पूर्ववदेवेति भाव । दाञ्धातो लटश्शत्रादेशे शप् । “जुहोत्यादिभ्य श्र्लौ' इति द्वित्वत्, अभ्यासहूस्व श्राभ्य स्तयोरात ? इत्याल्लोप ददत् इति रूपम् । ततस्सुबुत्पत्ति उगिदचाम्' इति नुमि प्राप्ते “नाभ्यस्तात्' इति तन्निषेध वक्ष्यन् अभ्यस्तसज्ञामाह । उभे अभ्यस्तम् ॥ “एकाचेो

}

तकारान्तप्रकरणम्]
२८९
बालमनोरमा ।

षाष्टद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्त. ।

४२७ । नाभ्यस्ताच्छतुः । (७-१-७८)

अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत्-ददत्, ददतैौ, ददत ।

४२८ ॥ जक्षित्याद्यः षट् । (६-१-६)

षड् धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञा स्यु । जक्षत् जक्षद्, जक्षतौ, जक्षत । एव जाग्रत्, दरिद्रत्, शासत्, चकासत् । दीधीवेव्योर्डित्वेऽपि छान्दृसत्वाद्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् ।

इति तान्ता ।


द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । उभेग्रहण समुदायप्रतिपत्त्यर्थम् । द्वे इत्यनेन च षष्ठाध्याय विहितमेव द्वित्व विवक्षितम् । “ अनन्तरस्य विधिर्वा प्रतिषेधो वा ' इति न्यायात् । तदाह । षाठेत्यादिना ॥ समुदिते किम्, नेनिजतीत्यत्र प्रत्येकमभ्यस्तसज्ञायाम् “ अभ्यस्तानामादि इत्युदात्त प्रत्येक स्यात् । नाभ्यस्ताच्छतु . ॥ 'इदितो नुम् धातो ' इत्यतो नुमित्यनुवर्तते । तदाह । अभ्यस्तादित्यादिना ॥ दददिति ॥ ददत्शब्दात् सु । हल्डयादिलोप । ‘नाभ्यस्तात्’ इति निषेधात् “उगिदचाम्' इति नुम् न। अत्वन्तत्वाभावाच्च न दीर्घ इति भाव ।

  • जक्ष भक्षणहसनयो, जागृ निद्राक्षये, दरिद्रा दुर्गतौ, चकास् दीप्तौ, शासु अनुशिष्टौ, दीधीड्

दीप्तिदेवनयो, वेवीड् वेतिना तुल्ये' इति सप्त धातव अदादौ पठिता लुग्विकरणा । तेभ्यो लटश्शत्रादेशे शब्लुकि सुबुत्पत्तौ ‘नाम्यस्ताच्छतु ' इति निषेध इष्यते । अभ्यस्तसज्ञायाश्च द्वित्वनिबन्धनत्वादिहाप्राप्ताविदमारभ्यते । जक्षित्यादय षट् ॥ अभ्यस्तमित्यनुवृत्तू बहु वचनान्ततया विपरिणम्यते । तत्र जक्षिति आदिर्येषामिति तद्गुणसविज्ञानबहुव्रीहौ सति जक्षधातुमारभ्य षण्णामेव स्यात्, वेवीडो न स्यात् । अतद्गुणसविज्ञानबहुव्रीहौ तु जागृ इत्या रभ्य षण्णा ग्रहण स्यात्, नतु जक्षे । अतो व्याचष्टे । षड् धातवोऽन्ये जक्षितिश्च सप्तमः इति । अत्र विवरणवाक्ये जक्षितिरिति श्तिपा निर्देश , जक्षधातुरित्यर्थ । “रुदा दिभ्य सार्वधातुके' इति इडागमे रूपम् । सूत्रे जक्ष इति पृथक्पदम् । इतिना जक्षि परा मृश्यते । इति आदि येषामित्यतद्गुणसाविज्ञानबहुव्रीहि । ततश्च इत्यादयष्षट् इत्यनेन जक्ष धातो अन्ये जागृ इत्यारभ्य षड् धातवो विवक्षिता । चशब्द अद्याहार्य । एवञ्च जक्ष धातुश्च जागृधातुमारभ्य षड् धातवश्चेत्येव सप्त धातव अभ्यस्तसज्ञका स्युरिति फलतीत्यर्थ । तदिद भाष्ये स्पष्टम् । जक्षदिति ॥ अभ्यस्तत्वान्नुम्निषेध इति भाव । ननु दीधीवेव्यो र्डित्त्वात् “अनुदात्तडित आत्मनेपदम्' इति, आत्मनेपदसज्ञक एव लटश्शानजादेशस्यात्, न तु शत्रादेश इत्यत आह । दीधीवेव्योरिति ॥ दीधीवेव्यो छन्दोमात्रविषयत्व तिङन्ताधि कारे वक्ष्यते। ततश्च 'व्यत्ययो बहुळम्' इति छान्दस परस्मैपदम्। अतश्शानजसम्भवात् शत्रा देश एवेत्यर्थ । दीध्यत् । वेव्यदिति ॥ दीधी, वेवी, इत्याभ्या लटश्शत्रादेशे कृते शब्लुकि

यणादेश । अभ्यस्तत्वाच्च नुम् नेति भाव ॥ इति तान्ता ।

२९०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तपुल्लिंङ्गे पकारान्तप्रकरणम् ॥

गुप्-गुब, गुपौ, गुप. । गुब्भ्यामित्यादि ।

इति पान्ता ।


॥ अथ हलन्तपुल्लिंङ्गे शाकारान्तप्रकरणम् ॥

४२९ । त्यदादिषु दृशोऽनालोचने कञ्च । (३-२-६०)

त्यदादिघूपपदेष्वज्ञानार्थादृशेर्धातो कञ् स्यात्, चात् किन् ।

४३० । आ सर्वनाम्रः । (६-३-९१)

सर्वनाम्न आकारोऽन्तादेशः स्यादृग्दृशवतुषु । कुत्वस्यासिद्धत्वात् व्रश्च -' (सू २९४) इति ष । तस्य जश्त्वेन ड । तस्य कुत्वेन ग । तस्य चर्त्वेन पक्षे क. । तादृक्-तादृग्, तादृशौ, तादृश । * षत्वापवादत्वात्कुत्वेन खकार


अथ पकारान्ता निरूप्यन्ते। गुबिति॥ ‘गुपू रक्षणे' क्विप् । 'आयादय आर्धधातुके वा' इति वैकल्पिकत्वादायप्रत्ययो नेति भाव । गुब्भ्यामिति ॥ 'स्वादिषु' इति पदत्वात् भ्यामादौ जश्त्वमिति भाव ॥ इति पान्ता अथ शकारान्ता निरूप्यन्ते । तादृक्शब्द व्युत्पादयितुमाह। त्यदादिषु ॥ चकारात् स्पृशोऽनुदके क्विन्’ इत्यत क्विन् अनुकृष्यते । आलोचनमिह ज्ञानसामान्य विवक्षितम् । तदाह । त्यदादिष्वित्यादिना । अनालोचने किम् । त पश्यति तद्दर्श । 'कर्मण्यण् ।' कञि तु कित्वात् गुणो न स्यात् । तद्शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद् दृश् इति स्थिते । अा सर्वनास्रः ॥ आ इत्यविभक्तिकनिर्देश । “दृग्दृशवतुषु' इति सूत्रमनुवर्तते । तदाह। सर्वनाम्नः इति ॥ अन्तादेशः इति। अलोऽन्त्यपरिभाषालभ्यम्। दकारस्य आत्वे सव र्णदीर्घ । तादृशू इति रूपम् । ततस्सुबुत्पत्ति । कुत्वस्येति ॥ तादृश् स् इति स्थिते हल्डयादिलोपे *क्विन्प्रत्ययस्य कु' इति कुत्वस्यासिद्धत्वात् 'व्रश्च' इति ष इत्यर्थ । तस्येति ।

  • त्रश्च' इति सम्पन्नस्य षकारस्येत्यर्थ । तस्य कुत्वेनेति ॥ डकारस्य 'क्विन्प्रत्ययस्य कु'

इति कुत्वेन गकार इत्यर्थ । तस्य चर्त्वेनेति ॥ गकारस्य “वावसाने' इति चर्त्वविकल्प

इत्यर्थ । तादृगिति ॥ स इव दृश्यत इति न विग्रह । “कर्तरि कृत्' इति कर्तर्येव क्विन्वि

शकारान्तप्रकरणम्]
२९१
बालमनोरमा ।

इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे रव एव श्रूयते, न तु ग ; जश्त्व प्रति कुत्वस्यासिद्धत्वात् । * दिगादिभ्यो यत्' (सू १४२९) इति निर्देशान्ना सिद्धत्वमिति वा बोध्यम् । “ व्रश्च–' (सू २९४) इति षत्वम्, जश्त्वचर्त्वे । विट्-विड्, विशौ, विश । विशाम् ।

४३१ । नशेर्वा । (८-२-६३)

नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक्-नग् । नट्-नड्, नशौ नश ; । नग्भ्याम्--नड्भ्यामित्यादि ।


धानात् । किन्तु कर्मकर्तरि क्विन् । स इवाय पश्यति, ज्ञानविषयो भवतीत्यर्थ । “दृशेरत्र ज्ञानवि षयत्वापतिमात्रवृत्तित्वादज्ञानार्थता” इति ‘त्यदादिषु दृश' इति सूत्र भाष्ये स्पष्टम्। रूढशब्द एवाय मित्यन्ये। अथात्र कैयटादिमत दूषयति । षत्वापवादन्वादिति । यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्तेऽपि व्रश्वादिषत्वे “क्विन्प्रत्ययस्य कु ' इति कुत्वमारभ्यते । तथापि क्विपैव सिद्धे 'स्पृशेो ऽनुदके क्विन्, त्यदादिषु दृशोऽनालोचने कञ्ज च' इति क्विन्विधान “क्विन्प्रत्ययस्य कु ' इति कुत्वार्थ क्रियमाण घृतस्पृक्, तादृक्, इत्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतष्षत्वापवादत्वमिति भाव । * क्विन्विधान * क्विन्प्रत्ययस्य कु' इति कुत्वार्थमेव' इति ‘स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च शकारविषये कुत्वस्य नासिद्ध त्वमपि । अन्यथा “स्पृशोऽनुदके क्विन्' इत्यादिना स्पृशादे क्विन्विधिवैयर्थ्यात् । उक्तञ्च । पूर्वत्रासिद्धम्’ इत्यत्र भाष्ये “ अपवादो वचनप्रामाण्यात्” इति । खवकारः इतीति ॥ अघोष महाप्राणसाम्यादिति भाव । ख एवेति ॥ तादृक्, तादृग्, इति रूपद्वयमिष्टम् । शका रख्य कुत्वेन खकारे सति तस्य * वावसाने' इति चर्त्वपक्षे तादृक् इति रूपसिद्धावपि चर्त्वा भावपक्षे तादृख् इत्येव स्यात्, तादृग् इति गकारो न श्रूयेतेत्यर्थ । नन्वस्तु शकारस्य खकार । अथापि तस्य चर्त्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यत आह । जश्त्वं प्रतीति ॥ जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्यासिद्धतया झलो ऽभावेन जश्त्वासम्भवादित्यर्थे । अथ कैयटादिमते उक्तदोष निरस्यति । दिगादिभ्यो यदितीति ॥ 'विश प्रवेशने' क्विप्, विशु इति रूपम् । तस्य विशेषमाह । व्रश्चेति षत्व मिति ॥ विश् स् इति स्थिते हल्डयादिलोपे “व्रश्च' इति शकारस्य षकार इत्यर्थे । जश्त्व चर्त्वे इति ॥ षस्य जश्त्वेन ड । 'वावसाने' इति तस्य चर्त्वेन पक्षे ट इत्यर्थ । विड्भ्याम्। विट्त्सु-विट्सु । “णश अदर्शने' क्विप् । नश् इति रूपम् । ततस्सुबुत्पत्ति । सोर्हल्डयादि लोपे व्रश्चादिना नित्य षत्वे प्राप्ते । नशेर्वा ॥ 'क्विन्प्रत्ययस्य कु ' इत्यत. कुरित्यनुवर्तते स्केोस्सयोगाद्यो ' इत्यत अन्ते इति च । 'पदस्य’ इत्यधिकृतम् । तदाह । नशेः कवर्गः इत्यादिना ॥ अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षे ‘व्रश्च' इति षत्वम् । नक्-नगि ति ॥ कुत्वपक्षे जश्त्वचर्त्वाभ्या रूपे । नट्-नडिति ॥ षत्वपक्षे जश्त्वचर्त्वाभ्या रूपे ।

२९२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४३२ । स्पृशोऽनुदके क्विन् । (३-२-५८)

अनुदके सुप्युपपदे स्पृशे क्विन्स्यात् । घृतस्पृक्-घृतस्पृग्, घृतस्पृशौ घृतस्पृश. । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात्क्विष्यपि कुत्वम् । स्पृक् ।

इति शान्ता ।

॥ अथ हलन्तपुल्लिङ्गे षकारान्तप्रकरणम् ॥

  • ञि धृषा प्रागल्भ्ये' । अस्मात् * ऋत्विग्--' (सू ३७३) आदिना

क्विन् । द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्व जश्त्वेन ड ग क . । धृष्णोतीति दधृक्-दधृग्, दधृषौ, दधृष. । दधृग्भ्यामित्यादि । रत्नानि


नग्भ्याम्-नड्भ्यामिति ॥ कुत्वपक्षे जश्त्वेन गकार । षत्वपक्षे तु जश्त्वेन डकार । “मस्जिनशोर्झलि’ इति नुम् तु न । धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् । स्पृशोऽनुदके ॥ अनुदके सुपीति ॥ उदकशब्दभिन्ने सुबन्ते इत्यर्थ । 'सुपि स्थ ' इत्यत सुपीत्यनुवर्तते इति भाव । घृतस्पृक्-घृतस्पृगिति ॥ घृत स्पृशतीति विग्रहे क्विन् उपपदसमास । सुब्लुक् । घृतस्पृश्शब्दात् सुबुत्पत्ति । सोर्हल्डयादिलोप । ‘क्वि- न्प्रत्ययस्य’ इति कुत्वस्यासिद्धत्वात् पूर्व 'व्रश्च' इति ष । तस्य जश्त्वेन ड । तस्य कुत्वेन ग तस्य चर्त्वविकल्प इति भाव घृतस्पृग्भ्याम् । घृतस्पृक्षु । अथ क्विन्प्रत्ययस्य कु इत्यत्र “क्विन कु ' इत्येतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहण क्विन् प्रत्ययो यस्मादिति बहुव्रीहिलाभायेत्युक्त युक्शब्दनिरूपणावसरे । तस्य प्रयोजनमाह । क्विन् प्रत्ययो यस्मा दिति बहुव्रीह्याश्रयणात् क्विप्यपीति ॥ सति कुत्व भवतीति शेष । अनुदके सुप्युपपदे तावत् स्पृशे क्विन् विहित । अतो निरुपसर्गात् स्पृशे क्विबेव । तस्य सम्प्रति क्विन्नन्तत्वा भावेऽपि कुत्व भवत्येव । बहुव्रीह्याश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्व योग्यतालाभादिति भाव । षडगकाः प्राग्वदिति ॥ षत्वजश्त्वकुत्वचर्त्वैरिति भाव ॥ इति शान्ता ॥ अथ षकारान्ता निरूप्यन्ते । दधृष्शब्दस्य व्युत्पत्ति दर्शयति । ञि धृषेति ॥ आदिर्ञिटुडव ' इति ञि इत् । आकारस्तु “उपदेशेऽजनुनासिक ' इति इत् । ऋत्विगा दिनेति । किन्नादित्रय निपात्यते । क्विनि लुसे वृष इत्यस्य द्वित्वम् । 'उरत्' रपरत्वम् । हलादिशेष । कित्त्वान्न लघूपधगुण, दधृष् इति रूपम् । ‘ञ्णित्यादिर्नित्यम्' इत्याद्युदात्त निवृत्त्यर्थमन्तोदात्तनिपातनम् । कुत्वात्पूर्वमिति ॥ जश्त्व प्रति कुत्वस्यासिद्धत्वात् प्रथम

जश्त्वेन षस्य डकार इत्यर्थ । गः कः इति ॥ 'क्विन्प्रत्ययस्य ' इति डस्य कुत्वेन गकार,

षकारान्तप्रकरणम्]
२९३
बालमनोरमा ।

मुष्णातीति रत्नमुट्-रत्नमुड्, रत्नमुषौ, रत्नमुषौ । * षड्भ्यो लुक्' (सू २६१) षट्-षड, षडभि* । षडभ्य । षड्भ्य । ' षट्चतुर्भ्यश्च' (सू ३३८) इति नुट् । * अनाम्’ इति पर्युदासान्न ष्टुत्वनिषेध । “यरोऽनुनासिके -' (सू ११६) इति विकल्पं बाधित्वा *प्रत्यये भाषाया नित्यम्’ (वा ५०१७) इति वचनान्नित्यमनुनासिक. । षण्णाम् । षट्त्सु-षट्सु । तदन्तविधि । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषष । प्रियषषाम् । रुत्वं प्रति षत्व स्यासिद्धत्वात् * ससजुषो रु '(सू १६२) इति रुत्वम् ।

४३३ । र्वोरुपधाया दीर्घ इकः । (८-२-७६)

रेफवान्तस्य धातोरुपधाया इको दीर्घ स्यात्पदान्ते । पिपठी , पिप ठिषौ, पिपठिष । पिपठीर्भ्याम्। “ वा शरि'(सू १५१) इति वा विसर्जनीय ।


तस्य चर्त्वेन ककार इत्यर्थ । रत्नमुडिति ॥ 'मुष स्तेये' क्विप्, उपपदसमास, सुब्लुक्, हल्डयादिलोप, जश्त्वचत्वें, इति भाव । षष्शब्दो नित्य बहुवचनान्त । तस्य बहुवचने ष्वेव रूपाणि दर्शयति । षड्भ्यो लुगिति ॥ अनेन जश्शसो लुकि जश्त्वचर्त्वे इति शेष । तदन्तविधिरिति ॥ 'षड्भ्यो लुक्, षट्चतुर्भ्यश्च' इत्यनयोराङ्गत्वादिति भाव । प्रिया षट् यस्येति बहुव्रीहौ प्रियषष्शब्दस्य एकद्विबहुवचनानि सन्ति । प्रियषट्-प्रियषड्, प्रिय षषौ, प्रियषष, इत्यादि रत्नमुष्शब्दवत् । तत्र 'षडभ्यो लुक्' इति 'षट्चतुर्भ्यश्च' इति च लुड्नुटावाशङ्कय आह । गौणत्वे त्विति षड्भ्य इति, षट्चतुर्भ्य इति च बहुवचननिर्देशबलेन तदर्थप्राधान्य एव लुड्नुटो प्रवृत्तेरिति भाव । पठितुमिच्छतीत्यर्थे 'पठ व्यक्ताया वाचि' इति धातो “धातो कर्मणस्समानकर्तृकादिच्छाया वा' इति सन्प्रत्यये सन्यडो ' इति द्वित्वे हलादिशेषे 'सन्यत ? इत्यभ्यासस्य इत्व, सन इट्, षत्व, ‘सनाद्यन्ता इति धातुत्वम् । पिपठिष इत्यस्मात् क्विप्, “ अतो लोप ', पिपठिष्, इति षकारान्तम्। कृदन्तत्वात् प्रतिपादकत्व, ततस्सु, तत्र विशेष दर्शयति । रुत्व प्रतीति ॥ “क्वौ लुप्त न स्थानिवत्' इति निषेधाद्धल्डयादिलोपे कृते “ससजुषो रु ' इति रुत्वम् । न च सकाराभाव श्शङ्कय । रुत्व प्रति षत्वस्यासिद्धत्वादित्यर्थ । र्वोरुपधायाः ॥ र्च, व् च, वौं तयेरिति विग्रह । *सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणम् । तदन्तविधि । पदस्य' इत्यधिकृतम् । “स्कोस्सयोगाद्यो ' इत्यत अन्त इत्यनुवर्तते । तदाह । रेफेत्या दिना ॥ पिपठीरिति ॥ ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भाव । पिपठीर्भ्यामिति ॥ खादिषु' इति पदत्वात् 'वॉरुपधाया 'इति भ्यामादौपदान्तत्वलक्षणो दीर्घ इति भाव । सुपि विशेषमाह। वा शरीति ॥ पिपठिष्सु इति स्थिते षत्वस्यासिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्व बाधित्वा 'वा शरि' इति विकल्पेन विसर्जनीय । तदभावपक्षे विसर्जनीयस्य सत्वमि

त्यर्थ । तत्र विसर्जनीयपक्षे पिपठी सु इति स्थिते, इण्कवर्गाभ्या परत्वाभावात् “ आदेशप्रत्यययो

२९४
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४३४ । नुम्विसर्जनीयशर्व्यवायेऽपि । (८-३-५८)

एतै. प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेश स्यात् । ष्टुत्वन पूर्वस्य षत्वम् । पिपठीषु-पिपठी षु। प्रत्येकम्’ इति व्याख्यानादनेक व्यवधाने षत्वं न । निस्स्व । निस्से । नुम्ग्रहण नुम्स्थानिकानुस्वारोपलक्षणार्थ, व्याख्यानात् । तेनेह न । सुहिन्सु । पुसु । अत एव न शर्ग्रहणेन गतार्थता । रात्सस्य' (सू २८०) इति सलोपे विसर्ग । चिकी, चिकीर्षौं, चिकीर्ष ।


इति षत्वे अप्राप्ते । नुम्विसर्जनीय ॥ इण्को इति, मूर्धन्य इति चानुवर्तते । तदाह । एतैः प्रत्येकमित्यादिना । अत्र प्रत्येकमेव नुमादिभिर्व्यवधान विवक्षितम् । न तु * अट्कु प्वाड्’ इतिवत् यथासम्भव व्यवधानमिति भाष्ये स्पष्टम् । ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भाव । विसर्जनीयस्य सत्वपक्षे आह । ष्टुत्वेनेति । पिपठीस् सु इति स्थिते प्रथमसकारेण शरा व्यवायमाश्रित्य ईकारादिण परत्वात् द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य ष्टुत्वेन षकार, नतु “ आदेशप्रत्यययो । ' इति ष । तत्र अपदान्तस्य इत्यनुवृत्तोरिति भाव । एवञ्च 'नुम्शर्व्यवायेऽपि' इत्येव सिद्धे विसर्जनीयग्रहण व्यर्थमित्याहु । अयोगवाहाना शर्ष्वपि पाठादिह विसर्जनीयग्रहण भाष्ये प्रत्याख्यातम्। निस्स्वेति ॥ 'णिसि चुम्बने' लुग्विकरण । 'णो न ' इति णस्य न, इदित्वान्नुम् । अनुदात्तेत्वादात्मनेपदम् । लोण्मध्यमपुरुषेकवचन थास्, यास से 'सवाभ्या वामौ' इत्येकारस्य वत्वम् । निन्स्व इति स्थिते “नश्वापदान्तस्य ’ इत्यनुस्वारे निस्स्वेति रूपम् । अत्र यथासम्भव व्यवधाना श्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्व स्यात् । अत प्रत्येक व्यवधानमाश्रितमिति भाव । निस्से इति ॥ उक्तधातोर्लण्मध्यमपुरुषैकवचन थास् । तस्य “थास से' इति से आदेश । निसूसे इत्यत्रापि द्वितीयसकारस्य षत्व न भवति । प्रत्येकमेव व्यवधानाश्रयणादिति भाव । 'हिसि हिसायाम्' सुपूर्वादस्मात् क्विम्, इदित्वान्नुम्, ततस्सप्तमीबहुवचने सुहिन्स्सु इति स्थिते प्रथमसकारस्य सयोगान्तलोपे सुहिन्सु इति रूपम् । “स्वादिषु' इति पदान्तत्वात् “नश्चापदान्तस्य' इत्यनुस्वारो न । किञ्च पुम्शब्दात् सप्तमीबहुवचने पुससु इति स्थिते प्रथमसकारस्य सयोगान्तलोपे पुसु इति रूपम् । तत्र सुहिन्सु इत्यत्र नुमा व्यवधानात् षत्व स्यात् । नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे तु पुसु इत्यत्र षत्व स्यादित्यत आह । नुम्ग्रहणमिति । व्याख्यानादिति ॥ प्रकृतसूत्रे 'हयवरट्’ सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थ । नुम्ग्रहण नुम्स्थानिकानुस्वारोपलक्षणार्थमित्येतत् सूत्राक्षरा नुगतमित्याह । अत एव न शर्ग्रहणेन गतार्थतेति ॥ नुम्ग्रहणस्य नुम्स्थानिकानुस्वारो पलक्षणार्थत्वादेव शर्ग्रहणेन नुम्ग्रहणस्य गतार्थता लब्धप्रयोजनता नेत्यर्थ । नुम्ग्रहणस्य केवला नुस्वारोपलक्षणार्थत्वे तु शरग्रहणेनैव सिद्धत्वात् तद्वहणमनर्थक स्यात् । अनुस्वारस्य शर्ष्वपि पाठादिति भाव । चिकीरिति ॥ कृधातोस्सनि 'इको झल्’ इति सन कित्त्वादृकारस्य

गुणाभाबे 'अज्झनगमा सनि ' इति दीर्घ । तत “ऋत इद्धातो ' इति इत्वम्, “हलि च '

षकारान्तप्रकरणम्
२९५
बालमनोरमा ।

'रो. सुपि' (सू ३३९) इति नियमान्न विसर्ग । चिकीर्षु । “दमेर्डोस् (उ २२७) । डित्त्वसामर्थ्याट्टिलोप । षत्वस्यासद्धत्वाद्रुत्वाविसर्गौ । दोः, दोषौ, दोष. । * पद्दन्नो–' (सू २२८) इति वा दोषन् । दोष्ण . । दोष्णा दोष. । दोषा । 'विश प्रवेशने' । सन्नन्तात्क्विप् । कंत्वस्यासिद्धत्वात्संयोगान्त लोप. * व्रश्च-' (सू २९४) इति ष ' । जश्त्वचत्वें । विविट-विविड विविक्षौ, विविक्ष । “स्को –’ (सू ३८०) इति कलोप . । तट्-तड् तक्षौ, तक्ष्' । गोरट्-गोरड्, गोरक्षौ, गोरक्ष. । तक्षिराक्षिभ्या ण्यन्ताभ्या


इति दीर्घ । तत “सन्यडो ' इति द्वित्वम् । हलादिशेष , ह्रस्व , “कुहोश्चु ' इत्यभ्यासकका रस्य चुत्व, सस्य षत्वम् । चिकीर्ष इति रूपम् “सनाद्यन्ता ' इति धातुत्वात्तत क्विप् । अतो लोप ? चिकीर्ष इत्यस्मात् षकारान्तात् सुबुत्पत्तौ सोहल्डयादिलोपे चिकीर्ष् इति स्थितम् । एतावत् सिद्धवत्कृत्य 'रात्सस्य ' इति नियमात् षकारस्य सयोगान्तलोपाभाव माशङ्कय आह । रात्सस्येति ॥ षत्वस्यासिद्धत्वादिति भाव । एवचिकीभ्यमित्यायूह्यम् । विसर्गमाशङ्कय आह । रोः सुपीति । प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाभावादिति भाव । दमेर्डौसिति ॥ औणादिकमेतत्सूत्रम् । 'दमु उपशमे' इत्येतस्माद्धातोर्डोस्प्रत्ययस्स्या दित्यर्थ । डकार इत् । डित्त्वसामर्थ्यादिति ॥ 'टे ' इति भस्य विहितष्टिलोप इह भत्वाभावेऽपि डित्त्वसामर्थ्यात् भवतीत्यर्थ । सकारस्य प्रत्ययावयवत्वात् षत्व, दोष इति षकारान्त रूपम् । ततस्सोहल्डयादिलोप । एतावत् सिद्धवत्कृत्य आह । षत्वस्यासिद्धत्वा द्रुत्वविसर्गाविति ॥ षत्वस्यासिद्धत्वाद्रुत्वे सति विसर्ग । वा दोषन्निति ॥ शसादाविति शेष । दोष्णः इति ॥ शसि दोषन्नादेशे “अल्लोपोऽन ' इत्यकारलोपे 'रषाभ्याम्' इति णत्वमिति भाव । दो सु-दोषुषु । विवक्षशब्द व्युत्पादयति । विशेति । सन्नन्तादिति ॥ वेष्टुमिच्छतीति विग्रहे विशेस्सन् “हलन्ताच्च' इति सन कित्त्वान्न लघूपधगुण । “सन्यडो इति द्वित्वम् । हलादिशेष । शकारस्य झल्परकत्वात् “त्रश्च' इति ष । “षढो क सि' इति षस्य क । प्रत्ययावयवत्वात् सस्य षत्वम् । “सनाद्यन्ता ' इति धातुत्वात् क्विप् । “ अतो लोप ' विवक्ष इति षकारान्त रूपमित्यर्थ. । कत्वस्येति । विविक्ष इत्यस्मात् सोहल्ड्यादिलोपे षकारस्य सयोगान्तलोप । “स्को ' इति ककारलोपस्तु न शङ्कय । सयोगादिलोपे कर्तव्ये ‘षढो क. सि'इति कत्वस्यासिद्धत्वादित्यर्थ । व्रश्चेति षः इति ॥ सयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्या कत्वस्यापि निवृत्तौ, झल्परत्वनिवृत्या पूर्वप्रवृत्तषत्वस्यापि निवृत्तौ, पदान्तत्वात् ‘व्रश्च' इति शस्य ष इत्यर्थ । जश्त्वचर्त्वे इति ॥ षस्य जश्त्वेन ड, तस्य चर्त्वविकल्प इत्यर्थ । स्कोरिति ॥ 'तक्षू तनूकरणे' अस्मात् क्विप् ततस्सोर्हल्ङयादिलोपे 'स्को ' इति कलोपे षस्य जश्त्वेन ड, तस्य चर्त्वविकल्प इत्यर्थ । तड्भ्याम् । तट्त्सु-तट्सु । गोरडिति ॥


१ षत्वस्येति बहुषु पुस्तकेषु पाठ उपलभ्यते

२९६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

क्विपि तु “स्को –’ (सू ३८०) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । “ तस्य दोष संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् । तस्मात्सयोगान्त लोप एव । तक्-तग् । गोरक्-गोरगम् । “स्को-' (सू ३८०) इति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोप. । पिपक्-पिपग् । एवं विवक् । दिधक् ।

इति षान्ता


रक्ष पालने' इत्यस्मात् कर्मण्युपपदे अणि प्राप्ते, वाऽसरूपन्यायेन क्विपि सुबुत्पत्तौ तक्ष्शब्द वद्रूपम् । तक्षिरक्षिभ्यामिति ॥ इकारनिर्देशोऽयम् । तक्ष् रक्ष इति धातुभ्या 'हेतुमति च' इति णिच् । चकार इत् । “चुट्' इति णकार इत् । तत 'सनाद्यन्ता ' इति धातुत्वात् क्लिपि “णेरनिटि' इति णिलोपे, क्लिपि लुप्ते, तक्ष्, रक्ष्, इति षकारान्ते रूपे । ततस्सुलोपे सति सयोगान्तलोपापवाद *स्को सयोगाद्यो ' इति ककारस्य लोपो न प्रवर्तते इत्यर्थ । णिलोपस्येति ॥ “णेरनिटि' इति णिलोपस्य * अच परस्मिन्' इति स्थानिवत्वादित्यर्थं । तस्य दोषः इति । तस्मादिति । “स्को ' इत्यस्याप्रवृत्तेरित्यर्थ । सति च षकारस्य सयोगान्तलोपे ककारस्य जश्त्वचर्त्वे इत्यभिप्रेत्य आह । तक्-तग् । गोरक्-गोरगिति ॥ डु पचष पाके' अस्मात् सनि “सन्यडो ' इति द्वित्वम्, हलादिशेष । 'सन्यत ' इत्यभ्यासा कारस्य इत्वम् । 'चो कु ' इति चकारस्य कुत्वम् । प्रत्ययावयवत्वात् सस्य ष । पिपक्ष् इति रूपम् । ततस्सोर्लोपे ‘स्को ' इति ककारस्य लोपमाशङ्कय आह । कुत्वस्यासिद्धत्वादिति ॥ चकारस्थानिकस्येति शेष । सति च षकारस्य सयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्त ककारस्य निवृत्तौ पदान्तत्वात् कुत्वे जश्त्वचर्त्वे इत्यभिप्रेत्य आह । पिपक् पिपगिति ॥ पिपक्षौ, पिपक्ष , इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे “वच परिभाषणे । इत्यस्मात् विवक्ष्शब्द पिपक्ष्शब्दवदित्यर्थ । दिधगिति ॥ दग्धुमिच्छतीत्यर्थे 'दह भस्मीकरणे' इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्वे , दिदह्स इति स्थिते ‘दादेर्धतोर्ध इति हर्स्य घत्वे “एकाचो बश ' इति दकारस्य धत्वे, दिधघ्स इति घकारस्य र्चर्वेन ककारे प्रत्ययावयवत्वात् सस्य षत्वे तत क्विपि अतो लोपे दिधक्ष् इति रूपम् । तस्मात् सुबुत्पत्तौ सोर्लोपे कुत्वस्यासिद्धत्वात् “स्केा ' इत्यभावे षकारस्य सयोगान्तलोपे खर्परत्वाभावात् पूर्व प्रवृत्तककारस्य व्यावृत्तौ पदान्तत्वात् जश्त्वचर्त्वे इति भाव । दिधक्षौ-दिधक्ष, इत्यादि ।

इति षान्ता

सकारान्तप्रकरणम्]
२९७
बालमनोरमा ।

अथ हलन्नपुल्लिंङ्ग सकारान्तप्रकरणम्

  • पिस गतौ' सुष्ठु पेसतीति सुपी., सुपिसौ, सुपिस । सुपिसा

सुपीर्भ्याम् । सुपी षु-सुपीष्षु । एव सुतू *तुस खण्डने विद्वान् विद्वांसौ, विद्वास । हे विद्वन् । विद्वांसम्, विद्वांसौ ।

४३५ । वसोः सम्प्रसारणम् । (६-४-१३१)

वस्वन्तस्य भस्य सम्प्रसारण स्यात् । पूर्वरूपं, षत्वम् । विदुष विदुषा । “वसुस्रसु-' (सू ३३४) इति दत्वम् । विद्वद्भयाम्, इत्यादि सेदिवान्, सेदिवासौ, सेदिवांस । सेदिवासम् । अन्तरङ्गोऽपीडागम सम्प्र


अथ सकारान्ता निरूप्यन्ते ॥ सुपीरिति ॥ 'वॉरुपधाया' इति दीर्घ । एव सुतूरिति विद्वानिति ॥ ‘विद ज्ञाने' अदादि, लटश्शत्रादेशे “विदेश्शतुर्वसु' शित्वात् सार्वधातुकत्वात् शप् , लुक् । “सार्वधातुकमपित्' इति डित्वान्न लघूपधगुण । कृदन्तत्वात् प्रातिपदिकत्व विद्वस्शब्द , तस्मात् सु, उगित्वान्नुम्, ‘सान्तमहत' इति दीर्घ , सुलोप, सस्य सयोगान्त लोप, तस्यासिद्धत्वान्नलोपो नेति भाव सान्तत्वाभावात् “वसुस्रसु' इति दत्वन्न। विद्वां साविति ॥ सुटि नुमि कृते “सान्तमहत ' इति दीर्घ इत्यनुस्वार इति भाव शसादावचि विशेषमाह । वसोः सम्प्रसारणम् । प्रत्यग्रहणपरिभाषया वसोरिति तदन्त ग्रहणम् । भस्येत्यधिकृतम् । तदाह । वस्वन्तस्येति । पूर्वेति ॥ शसि वकारस्य उत्वे विदु अस् इति स्थिते, “सम्प्रसारणाच्च' इति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात् सस्य षत्वमित्यर्थे । “ षत्वतुकोरसिद्ध ' इति पूर्वेरूपस्यासिद्धत्वन्न शङ्कयम् । पदान्तपदाद्योरेकादेश एव तत्प्रवृत्ते । सुपि दत्वे चर्त्वम्। विद्वत्सु । सेदिवानिति ।। “षद्लृ वेिशरणगत्यवसादनेषु धात्वादे ष स , भाषाया सदवसश्रुव ? इति लिट क्वसु, उकावितौ, “लिटि धातो ' इति द्वित्वम्, हलादिशेष, “ अत एकहल्मध्ध्ये' इत्येत्वाभ्यासलोपो, “वस्वेकाजाद्धसाम्' इति इट् सेदिवस्शब्द । ततस्सु, उगित्वान्नुम्, * सान्तमहत ' इति दीर्घ , सुलोप , सस्य सयोगान्त लोप , तस्यासिद्धत्वान्नलोपो न सान्तवस्वन्तत्वाभावान्न दत्वमिति भाव । सेदिवांसाविति नुमि 'सान्तमहत ' इति दीर्घ । ननु उक्तरीत्या निष्पन्नात् सेदिवसूशब्दात् शसि ' वसो सम्प्र सारणम्’ इति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि सेद्युष इति स्यात् । ततश्च सेदुष इति वक्ष्यमाण रूपमयुक्तम् । नच शसि भविष्यति । भविष्यत्सम्प्रसारणरूपकार्य पर्यालोच्य पूर्वमेव इट् न प्रवर्तते पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम् । एवमपि बहिर्भूतयजाद्यसर्व नामस्थानस्वादिप्रत्ययनिमित्तकभसज्ञापेक्षतया सम्प्रसारणस्याङ्गस्य बहिरङ्गत्वेन यणादेशस्यै वान्तरङ्गत्वात् प्रथम प्रवृत्ते । वान्तरङ्गस्य बलवत्वादित्यत आह । अन्तरङ्गोऽपीति ।।

२९८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

सारणविषये न प्रवर्तते । “अकृतव्यूहा –' (प ५७) इति परिभाषया । सेदुष. । सेदुषा, सेदिवद्भयाम्, इत्यादि । “सान्तमहत –' (सू ३१७) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते, न तु धातो. । महच्छब्दसाहचर्यात् सुष्ठु हिनस्तीति सुहिन्, सुहिसौ, सुहिस । सुहिन्भ्याम् इत्यादि । सुहि न्त्सु-सुहिन्सु । ध्वत्-ध्वद्, ध्वसौ, ध्वस । ध्वद्भयाम् । एव स्रत् ।

४३६ । पुंसोऽसुङ् । (७-१-८९)

सर्वनामस्थाने विवक्षिते पुसोऽसुड् स्यात् । असुड उकार उचारणार्थ ।


अकृतेति ॥ भविष्यता सम्प्रसारणेन वलदित्वस्य विनाशोन्मुखत्वादिति भाव । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु । तथापि वकारस्य सम्प्रसारण, उत्वे कृते, यणि सत्यपि सम्प्रसारणस्य बहिरङ्गत्वनासिद्धत्वात् * लोपो व्यो ' इति लोपे, सेदुष इति रूप सिद्धम् । नच 'नाजानन्तर्ये बहिष्प्रक्लृप्ति ' इति निषेधश्शङ्कय । उत्तरकालप्रवृत्तिके अजा नन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह व उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किञ्च कृते इटेि सम्प्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ सेदुष इति निर्बाधम् । निमित्तापाये नैमित्तिकस्याप्यपाय इति न्यायात् । किञ्च पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्सम्प्रसारणयो प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात् प्रथम सम्प्र सारणे वलादित्वाभावादिट प्राप्तिरेव नास्तीति सेदुष इति निर्बाधमित्याहु । सेदुषा, सेदि वद्भयामित्यादीति ॥ सेदिवत्सु । 'हिसि हिसायाम्' इदित्वान्नुम्, सुपूर्वात्क्विप् इदित्वान्नलोपो न, “नश्च' इत्यनुस्वार, सुहिसूशब्दात्सोर्लोप, सकारस्य सयोगान्तलोप तस्यासिद्धत्वान्नलोपो न । नापि “सर्वनामस्थाने च' इति दीर्घ । निमित्तापायादनुस्वारनिवृत्ति । सुहिन् इति सौ रूप वक्ष्यति । तत्र * सान्तमहत ' इति दीर्घमाशङ्कय आह । सान्तेति ॥ सुहिन्भ्यामिति ॥ 'स्वादिषु' इति पदान्तत्वात् सस्य सयोगान्तलोपे निमित्तापायादनु स्वारनिवृत्तिरिति भाव । सुहिन्स्विति । सयोगान्तलोपे अनुस्वारनिवृत्ति । सुपस्सकार माश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति ।। ' ध्वसु अवस्रसने ' कृतानुस्वार निर्देश । अनुस्वारस्यासिद्धत्वात् “ अनिदिताम्' इति नलोप । किम्, सोर्लोप । “वसुस्रसु इति दत्वम् । “ वाऽवसाने ' इति चर्त्वविकल्प इति भाव । एवमिति । “ स्रसु अवस्रसने क्विबादि पूर्ववदिति भाव. । “ पूञ् पवने' अस्मात् “पूञो डुसुन्' इति उणादिसूत्रेण डुसुन् प्रत्यय । डकारो नकार उकारश्च इत् । डित्वसामर्थ्यादभस्यापि टेलोप । पुसशब्दात् सुबु त्पत्ति । तत्र सुटेि विशेषमाह । पुंसोऽसुङ् ॥ 'इतोऽत् सर्वनामस्थाने' इत्यत सर्वनाम स्थाने इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । सर्ननामस्थाने इति ॥ पुस असुड् स्यात् सर्वनामस्थाने इति फलितम् । ननु तत्पुरुषात् परमपुस्शब्दात् सुटि असुडादेशातू

प्रागेव ‘समासस्य’ इत्यन्तोदात्तत्व पकारादुकारस्य स्यात् । सर्वनामस्थानोत्पत्तेः प्रागेव समास

सकारान्तप्रकरणम्]
२९९
बालमनोरमा ।

बहुपुंसी' इत्यत्र “उगितश्च' (सू ४५५) इति डीवर्थ कृतेन * पूञो डुसुन् ( पातेर्डुसुन् ') इति प्रत्ययस्योगित्वेनैव नुम्सिद्धे पुमान् । हे पुमन् पुमासौ, पुमास । पुंस । पुसा, पुम्भ्याम्, पुम्भि । इत्यादि । पुसि । पुसु

स्वरस्य अन्तरङ्गत्वात् प्राप्ते । इष्यते तु असुडि कृते परमपुमस् इत्यत्र मकारादकारस्य । अत आह । विवक्षिते इति । “पुसोऽसुड्' इत्यत्र सर्वनामस्थान इति न परमप्तमी, किन्तु विवक्षिते इत्यद्याहृत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति तत प्रागेव असुडित्यर्थ आश्रीयते । एवञ्च सर्वनामस्थानोत्पत्ते प्रागेव असुडि कृते ‘समासस्य’ इत्यन्तोदात्तत्व, परमपुमस् इत्यत्र मकारादका रस्य भवतीति न दोष इति भाव। न च परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्ते प्रागन्तरङ्गोऽपि समासस्वर पकारादुकारस्य अकृतव्यूहपरिभाषया न भवति ।असुडेि कृते पकारादुकारस्य समासान्तताया प्रनड्क्ष्यत्वादिति वाच्यम् । विवक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूहपरिभा षाया अस्वीकार्यत्वादिति भाव अत्र असुडि उकार इत् उदित्कार्यार्थ इति प्राचीनमत दूषयितुमाह ।असुङ उकार उच्चारणार्थ: इति । न त्वित्सज्ञक प्रयोजनाभावादिति भाव । ननु उदित्कार्यमस्तिप्रयोजनमित्यत आह । पूञो डुंसुन्निति प्रत्ययस्य उगि त्वेनैव नुग्सिद्धेरिति ॥ ननु विनिगमनाविरह इत्यत आह । बहुपुसीत्यत्र उगि तश्च इति डीबर्थ कृतेनेति ॥ बहव पुमासो यस्या इति वहुव्रीहौ सुब्लुकि निमित्ता पायादसुडो निवृत्तौ बहुपुस्शव्दादुगित्वात् डीपि बहुपुसीशब्द । अत्र डीप असर्वनामस्थान त्वात्तस्मिन् विवक्षिते असुड प्राप्तिरेव नास्ति । डुसुन उगित्वादेव डीप् वक्तव्या । तदर्थ डुसुन उगित्वमावश्यकम् । तेनैव नुमोऽपि सिद्धत्वात् असुड उकार उच्चारणार्थ इति भाव । यद्यप्युणादिषु * पातेर्डुसुन्' इति वक्ष्यते । तथापि पाठान्तरमिद द्रष्टव्यम् । “स्त्रियाम्' इति सूत्रभाष्यकैयटयोस्तु सूते सस्य प, ऊकारस्य ह्रस्व, डुसुन् प्रत्यय इत्युक्तम् । पुमानिति डुसुन् इति कृतानुस्वारनिर्देश । ततश्च पुस्शब्दात् सौ विवक्षिते असुड् । डकार इत्, उकार उच्चारणार्थ, ‘डिच' इत्यन्तादेश । निमित्तापायादनुस्वारनिवृत्तौ पुमस्शब्दात् सु, उगित्वा सान्तमहत ? इति दीर्घ , सोर्लोप , सस्य सयोगान्तलोप, तस्यासिद्धत्वान्नलोपो नेति भाव । हे पुमान्निति ॥ ‘सान्तमहत ' इत्यत्र ' असम्बुद्वौ ' इत्यनुवृत्ते न दीर्घ इति भाव । पुमांसाविति ॥ असुडि पुमस् औ इति स्थिते नुमि 'सान्त' इति दीर्घ । “नश्च इति नुमोऽनुस्वार इति भाव । पुसः । पुसेति । शसादावसर्वनामस्थानत्वादसुड रूपम् । यय्परत्वाभावान्न परसवर्ण इति भाव ।पुम्म्यामिति।। सस्य सयोगान्तलोपे निमि त्तापायादनुस्वारनिवृत्तौ भकारमाश्रित्य पुनरनुस्वारे परसवर्णे रूपमिति भाव । । इत्यादीति पुसे । पुस, पुसो । पुंसीति अत्र यय्परत्वाभावान्न परसवर्ण ।नुम्स्थानिकानुस्वारस्यै वोपलक्षणात् “ नुम्विसर्जनीय ' इति षत्वन्नेति भाव वश कान्तौ' अस्मात् “वशे कन सि ' इति कनासिप्रत्यय ककार इत् । इकार उच्चारणार्थ प्रहिज्या' इति सम्प्रसारणम् । उशनस्शब्द, तस्य सौ विशेषमाह । ऋदुशनेत्यनङिति ॥ डकार इत्, अकार उच्चार

नचव

३००
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

ऋदुशन-' (सू २७६) इत्यनङ् । उशना, उशनसौ, उशनस । “अंस्य स म्बुद्धौ वाऽनङ् नलोपश्च वा वाच्य.' (वा ५०३७) । हे उशनन्-हे उशन हे उशन. । उशनोभ्यामित्यादि । अनेहा, अनेहसौ, अनेहस । हे अनेह । अनेहोभ्यामित्यादि । वेधा., वेधसौ, वेधस । हे वेध . । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घ । सुषु वस्ते सुव , सुवसौ, सुवस । पिण्डं ग्रसते पिण्डग्र., पिण्डग्ल । * प्रसु ग्लसु अदने' ।

४३७ । अदुस औ सुलोपश्च । (७-२-१०७)

अद्स औकारोऽन्तादेश स्यात्सौ परे सुलोपश्च । “ तदो. स* सौ


णार्थ, डित्वादन्तादेश । उशनन् स इति स्थिते उपधादीर्घ , हल्डयादिना सुलोप , नलोप । उशना इति रूपमिति भाव । यद्यपि वशधातुश्छान्दस इति लुग्विकरणे वक्ष्यते । तथापि तत् प्रायिकम् । * वष्टि वागुरि ? इत्यादिनिर्देशातू, *उशना भार्गव कवि ?' इति कोशाच्च । अस्य सम्बुद्धाविति । एतच्च वृत्तौ पठितम् । वशधातौ माधवस्तु सबोधने तूशनसत्रिरूपम् । सान्तन्तथा नान्तमथाप्यदन्तम्--' इति श्लोकवार्तिकमित्याह । भाध्यादृष्टत्वादिदमप्रामाणिकमेवेति प्रामाणिका । हे उशनन् इति ॥ अनडि नलोपाभावे रूपम् । हे उशनेति । अनडि नलोपे रूपम् । हे उशनः इति ॥ अनडभावे रूपम् । उशनोभ्यामिति ॥ सस्य रुत्वे हशि च' इत्युक्त्वे “आद्रुण ' उशन सु-उशनस्सु । अनेहेति । नञि “हन एह च' इति नञि उपपदे हनधातोरसुन्, प्रकृतेरेहादेशश्च, उपपदसमास , “ नलोपो नञ ', 'तस्मान्नुडचि' अने हस्शब्द । ततस्सु, ‘अत्वसन्तस्य’ इति दीर्घ , सुलोप, रुत्वविसर्गौ इति भाव । हे अनेह । अनेहोभ्यामित्यादि । वेधाः इति ॥ 'विधाञो वेध च' विपूर्वात् धाञ्धातोरसुन् प्रकृतेर्वेधा देशश्च । उभयत्रापि असुनि उकार उच्चारणार्थ । उगित्वाभावान्न नुम्, ततस्सु, असन्त त्वाद्दीर्घ, सुलोप, रुत्वविसर्गाविति भाव । “वस आच्छादने' लुग्विकरण । सुपूर्वादस्मात् क्विप्, सुवस्शब्द , ततस्सु, हल्डयादिलोप, रुत्वविसर्गेों, सुव इति रूप वक्ष्यति । अत्र

  • अत्वसन्तस्य’ इति दीर्घमाशङ्कय आह । अधातोरित्युक्तर्न दीर्घः इति । नच सुवस्

शब्दस्य असन्तत्वादधातुत्वाञ्च दीर्घ दुर्वार इति वाच्यम् । धात्ववयवभिन्न य अस् तदन्तस्य दीर्घ इत्याश्रणात् । सुवोम्यामित्यादि “वस निवासे' इति भौवादिकस्य तु नेद रूपम् । तस्य यजादित्वेन सम्प्रसारणप्रसङ्गात् । पिण्डग्रस्शब्द सुवस्शब्दवत् । अदसूशब्दात् सौ त्यदाद्यत्वे प्राप्त । अदस औ॥ अदस इति षष्ठी । औ इत्यविभक्तिकनिर्देश । “तदो स सौ' इत्यतस्सावित्यनुवर्तते । तदाह । अद्स औकारः इति ॥ अन्तादेश इत्यलोऽन्त्य १ “भाष्यानुक्तत्वादिदमप्रमाणमेव' इति 'प्रामाणिका ? इति शेखर । “सोर्डा' इत्येव

सिद्धे अनड्विधानस्यात्रानडि प्रमाणत्वेऽपि नलोपविकल्पो निर्मूल, इति रत्नाकर।

सकारान्तप्रकरणम्]
२९३
बालमनोरमा ।

(सू ३८१) इति दस्य स । असौ । “ औत्त्वप्रतिषेध साकच्कस्य वा वक्तव्य सादुत्वं च' (वा ४४८२) । प्रतिषेधसन्नियोगशिष्टमुत्वं तद्भावे न प्रवर्तते । असकौ—असुक । त्यदाद्यत्वं, पररूपम्, वृद्धि । “ अदसोऽसे –' (सू ४१९) इति मत्वोत्वे । अमू । “जस शी' (सू २१४) । “आद्गुण '(सू६९) ।

४३८ । एत ईड्हुवचने । (८-२-८१)

अदसो दात्परस्य एत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । * पूर्वत्रा सिद्धम्’ (सू १२) इति विभक्तिकार्य प्राक् , पश्चादुत्वमत्वे । अमुम् , अमू, अमून् । मुत्वे कृते घिसज्ञायां नाभाव ।


परिभाषालभ्यम् । सकारस्य औत्वे कृते हल परत्वाभावात् हल्डयादिलोपे अप्राप्त सुलोप विधि । दस्य स. इति ॥ मुत्वापवाद इति भाव । असौ इति ॥ अदस् स् इति स्थिते सकारस्य औत्वे, सुलोपे, दस्य सत्वे च रूपम् । अथ “अव्ययसर्वनाम्नाम्' इत्यकचि अदकस्शब्दात् सौ विशेषमाह औत्वप्रतिषेधः इति ॥ 'अदस औ सुलोपश्च' इत्यत्र अदश्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादोत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेधेो वक्तव्य । “तदो स सौ' इति दकारस्य सकारे कृते तस्मात् सकारात् परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थ । ततश्च अदकस् स् इति स्थिते, औत्वाभावे, दस्य सत्वे सति, सकारात् परस्य अकारस्य उत्वे सति, यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे, असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदक स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूप वक्ष्यति । तत्र औत्त्वप्रतिषेधाभावपक्षे औत्वे कृते सकारादकारस्य उत्त्वविकल्प कुतो न स्यादित्यत आह । प्रतिषेधेति ॥ 'सन्नियोगशिष्टाना सह वा प्रवृत्तिस्सह वा निवृत्ति' इति न्यायादिति भाव । अमुक अमुकशर्मा इत्यादि त्वसाध्वेवेत्याहु । क्वेचित्तु अद सूशब्दपर्याय अमुकशब्द अव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रिया दर्शयति । त्यदाद्यत्वमिति ॥ पररूपमपि बोध्यम् । मत्वोत्वे इति ॥ अदौ इत्यत्र दात् परस्य औकारस्य दीर्घ ऊकार दस्य मत्वञ्चेत्यर्थ । जसि त्यदाद्यन्व पररूपञ्च सिद्धवत्कृत्य आह । जसश्शीति ॥ आद्गुणे अदे इति स्थितम् । तत्र दकारादेकारस्य ऊत्वे प्राप्ते । एत ईद्वहुवचने ।। “अदसोऽसेर्दादु दो म' इत्यस्मात् अदसो दादिति दो म इति चानुवर्तते । तदाह । अदसः इत्यादिना ॥ बह्वर्थोक्ताविति ॥ सूत्रे बहुवचनशब्दो यौगिक । पारिभाषि कस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत् । अदे इत्येकारस्य बहुवचन तया तत्परकत्वाभावादिति भाव । ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्वमत्वयो कृतयो अमुऔ अमुअ. इत्यादि स्यात् । मुत्वस्यासिद्धत्वान्न यणित्याशङ्कय आह । पूर्वत्रेति विभक्तिकार्यमिति ॥ यदाद्यत्वादिकमित्यर्थ । यदि तु “पूर्वत्रासिद्धम्’ इत्यत्र कार्यासिद्धत्व

मिष्येत, तर्हि अमू अमी इत्यादि न सिध्येत् । तथा हि * पूर्वत्रासिद्धम्' इति सिद्धे असिद्ध

३०२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४३९ । न मु ने । (८-२-३)

नाभावे कर्तव्ये कृते च मुभावो नासिद्ध स्यात् । अमुना, अमूभ्याम् अमूभ्याम् । अमूभ्याम् । अमीभि । अमुष्मै । अमीभ्य । अमुष्मात् । अमुष्य, अमुयो’, अमीषाम् । अमुष्मिन्, अमुयो , अमीषु ।

इति सान्ता ।

इति हलन्तपुल्लिंङ्गप्रकरणम् ।


त्वारोपः उच्यते । निराधिष्ठानश्चासिद्धत्वारोपो न सम्भवति । ततश्च कार्यासिद्धत्वपक्षे सूत्रोदा हरणसम्पत्यै परत्वाल्लक्ष्ये कार्यप्रवृतेरावश्यकतया परत्वात् त्रैपादिके मुत्वे कृते सति, तेन उत्व स्थानि अकारस्यापहारे सति, पश्चात् मुत्वे अभावप्रतियोगित्वारोपेऽपि, “देवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जनम्' इति न्यायेन स्थानिभूतस्य दकारादकारस्याभावात् वृद्धिगुणादि न स्यात् । शास्त्रासिद्धत्वपक्षे तु यद्यत् त्रैपादिक शास्त्र प्रवृत्त्युन्मुख तत्तच्छास्त्र एवाऽभावारोपसम्भवात् पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्या 'विप्रतिषेधे पर कार्यम्' इति न प्रवर्तते । तदुक्त 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति । ततश्च स्थानि अकारस्य निवृत्त्यभावात् वृद्धिगुणादिप्रवृत्ति निर्बाधा । एतच 'पूर्वत्रासिद्धम् इत्यत्र * अच परस्मिन् ’ इत्यत्र ' षत्वतुकोरसिद्ध ' इत्यत्र च भाष्ये स्पष्टम् । प्रपञ्चितञ्च शब्देन्दुशेखरे शब्दरत्रे च इत्यास्तान्तावत् । अमुमिति ॥ अदस् अम् इति स्थिते यदा द्यत्व, पररूप, अमि पूर्व, उत्वमत्वे, इति भाव । अमू इति ॥ द्वितीयाद्विवचन प्रथमाद्विवचनवत् ।अमूनिति ॥ शसि त्यदाद्यत्व, पररूप, पूर्वसवर्णदीर्घ, नत्व, उत्वमत्वे इति भाव । तृतीयैक वचने अदस आ इति स्थिते त्यदाद्यत्व, पररूप, उत्वमत्वे च सिद्धवत्कृत्य आह । मुत्वे कृते धिसंज्ञायान्नाभावः इति ॥ ‘शेषोघ्यसखि'इति घिसज्ञायाम् ‘आडो नाऽस्त्रियाम्' इति नाभाव इत्यर्थ । ननु 'पूर्वत्रासिद्धम्' इति विभक्तिकार्य प्राक् पश्चात् उत्वमत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसज्ञायान्नाभाव इत्युच्यते । तदिद पूर्वापरविरुद्धमिति चेत्, सत्यम् । यद्विभ क्तिकार्य प्रति मुत्वन्निमित्त तदेव विभक्तिकार्य प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभाव प्रति मुत्वन्निमित्तमिति प्रथम मुत्वप्रवृतेरविरोध । “न मु ने' इत्यारम्भसामर्थ्या दित्यलम् । ननु कृतेऽपि प्रथम मुत्वे नाभावो न सम्भवति । तस्मिन् कर्तव्ये मुत्वस्य आसिद्ध

तया घे परत्वाभावादित्यत आह । न मु ने ॥ असिद्धमित्यनुवर्तते । म् च उश्चेति समाहारद्वन्द्व । ने इति न इत्यस्य सप्तम्येकवचनम् । विषयसप्तमी सति सप्तमी च एषा । तथाच नाभावे कर्तव्ये कृते च इति लभ्यते । तदाह । नाभावे इत्यादिना ॥ प्रकृते च नाभावे कर्तव्ये मुत्वस्याऽसिद्धत्वाभावात् घे परत्वान्नाभावो निर्बाध । यदि तु नाभावे कर्तव्ये मुभावो नासिद्धइत्येवाश्रीयते। तर्हि प्रकृते नाभावे “सुपि च' इति दीर्घ प्रसज्येत । दीर्घे कर्तव्ये मुत्वस्याऽसि

सकारान्तप्रकरणम्]
३०३
बालमनोरमा ।

द्वतया अकारसत्वात् । अत कृतेऽपीत्याश्रितम् । ततश्च प्रकृते नाभावे कृतेऽपि दीर्घे कर्तव्ये मुत्वस्यासिद्धत्वाभावादकाराभावात् न दीर्घ इति भाव । अमूभ्यामिति ॥ त्यदाद्यत्वे, पररूपे, सुपि च' इति दीर्घे, दस्य मत्व आकारस्य ऊत्वम् इति भाव । अमीभिरिति ॥ त्यदा द्यत्व पररूप “नेदमदसोरको ' इति ऐस्निषेध , “बहुवचने झत्येत्' इत्येत्व, “एत ईद्वहु वचने' इति ईत्वमत्वे इति भाव । अमुष्मै इति । त्यदाद्यत्व, पररूप, डे स्मै, उत्वमत्वे, षत्वमिति भाव । अमीभ्यः इति ॥ त्यदाद्यत्व, पररूप ‘बहुवचने झल्येत्’ इत्येत्वम्, ईत्वमत्वे इति भाव । अमुष्मादिति ॥ त्यदाद्यत्व, पररूप, डसे स्मात् उत्वमत्वे, षत्वमिति भाव । अमुष्येति । त्यदाद्यत्व, पररूप, डस स्यादेश, उत्वमत्वे, षत्वमिति भाव । अमुयोरिति ॥ ओमि त्यदाद्यत्व, पररूपम्, “ ओसि च' इत्येत्त्वम्, अयादेश, उत्वमत्वे, इति भाव । अमी षामिति। आमि त्यदाद्यत्व, पररूपम् ‘आमि सर्वनान्न' इति सुट्, एत्व, ईत्व, मत्व, षत्वमिति भाव । अमुष्मिन्निति ॥ डौं त्यदाद्यत्व, पररूप, डे स्मिन्नादेश, उत्वमत्वे, इति भाव । अमीष्विति ॥ सुपि त्यदाद्यत्व, पररूपम्, एत्वम्, ईत्वमत्वे, षत्वमिति भाव ॥ इति सान्ता । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया ३०३

बालमनारमाख्याया हलन्तपुलिङ्ग समाप्त ।

श्रीरस्तु ।

॥ अथ हलन्तस्त्रीलिङ्गे हकारान्तप्रकरणम् ॥

४४० । नहो धः । (८-२-३४)

नहो हस्य ध. स्याज्झलि पदान्ते च । उपानत्-उपानद्, उपानहौ उपानहः । उपानद्भयाम् । उपानत्सु । उत्पूर्वात् “ष्णिह प्रीतौ' (धा १२०१) इत्यस्मात् * ऋत्विग्-' (सू ३७३) आदिना क्विन्, निपातनाद्दलोपषत्वे । किन्नन्तत्वात्कुत्वेन हस्य घ , जश्त्वचत्वें । उष्णिक्-उष्णिग्, उष्णिहौ, उष्णिह. । उष्णिग्भ्याम् । उष्णिक्षु ।

इति हान्ता ।


अथ हलन्तस्त्रीलिङ्गे हकारान्ता निरूप्यन्ते ॥ * णह बन्धने ' ' णो न ' उपनह्यते इति विग्रहे उपपूर्वात् सम्पदादित्वात् कर्मणि क्विप् “नहिवृति' इत्यादिना पूर्वपदस्य दीर्घ । उपानह्शब्द स्त्रीलिङ्ग, पादुका। 'पादूरुपानत्स्त्री' इत्यमर । नहो धः ॥ “हो ढ ' इत्यतो ह इत्यनुवर्तते । पदस्य इत्यधिकृतम्। ‘स्को सयोग’ इत्यत अन्ते इत्यनुवर्तते । ‘झलो झाल’ इत्यत झलेि इत्यनुवर्तते । तदाह । नहो हस्येत्यादिना ॥ “हो ढ ' इति ढत्वापवाद । उपा नदिति ॥ उपानह्शब्दात् सो हल्डयादिलोप , हस्य ध, जश्त्वचर्त्वे इति भाव । अत्र दकार एव तु न विहित । तथा सति नद्धमित्यत्र 'रदाभ्याम्' इति नत्वप्रसङ्गादित्यलम् । उपानद्भयामिति ॥ हस्य धत्वे जश्त्वमिति भाव । उपानत्स्विति ॥ धत्वे * खरि च । इति चर्त्वमिति भाव । उष्णिह्शब्द छन्दोविशेषवाची स्त्रीलिङ्ग । त व्युत्पादयितुमाह । ष्णिह प्रीतावित्यादिना ॥ दलोपषत्वे इति ॥ उदो दकारस्य लोप सस्य षत्वञ्च निपात्यत् इत्यर्थ । न च * धात्वादे षस्स ' इति कृतसकारस्य “ आदेशप्रत्ययो ' इत्येव षत्व सिद्धे किन्तन्निपातनेन इति वाच्यम् । ‘सात्पदाद्यो ' इति निषेधबाधनार्थ षत्वनिपातनस्यावश्य कत्वात् । न च उष्णिह्शब्दात् सुबुत्पत्ते पूर्व समासात् स्निह् इत्येतत् न पदम्। नितरा सकारस्य पदादित्वमिति वाच्यम् । पदादादिरिति पक्षे षत्वनिषेधप्रसत्ते इत्याहु । हस्य घः इति ॥ घोषनादसवारमहाप्राणसाम्यादिति भाव । नच * क्विन्प्रत्ययस्य ' इति कुत्वस्याऽसिद्धत्वात्

  • हो ढ ' इति ढत्वमेवोचितामिति वाच्यम् । षत्वापवाद कुत्वमिति कैयटादिमते तुल्यन्याय

तया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचर्त्वे इंति ॥ नच जश्त्वे कर्तव्ये

रेफान्तप्रकरणम्]
३०५
बालमनोरमा ।

॥ अथ हलन्तस्त्रीलिङ्गे वकारान्तप्रकरणम् ॥

द्यौः, दिवौ, दिव । द्युभ्याम् । द्युषु ।

इति वान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे रेफान्तप्रकरणम् ।।

गीः, गिरौ, गिर । एवं पू. । चतुरश्चतस्रादेश. । चतस्र. । चतस्र । चतसृणाम् ।

इति रेफान्ता ।


क्विन्प्रत्ययस्य कु ' इति कुत्वस्यासिद्धत्व शङ्कयम् । उष्णिगञ्चु, इति निर्देशेन जश्त्वे कर्तव्ये कुत्वस्यासिद्धत्वाभावज्ञापनातू । वस्तुतस्तु ‘क्विन्प्रत्ययस्य कु' इति कुत्व षत्वापवादो न भवति, इति मूलकारमते तुल्यन्यायात् टत्वस्यापि नापवाद । ततश्च तद्रीत्या ढगका इति बोद्यम् ॥

इति हान्ता ।

अथ वकारान्ता निरूप्यन्ते ॥ द्यौरिति । दिवुशब्द स्त्रीलिङ्ग । “द्योदिवौ द्वे स्त्रियाम्' इत्यमर । तस्मात् सु, 'दिव औत्' इति वकारस्य औकार , इकारस्य यण, रुत्व विसगौं, सुलोपस्य औत्वस्यानिभूतवकाराश्रयत्वेनाल्विधित्वात् स्थानिवत्त्वाभावात् न हल्डया दिलोप इति भाव । द्युभ्यामिति ॥ भ्यामादौ हलि 'दिव उत्' इत्युक्त्वमिति भाव. ॥

इति वान्ता ।

अथ रेफान्ता निरूप्यन्ते । गीरिति ॥ ‘गृ निगरणे' क्विप्, 'ऋत इद्धातो ' इति इत्त्व, रपरत्व, गिर्शब्दात् सुबुत्पत्ति, सोर्लोप , ' र्वोरुपधाया ' इति दीर्घ, रेफस्य विसर्ग इति भाव । भ्यामादौ तु हलेि ' 'र्वो इति दीर्घ, गीर्भ्यामित्यादि । गीष्षु-गी षु । एवं पूरिति ॥ गीर्वेदित्यर्थ । ‘पृ पालनपूरणया ' क्विप्, ‘उदोध्यपूर्वस्य' इत्युत्त्व रपरत्वम् । पुर्शब्दात् सो र्लोप, 'र्वो' इति दीर्घ, रेफस्य विसर्ग इति भाव । चतुरश्चतस्रादेशः इति । जश्शसो स्रीलिङ्गस्य चतुर्शब्दस्य “त्रिचतुरो स्त्रियाम्' इत्यनेनेति शेष । चतस्रः इति ॥ परत्वात् ‘चतुरनडुहो' इत्याम बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम् तु न। ‘विप्रतिषेधे यद्वाधित तद्वाधितमेव' इति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति ॥ “न तिसृ चतसृ' इति दीर्घनिषेध ॥

इतेि रेफान्ता ।

89

३०६
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तस्त्रीलिङ्गे मकारान्तप्रकरणम् ॥

किम कादेशे टाप् । का, के, का । सर्वावत् ।

४४१ । यः सौ । (७-२-११०)

इदमो दस्य यः स्यात्सौ । * इदमो म ' (सू ३४३) । इयम् । त्यदाद्यत्वं, टाप् । “दश्च' (सू ३४५) इति म । इमे, इमा ' । इमाम्, इमे, इमा ; । अनया । “हलि लोप ' (सू ३४७) । आभ्याम् । आभ्याम् । आभ्याम् । आभि. । अस्यै । अस्या , अनयो , आसाम् । अस्याम्, अनयो आसु । अन्वादेशे तु । एनाम्, एने, एना । एनया । एनयोः । एनयोः ।

इति मान्ता


अथ मकारान्ता निरूप्यन्ते । किमः इति । किम्शब्दात् स्त्रीलिङ्गाद्विभक्तौ किम क ' इति प्रकृते कादेशे कृत अदन्तत्वात् टाबित्यर्थ । सर्वावदिति ॥ सर्वाशब्द वदित्यर्थ । “सर्वनाम्रो वृत्तिमात्रे पुवद्राव ' इति न । शब्दस्वरूपपरस्य गौणतया कदाऽपि सर्वनामत्वाभावादिति भाव । अथ इदम्शब्दस्य स्त्रीत्वे विशेषमाह । यः सौ ॥ “इदमो म इत्यत इदम इत्यनुवर्तते, “दश्च' इत्यत द इति च षष्ठयन्तमनुवर्तते । तदाह । इदमो। दस्येति । पुसि तु नेद प्रवर्तते । ‘इदोऽय् पुसि' इति विशिष्य विधे । नापि क्लीबे । तस्य सो लुका लुप्तत्वात् । ततश्च परिशेषात् स्त्रियामेवेदम् । इयमिति । इदम् स् इति स्थिते, दका रस्य यत्वे, इयम् स् इति स्थिते, त्यदाद्यत्व बाधित्वा “इदमो म ' इति मकारस्य मकारे कृते हल्ङयादिना सुलोप इति भाव । इदम् औ इति स्थिते प्रक्रिया दर्शयति । त्यदाद्य त्वमिति । यदाद्यत्वे सति, पररूप, अदन्तत्वात् टापि, “दश्च' इति दकारस्य मत्वे, इमा औ इति स्थिते, “ औड आप ’ इति शीभावे, आद्गुणे इमे इति रूपम्। इमाः इति । जसि त्यदा द्यत्व, पररूपम्, टाप्, “दश्च' इति म , पूर्वेसवर्णदीर्घ इति भाव । अत्र विभक्तौ सत्या त्यदाद्यत्व, पररूप, टाप् च सर्वत्र विभक्तौ भवन्तीति बोध्द्यम् । इमा इत्यत्र इमा अस् इति स्थिते पूर्वसवर्णदीर्घ । ‘जस शी' इति तु न । टापि कृते अदन्तात् परत्वाभावात् । इमा मिति । अत्वपररूपटाब्मत्वेषु कृतेषु ‘आमि पूर्व' इति भाव । इमे इति ॥ औटि औवत् । इमाः इति । अत्वपररूपटाव्मत्वेषु पूर्वसवर्णदीर्घ । स्त्रीत्वान्नत्वाभाव इति भाव । अन येति । इदम् आ इति स्थिते, अत्व, पररूपम्, “ अनाप्यक ' इति इद् इत्यस्य अन् आदेश । अन् आ इति स्थिते, ‘आडि चाप ' इत्येत्वे, अयादेश इति भाव । टा प्रभृत्यजादौ सर्वत्र अन् आदेश इति बोध्द्यम् । हलेि लोपः इति ॥ भ्यामादौ हलेि इद् इत्यस्य लोप इत्यर्थ । आ

भ्यामिति । इदम् म्याम् इति स्थिते, इदो लोपे, अत्वे, पररूपे, टापि च रूपामिति भाव ।

सकारान्तप्रकरणम्]
३०७
बालमनोरमा ।

॥ अथ हलन्तस्त्रीलिङ्गे जकारान्तप्रकरणम् ॥

ऋत्विग्-' (सू ३७३) आदिना सृजे क्विन् अमागमश्च निपातितः। स्रक्-स्रग्, स्रजैौ, स्रज. । स्रग्भ्याम् । स्रक्षु ।

इति जान्ता

॥ अथ हलन्तस्त्रीलिङ्गे द्कारान्तप्रकरणम् ॥

त्यदाद्यत्वं टाप् । स्या, त्ये, त्या । एवं तद्, यद्, एतद् ।

इति दान्ता ।


३०७ आभिरित्यप्येवम् । अस्यै इति। इदम् ए इति स्थिते, अत्वपररूपटाप्सु, स्याडागमे, हूस्वत्वे , इदो लोप इति भाव । अस्या इत्ययेवम् । अनयोरिति । इदम् ओस् इति स्थिते, इदम इद अनादेशे, अत्वपररूपटाप्सु, ‘आङि चाप' इत्येत्वे, अत्यादेश इति भाव । आासामिति इदम् आम् इति स्थितें, अत्वपररूपटाप्सु, सुटि, इदो लोप इति भाव । अस्यामिति ॥ इदम् इ इति स्थिते, अत्वपररूपटाप्सु , डेरामि, स्याडागमे, हूस्वत्वे, इदो लोप इति भाव । आस्विति ॥ इदम् सु इति स्थिते, अत्वपररूपटाप्सु, इदो लोप इति भाव । अन्वादेशे त्विति । 'द्विती याटौस्वेन ' इत्येनादेशे, टापि रमावद्रूपाणि इति भाव ॥

इति मान्ता ।

अथ जकारान्ता निरूप्यन्ते । स्रज्ञ्शब्द व्युत्पादयति । ऋत्विगिति ॥ ‘सृज विसर्गे' अस्मात् क्विन्, ऋकारात् पर अमागम, मकार इत्, ऋकारस्य यण् रेफ, स्रज् शब्द स्त्रीलिङ्ग । “माल्य माला स्रजो मूर्धि ” इत्यमर । स्रक्-स्रगिति ।। ‘क्विन्प्रत्ययस्य कु ' इति कुत्व जश्त्वचर्त्वे इति भाव ॥

इति जान्ता ।

अथ दकारान्ता निरूप्यन्ते ।त्यद्शब्दस्य प्रक्रिया दर्शयति । त्यदाद्यत्वमिति ।

विभक्तौ, अत्व, पररूपे, टापि, त्या इति रूपम् । सर्वत्र तत सर्वावद्रूपाणि । सौ तु 'तदो स सौ ' इति तकारस्य स इति विशेष । एवमिति । तद् यद् एतद् एतेभ्य विभक्तौ अत्वपररूपटाप्सु सर्ववत् रूपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे “ आदेशप्रत्ययो ' इति षत्वमिति विशेष ॥

इति दान्ता ।

३०८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

वाक्-वाग्, वाचौ, वाचः । वाग्भ्याम् । वाक्षु ।

इति चान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥


॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥


अप्शब्दो नित्यं बहुवचनान्त . । * अप्तृन्-' (सू २७७) इति दीर्घ । आपः। अपः।


४४२ । अपो भि । (७-४-४८)

अपस्तकार स्याद्भादौ प्रत्यये परे । अद्भि । अद्भय. । अद्भय अपाम् ।अप्सु ।

इति पान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे शकारान्तप्रकरणम् ॥

दिक्-दिग्, दिशौ, दिश । दिग्भ्याम् । दिक्षु । “त्यदादिषु


अथ चकारान्ता निरूप्यन्ते ॥ वागिति ॥ वचे * किब्वचि' इत्यादिना के्विप्, दीर्घश्च, “वचिस्वपि' इति सम्प्रसारणाभावश्व, वाचू इात रूपम् । सुलोप, चो कु, जश्त्वचर्त्वे इति भाव ।

इति चान्ता ।

अथ पकारान्ता निरूप्यन्ते ॥ अप्शब्दः इति ॥ 'अप्सुमनस्समासिकतावर्षाणा बहुत्वञ्च ' इति स्रयधिकारे लिङ्गानुशासनसूत्रात् नित्य बहुवचनान्तत्व स्त्रीत्वञ्चेत्यर्थ । दीर्घः इति ॥ जपीति शेष । अपः इति । ‘अप्तृन्' इत्यत्र 'सर्वनामस्थाने चासम्बुद्धौ' इत्यनुवृत्ते शसि न दीर्घ इति भाव । अपो भि ।। * अच उपसर्गात्त ’ इत्यस्मात् त इत्यनुवर्तते । अङ्गाधिकारस्थमिदम् । ततश्च अङ्गाक्षिप्तप्रत्यय भि इति सप्तम्यन्तेन विशेष्यते, तदादिविधि । तदाह । अपस्तवकारः इत्यादिना । प्रत्यये किम्, अब्भक्ष । अद्भिरिति ॥ पकारस्य तकारे जश्त्वमिति भाव ॥

इति पान्ता ।

सकारान्तप्रकरणम्]
३०९
बालमनोरमा ।

(सू ४२९) इति दृशे किन्विधानादन्यत्रापि कुत्वम्। दृक्-दृग, दृशौ, दृश : ।

इति शान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे षकारान्तप्रकरणम् ॥

त्विट्-त्विड्, त्विषौ, त्विष । त्विड्भ्याम् । त्विट्त्सु-त्विट्सु । सह जुषत इति सजू, सजुषौ, सजुष । सजूभ्र्याम् । सजूष्षु-सजूषु । षत्वस्यासिद्धत्वादुत्वम्। आशी, आशिषौ, आशिष । आशीर्भ्याम् । आशीर्भि ।

इति षान्ता ।

॥ अथ हलन्तस्त्रीलिङ्गे सकारान्तप्रकरणम् ।

असौ । त्यदाद्यत्वं, टाप्। औङ. शी । उत्वमत्वे । अमू, अमू । अमूम्


अथ शकारान्ता निरूप्यन्ते । दिगिति । “दिश अतिसर्जने' ऋत्विगादिना

क्विन्, सुलोप, ‘व्रश्च' इति ष, तस्य जश्त्वेन ड , तस्य ‘क्विन्प्रत्ययस्य कु' इति कुत्वेन ग , तस्य चर्त्वविकल्प इति भाव । दृश्यन्ते अर्थाः अनयेति विग्रहे सम्पदादित्वात् दृशे क्विप्, तत स्सुलोपे, “ व्रश्च' इति षत्वमाशङ्कय आह । त्यदादिष्विति ॥ अन्यत्रापीति त्यदाद्युपपदाभावेऽपीत्यर्थ । क्विन् प्रत्यय यस्माद्विहित इति बहुव्रीह्याश्रयणादिति भावः । दृगिति ॥ षडगका प्राग्वत् ॥

इति शान्ता ।

अथ षकारान्ता निरूप्यन्ते । त्विडिति ॥ 'त्विष दीप्तौ' क्विप्, सुलोप, जश्त्व चर्त्वे इति भाव । सजूरितेि ॥ 'जुषी प्रीतिसेवनयो ' क्विप्, “सहस्य स सज्ञायाम् इति वा ‘ससजुषो ' इति निपातनाद्वा सहस्य सभाव, सोर्लोप, ‘ससजुषो रु' इति षस्य रुत्व, र्वोरुपधाया ' इति दीर्घ । “ आडश्शासु इच्छायाम्' क्विप्, * आशास क्वावुपसङ्खयानम् इत्युपधाया इत्व, ' शासिवसिघसीनाश्च ’ इति सस्य ष, आशिष्शब्दात् सोर्लोप, एतावत् सिद्धवत्कृत्य आह॥ षत्वस्येति ॥ आशीरिति । षस्य रुत्वे कृते * र्वोरुपधाया ' इति दीर्घ इति भाव ॥

इति षान्ता ।

अथ सकारान्ताः निरूप्यन्ते ॥ असाविति ॥ अदश्शब्दस्य स्त्रियामपि पुवदेव सौ

रूपमित्यर्थ. । अदस् औ इति स्थिते प्रक्रिया दर्शयति । त्यदाद्यत्वमित्यादिना ॥ अत्वे ,

३१०
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

अमू, अमू’ । अमुया, अमूभ्याम्, अमूभि । अमुष्यै, अमूभ्याम्, अमूभ्य अमुष्या । अमुष्या., अमुयो , अमूषाम् । अमुष्याम्, अमुयो , अमूषु

इति सान्ता

इति हलन्तस्रीलिङ्गप्रकरणम्


पररूपे, टापि, औड शीभावे, आद्गुणे, अदे, इति स्थिते, एकारस्य दीर्घत्वादूत्व दस्य मत्वचेत्यर्थ । विभक्तौ सत्याम् अत्व, पररूप, टाबित्येतत् सर्वत्र ज्ञेयम्। अमूरिति ॥ जसि अत्वपररूपटाप्सु, पूर्वसवर्णदीर्घ, ऊत्वमत्वे, टापि सति, अदन्तत्वाभावात् जसश्शीभावो न। एकाराभावान्नेत्त्वम् । अमूमिति ॥ पुवत्, ऊत्वन्तु विशेष । अमू इति ॥ औटि औवत्। अमूरिति । शसि जसीव रूपम् । स्त्रीत्वान्नत्वाभाव । अमुयेति । अदस् आ इति स्थिते अत्वपररूपटाप्सु, “ आडि चाप ' इत्येत्वे, अयादेशे, उत्वमत्वे इति भाव । अमूभ्यामिति अत्वपररूपटाप्सु, ऊत्वमत्वे इति भाव । एवममूभिरिति । अमुष्यै इति ॥ अदस् ए इति स्थिते, अत्वपररूपटाप्सु, स्याङ्ढ्रस्वौ , उत्वमत्वे, षत्वमिति भाव । अमूभ्य इत्यपि भ्यावत् । टापि अदन्तत्वाभावादेत्वन्न। अमुष्या. इति ॥डसो डेवत्,रुत्वाविसर्गौ तु विशेष । अमुयोरिति ओसि अत्वपररूपटाप्सु, “ आडि चाप ' इत्येत्त्वे, अयादेशे, मुत्वमिति भाव । अमूषामिति ॥ आमि, अत्वपररूपटाप्सु, सुटि, ऊत्वमत्वे, सस्य षत्वमिति भाव अमुष्यामिति ॥ अदस् इ इति स्थिते, अत्वपररूपटाप्सु, डेरामि, स्याडूढूस्वौ, मुत्वमिति भाव अमृष्विति ॥ सुपि, अत्वपररूपटाप्सु, ऊत्वमत्वे, षत्वमिति भाव

इति सान्ता

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमाख्याया हलन्तस्त्रीलिङ्गप्रकरण समाप्तम्

श्रीरस्तु ।

॥ अथ हलन्तनपुंसकलिङ्गे हकारान्तप्रकरणम् ॥

स्वमोर्लुक् । दत्वम् । स्वनडुत्-स्वनडुद्, स्वनडुही । “चतुरनडुहो.–- (सू ३३१) इत्याम् । स्वनङ्वांहि । पुनस्तद्वत् । शेषं पुंवत् ।

इति हान्ता

॥ अथ हलन्तनपुंसकलिङ्गे वकारान्तप्रकरणम् ॥

  • दिव उत्', (सू ३३७) । अहर्विमलद्यु । अन्तर्वर्तिनी विभक्तिमा

श्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पद्संज्ञायां प्राप्तायाम् “उत्तरपदत्वे चापदा


अथ हलन्तनपुसकलिङ्गे हकारान्ता निरूप्यन्ते । सु शोभना अनड़्वाह यस्य कुल स्येति बहुव्रीहौ स्वनडुह्शब्दात् नपुसकलिङ्गात् सुबुत्पत्ति । ननु तत्र सौ परत ‘चतुरनडुहो ' इत्याम्, “अम् सम्बुद्धौ' इत्यम्, “सावनडुह ' इति नुम् च स्यात् । हल्डयादिना सुलोपेऽपि प्रत्ययलक्षणसत्वादित्यत आह । स्वमोर्लुगिति ॥ परत्वात् हल्डयादिलोप बाधित्वा 'स्वमो र्नपुसकात्' इति लुक् । ततश्च लुका लुप्तत्वेन प्रत्ययलक्षणाभावादामादि न भवतीति भाव । दत्वमिति ॥ 'वसुस्रसु' इत्यनेनेति शेष । दत्वविधे पदाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्ते रिति भाव । नच तत्रापि “न लुमता' इति निषेधश्शङ्कय । दत्वस्य सुबन्तत्वरूपपदत्वनिमित्त कतया अङ्गकार्यत्वाभावादित्याहु । स्वनडुदिति ॥ दत्बे चर्त्वविकल्प । 'उर प्रभृतिभ्य कम्' इति तु न शङ्कयम् । तत्र गणे अनङ्वानित्येकवचनस्यैव पाठादिति बहुव्रीह्यधिकारे मूल एव वक्ष्यते । स्वनडुही इति ॥ 'नपुसकाच' इत्यौडश्शीभाव । स्वनङ्वांहीति ॥ ‘जश्श सो शि ? इति शिभावे, तस्य सर्वनामस्थानत्वात् “चतुरनडुहो' इत्यामि, “नपुसकस्य झलच इति नुमि, ‘नश्च' इत्यनुस्वार इति भाव । अत्र यद्वक्तव्य तत्पुल्लेिंङ्गनिरूपणे उक्तम् ।

इति हान्ता ।

अथ वकारान्ता निरूप्यन्ते ॥ विमला दौ आकाश यस्य अह् इति बहुव्रीहौ,

सुब्लुकि, विमलदिव्शब्दात् सोर्लुक्। एतावत् सिद्धवत्कृत्य आह । दिव उदिति ॥ अहर्वि

३१२
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

दिविधौ प्रतिषेध.' (वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी, विमल दिवि । “ अपदादिविधौ' किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पद्त्वम सत्येव । चकारस्य कुत्वे तु न ।

इति वान्ता ।


मलद्वियति ॥ वस्य उत्वे इकारस्य यणिति भाव । अहर्ग्रहण नपुसकत्वसूचनार्थम् । ननु विमलदिव् औ इति स्थिते ‘नपुसकाञ्च' इति शीभावे विमलदिवी इति रूप वक्ष्यति । तद युक्तम् । 'दिव उत्' इत्युक्त्वप्रसङ्गात् । नच विमलदिवी इति ससुदायस्यैव सुबन्ततया पद त्वान्न वकारस्य दिवशब्दरूपपदान्तत्वमिति वाच्यम्। “सुपो धातु' इति लुप्ता दिवशब्दोत्तरा विभक्तिं प्रत्ययलक्षणेनाश्रित्य दिव् इत्यस्य पदत्वात् । नच लुका लुप्तत्वात् न प्रत्ययलक्षणमिति वाच्यम् । पदसज्ञायास्सुबन्तधर्मतया अङ्गधर्मत्वाभावेन तत्र “न लुमता' इति निषेधाप्रवृत्ते । अन्यथा राज्ञ पुरुष राजपुरुष इत्यादौ पूर्वभागे नलोपादिक न स्यादित्याशङ्कय आह । अन्तर्वर्तिनीमित्यादि ॥ उत्तरपदत्वे चेति ॥ समासे उत्तरखण्डस्य पदसज्ञाया कर्त व्यायाम् “ अन्तर्वर्तिविभक्तिलोपे प्रत्ययलक्षणप्रतिषेधो वक्तव्य पदादिविधि वर्जयित्वा ' इति वार्तिकमेतत् । विमलदिवी इति ॥ औडेि रूपम् । विमलदिवि इति ॥ शसि सति जश्शसो शि ’ इति शिभावे रूपसिाद्धि । अझलन्तत्वान्न नुम् । दधिसेचाविति ॥ सिञ्चते क्लिप् । दध सेचौ दधिसेचौ समासे पूर्वोत्तरपदावयवसुपोर्लुकेि समासात् पुन सुबु त्पत्तिरिति स्थिति । तत्र उत्तरखण्डादुत्तरा विभक्ति लुप्ता प्रत्ययलक्षणेनाश्रित्य सेच इत्यस्य पदत्वेन तत्सकारस्य पदादितया 'सात्पदाद्यो ' इति षत्वनिषेध इष्ट । 'उत्तरपदत्वे प्रत्ययलक्षण प्रतिषेध ? इत्येतावत्येवोक्त्ते तु सेच् इत्युत्तरखण्डस्य पदसज्ञाया कर्तव्याया प्रत्ययलक्षणप्रतिषेध स्यात् । तथाच सेच् इत्यस्य सुबन्तत्वाभावेन अपदतया तत्सकारस्य पदादित्वाभावेन षत्व निषेधो न स्यात् । अत अपदादिविधावित्युक्तम् । षत्वनिषेधस्य पदादिविधितया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधाभावेन प्रत्ययलक्षणमाश्रित्य सेच् इत्यस्य पदान्तत्वात् तत्सकारस्य सात्पदाद्यो ' इति षत्वनिषेधो निर्बाध.। ननुसेच् इत्युत्तरखण्डस्य पदत्वेचकारस्य कुत्व स्यादित्यत आह । चकारस्य कुत्वे तु नेति ॥ कुत्वे कर्तव्ये तु सेच् इत्यस्य पदत्वन्नास्त्येव । कुत्वस्य पदान्तविधित्वेन पदादिविधिभिन्नतया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधसत्वेन पदत्वाभावा दिति भाव । ननु दधि सिञ्चत इति सोपपदाद्विचि उपपदसमासे षत्व दुर्वारम् । 'गतिकारको पपदाना कृद्भिस्सहसमासवचनस्य प्राक् सुबुत्पत्ते' इति वक्ष्यमाणत्वेन सेच् इत्यस्य अन्तर्वर्तिसुब भावेन अपदान्ततया 'सात्पदाद्यो ' इति निषेधस्य तत्राप्रवृत्तेरिति चेत्, अत्र सोपपदात् सिचे विच अनभिधानादिति भाव इति कैयटस्समाहितवान् । पदात् आदि पदादिरिति पक्षे तु उपपदसमासेऽपि षत्व सुपरिहरम् । नचैवमपि परमश्चासौ दण्डी च परमदण्डी स प्रिय यस्य स परमदण्डिप्रिय इत्यत्र अवान्तरतत्पुरुषस्य उत्तरखण्डे नलोपानुपपत्ति । “उत्तरपदत्वे च' इति प्रत्ययलक्षणप्रतिषेधेन तस्य पदत्वाभावादिति वाच्यम्। मध्द्यपदत्वानाक्रान्तस्यैव उत्तरखण्डस्य विवक्षितत्वादित्यास्तान्तावत् ॥

इति वान्ता

रेफ, मकारान्तप्रकरणम्]
३१३
बालमनोरमा ।

॥ अथ हलन्तनपुंसकलिङ्गे रेफान्तप्रकरणम् ॥

वा , वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि ।

इति रेफान्ता ।

॥ अथ हलन्तनपुंसकलिङ्गे मकारान्तप्रकरणम् ।।

  • न लुमता–’ (सू २६३) इति कादेशो न । किम्, के, कानि । इदम् ,

इमे, इमानि । “अन्वादेशे नपुसके एनद्वक्तव्य ' (वा १५६९) । एनन्, एने, एनानि । एनेन । एनयो । एनयो ।

इति मान्ता ।


अथ रेफान्ता निरूग्यन्ते । वारिति ॥ वार्शब्दो रेफान्तो नपुसकलिङ्ग । “आप स्स्त्री भून्नि वार् वारि” इत्यमर । वार्शब्दात् स्वमोर्लक्, रेफस्य विसर्ग, इति भाव । चत्वा रीति ॥ चतुर्शब्दे नित्य बहुवचनान्त, तस्य जश्शसोश्शि , तस्य सर्वनामस्थानत्वात् 'चतु रनडुहो " इति प्रकृते आम् । स च मित्त्वादन्त्यादच उकारात् पर, उकारस्य यण, अझ लन्तत्वान्न नुम् इति भाव ॥

इति रेफान्ता ।

अथ मकारान्ता निरूप्यन्ते । किम्शब्दात् स्वमोर्लुकि प्रत्ययलक्षणमाश्रित्य विभक्ति परकत्वात् कादेशमाशङ्कय आह । न लुमतेति ॥ सोरमश्चान्यत्र कादेशे सर्वशब्दवद्रूपाणीत्याह । के, कानीति ॥ इदमिति ॥ स्वमोर्लुकि रूपम्। ‘इदमो म, दश्च' इत्यादिविधयो न भवन्ति । ‘न लुमता' इति निषेधादिति भाव । इमे इति ॥ औडि अत्व, पररूपम्, ‘दश्च' इति दस्य म ‘नपुसकाच' इति शीभाव, गुण इति भाव । इमानीति ॥ जश्शसोश्शि, अत्व, पररूप, ‘दश्च' इति म, “नपुसकस्य झलच ' इति नुम्, “सर्वनामस्थाने च' इति दीर्घ इति भाव । अन्वा देशे नपुंसके एनद्वक्तव्यः इति ॥ 'इदमेतदो ' इति शेष । इदच अम्येवभवति । तथाच भाष्ये “एनदिति नपुसकैकवचने वक्तव्यम्” इति पठित्वा “कुण्डमानय प्रक्षालयैनत्” इत्युदाहृतम् । औट्शसो टश्च ओसोश्च 'द्वितीयाटौस्स्वेन ' इत्येनादेश एव इति मत्वा आह । एने इत्यादि । वस्तुतस्तु 'द्वितीयाटौस्स्वेनत्' इत्येव सूत्रयताम्। नपुसके अमो लुकि एनदिति सिध्ध्यति । एनम्, एनौ, एनान् । एनेन, एनयो, इति तु त्यदाद्यत्वेन सिद्धमिति भाष्ये स्थितम् । परमार्थतस्तु नपुसकैकवचने अमि एनदादेश । एनम्, एनौ, इत्याद्यर्थ 'द्वितायाटैस्स्वेन ? इत्यत्र एनादेशो विधातव्य । येन नाप्राप्तिन्यायेन एनदादेशस्य त्यदाद्यत्वापवादत्वेन त्यदाद्यत्वासम्भवादिति शब्देन्दुशेखरे स्थित भाष्यप्रदीपोद्योते प्रपश्चितश्च ।

इति मान्ता ।

३१४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

ब्रह्म, ब्रह्मणी, ब्रह्माणि । * सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य ' हे ब्रह्मन्-हे ब्रह्म । 'रोऽसुपि' (सू १७२) । अहर्भाति । *विभाषा डिश्यो (सू २३७) । अह्नी-अहनी, अहानि ।

४४३ । अहन् । (८-२-६८)

अहन्' इत्यस्य रु स्यात्पदान्ते । अहोभ्याम्, अहोभि । इह * अह “अहोभ्याम्’ इत्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते * अहन्' इत्यावर्त्य एकेन नलोपाभावं निपात्य द्वितीयेन रुर्विधेय । तदन्तस्यापि रत्वरुत्वे । दीर्घाण्य हानि यस्मिन् स दीर्घाहा निदाघ । इह हल्डयादिलोपे प्रत्ययलक्षणेन “असुपि


अथ नकारान्ता निरूप्यन्ते । ब्रह्मति ॥ वेदादौ वाच्ये ब्रह्मन्शब्द नपुसकलिङ्ग । वेदस्तत्व तपो ब्रह्म ब्रह्मा विप्र प्रजापति ? इत्यमर । स्वभोर्लुकि नलोप इति भाव । ब्रह्मणी इति ॥ औड शी' ‘अट्कुप्वाड्’ इति णत्वम् । 'विभाषा डिश्यो ' इत्यल्लोपस्तु न । ‘न सयोगा द्वमन्तात्' इति निषेधादिति भाव । ब्रह्माणीति ॥ जश्शसो शि, तस्य सर्वनामस्थानत्वात् नान्तलक्षणो दीर्घ । हे ब्रह्मन्निति ॥ “सम्बुद्धौ नपुसकानाम् ' इति नलोपविकल्प इति भाव । अथ अहन्शब्दात् स्वमोर्लुकि 'अहन्’ इति रुत्वे प्राप्ते आह । रोऽसुपीति ॥ लुका लुप्तत्वेन प्रत्ययलक्षणाभावादिति भाव । अहर्भातीति ॥ अत्र रुत्वे तु 'हशि च' इत्युक्त्वे गुणे अहो भातीति स्यात् । रेफविधौ तस्य उत्त्वन्न, रोरित्युकारानुबन्धग्रहणादिति भाव । अहानीति ॥ जश्शसो शि, सर्वनामस्थानत्वात् उपवादीर्घ , अल्लोपस्तु न, सर्वनामस्थान त्वादिति भाव । टादावचि अल्लोप, अहा, अहे, इत्यादि । भ्यामादौ हलेि विशेषमाह । अहन् ॥ 'ससजुषो रु ' इत्यत रुरित्यनुवर्तते । “स्कोस्सयोगाद्यो ' इत्यत अन्त इति च , पदस्येत्यधिकृतम्, अहन् इति लुप्तषष्टीकम् । तदाह । अहन्नित्यस्येत्यादिना ॥ अहो । भ्यामिति ॥ नकारस्य रुत्वे, ‘हशि च' इत्युत्त्चे, गुण इति भाव । ननु अह, अहोभ्यामित्यत्र रत्वरुत्वयोरसिद्धत्वात् नलोपस्स्यात् । नचव रत्वरुत्वे नलोपापवादाविति वाच्यम् । ‘न डिसम्बुद्वद्यो ' इति नलोपनिषेधस्थले हे अहरित्यत्र दीर्धाणि अहानि यस्मिन् स दीर्घाहा, हे दीर्घाहो निदाघ इत्यत्र च, नलोपे असत्यपि रत्वरुत्वयोरारम्भात् इत्याशङ्कय निराकरोति । इहेति ॥ एकेनेति ॥ आवृत्तयो प्रथमेन 'अहन्’ इति सूत्रेण पदान्ते अहन्नित्येव स्यात् न तु नलोप इत्यर्थकेनेत्यर्थ । द्वितीयेनेति ॥ अहन्नित्यस्य रु स्यात् पदान्ते इत्यर्थकेन त्यर्थ । एवञ्च “अहो नलोपप्रतिषेध ' इति वार्तिकन्न कर्तव्यमिति भाव । तदन्तस्यापीति ॥ अहन्शब्दान्तस्यापि रत्वरुत्वे भवत, पदाधिकारस्थत्वादिति भाव । “ग्रहणवता प्राति पदिकेन तदन्तविधिर्नास्ति’ इति निषेधस्तु प्रत्ययविधिमात्रविषय” इति ‘असमासे निष्कादिभ्य

इति सूत्रे भाष्यकैयटयोस्पष्टम् । तदन्ते रुत्वप्रवृत्ति दर्शयति । दीर्घाहा निदाघः इति ॥

नकारान्तप्रकरणम्]
३१५
बालमनोरमा ।

इति निषेधाद्रत्वाभावे रु , तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घ । सम्बुद्धौ तु हे दीर्घाहो निदाघ, दीर्घाहाणौ, दीर्घहाण । दीर्घाह्णा । दीर्घहोभ्याम् । दण्डि, दण्डिनी, दण्डीनि । स्रग्वि, स्रग्विणी, स्त्रग्वीणि । वाग्मि, वाग्मिनी वाग्मीनि । बहुवृत्रह वहुवृत्रघ्नी-बहुवृत्रहणी, बहुवृत्रहाणि । बहुपूष, बहुपृष्णी बहुपूषणी, बहुपूषाणि. । वह्वर्यम, बह्वर्यम्णी—वह्वर्यमणी, बह्वर्यमाणि ।

इति नान्ता

दीर्घहन्शब्दान् पुल्लिंङ्गात् स परत्वादुपवादार्धे कृते हल्डयादिना सुलोपे । “अहन ' नि रूत्वे, ‘भेोभगो’ इत्यपूर्वत्वाद्यत्वे, ‘हलि सर्वेषाम्’ इति यलोपे, रूपमिति भाव । ननु मुलोपे कृते रोऽसुपि' इति रत्वे तस्य यत्वन्न भवति । यत्वविधा रो इत्युकारानुबन्धग्रहणात् । तथाच दीघार्हानिदाघ इत्येव युक्तमित्यत आह । इह हल्ङ-यादीत्यादि । ननु नान्तलक्षणदीर्घस्य परत्वेऽपि अकृतव्यूहपरिभाषया हल्ड्यादिलोपात् प्राक् प्रवृत्तिर्न सम्भवति । रुत्वेन नकारस्य विनाशोन्मुखत्वादित्यत आह । तस्यासिद्धत्वादिति । प्रवृत्तस्य रुत्वस्यासिद्धत्वान्नान्त लक्षणो दीघेो निर्बाध इति भाव । वस्तुतस्तु अकृतव्यूहपरिभाषाया निर्मूलत्वादिह हल्डयादैि लोपात् पूर्वमेव परत्वादुपधादीर्घ इत्येवोचितमित्यलम् । सम्बुद्धौ त्विति ॥ सोरत्र हल्डयादिलोपात् प्रत्ययलक्षणमाश्रित्य ' असम्बुद्धो ' इति प्रवृत्ते उपधादीर्घभावे रुत्वे, “हशि च' इत्युक्त्वे, आद्गुणे, हे दीर्घाहो निदाघ इति रूपमित्यर्थ । अत्र 'रोऽसुपि' इति रत्वविधस्तद न्तेऽपि प्रवृत्तौ फलन्तु नपुसके दीर्घाहर्निदाघजालमित्यादि बोध्द्यम् । दण्डीति ॥ दण्डोऽख्या स्तीत्यर्थे “अत इनिठनौ' इति इनि , दण्डिन्शब्दात् स्वमोर्लुक्, नस्य लोप इति भाव । दण्डिनी इति ॥ औडश्शी । असर्वनामस्थानत्वात् ‘इन्हन्’ इति नियमाञ्च न दीर्घ इति भाव । दण्डीनीति ॥ जश्शसेो शि 'इन्हन्' इति दीर्घ इति भाव । स्रग्वीति ॥ “अस्मायाम धास्रजो विनि ' इति स्रज्शब्दात् मत्वर्थीयो विनि । स्रज् इत्यस्य अन्तर्वर्तिनी विभ क्तिमाश्रित्य पदत्वात् जस्य कुत्व, स्रग्विन्शब्दात् सुबुत्पत्ति । दण्डिवद्रूपाणि । अत्र इन अनर्थ कत्वेऽपि “इन्हन्' इत्यत्र ग्रहण भवत्येव । “ आनिनस्मन्’ इति वचनादिति बोध्द्यम् । वा ग्मीति ॥ ‘वाचेो ग्मिनि ' इति ग्मिनि । तद्धितत्वान्न गकार इन्, चकारस्य जश्त्वम्, कुत्वम् वाग्मिन्शब्दात् सुबुत्पत्ति, स्रग्विदूपाणि । बहव वृत्रहण यस्मिन् मन्वन्तरे इति बहुव्रीहौ। बहुवृत्रहन्शब्दात् स्वमोर्लुकि, नलोपे, बहुवृत्रहेति रूपम् । औडश्श्याम्, अल्लोपे, “हो हन्ते इति कुत्वे, वृत्रघ्नी इति रूपम् । “ अत्पूर्वस्य' इति नियमान्न णत्वम् । एतावत्सिद्धवत्कृत्य जश्शसोराह । बहुवृत्रहाणीति ॥ शे सर्वनामस्थानत्वेन तस्मिन् परे अल्लोपाभावात् 'इन्हन् इत्युपधादीर्घे 'एकाजुत्तरपदे ण ' इति णत्वमिति भाव । बहुपूषाणीति ॥ बहव पूषण यस्मिन्निति बहुव्रीहि । बहुपूष, बहुपूष्णी ‘रषाभ्याम्' इति णत्वम् । जश्शसोस्तु शि

  • शौ' इति दीर्घ, 'अटकुप्वाड्' इति णत्वम् । बह्वर्यमाणीति ॥ बहव अर्यमणो यस्मि

न्निति बहुव्रीहि बहुपूषवद्रूपाणि ॥

इति नान्ता

३१६
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तनपुंसकलिङ्गे जकारान्तप्रकरणम् ।।

असृज’ पदान्ते कुत्वम्, सृजे क्विनो विधानान् । विश्वसृडादौ तु न । सृजिदृशो –’ (सू २४०५) इति सूत्रे * रज्जुस्सृड्भ्याम्' इति भाष्यप्रयो गात् । यद्वा * ब्रश्च-'(सू २९४) आदिसूत्रे सृजियज्यो पदान्ते षत्वं कुत्वा पवाद् । स्रगृत्विक्छब्दयोस्तु निपातनादेव कुत्वम्। असृक्छब्दस्तु अस्यतेरौ


अथ जकारान्ता निरूप्यन्ते । शरीर यदा उत्पद्यते तदैव सृज्यते नदन्तादिवन्मध्ये इत्यर्थ सृजवधातो नञ्पूर्वात् सम्पदादित्वात् क्विप्, उपपदसमासे “नलोपो नज ’ इति नकार लोपे, असृज्शब्द रक्तपर्याय नपुसकलिङ्ग । “रुधिरासृग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमर । तस्य स्वमोर्लुकि विशेषमाह । अस्सृज. पदान्ते कुत्वमिति ॥ 'क्विन्प्रत्ययस्य’ इति कुत्व स्यासिद्धत्वात् “चो कु ' इति प्राप्त कुत्व बाधित्वा तदपवादे व्रश्चादिषत्वे कृते, तस्य क्विन्प्रत्ययस्य ' इति कुत्वेन खकार , अघोषश्वासविवारमहाप्राणत्वसाम्यादित्यर्थ । नच षत्वस्य निरवकाशत्व शङ्कयम् । सृष्टमित्यादौ अपदान्ते “क्विन्प्रत्ययस्य कु ' इति कुत्वाभाव स्थले षत्वस्य चरितार्थत्वात् । ननु क्विन्नन्तत्वाभावादिह * क्विन्प्रत्ययस्य ' इति कुत्व कुत इत्यत आह । सृजेः क्विनो विधानादिति ॥ ऋत्विगादिसूत्रेण इति शेष । तथाच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणादिहापि कुत्व निर्बाधमिति भाव । भाष्यप्रयोगादिति ॥ नच 'रज्जुसृड्भ्याम्' इति भाष्यप्रयोगात् विश्वसृडादौ कथ कुत्वाभाव इति वाच्यम् । ज्ञाप कस्य सामान्यापेक्षत्वात् । नचैव सति असृज्शब्देऽपि कुत्व न स्यादिति वाच्यम् । अनव्यय पूर्वपदस्य सृजेरेव भाष्यप्रयोगत कुत्वाभावबोधनादिति भाव । ननु उदाहृतभाष्यप्रयोगात् विश्वसृड्रज्जुसृडादौ षत्वसिद्धावपि देवान् यजतीति देवेट् इत्यादौ 'चो कु ' इति कुत्वस्या सिद्धत्वात् व्रश्चादिना षत्वे, तस्य “क्विन्प्रत्ययस्य कु ' इति कुत्व दुर्वारमित्यस्वरसादाह । यद्वेति ॥ षत्वं कुत्वापवादः इति । यद्यपि सृष्टमित्यादौ अपदान्ते षत्व सावकाशम् । तथापि यजिसृज्यो पूर्वोत्तरसाहचर्येण पदान्तेऽपि विशिष्यविहितत्वान्निरवकाशत्वाच्च पदान्तविषये षत्व कुत्वापवाद । तथाच विश्वसृडादौ देवेडादै च षत्वर्निबाधम् । अत एव 'सृजिदृशो ' इति सूत्रे रज्जुस्सृड्भ्यामिति काम्यज्विधिसूत्रे उपयटकाम्यतीति च भाष्यप्रयोगस्सङ्गच्छत इति भाव । नन्वेव सति स्रगृत्विक्छब्दयोरपि “क्विन्प्रत्ययस्य' इति कुत्व बाधित्वा तव्रश्चादिना षत्व स्यादित्यत आह । स्रगृत्विक्छब्दयोरिति ॥ ऋत्विगादिसूत्रे ऋत्विक् स्रक् इति निपा तनादेव कुत्वमित्यर्थ । नच स्रष्टा यष्टा इत्यादौ अपदान्ते निपातनात् कुत्वापत्तिरिति वाच्यम् । निपातनेन ह्यनयो अपवादभूतषत्वस्य अप्रवृत्तिमात्र बोछद्यते । कुत्वन्तु खशास्त्रेणैव यथायथ भवतीति न दोष । ननु तर्हस्सृक्छब्देऽपि कुत्वापवादघ्षत्व स्यात् । ऋत्विगादिसूत्रे स्रक्छब्द स्यैव कुत्वनिपातनात् इत्यत आह । अस्सृक्छब्दस्त्विति ॥ “असु क्षेपणे' इत्यस्मात् औणा दिके ऋजिप्रत्यये सति निष्पन्नस्य असृक्छब्दस्य ‘व्रश्च' इति षत्वाविषयत्वात् ‘चो कु' इति कुत्वे

  • अनव्ययपूर्वपदे कुत्वाभाव अव्ययपूर्वपदे कुत्वम् ।
    दकारान्तप्रकरणम्]
    ३१७
    बालमनोरमा ।

णादिके ऋज्प्रत्यये बाध्ये । असृक्-असृग्, अमृजी, असृजि । “पद्दन (सू २२८) इति वा । असन्, असानि । असृजा-अस्ना, असृग्भ्याम्-अस भ्यामित्यादि । ऊर्क -ऊर्ग, ऊर्जी, ऊनर्जि । नरजाना सयोग. । 'बहूर्जि नुम्प्र तिषेध ' (वा ४३३१) । * अन्त्यात्पूर्वो वा नुम्' (वा ४३३२) । बहूर्जि-बहूर् जि वा कुलानि ।

इति जान्ता ।

॥ अथ हलन्तनपुंसकलिङ्ग दकारान्तप्रकरणम् ।

त्यत्-त्यद्, ये, त्यानि । तत्-तद्, ते, तानि । यत्-यद्, ये, यानि । एतत्-एतद्, एते, एतानि । अन्वादेशे तु एनन् । बेभिद्यते क्विप् । बेभित्

सति असृक्छब्दो बोध्द्य इत्यर्थ । असृञ्जीति ॥ जश्शसो शि, झलन्तत्वान्नुम्, “नश्च' इत्यनुस्वार, तस्य परसवर्णो लकार इति भाव । असानीति ॥ शसश्शि, नान्तत्वाद्दीर्घ इति भाव । अस्नेति ॥ तृतीयैकवचने असन्नादेशे अल्लोप । असृग्भ्यामिति ॥ असन्ना देशाभावे कुत्वे जश्त्वमिति भाव । असभ्यामिति ॥ भ्यामादौ असन्नादेशे नलोप इति भाव । ऊर्गिति ॥ ‘ऊर्ज बलप्राणनयो' क्विप्, स्वमोर्लुक्, कुत्वेन ग, तस्य चर्त्वविकल्प इति भाव । ऊर्न्जीति ॥ जश्शसो शि, झलन्तत्वान्नुम्, स च मित्वादन्त्यादच ऊकारात् परो भवति । तदाह । नरजानां संयोगः इति ॥ बहूर्क्छब्दोऽपि प्रायेण ऊर्ग्वदेव। जश्शसो शिभावे कृते, झलन्तलक्षणनुमि ऊकारादुपरि प्राप्ते, “बहूर्जि प्रतिषेधो वक्तव्य ' 'अन्त्यात् पूर्व नुममेक इच्छन्ति' इति च वार्तिक प्रवृत्तम् । तदेतदर्थतस्सङ्ग्रह्णाति । बहूर्जीति ॥ बहूर्ज्शब्दे अन्त्यादच ऊकारात् उपरि नुम प्रतिषेधो वक्तव्य, किन्तु अन्त्याद्वर्णात् पूर्वो नुम् वा स्या दित्यर्थ । बहूर्जीति । जश्शसोर्नुमभावे रूपम् । बहूर्ञ्जीति ॥ जकारात् पूर्व रेफादुपरि नुमि कृते, श्चुत्वस्यासिद्धत्वात् “नश्च' इति तस्यानुस्वारे, तस्य परमवर्णे, जकारे रूप बोध्द्यम् । अत्र बहूर्जिप्रतिषेध इति प्रथमवार्तिक न कर्तव्यम् । 'नपुसकस्य झलच ' इति सूत्रस्य अच परो यो झल् तदन्तस्य क्लीबस्य नुम् स्यादिति व्याख्याने सति नुम एवात्राप्रसक्त्ते । न चैव सति वनानीत्यादावव्याप्तिश्शङ्कया । “इकोऽचि विभक्तौ' इत्यत अचीत्यनुवर्त्य अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुम् स्यादिति वाक्यान्तराश्रयणादिति भाष्ये स्थितम् । एवञ्च ऊर्कच्छब्दे शैौ

  • नरजाना सयोग ' इति मूल भाष्यविरुद्धत्वादुपेक्ष्यमेव । तत्र अच परस्य झल अभावेन

नुम अप्रसत्ते ॥ इति जान्ता । अथ दकारान्ता निरूयन्ते । त्यदिति ॥ त्यद्, तद्, यद्, एतद् एषा स्वमोर् लुका लुप्तत्वात् त्यदाद्यत्व, पररूप, “तदा स सौ' इति सत्वञ्च, न भवति । इतरत्र तु सर्वत्र

त्यदाद्यत्वे पररूपे च अदन्तवद्रूपाणि, सर्वनामकार्यञ्च, इति बोध्यम् । अन्वादेशे त्वेनदिति ॥

३१८
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

बेभिद्, बेभिदी। शावल्लोपस्य स्थानिवत्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्वाभावात् । बेभिदि ब्राह्मणकुलानि । चेच्छिदि ।

इति ढान्ता

॥ अथ हलन्तनपुंसकलिङ्गे चकारान्तप्रकरणम् ।।

“गवाक्छब्दस्य रूपाणि क्लीवेऽर्चागतिभेदत असन्ध्यवड्पूर्वरूपैर्नवाधिकशतम्मतम् ।


अन्वादेशे नपुसकैकवचने एनद्विधानादिति भाव । औडेि जश्शसोश्च एन, एनानि । बेभिद्यतेरिति ॥ श्तिपा निर्देशोऽयम् । बेभिद्य इति यडन्ताद्धातोरित्यर्थ । 'भिदिर् विदारणे ' । अस्मात् यडि “सन्यडो ' इति द्वित्वे, हलादिशेषे , “ अभ्यासे चर्च' इत्यभ्यास भकारस्य जश्त्वेन बकारे, 'गुणो यड्लुको ' इति गुणे, बेभिद्य इति रूपम् । तस्मात् “सना धन्ता ' इति धातुत्वात् क्विप् , अतो लोप यस्य हल ' इति यलोप।बेभिद्शब्दात् स्वमेोर्लुक्, जश्त्वचत्वें बेभिद्--बेभित् इति रूपमिति भाव । बेभिदी इति ॥ औड इया रूपम् । जश्शसोश्शो झलन्तलक्षणनुममाशङ्कय आह । शीविति ॥ स्थानि वत्त्वादिति ॥ “ अञ्च परस्मिन्' इत्यनेनेति शेष । न चात्र अल्लोपस्थानिभूतादच पूर्व दकार एव, न विकार, तस्य दकारेण व्यवधानात् । तथाच तस्य नुम्विधि स्थानिभूता दच पूर्वस्य विधिर्नेति वाच्यम् । “अच परस्मिन्’ इत्यत्र व्यवहितपूर्वस्यापि ग्रहणस्योक्त त्वात् । ‘क्वौ लुप्त न स्थानिवत्' इति तु न सार्वत्रिकमिति “दीवीवेवीटाम्' इत्यत्र कैयटे स्पष्टम् । नन्वल्लोपस्य स्थानिवत्त्वात् झलन्तलक्षणनुमोऽभावेऽपि अजन्तलक्षणो नुम् दुर्वार इत्यत आह । अजन्तलक्षणस्तु नुम् नेति । कुत इत्यत आह । स्वविधौ स्थानि वत्वाभावादिति ॥ अल्लोपस्य स्थानिवत्वमाश्रित्य मित्वादन्त्यादच पर प्रवर्तमानो हि नुम् दकारोपरितनस्य अकारोपलक्षितदेशस्योपरि प्रवृत्तिमर्हति । तथाच लोपस्थानिभूतस्य स्वस्यैवात्र नुम्विधि । तस्मिन् कर्तव्येल्लोस्थानिवत्व न सम्भवति । स्थान्यपेक्षया पूर्वस्यैव विधौ अच परस्मिन्’ इत्यस्य प्रवृत्ते । स्थानिवत्सूत्रमपि स्थानिभूतस्य कार्यविधौ न प्रवर्तते।

अनाल्विधाविति निषेधादित्यर्थ । अच परस्मिन्’ इति सूत्रे ‘पूर्वविधावित्यपनीय अपरविधाविति वक्तव्य, स्वविधौ स्थानिवत्त्वार्थम्’ इति वार्तिकन्तु भाष्ये प्रत्याख्यातमित्यदोष ॥ इति दकारान्ता । अथ चकारान्ता निरूप्यन्ते । “जायन्ते नव सौ तथामि च नव भ्याभिस् भ्यसा सङ्गमे षट्सङ्खयानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि । चत्वार्यन्यवचस्सु कस्य विबुधाश्शब्दस्य रूपाणि तज्जानन्तु प्रतिभास्ति चेन्निगदितु षाण्मासिकोऽत्रावधि ॥” इति प्राची

नस्य कस्यचित् प्रश्रस्य श्लोकद्वयेन तदुत्तरमाह । गवाक्छब्दस्येति ॥ अर्चागतिभेदतः

चकारान्तप्रकरणम्]
३१९
बालमनोरमा ।

स्वम्सुप्सु नव षड् भादौ षट्के स्युरुत्रीणि जशसो. । चत्वारि शेषे दशके रूपाणीति विभावय ।।'

तथाहि । गामञ्चतीति विग्रहे *ऋत्विग्-' (सू ३७३) आदिना क्विन् । गतौ नलोप । * अवड् स्फोटायनस्य' (सू ८८) इत्यवड् । गवाक्-गवाग । सर्वत्र विभाषा-' (सू ८७) इति प्रकृतिभावे, गोअक्-गोअग् । पूर्वरूपे गोऽक्-गोऽग् । पूजाया, नस्य कुत्वेन ड । गवाड्-गोअड्-गोऽड् । अम्यप्ये तान्येव नव । औड शी, भत्वात् “ अच ' (सू ४१६) इत्यल्लोप । गोची ।


इति ॥ “ अनिदिताम्' इत्यञ्चेर्गतौ नकारस्य लोप । पूजायान्तु 'नाञ्चे पूजायाम्' इति निषेधान्नस्य लोपो नेत्येव गतिपूजात्मकार्थभेदनिबन्धननलोपतदभावाभ्यामिति यावत् । अस न्धीति ॥ प्रकृतिभावो विवक्षित । असन्ध्यवड्पूर्वरूपैरित्यनन्तर चशब्दोऽध्द्याहर्तव्य । शतमित्य नन्तरमितिशब्दश्च । तथाच गत्यर्थपूजार्थभेदनिबन्धननलोपतदभावाभ्याम् असन्ध्यवड्पूर्वरूपैश्च गवाक्छब्दस्य रूपाणि नवाधिकशतमिति मत सम्मतमित्यर्थ । एतेन 'विंशत्याद्यास्सदैकत्वे सङ्खया सङ्खयेयमङ्खययो ' इति कोशात् शतशब्दस्य सङ्खयापरत्वे गवाक्छब्दस्य रूपाणामिति भाव्यम् । सङ्खयेयपरत्चे तु मतमित्येकवचनानुपपत्तिरिति निरस्तम् । सङ्खयेयपरत्वमाश्रित्य इतिशब्दमध्द्याहृत्य नवाधिकशत रूपाणीत्यर्थाश्रयणात् । यद्वा शतशब्दस्य सङ्खयेयपरत्वेऽपि शतमित्येकत्वाभिप्रायम्मतमित्येकवचनमित्यदोष । नवाधिकशतमित्येतत् प्रपञ्चयति । स्वम् सुप्सु नवेति । प्रत्येकमिति शेष । रूपाणीति सर्वत्रान्वेति । षड् भादौ षट्के स्युरिति । भिसि, भयान्त्रये, भ्यस्द्वये, च प्रत्येक षडित्यर्थ । त्रीणि जश्शसोरिति ॥ प्रत्येकमिति शेष । चत्वारि शेषे दशके इति ॥ प्रत्येकामिति शेष । स्वम्सुप्सु नवेत्येतदुपपादयति । तथा हीति । गामञ्चतीति ॥ गा गच्छति पूजयति वेत्यर्थ । क्विनि उपपदसमासे सुब्लुकि गा अञ् इति स्थिते प्रक्रिया दर्शयति । गतौ नलोपः इति ॥ गत्यर्थकत्वे 'अनिदिताम्' इति नस्य लोप इत्यर्थे । गवाक्-गवागिति ॥ गो अच् स् गो अच् अम् इति स्थिते, स्वमोर्लुकि. अक्लीबस्येति पर्युदासात् सर्वनामस्थानत्वाभावेन ‘उगिदचाम्’ इति नुमभावे, ओकारस्य अवडादेशे सर्व्णदीर्घ, जश्त्वचर्त्वे इति भाव । सर्वत्रेति ॥ अवडादेशस्य वैकल्पिकत्वात्तदभावपक्षे “सर्वत्र विभाषा' इति प्रकृतिभावात् 'एड पदान्तादति' इति पूर्वरूपस्याप्यभावे सतीत्यर्थे । पूर्वरूपे इति ॥ अवड प्रकृतिभावस्य चाभावे ‘एड पदान्तात्’ इति पूर्वरूपे सतीत्यर्थ । तदेव गत्यर्थकत्वे षड्रूपाणि । पूजायामिति ॥ ‘नाच्चे पूजायाम्' इति नलोपाभावात् गो अञ्च् इत्यस्मात् स्वमोर्लुकि, चकारस्य सयोगान्तलोपे, नकारस्य ‘क्विन्प्रत्ययस्य कु ' इति कुत्वेन डकार । तत अवडि, प्रकृतिभावे, पूर्वरूपे च, त्रीणि रूपाणीति भाव । पूर्वोदाहृतषड्रूपसङ्कलनया सौ नव रूपाणि । औडः शीति ॥ गत्यर्थकत्वे नलोपे औडश्शीभावे च सति अक्लीबस्येति पर्युदासा दसर्वनामस्थानतया भत्वात् “ अच ' इत्यलोपे गोची इत्येकमेव रूपम् । अकारस्य लुप्तत्वेन

अवडाद्यसम्भवात् । पूजायां त्विति । अलुप्तनकारत्वात् 'अच.' इत्यलोपो नेति भाव. ।

३२०
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

पूजायान्तु, गवाञ्ची-गोअञ्ची-गोऽञ्ची। ‘जशसो. शि' (सू ३१२) शेस्सर्वं नामस्थानत्वान्नुम्, गवाञ्चि-गोअञ्चि-गोऽञ्चि । गतिपूजनयोस्रीण्येव । गोचा गवाञ्चा गोअञ्चा गोडञ्चा । गवाग्भ्याम्-गोअग्भ्याम्-गोऽग्भ्याम्-गवाडू भ्याम्-गोअड्भ्याम्-गोऽड्भ्याम् इत्यादि। सुपि तुडान्तानां, पक्षे ‘ड्णो. कुक् (सू १३०) इति कुक् । गवाङ्क्षु-गोअड्क्षु-गोऽङ्क्षु-गवाङ्षु-गोअड्षुः गोऽङ्षु*-गवाक्षु-गोअक्षु-गोऽक्षु । न चेह “चयो द्वितीया' (वा ५०२३) इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्कयम् । चर्त्वस्यासिद्धत्वात्। कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाभाव. । पक्षे चयो द्वितीयादेशात्त्रीणि रूपाणि वर्धन्त एव ।


तथाच औडेि त्रीणि रूपाणि । पूर्वोदाहृतैकरूपसङ्कलनया प्रत्येक चत्वारि रूपाणि । शेस्सर्वना मेति ॥ गत्यर्थकत्वे नलोपे सति, शौ 'उगिदचाम्' इति नुमि, तस्य “नश्च' इत्यनुस्वार परसवर्ण इति भाव । पूजार्थकत्व तु अलुप्तनकारत्वान्नुम् न । किन्तु स्वाभाविकनकारस्य अनु स्वार परसवर्ण इति भाव । गतिपूजनयो शौ अविकृतान्येव त्रीणि रूपाणीत्याह । गति पूजनयोस्रीण्येवेति ॥ गोचेति ॥ गत्यर्थकत्वे लुप्तनकारत्वात् “ अच ' इत्यल्लोपे एकमेव रूपमिति भाव । पूजार्थत्वे तु अलुप्तनकारत्वात् “अच ' इत्यल्लोपाभञ्चे, अवडि, प्रकृतिभावे पूर्वरूपे च, त्रीणि रूपाणीत्याह । गवाञ्चा-गोअञ्चा-गोञ्चेति ॥ भ्यामि गत्यर्थकत्वे नलोपे सति चस्य जश्त्वे कुत्वे अवडसन्धिपूर्वरूपै त्रीणि रूपाणि । पूजार्थत्वे तु नलो पाभावात् चकारस्य सयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन डकारे अवडस न्धिपूर्वरूपै त्रीणि रूपाणीत्यभिप्रेत्य आह । गवाग्भ्यामित्यादिना ॥ इत्यादीति ॥ गवाग्भि -गोअग्भि-गोऽग्भि –गवाड्भि -गोअड्भि -गोऽङ्भि । गोचे-गवाञ्चे-गोअञ्चे गोऽञ्चे । भ्यामि, भ्यसि च, प्राग्वत् षड्रूपाणि । डसौ,गोच –गवाञ्च -गोअञ्च -गोऽञ्च । भ्यामि भ्यसि च, प्राग्वत् । गोच-गवाञ्च -गोअञ्च गोऽञ्च । डसेि. गोचो -गवाञ्चो -गोअञ्चो गोऽञ्चो । गोचाम्-गवाञ्चाम्-गोअञ्चाम्-गोऽञ्चाम् । गोवि-गवाञ्चि-गोअञ्चि-गोऽञ्चि । ओसि प्राग्वत् । सुपि त्विति ॥ पूजार्थकत्वे नलोपनिषेधात् चकारस्य सयोगान्तलोपे नकारस्य क्विन्प्रत्यस्य’ इति कुत्वेन डकार । ततश्च अवडसन्धिपूर्वरूपै त्रयाणा रूपाणा डकारान्ताना कुगागम इत्यर्थ । कुगभावे तु गवाड्षु-गोअङ्षु-गोऽड्ष्विति त्रीणि रूपाणि सुगमत्वान्नोक्तानि । गतौ तु नलोपे सति चस्य कुत्वेन ककारे अवडसन्धिपूर्वरूपै त्रीणि रूपाणि दर्शयति । गवाक्षु गोअक्षु-गोऽक्ष्विति ॥ तथाच सुपि नव रूपाणि । नन्वेषाम्मध्ध्ये ककारवत्सु षड्रूपेषु ‘चयो द्वितीया ' इति ककारस्य खकारपक्षे षड्रूपाणि संखकाराण्यधिकानि स्युरित्याशङ्कय निराकरोति । नचेहेति ॥ चरत्वस्येति ॥ गतौ नलोपे सति, चकारस्य कुत्वे, तस्य जश्त्वेन गकारे, तस्य यद्यप्येतेषा त्रयाणा शब्दस्वरूपाणाम्मूले निवेशन व्याख्यातुरनभिमतमिति प्रतीयते तद्वचनभङ्ग्या । तथापि पठनपाठनपथवर्तिषु बहुषु पुस्तकेषूपलम्भात् अत्रापि मूले तदादरण

मिति मन्तव्य वाचकमहाशयै ।

चकारान्तप्रकरणम्]
३२१
बालमनोरमा ।
  • ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् ।

रूपाण्यश्चाक्षिभूतानि (५२७) भवन्तीति मनीषिभिः ।।'


‘खरि च' इति चर्त्वेन ककारे, गवाक्षु-गोअक्षु-गोऽक्ष्विति त्रीणि रूपाणीति स्थिति । तत्र ‘चयो द्वितीया ' इति शास्रदृष्टया चर्त्वशास्त्रस्यासिद्धत्वात् ककारो नास्त्येव । किन्तु गकार एवास्ति, तस्य चयत्वाभावात् *चयो द्वितीया ' इति न भवतीत्यर्थ । तथाचव गतौ त्रयाणामाधिक्यन्निरस्तम् । पूजायान्तु कुक्पक्षे गवाङ्क्षु-गोअड्क्षु-गोऽङ्क्षु इति त्रिषु ककारस्य द्वितीये सति खकार वता त्रयाणामाधिक्यमिष्टमेवेत्याह । कुक्पक्षे त्विति ॥ नचैव सति नवाधिकशतमिति विरो धश्शङ्कय । नवाधिकशतामिति सूत्रकारस्य मतमित्यर्थात् । ऊह्यमेषामिति ॥ प्रदर्शिताना द्वादशाधिकशतरूपाणामित्यर्थ । अ अश्वाक्षिभूतानीति ॥ सप्तविंशत्यधिकपञ्चशतानीत्यर्थ । अश्वशब्दो हि सप्तत्वसङ्खयावच्छिन्नलक्षक । सप्ताश्वा हरितस्सूर्यस्य’ इति दर्शनात् । अक्षिशब्दस्तु द्वित्वसङ्खयावच्छिन्नलक्षक । मनुष्यादिषु प्रायेणाक्ष्णो द्वित्वात् । भूतशब्दस्तु पञ्चत्वसङ्खयाव च्छिन्नलक्षक । पृथिव्यप्तेजोवाय्वाकाशाना भूतशब्दवाच्याना पञ्चत्वात् । तत्राश्वशब्देन प्रथम निर्दिष्टेन सप्तत्वसङ्खयैव विवक्षिता । अक्षिशब्देन तु द्वितीयनिर्दिष्टेन सूचितया द्वित्वसङ्खयया दशकद्वयात्मिका विंशतिसङ्खया विवक्षिता । भूतशब्देन तु तृतीयनिर्दिष्टेन सूचितया पञ्चत्व सङ्खयया पञ्चशत लक्ष्यते । उक्तञ्च ज्यौतिषेण “एकदशशतसहस्रायुतलक्षप्रयुतकोटय क्रमश । अर्बुदमब्ज खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्य मध्ध्य परार्धमिति दशगुणो त्तरास्सज्ञा ।” इति । अत्र अश्वशब्दसूविता सप्तत्वसङ्खयामादौ लिखित्वा तदुत्तरत अक्षिशब्द सूचिता द्वित्वसङ्खया लेख्या । तदुत्तरतस्तु भूतशब्दसूचिता पञ्चत्वसङ्खया लेख्या। अङ्काना वामता गतिरिति वचनात् इत्यादिगणकसम्प्रदायप्रवर्तकलीलावत्यादिग्रन्थतो ज्ञेयम् । तथाच सप्त च। विंशतिश्च पञ्चशतानि च रूपाणि भवन्तीति मनीषिभिरूह्यमित्यर्थ । तथाहि, सौ नवाना रूपाणा मन्त्यवर्णस्य 'अनचि च' इति द्वित्वे तदभावे च अष्टादश रूपाणि । प्रथमाद्विवचने चतुर्णा म्मध्ये पूजार्थाना त्रयाणा अकारस्य “ अनचि च' इति द्वित्वे तदभावे च षड्रूपाणि,

  • अणोऽप्रगृह्यस्य' इति तु न, प्रगृह्यत्वात् । गतौ त्वेकमेव, सङ्कलनया सप्त । जसि तु त्रयाणा

अकारस्य द्वित्वे तदभावे च षड्रूपाणि । षण्णामेषामन्त्यस्य इकारस्य “ अणोऽप्रगृह्यस्य इत्यनुनासिकपक्षे षट्, अनुनासिकत्वाभावपक्षे तु षट् स्थितान्येव, सङ्कलनया जसि द्वादश । तथाच प्रथमाया विभक्तौ सप्तत्रिंशत् । एव द्वितीयाया विभक्तावपि सप्तत्रिंशत् । तृतीयै कवचने तु चतुर्णा मध्ये पूजार्थाना त्रयाणा अकारद्वित्वे तदभावे च षड्रूपाणि, गतौ त्वेकमेव । सङ्कलनया सप्त । एषा सप्तानामन्यस्य आकारस्य अनुनासिकत्वपक्षे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया चतुर्दश । भ्यामि तु षण्णा मध्ये गतौ गकारस्य, पूजाया डकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, सङ्कलनया द्वादश । एषु यकारस्य ‘यणो मय ' इति द्वित्वे द्वादश । मय इति पञ्चमी यण इति षष्ठीत्याश्रयणात् । यकारद्वित्वाभावे तु द्वादश स्थितान्येव, सङ्कलनया चतुर्विशति, एषु मकारस्य द्वित्वे चतुर्विशति, तदभावे

चतुर्विशति स्थितान्येव, सङ्कलनया भ्यामि अष्टाचत्वारिंशत् । भिसि तु षण्णाम्मध्ये गतौ

३२२
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

गकारस्य पूजाया डकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, सङ्कलनया द्वादश । एषु विसर्गस्य द्वित्वे द्वादश । अयोगवाहानाम् अट्सु शर्षु चोपसख्यातत्वेन विसर्गस्य यर्त्वात् । तस्य तु द्वित्वाभावे द्वादश स्थितान्येव, सङ्कलनया भिसि चतुर्विशति । तथाच तृतीयाविभक्तौ षडशीतिः । चतुर्थ्येकवचने चतुर्णाम्मध्ये पूजार्थाना त्रयाणा अकारद्वित्वे तदभावे च षट्, गतौ त्वेकमेव सङ्कलनया डयि सप्त, एकारस्य अनण्त्वान्नानुनासिक । भ्यामि तु प्राग्वदेव अष्टाचत्वारिंशत् भ्यसि तु षण्णाम्मध्ये गतिपूजनयो प्रत्येक त्रयाणा गडयोर्द्वित्वे षट्, तदभावे तु षट् स्थितान्येव सङ्कलनया द्वादश । एषु यकारस्य “यणो मय ' इति द्वित्वे द्वादश, तदभावे तु द्वादश स्थिता न्येव, सङ्कलनया चतुर्विशतेि । एषु विसर्गस्य द्वित्वे चतुर्विशति, तदभावे तु चतुर्विशति स्थिाता न्येव, सङ्कलनया भ्यसि अष्टाचत्वारिंशत् । तथा च चतुर्थ्या विभक्तौ त्रयधिकं शतम् । डसौ तु पूजाया त्रयाणा रूपाणा अकाराद्वित्वे तदभावे च षट्, गतौ त्वेक स्थितमेव, सङ्कलनया सप्त । एषु विसर्गद्वित्वे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया डसौ चतुर्दश । भ्यामि भ्यसि च प्राग्वत् प्रत्येक अष्टचत्वारिंशत् । तथाच पञ्चम्या विभक्तौ दशाधिक शतम् । डसि तु डसिवञ्चतुर्दश । ओसि तु चतुर्णाम्मध्ये पूजाया त्रयाणा अकारस्य द्वित्वे तदभावे च षट् गतौ त्वेक, सङ्कलनया सप्त । एषु विसर्गस्य द्वित्वे तदभावे च चतुर्दश । आमि तु चतुर्णा म्मध्ये पूजाया त्रयाणा त्रिषु ञकारस्य द्वित्व षट्, गतौ त्वेक, सङ्कलनया सप्त । एषु मकारस्य द्वित्वे तदभावे च चतुर्दश, तथाच षष्ठया द्विचत्वारिशत् । डौ पूजाया त्रयाणा नकारस्य द्वित्वे तदभावे षट्, गतावेक, सङ्कलनया सप्त, एषु अन्त्यस्य इकारस्य अनुनासिकत्वे तदभावे च चतुर्दश । ओसि प्राग्वच्चतुर्दश । सुपि तु द्वादशानाम्मध्ध्ये पूजाया कुगभावपक्षे डकारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, सङ्कलनया षट् । कुक्पक्षे तु “चयो द्वितीया इति द्वितीयादेशे खकारवन्ति त्रीणि, तदभावे तु ककारवन्ति त्रीणि, सङ्कलनया षट्, षण्णामेषा डकारद्वित्वे षट्, तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । एषा द्वादशाना खयश्शर ? इति षकारद्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येव, सङ्कलनया चतुर्वि शति । * शरोऽचि' इति निषेधस्तु न, तस्य सौत्रद्वित्वमात्रविषयत्वात् । तथा च कुक्पक्षे चतुर्विशति , कुगभावे तु षट् स्थितान्येव, सङ्कलनया पूजायः त्रिंशत् । गतौ तु त्रयाणा ककारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, षण्णामेषा “खयश्शर ' इति षकारद्वित्वे षट्, तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । तथाच सङ्कलनया गतौ पूजायाश्च द्विचत्वारिंशत् । एषामन्यस्यानुनासिकत्वे तदभावे च सुपि चतुरशीति एवञ्च सु अष्टादश (१८), औ सप्त (७), जस् द्वादश (१२), आहत्य प्रथमाया सप्तत्रिशत् (३७), अम् अष्टादश (१८), औट् सप्त (७), शस् द्वादश (१२), आहत्य द्वितीयाया सप्त त्रिशत् (३७), टा चतुर्दश (१४), म्याम् अष्टाचत्वारिंशत् (४८), भिस् चतुर्विशति (२४) आहत्य तृतीयाया षडशीतेि (८६) । डे सप्त (७), भ्याम् अष्टाचत्वारिशत् (४८), भ्यस् अष्टाचत्वारिंशत् (४८), आहत्य त्रयधिक शत (१०३ चतुथ्र्या ), डसि चतुर्दश (१४), भ्याम् अष्टाचत्वारिंशत् (४८), म्यस् अष्टाचत्वारिशत् (४८), आहत्य पञ्चम्या दशाधिक शतम्

(११०) । डसि चतुर्दश (१४), ओस् चतुर्दश (१४), आम् चतुर्दश (१४) आहत्य षष्ठया

तकारान्तप्रकरणम्]
३२३
बालमनोरमा ।

तिर्यक्, तिरश्ची, तिर्यञ्चि । पूजायां तु, तिर्यङ्, तिर्यञ्ची, तिर्यञ्चि ।

              इति चान्ता ।

॥ अथ हलन्तनपुंसकलिङ्गे तकारान्तप्रकरणम् ॥

यकृत्, यकृती, यकृन्ति । * पद्दन्-' (सू २२८) इति वा यकन् । यकानि । यक्रा-यकृता । शकृत्, शकृती, शकृन्ति । शकानि । शक्रा-शकृता । ददत्, ददती ।


द्वाचत्वारिशत् (४२) । डि चतुर्दश (१४), ओस् चतुर्दश (१४), सुप् चतुरशीति (८४), आहत्य सप्तम्या द्वादशाधिक शतम् (११२) । ततश्च सङ्कलनया पञ्चशतानि (५००) च विशति (२०) च, सप्त (७) च रूपाणि । इति गवाक्छब्दप्रक्रिया । तिर्यगिति । तिर. अञ्चति इति विग्रहे 'ऋत्विक्' आदिना क्विन् । गतौ ‘अनिदिताम्' इति नलोप । तिरस् अच् इत्यस्मात् सुबुत्पत्ति, स्वमोर्लुक्, प्रत्ययलक्षणविरहात् असर्वनामस्थानत्वात् न नुम् । अभत्वात् “अच ' इत्यल्लोपो न, तिरसस्तिर्यादेश, यण्, 'क्विन्प्रत्ययस्य' इति कुत्वस्यासिद्धत्वात् चकारस्य ‘चो कु ' इति कुत्वम्, जश्त्वचर्त्वे इति भाव । तिरश्ची इति ॥ तिरस् अच् औ इति स्थिते औडश्या भत्वात् 'अच' इत्यल्लोप । ‘अलोपे' इत्युक्तेर्न तिर्यादेश । सस्य इचुत्वेन श इति भाव । तिर्यञ्चीति ॥ तिरस् अच् इत्यस्माज्जसि जश्श सो शि, सर्वनामस्थानत्वान्नुम्, अनुस्वारपरसवर्णौ, तिरसस्तिरि, यण्, अभत्वात्, “अच इत्यल्लोपो नेति भाव । पूजायान्तु तिर्यङिति ॥ स्वमोर्लुकि अभत्वात् अलुप्तनकारत्वा

  • अच ' इत्यल्लोपाभावात्तिर्यादेश, चकारस्य सयेोगान्तलोप, नस्य कुत्वेन डकार इति भाव ।

तिर्यञ्ची इति ॥ औड श्या रूपम् । अलुप्तनकारत्वांदच इत्यल्लोपाभावात्तिरि । तिर्यञ्चि इति ॥ जश्शसो शि । शेष पुवत् ॥

इति चान्ता

अथ तकारान्ता निरूप्यन्ते । यकृदिति ॥ मासपिण्डविशेषो यकृन्नाम याज्ञिकप्रसिद्ध । स्वमोर्लुक्, जश्त्वचत्वें, इति भाव । यकृती इति ॥ औडश्शी । यकृन्तीति ॥ जश्शसो शि, झलन्तत्वान्नुम्, अनुस्वारपरसवर्णाविति भाव । शसादौ विशेषमाह । पद्दन्निति वा यकन्निति । यकानीति ॥ शसश्शि , यकन्नादेश, सर्वनामस्थानत्वात् नान्तलक्षण उपधादीर्घ इति भाव । यक्रेति ॥ टाया यकन्नादेशे अल्लोप । यक्रे । यक्र । यक्रो । यक्रि इति भाव । यकनि । यकसु। यकन्नभावे यकृझ्यामित्यादि । शकृदिति ॥ शकृच्छब्द विष्ठावाची। यकृद्वत्। ददत्, ददती इति ॥ शतृप्रत्ययान्तोऽय ददच्छब्द पुलिङ्गनिरूपणे व्युत्पादित । तस्य स्वमोर्लुक्, औडश्शी, नुम् तु न, ।

असर्वनामस्थानत्वात् “नाभ्यस्ताच्छतु' इति निषेधाच्च

३२४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

४४४ । वा नपुंसकस्य । (७-१-७९)

अभ्यस्तात्परो य शता तदन्तस्य क्लीबस्य उनुम् वा स्यात्सर्वनामस्थाने । ददन्ति-द्दति । तुदत् ।

४४५१ ॥ आच्छीनद्योर्नुम् । (७-१-८०)

अवर्णान्तादङ्गात्परो य शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छी नद्यो परत । तुदन्ती-तुदती, तुदन्ति । भात्, भान्ती-भाती, भान्ति ।

४४६ । शप्शयनोर्नित्यम् । (७-१-८१)


शौ “नाभ्यस्ताच्छतु ' इति नित्य नुम्निषेधे प्राप्ते । वा नपुंसकस्य ॥ “नाभ्यस्ता च्छतु ' इति सूत्र नञ्वर्जमनुवर्तते । नपुसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम् धातो ' इत्यतो नुमिति “उगिदचाम्’ इत्यत सर्वनामस्थाने इति च अनुवर्तते । तदाह । अभ्यस्तादित्यादिना ॥ ददन्तीति ॥ नुमि अनुस्वारपरसवर्णौ । तुददिति ॥ ‘तुद व्यथने अस्माच्छतृप्रत्यये ‘तुदादिभ्यश्श' इति श, शपोऽपवाद । “ अतो गुणे' इति शतुरकारेण पररूपे तुदच्छब्द, तस्मात् स्वमोर्लुक्, प्रत्ययलक्षणविरहात् असर्वनामस्थानत्वाच्च न नुम्, जश्त्वचर्त्वे इति भाव । तुदच्छब्दादौड श्याम्, असर्वनामस्थानत्वान्नुमि अप्राप्ते । आच्छीनद्योर्नुम् ॥ वा नपुसकस्य’ इत्यत वेत्यनुवर्तते । आदिति पञ्चमी । अङ्गस्य इत्यधिकृत पञ्चम्या विप रिणम्यते, तच्च आदित्यनेन विशेष्यते, तदन्तविधि , परस्य इत्यध्द्याहूियते, शतुरित्यनन्तर मवयवस्येत्यच्द्याहूियते, तेन च अङ्गस्येति षष्ठयन्त विशेष्यते, तदन्तविधि , अङ्गस्येत्यस्य आवृत्ति बोध्द्या । तदाह । अवर्णान्तादित्यादिना ॥ “इदितो नुम्' इत्यत अनुवृत्यैव सिद्धे नुम्ग्रहण स्पष्टार्थम् । तुदन्ती-तुदती इति ॥ औडश्या, जुमि, तदभावे च, रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादश सात तुद इत्यवर्णान्तमङ्गम्, तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । ततश्च तुदत् इत्यन्यस्तकार शतुरवयव तुद इत्यवर्णान्तादङ्गात् परश्चेति नुमिति भाव । अवर्णन्तादङ्गात् परो यश्शतृप्रत्यय इत्याश्रयणे तु अत्र नुम् न स्यात् । शविकरणाकारस्य शतुरकारस्य च एकादशे कृते तस्य पूर्वान्तत्वे शतुरवर्णा न्तादङ्गात् परत्वाभावात्, परादित्वे अवर्णान्ताङ्गाभावात्, उभयत आश्रयेण च अन्तादिवत्त्व निषेधादित्यलम्। तुदन्तीति ॥ जश्शसोशि, सर्वनामस्थानत्वान्नुमिति भाव । भादिति ॥ भा दीप्तौ' लुग्विकरण लटश्शतरि कृते सवर्णदीर्घे भात् इति रूपम् । तस्मात् स्वमोर्लुक्, जश्त्वचत्र्वे इति भाव । भान्ती-भाती इति ॥ औौड शी' * आच्छीनद्यो ' इति नुम्विकल्प इति भाव । भान्तीति ॥ जश्शसो शि, सर्वनामस्थानत्वान्नुमिति भाव । पचदिति ॥ पचधातो लटश्शतरि, शप्, “अतो गुणे' इति पररूपम् । पचत् इत्यस्मात् स्वमोर्लुगिति

भाव । औड श्याम् ‘आच्छीनद्यो' इति विकल्पे प्राप्ते । शप्श्यनोर्नित्यम् ॥ ‘आच्छीनद्योर्नुम्

पकारान्तप्रकरणम्]
३२५
बालमनोरमा ।

शप्इयनोरात्परो य. शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्यो परतः । पचन्ती, पचन्ति । दीव्यत्, दीव्यन्ती, दीव्यन्ति ।

इति तान्ता

॥ अथ हलन्तनपुंसकलिङ्गे पकारान्तप्रकरणम् ।।

स्वप्-स्वब्, स्वपी । नित्यात्परादपि नुम प्राक् * अप्तृन् -' (सू २७७) इति दीर्घः, प्रतिपदोक्तत्वात् नुम्, स्वाम्पि । “निरवकाशत्व प्रति पदोक्तत्वम्' इति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि। स्वपा । “ अपो भि (सू ४४२) । स्वद्भयाम् । स्वद्भि. ।

इति पान्ता ।


इत्यनुवर्तते, “नाभ्यस्ताच्छतु ' इत्यत शतुरित्यनुवर्तते । अवयव इति चाध्द्याड्रियते तदाह । शप्श्यनोरादित्यादिना ॥ पचन्ती इति ॥ औड इया नुमि रूपम् । पच न्तीति ॥ जश्शसोश्शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यदिति ॥ दिवुधातो लटश्श तरि, श्यन्, “हलेि च' इति दीर्घ , दीव्यच्छब्दात् स्वमोर्लुगिति भाव । दीव्यन्ती इति ॥ औड श्यान्नुमि रूपम् । 'शप्श्यनो ' इति नित्य नुमिति भाव । दीव्यन्तीति ॥ जश्शसो सर्वनामस्थानत्वात् नुमिति भाव ॥ इति तान्ता । अथ पकारान्ता निरूप्यन्ते ॥ स्वबिति ॥ सु शोभना आपो यस्मिन् सरसीति बहुव्रीहि । ‘ऋक्पूरब्धू' इति समासान्तस्तु न भवति । ‘न पूजनात्' इति निषेधात् । ‘द्यन्तरुप सर्गेभ्योऽप ईत्’ इति न भवति । तत्र अप इति कृतसमासान्तग्रहणात् । स्वप्शब्दात् स्वमोर्लु गिति भाव । स्वपी इति ॥ औड श्या रूपम् । असर्वनामस्थानत्वात् न नुमिति भाव । जश्शसो शौ स्वप् इ इति स्थिते “अप्तृन्’ इति दीधैं, झलन्तलक्षणनुमि, अनुस्वारे, परसवर्णे खाम्पि इति वक्ष्यति । तत्र “ अप्तृन्’ इति दीर्घ बाधित्वा परत्वान्नित्यत्वाच्च नुमि कृते अका रस्य उपधात्वाभावात् कथ दीर्घ इत्यत आह । नित्यादित्यादि ॥ प्रतिपदोक्तत्वा दिति ॥ “अप्तृन्' इति दीर्घस्य अप्शब्दमुचार्य विहितत्वादित्यर्थ । ननु निरवकाशत्व प्रति पदोक्तत्वमिति “छदिरुपधिवलेर्ढञ्’ इति सूत्रे 'शेषाद्विभाषा' इति सूत्रे च भाष्ये स्थितम् । अप्तृन्’ इति दीर्घस्तु न निरवकाश, आप इत्यत्र सावकाशत्वात् । अतोऽत्र नित्यत्वात् परत्वाच्च पूर्व नुमागमे कथ दीर्घ इत्याशङ्कय इष्टापत्या परिहरति । निरवकाशत्वमित्यादि । स्वम्पीति ॥ दीर्घ बाधित्वा नुमि अनुस्वारपरसवर्णविति भाव. । केचित्तु 'अप्तृन्’ इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथम

प्रवृत्तौ स्वाम्पि, इत्येव युक्तमित्याहु ॥ इति पान्ता ।

३२६
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

॥ अथ हलन्तनपुंसकलिङ्गे सकारान्तप्रकरणम् ॥

अर्तिपृवपि-' (उ २७४) इत्यादिना धनेरुस् । षत्वस्यासिद्धत्वाद्रू त्वम् । धनु , धनुषी । ‘सान्त–' (सू ३१७) इति दीर्घ. । “नुम्विसर्जनीय (सू ४३४) इति षत्वम् । धनूषि । धनुषा, धनुर्भ्याम् । एवं चक्षुर्हविरादय. । पिपठिषते. क्विप् “र्वो.–' (सू ४३३) इति दीर्घ. । पिठी., पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावा दजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि पुंवत् । पय पयसी, पयांसि । पयसा, पयोभ्याम् इत्यादि । सुपुम्, सुपुंसी । सुपुमासि । अदः । विभक्तिकार्यम्, उत्वमत्वे । अमू, अमूनि । शेषं पुंवत्

इति सान्ता ।


अथ सकारान्ता निरूप्यन्ते । धनुश्शब्द व्युत्पादयति । धनेरिति ॥ 'जनेरुसि इत्यत उसिरित्यनुवर्तमाने 'अर्तिपृवपियजितनिधनितपिभ्योऽनित्' इत्यौणादिकसूत्रेण “धन धान्ये' इत्यस्माद्धातो उस्प्रत्यय इत्यर्थ । प्रत्ययावयवत्वात् सस्य षत्वे धनुष्शब्द , तस्मात् स्वमोर्लुक्, तत्र षक्रारस्य कथ रुत्वमित्यत आह । षत्वस्येति ॥ धनुरिति ॥ ‘र्वोरुपधाया । इति दीर्घस्तु न । रेफान्तस्य अधातुत्वात् । धनूषीति ॥ ‘नश्च' इत्यनुस्वार । एवं चक्षुर्हवि रादयः इति ॥ ‘चक्षेश्शिच्च' इत्युसि । शित्त्वेन सार्वधातुकत्वात् ख्शाञ्जादेशो न । ‘अर्चिशुचिव हुसृपि' इत्यादिना हुधातोरिस्, ‘सार्वधातुकार्धधातुकयो' इति गुण, अवादेश आदिना सर्पिरा दयो ग्राह्या । पिपठिषतेः क्विबिति ॥ 'पठ व्यक्ताया वाचि' सन्, इट्, द्वित्व, हलादिश्शेष अभ्यासाकारस्य इत्व, प्रत्ययावयवत्वात् षत्व, “सनाद्यन्ता ' इति धातुत्व, पिपठिष इत्यस्मात् क्विप्, अतो लोप, पिपठिष् इत्यस्मात् स्वमोर्लुक्, षत्वस्यासिद्धत्वाद्रूत्वम् । एतावत्सिद्धवत्कृत्य आह । र्वोरिति दीर्घः इति ॥ पिपठिषी इति ॥ औडश्या रूपम् । शौ विशेषमाह । अल्लोपस्येति ॥ बेभिद्भशब्दनिरूपणे व्याख्यातमतदनुपदमेव प्राक् । पयः इति ॥ 'पय क्षीर पयोऽम्बु च' इत्यमर । पयांसीति ॥ शौ नुम् । ‘सान्त' इति दीर्घ , अनुस्वार, इति भाव । पयोभ्यामिति ॥ रुत्वे, ‘हशि च' इत्युक्त्वे, गुण इति भाव । सुपुमिति ॥ सु शोभन पुमान् यस्य गृहस्य इति बहुव्रीहौ, सुपुस्शब्दात् स्वर्मोलुक्, सयोगान्तलोप । सुपुंसी इति ॥ औड श्या रूपम् । सुमुमांसीति ॥ शे सर्वनामस्थानत्वात् 'पुसोऽसुड्' इत्यसुड् । सुपुस् इ इति स्थिते, झलन्तलक्षणनुमि, ‘सान्तमहत' इति दीर्घ , ‘नश्च' इत्यनुस्वारश्चेति भाव । अद्. इति ॥ अदस्शब्दात् स्वमोर्लुक्, रुत्वविसर्गौं, सान्तत्वात् न मुत्वम्, लुका लुप्तत्वात् त्यदाद्यत्वन्नेति भाव । आडादावाह। विभक्तिकार्यमिति ॥ त्यदाद्यत्वादिकमित्यर्थ । उत्वमत्वे इति ॥ “पूर्वत्रा सिद्धम्' इति विभक्तिकार्योत्तर उत्वमत्वे इत्यर्थ । अमू इति ॥ औडश्शी, त्यदाद्यत्व, पररूप गुण, ऊत्वमत्वे इति भाव । अमूनीति ॥ जश्शसोश्शि , त्यदाद्यत्व, पररूप, अजन्तत्वात् नुम् , उपधादीर्घ , ऊत्वमत्वे इति भाव ॥ इति सान्ता । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमाख्याया हलन्तनपुसकलिङ्गप्रकरण समाप्तम् ।

श्रीरस्तु ।

॥ अथाव्ययप्रकरणम् ।।

४४७ । स्वरादिनिपातमव्ययम् । (१-१-३७)

स्वरादयो निपाताश्चाव्ययसंज्ञा स्यु । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णिम् । बहस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । “वत्' (ग ४) । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । उपधा । तिरस् ।


अथ अव्ययानि निरूप्यन्ते । स्वरादिनिपातमव्ययम् ॥ स्वर् आदि येषान्ते स्वरादय, ते च निपाताश्चेति समाहारद्वन्द्व । फलितमाह । स्वरादयः इति ॥ स्वरादीन् पठति । स्वरित्यादिना ॥ स्वरादीना चादीना पृथक् पाठस्तु “निपाता आद्युदात्ता' इति स्वर भेदार्थ । चादीनामसत्त्ववाचिनामेवाऽव्ययत्वम् । स्वरादीनान्तु सत्त्ववाचिनामसत्त्ववाचिनाञ्च तदिति व्यवस्थार्थञ्च । स्वर स्वर्गे पारत्रिकसुखविशेषे, परलोके च । अन्तर् मध्ध्ये । प्रातर् प्रत्यूषे । पुनर् अप्रथमे विशेषे च । सनुतर् अन्तर्द्धाने । स्वराद्या पञ्च रेफान्ता । तेन स्वर्याति प्रातरत्रेत्यादौ “हशि च' इत्युत्त्वन्न । तत्र 'रो ' इत्युकारानुबन्धग्रहणात् । उच्चैस् महति । नीचैस् अल्पे । शनैस् क्रियामान्ये । ऋधक् सत्ये, वियोगशीघ्रसामीप्यलाघवे ष्वित्यन्ये । ऋते वर्जने । युगपत् एककाले । आरात् दूरसमीपयो । पृथक् भिन्ने । ह्यस् अतीतेऽह्नि । श्वस् अनागतेऽहि । द्विा दिवसे । रात्रौ निशि । सायम् निशामुखे । चिरम् बहुकाले । मनाक्, ईषत् इद द्वयमल्पे । जोषम् सुखे, मौने च । तूष्णीम् मौने । बहेिस्, अवस् इद द्वय बाह्ये । समया समीपे, मध्ये च । निकषा अन्तिके । स्वयम् आत्मनेत्यर्थे । वृथा व्यर्थे । नक्तम रात्रौ । नञ् निषेधे । (श्लो) “तत्सादृश्यमभावृश्च तद न्यत्व तदल्पता । अप्राशस्त्य विरोधश्च नञर्थाष्षट् प्रकीर्तिता ॥” इत्यन्ये । हेतौ निमित्ते । इद्धा प्राकाश्य । अद्धा स्फुटावधारणयो, तत्त्वातिशययोरित्यन्ये । सामि अर्द्धे, जुगुप्सिते च । वत् इत्यनेन ‘तेन तुल्य क्रिया चेद्वति ' 'तत्र तस्येव' “तदर्हम्' इति वतिप्रत्ययो गृह्यते । “उपसर्गाच्छन्दसि धात्वर्थे' इति वतिस्तु न गृह्यते । “परावतो निवत उद्वतश्च' इत्य त्राव्यत्वाभावात् । वस्तुतस्तु 'तद्धितश्चासर्वविभक्ति ' इत्येव सिद्धे वतिग्रहणमिह व्यर्थमेव ।

ब्राह्मणवत्, क्षत्रियवत् इति वतिप्रत्ययान्तस्योदाहरणम् । केवलप्रत्ययस्य अव्ययत्वे

३२४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस्। मुहुस्। प्रबाहुकम् । (प्रवाहिका) । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशाम् । प्रतान् । मा । माड् । आकृतिगणोऽयम् ।


प्रयोजनाभावात् । सना, सनत्, सनात्, एतत्त्रय निये। उपधा भेदे । तिरस् अन्तद्वौं, तिर्यगर्थे, पराभवे च । अन्तरा मध्ये, विनार्थे च । अन्तरेण वर्जने । वस्तुतस्तु “ अन्तराऽन्त रेण युक्त' इति सूत्रे भाष्ये अन्तरा, अन्तरेण इत्यनयो निपातत्वोत्तेरनयो स्वरादिषु पाठ प्रक्षिप्त इति बोध्द्यम् । ज्योक् कालभूयस्त्वे, प्रश्रे, शीघ्रार्थे, सम्प्रति इत्यर्थे च । कम् वारिमूर्व निन्दासुखेषु । शम् सुखे । सहसा आकस्मिकाविमर्शयो । विना वर्जने । नाना अनेकविना र्थयो । स्वस्ति मङ्गळे। स्वधा पितृहविर्दाने। अलम् भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट् , वौषट्, श्रौषट्, एतत्त्रय देवहविर्दाने। अन्यत् अन्यार्थे। अस्ति सत्तायाम्। उपसर्गविभक्ति स्वरप्रतिरूपकाश्च, इति वाद्यन्तर्गणसूत्रादेव अस्तिशब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयो स्थितम् । उपांशु अप्रकाशोच्चारणे रहस्येच। क्षमा क्षान्तौ। विहायसा आकाशे। दोषा रात्रौ। मृषा, मिथ्या इद द्वय वितथे । मुधा व्यर्थे । पुरा अविरते, चिरातीते, भविष्यदासन्ने च । मिथो, मिथस् इद द्वय रहसि, सहार्थे च। प्रायस् बाहुळेये। मुहुस् पुनरर्थे। प्रबाहुकम् समकाल, ऊर्ध्वार्थे च । प्रवाहिका इति पाठान्तरम् । आर्यहलम् बलात्कारे । शाकटायनस्तु आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम् पौन पुन्ये । साकम् , साधम् इद द्वय महार्थे । नमस् नतौ । हिरुक वर्जने । धिक् निन्दाभर्त्सनया । अम् शैघ्रये, अल्पे च । आम् अङ्गी कारे। प्रताम् ग्लानौ। पशाम् समानार्थे। प्रतान् विस्तारे । अत्र प्रतान् इति नान्तस्य पुन पाठसामर्थ्यात् प्रताम्, प्रशाम् इति पूर्वयो ‘मो नो धातो' इति नत्वन्न। प्रशान् इति नान्त पाठस्तु साम्प्रदायिक । “कृन्मेजन्त 'इति सूत्रे भाष्यस्वरसोऽप्येवमिति शब्देन्दुशखरे स्थितम् । मा, माड् एतौ निषेधे । आकृतिगणोऽयमिति । ततश्च अन्येऽप्येवञ्जातयिका स्वरादिगणे ज्ञेया । तथाहेि, कामम् स्वाच्छन्द्ये । प्रकामम् अतिशये । भूयस् पुनरर्थे । साम्प्रतम् न्या य्ये। परम् कित्वर्थे । साक्षात् प्रत्यक्षे । साचि तिर्यगर्थे। सत्यम् अर्धाङ्गीकारे। मङ्क्षु, आशु इद द्वय शैघ्रये । संवत् वर्षे । अवश्यम् निश्चये । सपदि शैघ्रये । बलवत् अतिशये । प्रादुस्, आविस् इद द्वय प्रकाशे । अनिशम्, नित्यम्, सदा, अजस्रम् सन्ततम् एतत्पञ्चक सातत्ये । उषा रात्रौ । रोदसी द्यावाप्रथिव्यर्थे । ओम् अङ्गीकारे ब्रह्मणि च । अत्र अश्च उश्च म् चेति समाहारद्वन्द्वे, ब्रह्मवाची ओम्शब्द ब्रह्मविष्णुशिवात्मक

ब्रह्मवाची । “ अवतेष्टिलोपश्च' इत्युणादिव्युत्पन्नस्तु ब्रह्मण्यङ्गीकारे चेति विवेक । ‘अवतेष्टिलोपश्च

प्रकरणम्]
३२९
बालमनोरमा ।

च । वा । ह । अह्। एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । किञ्चित् । यत्र । नह । हन्त । माकेि । माकिम् । नकि । आकिम् । नकिम् । माड् । नञ् । यावत् । तावत् । त्वै। द्वै।न्वै । रै। श्रौषट् । वौषट् । स्वाहा। स्वधा । वषट् । ओम्। तुम् ।


इत्यस्यायमर्थ , अवधातोर्मन् स्यात् प्रत्ययस्य टिलोपश्चेति । अव् म् इति स्थिते 'ज्वरत्वर इति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घ, “सार्वधातुक’ इति तस्य गुण , ओमिति रूपम् । उभयोरपि स्वरादित्वम् । नचौणादिकस्य *कृन्मेजन्त ? इत्येव सिद्धमिति वाच्यम् । उणादौ हि 'च्विरव्ययम्' इति पठ्यते । च्व्यन्ताना निपातत्वादेव सिद्धे नियमार्थमिदम् । उणादिपठितानाञ्चादिस्वरादिपठितानाञ्चेदव्ययत्व , तर्हि च्विरेवाव्यय नेतरदिति । ततश्च ओमित्यस्य औौणादिकस्याप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः पृथिव्याम् । भुवर् अन्तरिक्षे । झटिति, द्राक्, तरसा त्रयमिद शैघ्रये । सुषु प्रशसायाम् । दुषु नि कृष्ट । सु पूजायाम् । आः आश्चर्ये । कु कुत्सिते, ईषदर्थे च । अञ्जसा तत्वे, शीघ्रार्थे च । मिथु द्वावित्यर्थे । अस्तम् विनाशे । स्थाने युक्तार्थे । ताजक् शैघ्रये । चिराय चिररात्राय, चिरस्य, चिरम्, चिरेण, चिरात् इति षट्क चिरार्थकम् । वरम् ईषदुत्कर्षे । आनुषक् आनुपूव्यें । अनुषक् अनुमाने । अमेनः शीघ्रसाम्प्रतिकयो । सुदि शुकृपक्षे । वदि कृष्णपक्षे । इत्यादि । इति स्वरादय । अथ चादीनाह । च वा इत्यादिना । च समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । वा विकल्पादिषु । वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये । ह प्रसिद्धौ । अह अद्भुते, खेदे च । एव अवधारणे, अनवक्लृप्तौ च । एवम् उक्तपरामर्शे । नूनम् निश्चये, तर्के च । शश्वत् पौन पुन्ये, नित्ये, सहार्थे च । युगपत् एककाले । भूयस् पुनरर्थे, आधिक्ये च । कूपत् प्रश्रे, प्रशसाया च । कुवित् भूर्यर्थे, प्रशसाया च । नेत् शङ्काया, प्रतिषेधविचार समुच्चयेषु च । चेत् यद्यर्थे । चणु अय चेदर्थे णित्, समुच्चयादिष्वननुबन्धक, स्वरे भेद फलम् । कञ्चित् इष्टप्रश्रे । यत्र अनवक्लृप्तयमर्षगर्हाश्चर्येषु । नावकल्पयामि, नमर्षये गहें, आश्चर्ये वा “यत्र भवान् वृषळ याजयेत् ।’ नह प्रत्यारम्भे । हन्त हर्षे, विषादे, अनु कम्पाया, वाक्यारम्भे च । माकिः, माकिम्,नकिः, इद त्रय वर्जने । माड्नञौ स्वरा दिषूक्तौ। अन्यतरत्र पाठ इति युक्तम् । उभयत्र पाठस्तु व्यर्थ एव । न च निपातस्वरार्थ इह पाठ इति वाच्यम् । ‘फिषेऽन्त उदात्त ? इत्येव तत्सिद्धे । नच सत्ववचनत्वेऽप्यव्ययत्वार्थ स्वरादिपाठ इति वाच्यम् । तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्ते । तस्माच्चादिष्वेव माड् नञौ पाठयावित्याहु । यावत्, तावत् इद द्वय साकल्यावधिमानावधारणेषु । त्वै विशेष वितर्कयो । द्वै वितकें । न्वै इति पाठान्तरम् । रै दाने, अनादरे च । श्रौषट्, वौषट्

2

३२४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

तथाहि । खलु । किल । अथो। अथ। सुष्ठु । स्म । आदह । ‘उपसर्गविभक्तिस्वरप्रति रूपकाश्च'(ग १६) । अवदत्तम्। अहयुः । अस्तिक्षीरा । अ । आ । इ । ई। उ। ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट्। प्याट् । अङ्ग । है । हे । भो. । अये । द्य । विषु । एकपदे । युत् । आत” । चादिरप्याकृतिगण ।।

इति चादय ।


स्वाहा इद त्रय देवहविर्दाने । स्वधा पितृदाने । श्रौषडादीनामनेकाचा त्रयाणा स्वर भेदार्थ उभयत्र पाठ । तुम् तुङ्कारे । तथाहि निदर्शने । खलु निषेधवाक्यालङ्कारनिश्चयेषु । किल इति इवार्थे, वार्तायाम्, अळीके च । अथ अय मङ्गळानन्तरारम्भप्रश्रकात्स्न्याधिकारप्र तिज्ञासमुच्चयेषु । अय स्वरादावपि । तेन मङ्गळवाचकस्य सत्वार्थकत्वेऽप्यव्ययत्वम् । तयाच श्री हर्ष । (श्लो) “यथा कुलाचारमथावनीन्द्रजा पुरन्धिवर्गस्नपयाम्बभूव ताम् ।' इति अथ स्न पयाम्बभूव इत्यस्य मङ्गळस्रान कारयामासेत्यर्थ । निपातश्चाथशब्द मृदङ्गादिध्वनिवत् मङ्गळम् । सुष्ठु स्वरभेदार्थ पुन पाठ । स्म अतीते, पादपूरणे च । आदह उपक्रमहिसाकुत्सनेषु । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च ॥ चादिगणसूत्रमतत् । उपसर्गप्रतिरूपका विभक्तयन्त प्रतिरूपका अच्प्रतिरूपकाश्च चादिगणे पाठया इत्यर्थ । तत्रोपसर्गप्रतिरूपकमुदाहरति । अवदत्तम् इति ॥ अत्र अवेत्युपसर्गप्रतिरूपक, नतूपसर्ग । ततश्च “अच उपसर्गात्त ? इति तो न भवति । तादेशे तु अवत्तमिति स्यात् । अहंयुरिति ॥ अहमिति सुबन्तप्रतिरूपकम्, अहङ्कारे। ‘अहशुभ मोर्युस्’ इति मत्वर्थीयो युस्। अत्र अहमिति न युष्मच्छब्दस्य प्रथमैकवचनम्। तथा सति ‘प्रत्ययो त्तरपदयोश्च' इति मपर्यन्तस्य मदादेशे मद्युरित्यापत्ते । अस्तिक्षीरेति ॥ अस्ति क्षीर यस्या इति बहुव्रीहि, अत्र अस्तीति तिडन्तप्रतिरूपकमव्यय, नतु तिडन्तम् । तथा सति बहुव्रीह्यनुपपत्ते । अनेकमन्यपदार्थे' इति बहुव्रीहिविधौ सुबित्यनुवृत्ते । एवञ्च “बहुव्रीहिविधौ * अस्तिक्षीरेत्युप सङ्खयानम्’ इति वार्तिकन्न कर्तव्यम्” इति “अनेकमन्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम् । स्वर प्रतिरूपकानुदाहरति । अ इत्यादिना । अ सम्बोधने । आ वाक्यस्मरणयो । इ सम्बोधनजुगु प्साविस्मयेषु । ई, उ, ऊ, ए, ऐ, ओ, औ इति सप्तक सम्बोधने । पशु सम्यगर्थे । शुकम् शैघ्रये । यथाकथाच सङ्घातोऽयमनादरे । पाट्, प्याट्, अङ्ग, है, हे, भोः अये एते सप्त सम्बोधने । द्य हिंसाप्रातिलोम्यपादपूरणेषु । विषु नानार्थे । एकपदे अक स्मादित्यर्थे । युत् कुत्सायाम् । आतः इतोऽर्थे । चादिरप्याकृतिगणः इति । यत्, तत् द्वय हेतौ [ आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे । सुकम् अतिशये । अनु वितकें । शम्बत् अन्त करणे, आभिमुख्ये च । व पादपूरणे, इवार्थे च । चटु, चाटु द्वय प्रियवाक्ये । हुम् भर्त्सने । इव सादृश्ये । अद्यत्वे इदानीमित्यर्थे । इत्यादि । अत्र स्वरा दिचाद्योराकृतिगणत्वेऽपि येषा निपातस्वर इष्ट ते चादिषु, अन्ये तु स्वरादिषु । स्वरद्वय

भाजस्तु उभयत्र बोध्या ॥ इति चादय

प्रकरणम्]
३३१
बालमनोरमा ।

४४८ । तद्धितश्चासर्वविभक्तिः । (१-१-३८)

यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादय. प्राक्पाशप । शस्प्रभृतय प्राक्समासान्तेभ्य । अम् । आम् । “कृत्वोऽर्था ' । तसिवती । नानाञ्ञाविति । तेनेह न । पचतिकल्पम् ।

अथ स्वरादिचादिभिन्नान्यव्ययान्याह । तद्धितश्चासर्वविभक्ति. ॥ असर्व विभक्तिरिति बहव्रीहि । तत्र सर्वा विभक्तय यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न सम्भवति । अव्ययेभ्य सप्ताना विभक्तीना उत्पत्त्यभ्युपगमात् । तथाहि “तद्धितश्च इति प्रकृतसूत्रे भाष्ये तावत् 'ह्येकयोर्द्धिवचनैकवचने' 'बहुषु बहुवचनम्' इति सूत्रविन्यास भड्का ‘एकवचनम्, द्वयोर्द्विवचनम्, बहुषु बहुवचनम्’ इति सूत्रन्यास कृत्वा एकवचनमुत्सर्गत करिष्यते, द्विबह्वोरर्थयो, तस्य द्विवचनबहुवचने बाधक, इत्यादि स्थितम् । ततश्च एकवचनामि त्यनेन डयाप्प्रातिपदिकात् एकवचनम्भवतीति सामान्यविधिना द्वित्वबहुत्वाभावे एकवचनमिति लभ्यते । एवञ्च द्विव्हुत्वाभावे, सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहु त्वयो द्विवचनवहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् 'एकवचनम्’ इति सूत्र कर्म त्वाद्यभावेऽपि प्रापणार्थ सम्पद्यते । तथाच अलिङ्गसख्येभ्योऽव्ययेभ्य एकवचन प्रवर्तमान विनि गमनाविरहात् सर्वविभक्त्यैकवचन भवति । अत एव “ अव्ययादाप्सुप ? इत्यत्र प्रत्याहारग्रहण मर्थवत्। तस्मात्सर्वा विभक्तय यस्मादिति न विग्रह, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवत् अवयवकार्त्स्न्यें वर्तते । एवञ्च सर्वा वचनत्रयात्मिका विभक्ति यस्मान्नोत्पद्यते, किन्त्वेकवचना न्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसज्ञस्यादिति फलतीत्यभिप्रेत्य आह । यस्मादिति । सर्वेति ॥ वचनत्रयात्मिकेत्यर्थ । नोत्पद्यते इति ॥ किन्त्वेकवचनान्येवोत्पद्यन्ते इति शेष । स्यादेतत्, तिडश्चेत्यनुवृत्तौ ‘प्रशसाया रूपप्’ इति रूपप्रत्यये “ईषदसमाप्तौ कल्पप्' इति कल्प प्प्रत्यये च पचतिरूप पचतिकल्पमिति रूपम्। प्रशस्त पचति ईषत् पचतीत्यर्थ । अत्राप्यव्ययत्व स्यात्, असर्वविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्दे अतिव्याप्ति, तस्याप्यसर्वविभक्तितद्धि तान्तत्वादित्यत आह । परिगणनमिति ॥ वार्तिकमेतत् । तसिलादयः इति ॥ “पञ्च म्यास्तसिल्' इत्यारभ्य ‘द्वित्रयोश्च धमुञ्’ इत्यन्ता इत्यर्थ । शस्प्रभृतयः इति ॥ ‘बह्वल्पार्थात् इत्यारभ्य 'अव्यक्तानुकरणात् ’ इति डाजन्ता इत्यर्थ । अम्, आमिति। ‘अमुचच्छन्दास ' इत्यम् किमेत्तिडव्यय' इत्याम् च गृह्यते । कृत्वोऽर्थाः इति ॥ “सङ्खयाया क्रियाभ्यावृत्तिगणने कृत्व सुच्, द्वित्रिचतुर्भ्यस्सुच्, विभाषा बहोर्धा' इति त्रय इत्यर्थ । तसिवती इति ॥ “तेनैकदिक् तसिश्च' इति तसि ‘तेन तुल्यम्' इत्यादिविहितो वतिश्च गृह्यते ‘प्रतियोगे पञ्चम्यास्तसि' इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम्। एवञ्च स्वरादिषु वदित्यस्य प्रयेोजन चिन्त्यम् । नानाञाविति ॥

विनञ्भ्यान्नानाञौ न सह' इति परिगणन कर्तव्यमित्यन्वय । परिगणनेनैव सिद्धे 'तद्धितश्च

३३२
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

४४९ । कृन्मेजन्तः । (१-१-३९

कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारंस्मारम् । जीवसे । पिबद्ध्यै ।

४५० । क्त्वातोसुन्कसुनः । (१-१-४०)

एतदन्तमव्ययं स्यात् । कृत्वा । उदेतो । विसृप

४५१ । अव्ययीभावश्च । (१-१-४१)

अधिहरि

४५२ । अव्ययादाप्सुपः । (२-४-८२

)

अव्ययाद्विहितस्याप सुपश्च लुक् स्यात् । तत्र शालायाम् । अथ विहित विशेषणान्नेह । अत्युच्चैसौ अव्ययसज्ञायां यद्यपि तदन्तविधिरस्ति, तथापि न गौणे । “ आब्ग्रहणं व्यर्थमलिङ्गत्वात्' (वा १६३३) इति सूत्र न कर्तव्यमिति भाव । कृन्मेजन्त।। कृत् मेजन्त इत छेद म् च एच्च मेचौ तौ अन्ते यस्यति बहुव्रीहि । तदाह । कृद्यो मान्तः इति ॥ तदन्तमिति ॥ केवलस्य कृत प्रयोगानर्हत्वात् सज्ञाविधावपि तदन्तविधिरिति भाव स्मार स्मारमिति ॥ “आभीक्ष्ण्ये णमुल् च' इति स्मृधातोर्णमुलु 'अचो ञ्णिति' इति वृद्धि, रपरत्वम्, “नित्यवीप्सयो ' इति द्वित्व मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति ॥ 'तुमर्थे सेसनसे' इत्यादिना असेप्रत्यय पिबद्ध्यै इति ॥ तुमर्थे से इत्यादिना शध्यैप्रत्यय । शित्वात् सार्वधातुकत्वम् ।पाघ्रा

मास्थानम्नादाण्दृश्यर्तिसर्तिशदसदाम् इति पिबादेश इति भाव , शप् तु न, कत्रैर्थे सार्वधातुके तद्विधे “अव्ययकृतो भावे' इति सिद्धान्तादित्याहु क्त्वातोसुन्कसुनः ॥ कृत्वेति समानकर्तृकयेो ' इति क्ता । उदेतोरिति ॥ उत्पूर्वादिण भावलक्षणे इत्यादिना तोसुन्। वि सृपः इति ॥ सृपितृदो कसुन् । अव्ययीभावश्च ॥ अव्ययसज्ञस्स्यादिति शेष । अधि हरीति ॥ विभक्तयर्थेऽव्ययीभाव, हरावित्यर्थ अव्ययादाप्सुप " आप् च सुप् च आप्सुप् तस्य आप्सुप, समाहारद्वन्द्वात् षष्ठी । “ण्यक्षत्रियार्ष' इत्यतो लुगित्यनुवर्तते । तदाह अव्ययाद्विहितस्येति ॥ तत्र शालायामा तत्रेत्यस्याव्ययत्वात् आपो लुक् । स्त्रीत्व बोधनाय शालायामिति । अथेति । अत्र सुपो लुक् । विहितेति ॥ अव्ययात्परस्येत्यनुत्का अव्ययाद्विहितस्येति व्याख्यानादिति भाव अत्युचैसाविति ॥ उचैरतिक्रान्त इति विग्रहे अत्यादय क्रान्ताद्यर्थे द्वितीयया' इति समास । अधिकरणशक्तिप्रधानान्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा दोषामन्यमह, दिवाभूता रात्रिरिति । अतो द्वितीयासम्भवात्। अत्यादय' इति द्वितियासमासस्याविरोध । अत्र समासाद्विहितस्य सुप अव्ययभूतादुच्चैश्शब्दात् परत्वेऽपि ततो विहितत्वाभावात् न लुक्। अत्युच्चैरिति समुदायस्य तु नाव्यत्वम्, स्वरादिगणे

पात्रा

प्रकरणम्]
३३३
बालमनोरमा ।

सदृश त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तद्व्ययम् ।।' इति [भाष्योक्ता] श्रुतिर्लिङ्गकारकसंख्याभावपरा ।

  • बष्टि भागुरिल्लोपमवाप्योरुपसर्गयो ।

आपं चैव हलन्ताना यथा वाचा निशा दिशा ।


उचैश्शब्दस्य केवलस्य पाठादिति भाव । ननु स्वरादिगणे केवलोचैश्शब्दस्य पाठेऽपि “स्वरादि निपातमव्ययम्’ इति अव्ययमज्ञा भवत्येव “ प्रयोजन सर्वनामाव्ययसज्ञायाम् ' इति वचनादत्याश इते । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्तीति ॥ परिहरति । तथापि न गौणे इति ॥ सर्वनामसज्ञायामुपसर्जनस्य नेति प्रकृत प्रतिषेध अव्ययसज्ञाविधावनुवर्तत इति तद्धितश्चासर्वविभक्ति ' इति सूत्रे भाध्ये स्पष्टमिति भाव । आाब्ग्रहणं व्यर्थमिति ॥ अव्ययादाप्सुप ' इति सूत्रे इति शेष । अलिङ्गत्वादिति ॥ अव्ययाना लिङ्गाभावादित्यर्थ । तथाच वार्तिकम्, “ अव्ययादाब्लुग्वचनानर्थक्य लिङ्गाभावात्' इति, तथा “तद्धितश्चासर्ववि भक्ति ' इति सूत्रे भाष्येऽप्युक्तम् । स्रापुन्नपुसकत्वानि सत्वगुणा एकत्वद्वित्वबहुत्वानि च एता नर्थान् ये न वियन्ति तदव्ययमिति । ननु अव्ययाना लिङ्गाभाव “सदृश त्रिषु लिङ्गेषु' इत्यथर्व णश्रुतिविरोध इत्याशङ्कय परिहरति । सदृशामिति ॥ त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु सर्वेषु वचनेषु च यत् न व्येति विकारं न प्राप्तोति, किन्तु सदृश एकप्रकारमेव भवति तदव्ययमिति अथर्वणश्रुतियोजना । अत्र विभक्तिवचनशब्दौ कारकसङ्खयापरौ, नतु प्रत्ययपरौ, अन्यतरग्रहण वैयर्थ्यात् । लिङ्गकारकेति ॥ लिङ्गकारकसङ्खयाभाव तात्पर्यविषयभूत यस्या इति विग्रह । लिङ्गेष्वित्यादिषु सप्तमी हि *षष्ठीचानादरे' इति विहिता । तथाच लिङ्गकारकसङ्खया अनादृत्य यत्र व्येति विकार न प्राप्तोति, किन्तु सदृशम् एकप्रकारमेव भवति, तदव्ययमित्युदाहृतश्रुतेरर्थ । तद्धितश्चासर्वविभक्ति ' इति सूत्रभाष्ये स्त्रीपुन्नपुसकत्वानि सत्वगुणा एकत्वद्वित्वबहुत्वानि च एतानर्थान्ये न वियन्ति तदव्ययमित्युपक्षिप्य तत्र प्रमाणतया अस्या श्रुतरुदाहृतत्वा दिति भाव । अय च लिङ्गकारकसङ्खयाभावनियम निपातानामेव, स्वरादीनान्तु कति पयाना लिङ्गकारकसङ्खयान्वयोऽस्त्येव “स्वरादिनिपातमव्ययम्’ इति सूत्रे भाष्ये चादीनाम सत्त्ववचनानामेव सज्ञा । स्वरादीनान्तु सत्त्ववचनानामसत्त्ववचनानाञ्च इत्युक्तत्वात् । “स्वस्ति वाचयति, स्वस्ति वाच्य इति, क्षीणे पुण्ये स्व पतति, प्रातर्यजते ’ इत्यादौ कर्मकारक्योगदर्श नाच्च । अथ प्रसङ्गादाह । वष्टीति ॥ अव, अपि इत्युपसर्गयो अकारस्य लोप हलन्तानाम् आपञ्च भागुरिनामक आचार्य वष्टि, इच्छतीत्यर्थ । एवशब्दस्तु पादपूरण । अवत्युपसर्गे । आदेरेवाकारस्य लोप नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्द दन्त्योष्ठयादिं केचित्पठन्ति । तत्वबोधिन्यान्तु पवर्गचतुर्थादि पठित, शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति ॥ परिगणन मिति केचित्। उदाहरणमात्रमित्यन्ये। यद्यपि “वश कान्तौ' इत्यस्य छन्दोमात्रविषयत्व वक्ष्यते । तथापि अस्मादेव लिङ्गाल्लोकेऽपीत्याह । वस्तुतस्तु वष्टि भागुरिरिति श्लोको भाष्ये न दृश्यते । ४४

३३४
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

वगाह –अवगाहः । पिधानम्-अपिधानम् ।

इत्यव्ययप्रकरणम् ।


प्रत्युत 'डयाप्प्रातिपदिकात्' इति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम् । तत्र ह्येवमुक्त “आब्ग्रहणन्न कार्य, खट्टा मालेल्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम्” इत्युक्ता, कुञ्चा उष्णिहा देवविशेति हलन्तात् टाप स्वाद्यर्थमाब्ग्रहणमस्त्विति आक्षिप्य 'कुचानालभेत उष्णिहककुभौ देवविशञ्च' इति अकारान्तादेव तत्रापि टाबित्युक्ता ‘डाबुभाभ्यामन्यतरस्याम्’ इति बहुराजा, बहुराजे, बहुराजा इत्यर्थम् आव्ग्रहणमिति समाहितम् । “आपच्चैव हलन्तानाम्’ इत्याश्रित्य वाचा निशा दिशेत्युक्तम् । अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाद्वापि निशा इत्यादिरूपसम्भवेऽपि वाचाशब्द असाधुरेवेति शब्देन्दुशेखरे स्थितम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमाख्यायाम् अव्ययनिरूपण समाप्तम् ।

अकाराद्यनुक्रमेण कौमुदीपूर्वार्धगतसूत्रसूचिका

सूत्रम् पार्श्वम् | सूत्रम् पाश्धम्

७९ अचोऽन्त्यादि टि (१-१-६४) ५८ ११ अ अ (८ ४ ६८) १२ | ५९ अचो रहाभ्या द्वे (८-४-४६) ४३ १८६९ अश हारी (५ २ ६९) ८७१ || २४७ अञ्च घे (७-३-११९) १५३ ८५ अक सवर्णे दीर्घ (६-१-१०१) ६१| ७७० अच्छ गत्यर्थवदेषु (१-४-६९)५२७ ५३९ अकथित च (१-४-५१) ४०३ | ९४३ अच्प्रत्यन्ववपूर्वा० (५-४-७५) ६१८ ६०१ अकर्तर्यृणे पञ्चमी (२-३-२४) ४४२ |२००६ अजादी गुणवच० (५-३-५८)९०५ २१४८ अकृच्छे प्रियसु० (८-१-१३) ९५४ || ४५४ अजाद्यतष्टाप् (४-१-४) ३३६ ६२८ अकेनोर्भविष्य० (२-३-७०) ४५७ | ९०४ अजाद्यदन्तम् (२-२-३३) ५९३ ६६४ अक्षशलाकास० (२-१-१०) ४७८ || १६६९ अजाविया थ्यन् (५-१-८) ८१५ ९४४ अक्ष्णोऽदर्शनात् (५-४-७६) ६१८ | २०३९ अजिनान्तस्योत्त० (५-३-८२) ९१६ १६२१ अगारान्ताट्टन् (४-४-७०) ८०६ | २०२८ अज्ञाते (५-३-७३) ९११ ९२४ अग्ने स्तुत्स्तोम० (८-३-८२) ६०४ | १९८० अञ्चेर्लुक् (५-३-३०) ८९९ १२३६ अग्नेर्ढक् (४-२-३३) ७१७ || ८५६ अञ्नासिकाया ० (५-४-११८) ५७५ ७९५ अग्राख्यायामुरस (५-४-९३) ५३८ | १९७ अट्कुप्वाड्नुम्व्य० (८-४-२) ११९ ८८३ अग्रान्तशुद्धशु० (५-४-१४५) ५८४ | १४०६ अणञौ च (४-३-३३) ७६१ २०० अङ्गस्य (६-४-१) १२१ |११८० अणेो व्यच (४-१-१५६) ७०० ८५३ अडगुलेर्दारुणि (५-४-११४) ५७४ अणोऽप्रगृह्यस्या० (८-४-५७) ७५ २०६३ अडुल्यादिभ्यष्ठक् (५-३-१०८)९२२|| १५६८ अण्कुटिलिकाया (४-४-१८) ७९६ १४०४ अ च (४-३-३१) ७६१ | १९१० अण्च (५-२-१०३)८८१ ४१६ अच (६-४-१३८)२८० ११९८ अणिञोरनार्षयो० (४-१-७८) ७०५ ५० अच परस्मिन्पू० (१-१-५७) ३७ | १४ अणुदित्सवर्णस्य० (१-१-६९) १७ ९४५ अचतुरविचतुरसु० (५-४-७७) ६१९ | १४५२ अणृगयनादिभ्य (४-३-७३) ७७१ ३५ अचश्च (१-२-२८) २६ | १५९८ अण्महिष्यादिभ्य (४-४-४८) ८०२ १२५६ चित्तहस्तिधे० (४-२-४७) ७२३ || १०९५ अत इञ् (४-१-९५) ६७९ १४७६ अचित्ताददेशका० (४-३-९६) ७७५ | १९२२ अत इनिठनौ (५-२-११५) ८८४ २९९ अचि र ऋत (७-२-१००) १९५ | १६० अत कृकमिकस० (८-३-४६) ९८ २७१ अचि श्नुधातुश्रु० (६-४-७७) १६७ | ११९६ अतश्च (४-१-१७७) ७०५ २५४ अचो ञ्णिति (७-२-११५) १५६ | २११३ अतिग्रहाव्यथन० (५-४-४६) ९३८ - २८० ११ ९११ ८८१ ९५८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूखम् पार्श्वम् २०९४ आतिथर्ञ्य (५-४-२६) ९३३ || १८६० अध्यायानुवाकयो ०(५-२-६०)८६९ ५५६ अतिरतिक्रमणे च (१-४-९५) ४१८ || १६२२ अध्यायिन्यदेशका०(४-४-७१)८०६ २००१ अतिशायने तम० (५ ३ ५५) ९०३ | १४४८ अध्यायेष्वेवर्षे (४-३-६९) ७७० ७९८ अते शुन (५ -४-९६) ५३९ | १८१७ अध्वनो यत्खौ (५-२-१६) ८५८ १९१ अतो गुण (६-१-९७ ) ११६ | ९०८ अध्वर्युक्रतुरनपुसकम् (२-४-४)५९५ २०३ अतो भिस ऐस (७-१९) १२२ || ११५५ अन् (६-४-१६७)६९४ ३०९ अतोऽम् (७-१ २४) २०७ | ४६२ अन उपधालोपिनो०(४-१-२८) ३४४ १६३ अतो रोरप्लुता० (६ १ ११३) ९९ | २४८ अनड् सौ (७-१-९३) १५३ ६९१ अत्यन्तसयोगे च (२ १ २९) ४८९ ४८ अनचि च (८-४-४७)३५ १३६ अत्रानुनासिक पू० (८-३-२) ८६ | २०७६ अनत्यन्तगतौ त्क्तात् (५-४-४) ९२७ ११४७ अत्रिभृगुकुत्सव० (२-४-६५) ६९३ | ७७६ अनत्याधान उरसि०(१-४-७५)५२८ ४२५ अत्वसन्तस्य चा०(६-४-१४) २८७ | १९६९ अनद्यतनेर्हिल० (५-३-२१) ८९६ ५३ अदर्शन लोप (१-१-६०) ४० | २०९१ अनन्तावसयेतिह० (५-४-२३)९३२ ४३७ अदस औ सु० (७-२-१०७) ३०० || ५३६ अनभिहिते (२-३-१) ४०१ १०१ अदसो मात् (१-१-१२) ७१ अनश्च (५-४-१०८) ४८५ ४१९ अदसोऽमेर्दादु० (८-२-८०) २८२ || ३४६ अनाप्यक (७-२-११२) २३३ १२८२ अदूरभवश्च (४-२-७०) ७३२ | ४१५ अनिदिता हल उप०(६-४-२४) २८० १७ अदेड्गुण (१-१-२) २० | २०३१ अनुकम्पायाम् (५-३-७६) ९१२ ७७१ अदोऽनुपदेशे (१-४-७०) ५२७ || ७६३ अनुकरण चा० (१-४-६२) ५२५ ३१५ अद्ड़तरादिभ्य ० (७-१-२५) २०९ | १८७४ अनुकाभिकाभीक ०(५-२-७४)८७२ १८१४ अद्यश्वीनावष्टब्धे (५-२-१३) ८५८ | ९५१ अनुगवमायामे (५-४-८३) ६२२ १६१ अध शिरसी पदे (८-३-४७) ९८ |२०८३ अनुगादिनष्ठक् (५-४-१३) ९३० १८७३ अधिकम् (५-२-७३) ८७२ | | १८१६ अनुग्वलङ्गामी (५-२-१५) ८५८ ६२६ अधिकरणवाचिनश्च (२-३-६८)४५५ || ४०३ अनुदात्त सर्व० (८-१-१८) २७३ ७०७ अधिकरणवाचिना०(२-२-१३)४९९ || १२५३ अनुदात्तादेरञ् (४-२-४४) ७२२ १९८९ अधिकरणविचाले० (५-३-४३)९०० | १५२० अनुदात्तादेश्च (४-३-१४०) ७८६ ९१९ अधिकरणैतावत्वे० (२-४-१५) ६०२ | १३७ अनुनासिकात्परोऽनु०(८-३-४) ८६ १४६७ अधिकृत्य कृते० (४-३-८७) ७७३ || १८१० अनुपदसर्वान्ना० (५-२-९) ८५६ ५५४ -आधिपरी अनर्थकौ (१-४-९३) ४१७ | १८९० अनुपद्यन्वेष्टा (५-२-९०) ८७५ ६४४ अधिरीश्वरे (१-४-९७) ४६५ | ४६९ अनुपसर्जनात् (४-१-१४) ३५३ ५४२ अधिशीड्स्थासा० (१-४-४६) ४१२ | ५७९ अनुप्रतिगृणश्च (१-४-४१) ४३० ६१३ अवीगर्थदयेशा० (२-३-५२) ४४८ | १७७४ अनुप्रवचनादि० (५-१-१११)८४५ १९६६ अधुना (५-३-१७) ८९५ | १२७२ अनुब्राह्मणादिनि (४-२-६२) ७२८ ९०९ अध्ययनतो० (२-४-५) ५९६ ६६९ अनुर्यत्समया (२--१-१५)४८० - १६९३ अध्यर्धपूर्वद्विगो० (५-१-२८) ८२३ || ५४७ अनुर्लक्षणे (१-४-८४ ) ४१४ कौमुदीपूर्वार्धगतसूत्रसूचिका २०१४ पार्श्वम् | सूत्रम् ९०७ अनुवादे चरणानाम् (२-८-३) ५९५ | ५८७ अपादाने पञ्चमी ( २-३-२८) ४३५ १४३८ अनुशतिकादीनाञ्च (७-३-२०) ७६८ || ५५७ अपि पदार्थस० (१-४-९६) ४१८ १२४ अनुस्वारस्य ययि० (८-४-५८ ) ८१ | ११६३ अपूर्वपदादन्यत०(४-१-१४०) ६९६ ११०६ अनृष्यानन्तर्ये० (८-१-१०४) ६८२ | २५१ अपृक्त एकाल्प्र० (१-२-८१) १५ ८ ८३० अनेकमन्यपदार्थे (२-२-२४) ५५२ | ७०० अपेतापोढमुक्त० (२-१-३८) ४९४ ४५ अनेकाल्शित्सर्वस्य (१-१-५५) ३२ || १२२९ अपोनाप्त्रपान्नातृ० (८-२-०७ ) ७१५ ८६० अनो बहुत्रीहे (४-१-१२) ३४३ || ८४२ अपो भि (७-४-४८) ३०८ ७९६ अनोश्मायस्सरसा०(५-४-९४)५३८ २७७ अग्तृन्तृच्स्वमृ० (६-४ ११) १७३ १४३७ अन्त पूर्वपदाठ्ठञ् (४-३-६०) ७६७ | ८३२ अपूरणीप्रमाण्यो (५-४-११६)५५८ २२० अन्तरबहिर्योगोप०(१-१-३६) १३५ || ९८ अप्लुतवदुपस्थिते (६-१-१२९) ६९ ७६६ अन्तरपरिग्रहे (१-४-६५) ५२६ || ४६७ अभाषितपुस्काच (७-३-४८) ३५३ ५४५ अन्तरान्तरेणयुक्त (२-३-४) ४१४ | | १४७० अभिजनश्च (४-३-९०)७७४ ५९१ अन्तर्धौंयेनादर्शन०(१-४-२८)४३७ | २०७१ अभिजिद्विदभृ० (५-३-११८) ९२५ ८५५ अन्तर्बहिभ्र्याश्च०(५-४-११७)५७५| ) ५४३ अभिनिविशश्च (१-४-४७) ४१२ ४८९ अन्तर्वत्पतिवतो० (४-१-३२) ३६६|१४६६ अभिनिष्कामति० (४-३-८६) ७७३ ७५ अन्तादिवच्च'(६-१-८५) ५५ || ५५२ पभिरभागे (१-४-९१) ४१७ २०१४ अन्तिकबाढयोर्नेद(५-३-६३)९०६ |२१२४ अभिविधौ सपदा०(५-४-५३) ९४१

१६३७ अन्नाण्ण (४-४-८५) ८०९ || १८१८ अभ्यमित्राच्छ च (५-२-१७) ८५९ ६९६ अन्नेन व्यञ्जनम् (२-१-३४) ४९२ || १४०३ अमावास्याया वा (४-३-३०) ७६१ ४९७ अन्यतो डीष् (४-१-४०) ३७१ | १९४ अमि पूर्व (६-१-१०७) ११८ ६७५ अन्यपदार्थे च० (२-१-२१) ४८३ || ९७० अमूर्धमस्तकात्० (६-३-१२) ६२९ ५९५ अन्यारादितरर्ते० (२-३-२९) ४३९ |७८३ अमैवाव्ययेन (२-२-२०) ५३२ ९४९ अन्ववतप्ताद्रहस (५-४-८१) ६२२ | २६७ अम्बार्थनद्योर्हस्व (७-३-१०७)१६५ १०८९ अपत्य पौत्र० (४-१-१६२) ६७४ || ३३३ अम् सम्बुद्धौ (७-१-९९) २२७ ८१५ अपथ नपुसकम् (२-४-३०) ५४७ | १८७६ अय शूलदण्डा० (५-२-७६) ८७२ १३५९ अपदातौ साल्वात्(४-२ -१३५) ७५१ ||१३५३ अरण्यान्मनुष्ये (४-२-१२९) ७५० २१० अपदान्तस्य मूर्धन्य (८-३-५५)१२६ | २१२१ अरुर्मनश्चक्षुश्रेतो० (५-४-५१) ९४० ६६६ अपपरिबहिरञ्चव ०(२-१-१२)४७९ | १७८ अर्थवदधातुरप्र० (१-२-४५) ११० ५९६ अपपरी वर्जने (१-४-८८) ४४१ || १०२६ अर्थे विभाषा (६-३-१००) ६४८ १५७१ अपमित्याचि० (४-४-२१) ७९६ ७१३ अर्ध नपुसकम् (२-२-२) ५०३ १०५९ अपरस्परा ० (६-१-१४४) ६५९ || ८१३ अर्धचर्चा पुसि च (२-४-३१) ५४७ ४८० अपरिमाणबि० (४-१-२२) ३६१ ८०२ अर्धाच्च (५-४-१००) ५४० ५६३ अपवर्गे तृतीया (२-३-६) ४२२ || १६८४ अर्धात्परिमाणस्य०(७-३-२६) ८२१

१०६४ अपस्करो रथाङ्ग (६-१-१४९) ६६० | १३७४ अर्धादद्यत् (४-३-४)७५४ २११२ अपादाने चाही० (५-४-४५) ९३७ | ३६४ अर्वणस्रसावनञ (६-४-१२७) २४८ ९६० 9 पार्श्वम् | सूत्रम् पार्श्वम् १९३३ अर्शआदिभ्योऽच्(५-२-१२७) ८८८ | १८२० अश्वयैकाहगम (५-२-१९) |८५९ ९५८ अलुगुत्तरपद (६-३-१ ) ६२५ | १११३ अश्वादिभ्य फञ् (४-१-११०) ६८४ ४२ अलोऽन्यस्य (१-१-५२) ३१ | २०७९ अषडक्षाशितग्वल० (५-४-७) ९२७ २४९ अलोऽन्यात्पूर्व० (१-१-६५) १५४ || १०२५ अषष्ठयतृतीयास्थ० (६-३-९९) ६४७ ८७५ अल्पाख्यायाम् (५-४-१३६) ५८२ | ३७१ अष्टन आ विभक्तौ (७-२-८४) २५२ ९०५ अल्पाच्तरम् (२-२-३४ ) ५९३ || १०४६ अष्टन सज्ञाया० (६-३-१२५) ६५३ २०४० अल्प (५-३-८५) ९१६ | ३७२ औश् (७-१-२१)

२५२

२३४ अल्लोपोऽन (६-४-१३४) १४५ || १५२९ असज्ञाया तिल० (४-३-१४९) ७८७ १६०० अवक्रय (४-४-५०) ८०२ || १६८२ असमासे निष्का० (५-१-२०) ८२० २०५० अवक्षेपणे कन् (५-३-९५) ९१८ || १३७९ असाप्रतिके (४-३-९) ७५४ ८८ अवड् स्फोटायन०(६-१-१२३) ६४ | ७६९ अस्त च (१-४-६८) ५२६ १३९७ अवयवादृता (७-३-११) ७५९ | १९७६ अस्ताति च (५-३-४०) ८९८ १५१५ अवयवे च प्रा० (४-३-१३५) ७८५ |१६१० अस्तिनास्तिदिष्ट० (४-४-६०) ८०३ १७४८ अवयसि ठश्च (५-१-८४) ८३८ | ३२२ अस्थिदधिसक्थ्य०(७-१-७५) २१६ ९४७ अवसमन्धेभ्यस्त०(५-४-७९) ६२१ | ८१८ अस्मदो द्वयोश्च (१-२-५९) ५४७ १८३१ अवात्कुटारच्च (५-२-३०) ८६२ | १९२८ अस्मायामधास्र० (५-२-१२१)८८६ १८१२ अवारपारात्यन्ता० (५-२-११) ८५७ | २११८ अस्य च्वौ (७-४-३२) ९३९ १३४९ अवृद्धादपि बहु० (४-२-१२५) ७४९ ५०९ अस्वाङ्गपूर्वपदाद्वा (४-१-५३) ३८२ १११६ अवृद्धाभ्यो नदी०(४-१-११३) ६८५ | ७८७ अह सर्वैकदेशस० (५-४-८७) ५३४ २०९६ अवे क (५-४-२८ ) ९३३ | १९४६ अहशुभमोर्युस् (५-२-१४०) ८९१ ८१ अव्यक्तानुकरणस्या०(६ १-९८) ६० || ४४३ अहन् (८-२-६८) ३१४ २१२८ अव्यक्तानुकरणा० (५-४-५७) ९४२ ७८९ अहृष्टखोरेव (६-४-१४५) ५३५ ६५२ अव्यय विभक्तिस० (२-१-६) ४७० | ७९१ अहोऽदन्तात् (८-४-७ ) ५३६ २०२६ अव्ययसर्वनाम्रा० (५-३-७१) ९१० | ७९० अह्णोऽह एतेभ्य (५-४-८८) ५३६ १३२४ अव्ययात्यप् (४-२-१०४) ७४३ आ ४५२ अव्ययादाप्सुप (२-४-८२) ३३२ | २३२ कडारादेका सज्ञा (१-४-१) १४४ ६५१ अव्ययीभाव (२-१-५) ४७० | १५५७ आकर्षात्ष्ठल् (४-४-९) ७९४ ४५१ अव्ययीभावश्च (१-१-४१) ३३२ | १८६४ आकर्षादिभ्य कन् (५-२-६४) ८७० अव्ययीभावश्च (२-४-१८) ४७३ || १७७७ आकालिकडाद्य०(५-१-११४) ८४५ १४३६ अव्ययीभावाच्च (४-३-५९) ७६७ | १५८८ आक्रन्दाद्रञ्च (४-४-३८)८०० ६६० अव्ययीभावे चा० (६-३-८१) ४७६ || ५९२ आख्यातोपयोगे (१-४-२९) ४३७ ६७७ अव्ययीभावे श०(५-४-१०७) ४८३ || १८१५ आगवीन (५-२-१४) ८५८ १४४३ अशब्दे यत्खाव० (४-३-६४) ७६९ || ११५२ आगस्त्यकौण्डि० (२-४-७०) ६९४ ८२७ अशाला च (२-४-२४) ५५१ | १२२४ आग्रहायण्यश्च० (४-२-२२) ७१३ १०७४ अश्वपल्यादिभ्यश्च (४-१-८४) ६६४ || २८९ आडि चाप (७-३-१०५) १८६ 9 कौमुदीपूर्वार्धगतसूत्रसूचिका ८ ० ० कौमुदीपूर्वार्धगतसूत्रसूचिका ९६१ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् २४४ नास्त्रियाम् (७-३-१२०) १५२ | २०६७ आयुधजीविसङ्घा०(५-३-११४)९२३

६६७ आङमर्यादाभि० (२-१-१३) ४७९ | १५६४ आयुधाच्छ च (४-४-१४) ७९५ ५९७ आङमर्यादाव० (१-४-८९) ४४१ || ११३६ आरगुदीचाम् (४-१-१३०) ६९० १४७ आडमाडोश्च (६-१-७४) ९२ || १६८१ आहदगोपुच्छ० (५-१-१९) ८१९ १७८२ आ च त्वात् (५-१-१२०) ८४७ | १९३१ आलजाटचौ बहु०(५-२-१२५)८८७ ४४५ आच्छीनद्योर्नुम् (७-१-८०) ३२४ || ५२९ आवठ्याच (४-१-७५) ३९६ ९६२ आज्ञायिनि च (६-३-५ ) ६२६ | १६२५ आवसथात्ष्ठल् (४-४-७४) ८०६ २६९ आटश्च (६-१-९०) १६५ || ६१६ आशिषि नाथ (२-३-५५) ४४९ १७१९ आढकाचितपात्रा०(५-१-५३) ८३० | १०६२ आश्चर्यमनित्ये (६-१-१४७) ६६० २६८ आण्नद्या (७-३-११२) १६५ | | १४२० आश्वयुज्या वुञ् (४-३-४५) ७६४ २४० आतो धातो (६-४-१४०) १४९ | १९०० आसन्दीवदष्टीवच०(८-२-१२)८७८ ९६३ आत्मनश्च (६-३-६)६२६ ४३० आ सर्वनाम्न (६-३-९१) २९० १६७० आत्मन्विश्वजनभोगो०(५-१-९)८१५ | १०६१ आस्पद प्रतिष्ठा० (६-१-१४६) ६६० १६७१ आत्माश्वानौ खे (६-४-१६९) ८१६ | १९८६ आहि च दूरे (५-३-३७) ९०० १५१३ आथर्वणिकस्येक०(४-३-१३३) ७८४ इ ७६४ आदरानादरथो ० (१ ४ ६३) ५२५ | १०४५ इक काशे (६-३-१२३) ६५३ ४६८ आदाचार्याणाम् (७ ३ ४९) ३५३ || ३४ इको गुणवृद्धी (१-१-३) २६ २ आदिरन्येन सहेता (१ १ ७१) ४ || ३२० इकोऽचि विभक्तौ (७-१-७३) २१४ ४४ आदे परस्य (१-१-५४ ) ३१ | ४७ इको यणचि (६-१-७७) ३४ २१२ आदेशप्रत्ययो (८ ३-५९) १२६ | १०४३ इको वहेऽपीलो (६-३-१२१) ६५३ ६९ आद्गुण(६ १ ८७) ४९ || ९१ इकोऽसवर्णे शाक०(६ १ १२७) ६५ ३४८ आद्यन्तवदेकस्मिन् (१ १ २१) २३४ | ९९९ इको हस्वोऽडयो० (६-३-६१) ६३८ ३६ आद्यन्तौ टकितौ (१-१- ४६) २७ | १७९६ इगन्ताच लघुपू० (५-१-१३१) ८५२ ६३२ आधारोऽधिकरणम् (१-४४५) ४५९ || ३२८ इग्यण सप्रसार० (१-१-४५) २२४ ९२१ आनदृतो द्वन्द्वे (६-३-२५) ६०२ || ८६६ इच्कर्मव्यतिहारे (५-४-१२७) ५८० ८०७ आन्महत समा० (६-३-४६) ५४१ || १०८५ इज प्राचाम् (२-४-६०) ६६९ १०८२ आपल्यस्य च त० (६-४-१५१) ६६८ || १३३३ इञश्च (४-२-११२) ७४५ ८९२ आपोऽन्यतरस्याम् (७ ४ १५) ५८६ | १५३ इण ष (८-३-३९)९४ १८०९ आप्रपद प्राप्तोति (५-२-८) ८५६ || २११ इण्को (८-३-५७) १२६ २१४५ आबाधे च (८-१-१०) ९४९ | १९६३ इतराभ्योऽपि दृ० (५-३-१४) ८९४ ४१२ आमन्त्रित पूर्व० (८-१-७२) २७७ | ११२५ इतश्चानिञ्ज (४-१-१२२) ६८८ २१७ आमि सर्वनाम्न ० (७-१-५२) १२९ || ३६६ इतोऽत्सर्वनामस्थाने(७-१-८६) २४९ ४७५ आयनेयीनीय फ०(७१-२) ३५९ | ५२० इतो मनुष्यजाते (४-१-६५) ३९१ ६३७ आयुक्तकुशला० (२ ३-४०) ४६२ || ५६६ इत्थभूतलक्षणे (२-३-२१) ४२३ १४७१ आयुधजीविभ्य० (४-३-९१) ७७४ | | १०१८ इदङ्किमोरीश्की (६-३-९०) ६४६ ९६२ सूखम् कौमुदीपूर्वार्धगतसूत्रसूचिका. । पार्श्वम् ८९ ८४ १९४९ इदम इश् (५-३-३) ८९२ उ १९७२ इदमस्थमु (५-३-२४) ८९७ | १६६२ उगवादिभ्यो यत् (५-१-२) ८१३ ३५० इदमोऽन्वादेशे० (२-४-३२) २३५ | ४५५ उगितश्च (८-१-६)३३९ ३४३ इदमा म (७-२-१०८) २३२ || ९८७ उगितश्च (६-३-४५) ६३५ १९६५ इदमो हिंल् (५-३-१६) ८९५ || ३६१ उगिदचा सर्वनाम० (७-१ ) ७०)२४४ १९५८ इदमो ह (५-३-११)८९४ ५ उच्चैरुदात्त (१-२-२९)७ १५५ इदुपधस्य चाप्र० (८-३-४१) ९५ || १०६ उञ (१-१-१७)७३ २९७ इदुभ्याम् (७-३-११७) १९४ || १७० उजि च पदे (८-३-२१) १०३ ३४४ इदोऽय् पुसि (७-२-१११) २३३| १५८२ उञ्छति (४ ४ ३२) ७९९ १७०३ इद्गोण्या (१-२-५०) ८२६ | १८८० उत्क उन्मना (५ २ ८०) ८७३ ९२५ इदृद्धौ (६-३-२८) ६०४ || १३०९ उत्करादिभ्यश्छ (४ २-९०) ७३९ ८९० इन स्त्रियाम् (५-८-१५२) ५८५ | ७९४ उत्तमैकाभ्या च (५-४ ९०) ५३७ १८३४ इनच्पिटच्चि चि च (५-२-३३) ८६२ || १७४१ उत्तरपथेनाहृत च (५-१ ७७) ८३७ १२४५ इनण्यनपत्ये (६-४-१६४) ७२० | १३९६ उत्तरपदस्य (७ ३ १०) ७५९ १२६० इनित्रकट्यचश्च (४-२-५१) ७२४ || ८०० उत्तरमृगपूर्वाच्च (५-४-९८) ५३९ ५०५ इन्द्रवरुणभवशर्व० (४-१-४९) ३७९ | १९८७ उत्तराच्च (५-३-३८)९०० १८९३ इन्द्रियमिन्द्रलिङ्ग० (५-२-९३) ८७६ | १९८३ उत्तराधरदक्षिणा० (५-३-३४)८९९ ८९ इन्द्रे च (६-१-१२४) ६४ || १०७८ उत्सादिभ्योऽञ् (४ १-८६) ६६६ ३५६ इन्हन्पूषार्यम्णा शौ(६-४-१२) २४१ || ४२० उद् ईत् (६ ४ १३९) २८४ २०५१ इवे प्रतिकृतौ (५-३-९६) ९१९ || ११८ उद स्थास्तम्भो (८ ४ ६१) ७८ १००६ इष्टकेषीकामालाना०(६-३-६५) ६४१ || ९९५ उदकस्योद ० (६-३-५७) ६३७ १८८८ इष्टादिभ्यश्च (५-२-८८ ) ८७५ || १२८६ उदक्च विपाश (४ २ ७४) ७३३ २०१८ इष्टस्य यिट् च (६-४-१५९) ९०८ | १९०१ उदन्वानुदधौ च (८-२-१३) ८७८ १२२१ इभुसुक्तान्तात्क (७-३-५१) ७१२||१८६७ उदराद्वगायूने (५२ २६७) ८७१ १५८ इसुसो सामर्थ्ये (८-३-४८) ९७ | १२२० उदश्वितोऽन्य० (४ २ १९) ७१२ ई ११८१ उदीचा वृद्धादगो०(४ १ १५७) ७०१

                          ४६५ उदीचामात स्थाने (७३-४६) ३४८

९२३ ईदग्ने सोमवरुणयो (६-३-२७)६०३ || ११७७ उदीचामिञ् (४-१ १५३) ६९९ १०९ ईदूतौ च सप्तम्यर्थे (१-१-१९) ७४ || १३३० उदीच्यग्रामाच्च० (४ २ १०९) ७४५ १०० ईदूदेद्दिवचन प्रगृह्य (१-१-११) ७० | ८८६ उद्विभ्या काकुदस्य(५-४-१४८)५८४ ८९४ ईयसश्च (५-४-१५६) ५८७|११५१ उपकादिभ्योऽन्य० (२-४-६९) ६९३ ७५५ ईषदकृता (२-२-७) ५२२ || १४१५ उपजानूपकर्णो० (४-३-४०) ७६४ १०३१ ईषदर्थे (६-३-१०५) ६४८ || १४९५ उपज्ञाते (४-३-११५) ७८० २०२२ ईषदसमाप्तौ कल्प०(५-३-६७)९०९॥ ८२४ उपज्ञोपक्रम तदा० (२-४ २१) ५५० ९०९ ई३चाक्रवर्मणस्य (६-१-१३०) ७० | ३ उपदेशेऽजनुनासिक० (१-३-२) ५ पार्श्वम् ौमुदीपूर्वार्धगतसूत्रसूचिका प्रार्श्वम् ७८२ उपपदमतिड् (२ २ १९) ५३१ || ५२४ ऊरूत्तरपदादौपम्ये (४-१-६९) ३९३ ८७६ उपमानाञ्च (५-४ १३७) ५८२ | १९२९ ऊर्णाया युस् (५-२-१२३) ८८७ ७९९ उपमानादप्राणिषु (५-४-९७) ५३९ | ८६९ ऊर्ध्वाद्विभाषा (५-४-१३०) ५८० ७३४ उपमानानि० (२ १ ५५) ५१२ ७६२ ऊर्यादिच्विडाचश्च (१-४-६१) ५२५ ७३५ उपमित व्याघ्रादि० (२-१ ५६)५१३ | १९१४ ऊषसुषिमुष्क० (५-२-१०७) ८८२ २१४२ उपर्यध्यधस० (८ १ ७)९४७ ।। ऋ १९८१ उपर्युपरिष्टात् (५-३-३१) ८९९ | ९४० ऋक्पूरब्धू पथा०(५-४-७४) ६१६ १०४४ उपसर्गस्य घञ्य०(६ ३ १२२) ६५३ || ९९३ ऋच शे (६-३-५५) ६३७ २२ उपसर्गा क्रियायोगे (१-४-५९) ८५८ || २७९ ऋत उत् (६-१-१११) १७४ ८५८ उपसर्गाच्च (५-४-११९ ) ५७६ | १४५७ ऋतष्ठञ् (४-३-७८)७७२ ९५३ उपसर्गादध्वन (५-४-८५) ६२३ || २७५ ऋतो डिसर्वनाम०(७-३-११०) १७३ ७४ उपसर्गादृति धातौ (६ १-९१) ५५ ||१५९९ ऋतोऽञ् (४-४-४९)८०२ ८५९ उपसर्गाद्वहुळम् (८-४ २८) ५७६ | १७६९ ऋतोरण् (५-१-१०५)८४४ ६५८ उपसर्जन पूर्वम् (२ २ ३०) ४७१ | ९८१ ऋतो विद्यायोनि० (६-३-२३) ६३२ ७७४ उपाजेऽन्वाजे (१-४ ७३) ५२७ || ९२ ऋत्यक (६-१-१२८)६६ १८३५ उपाधिभ्या यकन्ना०( ५ २ ३४)८६३ || ३७३ ऋत्विग्दवृक्स्रग्दि०(३-२-५९) २५५ ५४४ उपान्वध्याङ्कस (१-४-४८ ) ४१२ २७६ ऋदुशनस्पुरुदसो० (७-१-९४) १७३ ५५१ उपोऽधिके च (१-४ ८७) ४१६ | ३०६ ऋत्रेभ्यो डीप् (४-१-५) २०३ १४१९ उप्ते च (४ ३ ४४) ७६४ | १६७६ ऋषभोपानहाञ्य (५-१-१४) ८१८ ६२४ उभयप्राप्तौ कर्मणि (२-३-६६) ४५४ | १११७ ऋष्यन्धकवृष्णि०(४-१-११४) ६८५ १८४५ उभादुदात्तो नित्यम् (५-२-४४)८६६ ए ४२६ उभे अभ्यस्तम् (६-१-५) * २८८ || ६८ एक पूर्वपरयो (६-१-८४) ४९ १५३६ उमोर्णयेोर्वा (४-३ १५८) ७८९ | १९२५ एकगोपूर्वाट्टङ० (५-२-११८) ८८५ ८८९ उर प्रभृतिभ्य ० (५-४ १५१)५८५ | १००० एक तद्धिते च (६-३-६२) ६३९ ७० उरण्रपर (१ १ ५१) ५० | १६३१ एकधुराल्लुकच (४-४-७९) ८०८ १६४६ उरसोऽण्च (४-४-९४) ८११ |२१४४ एक बहुव्रीहिवत् (८-१-९) ९४८ १४९४ उरसो यच्च (४-३ ११४) ७७९ | १९२ एकवचन सबुद्धि (२-३-४९) ११७ ९२८ उषासोषस (६ ३ ३१) ६०६ || ३९६ एकवचनस्य च (७-१-३१) २६८ १५३५ उष्ट्राद्रुञ्ज (४३ १५७) ७८९ | ६५५ एकविभक्ति चापूर्व०(१-२:४४)४७१ ऊ २०६४ एकशालायाष्ठज०(५-३-१०९) ९२२ १०७ ऊँ (१ १ १८) ७३ | २०८७ एकस्य सकृच्च (५-४-१९) ९३१ ४ ऊकालोऽज्झस्व० (१-२-२७) ७ | ९९७ एकहलादौ पूरयि०(६-३-५९) ६३८ ५२१ ऊडुत (४-१-६६) ३९१ | ३२६ एकाचो बशोभष्०(८-२-३७) २२२ ९४२ ऊदनोर्देशे (६-३-९८ ६१७| २०४९ एकाच प्राचाम् (५-३-९४) ९१८ ४८३ ऊधसोऽनड् (५-४-१३१) ३६४| ३०७ एकाजुत्तरपदे ण (८-४-१२) २०४ ९६४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् पार्श्वम् १९९८ एकादाकिनिच्चास्(५-३-५२) ९०२ | ८४७ ओर्गुण’ (६-४-१४६) ५७२ ८११ एकादिश्चैकस्य० (६-३-७६) ५४४ | १३४३ ओर्देशे ठञ् (४-२ ११९) ७४८ १९९० एकाद्धो ध्यमुञन्य०(५-३-४४) ९०० २१०५ ओषधेरजातौ (५-४-३७) ९३५ १०९३ एको गोत्रे (४-१-९३) ६७६ | २०७ ओसि च (७-३-१०४) १२४ ८६ एड पदान्तादति (६-१-१०९) ६३ औ ७८ एडि पररूपम् (६-१-९४) ५८ | ११५९ औक्षमनपत्ये (६ ४ १७३) ६९५ १३३८ एड् प्राचा देशे (१ १ ७५) ७४६ | २८७ औड आप (७-१-१८) १८५ १९३ एड्हस्वात्सम्बुद्धे (६-१-६९) ११७ | २५६ औत् (७-३ ११८) १५७ ३२३ एव इग्घ्रस्वादेशे (१-१-४८) २१९ || २८५ औतोऽम्शसो (६-१-९३) १८२ ६१ एचोऽयवायाव (६-१-७८)४४ क १५३७ एण्या ढञ् (४-३-१५९) ७८९ | १९४४ कशम्या बभयु० (५-२-१३८) ८९० ४३८ एत ईद्वहुवचने (८-२-८१) ३०१ | १६९० कसाष्ठिन् (५-१-२५) ८२३ १७६ एतत्तदो सुलोपो०(६-१-१३२)१०८ || १५४७ कशीयपरशव्ययो०(४-३-१६८)७९१ १९६२ एतदस्रतसोस्रतसौ०(२-४-३३)८९४ | ८८४ व कुदस्यावस्थाया०(५-४ १४६)५८४ १९५१ एतदोऽन् (५-३-५) ८९२ | १३५० कच्छाग्विक्क्र० (४-२ १२६) ७४९ १०२३ एति सज्ञायामगात् (८-३९९) ६०७ | १३५७ कच्छादिभ्यश्च (४ २ १३३)७५० १९५० एतेतौ रथो (५-३-४) । ८९२ १४८७ कठचरकात्लुक् (४ ३-१०७) ७७८ ७३ एलेयधत्यूठ्सु (६ १ ८९) ५१ || १६२३ कठिनान्तप्रस्तारस०(४-४-७२) ८०६ १९९२ एधाञ्च (५-३-४६) ९०१ | १७३३ कडकरदक्षिणाच्छ०(५-१ ६९)८३५ ६१० एनपा द्वितीया (२ ३-३१)४४७। ७५१ कडारा कर्मधारये (२ २-३८) ५२० १९८४ एनबन्यतरस्या० (५ ३-३५) ८९९ ७६७ कणमनमी श्रद्धा० (१ ४ ६६) ५२६ २७२ एरनेकाचोऽसयोग०(६-४-८२) १६७ | १३३२ कण्वादिभ्यो गोत्रे (४२-१११) ७४५

  ऐ                   ७४२ कतरकतमौ जाति०(२-१-६३) ५१६
                      १३१५ कक्तूयादिभ्योढकञ्(४-२-९५) ७४१

१७७६ ऐकागारिकट्चैौरे (५ १ ११३)८४५ | १६५४ कथादिभ्यष्ठक् (४-४-१०२) ८१२ १३२६ ऐषमोह्य श्वसो० (४-२-१०५) ७४४ || १३६६ कन्थापलदनगर० (४-२-१४२) ७५२

      ओ                  १३२२ कन्थायाष्ठक् (४-२-१०२) ७४३

२८१ ओ सुपि (६-४-८३) १७६ | १११९ कन्याया कनीन० (४-१ ११६) ६८६ १५७७ क्षेोज सहोऽम्भसा०(४-४-२७) ७९७ | १७९२ कपिज्ञात्योर्ढक् (५-१-१२७) ८५१ ९६० ओज सहोऽम्भ ० (६ ३ ३) ६२६ | १११० कपिबोधादाङ्गिरसे (४-१-१०७)६८३ १०४ ओत् (१-१ १५) ७३ | १६६३ कम्बलाच्च सज्ञायाम् (५-१-३) ८१४ १६९ ओतो गार्ग्यस्य (८-३-२०) १०३ || ११९४ कम्बोजाल्लुक् (४-१-१७५)७०४ ८० ओमाडोश्च (६ १-९५) ६० | ६०४ करणे च स्तोकाल्प०(२-३-३३) ४४४ १२८३ ओरञ् (४-२-७१) ७३२ | २०६५ कर्कलोहितादी० (५-३ ११०) ९२३ १५१९ ओरञ् (४-३ १३९ ) ७८५ || १४४४ कर्णललाटात्कन्नल०(४-३-६५) ७६९ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १०३६ कर्णे लक्षणस्यावि०(६-३ ११५) ६५० | १६१३ कार्मस्ताच्छील्ये (६-४-१७२) ८०४ ७१० कर्तरि च (२-२-१६) ५०० | १८८१ कालप्रयोजनाद्रोगे (५-२-८१) ८७३ ५३५ कर्तुरीप्सिततम० (१-४-४९) ४०० | ६९० काला (२-१ २८)४८९ ५६१ कर्तृकरणयोस्तृतीया(२-३ १८) ४२१ ७१६ काला परिमाणिना (२-२-५) ५०५ ६९४ कर्तृकरण कृता० (२ १ ३२) ४९१ | २१०१ कालाच्च (५-४०-३३ ) ९३५ ६२३ कर्तृकर्मणो कृति (२-३ ६५) ४५२ || १३८१ कालाढञ् (४-३-११) ७५५ १७६७ कर्मण उकञ् (५ १ १०३) ८४३ || १७४२ कालात् (५१-७८) ८३७ ५६९ कर्मणा यमभिप्रैति०(१-४-३२)४२६ | १४१८ कालात्साधुपुष्य० (४-३-४३) ७६४ १८३६ कमेणि घटोऽठच् (५ २ ३५) ८६३ | १७७० कालाद्यत् (५-१-१०७)८४४ ७०८ कर्मणि च (२ २ १४) ४९९ | ५५८ कालाध्वनोरत्यन्त० (२-३-५) ४२० ५३७ कर्मणि द्वितीया (२ ३ २) ४०१ || १२३७ कालेभ्यो भववत् (४-२-३४) ७१७ २१४६ कर्मधारयवदुत्तरेषु (८-१ ११) ९४९ | १२९९ कालोपसर्जने च० (१-२-५७) ७३६ १४९१ कर्मन्दकृशाश्वा० (४ ३ १११) ७७९ | १४८३ काश्यपकौशिका०(४-३-१०३) ७७७ ५४८ कर्मप्रवचनीययुक्त्ते (२-३-८) ४१४| १३४० काश्यादिभ्य० (४-२-११६) ७४७ ५४६ कर्मप्रवचनीया (१-४-८३) ४१४ | २०४५ कासूगोणीभ्या ष्टरच्(५-३-९०)९१७ १७६४ कर्मवेषाद्यत् (५ १ १००) ८४३| १०६९ कास्तीराजस्तु० (६-१-१५५) ६६१ १६१४ कर्माध्ययने वृत्तम् (४४ ६३) ८०४ | २०४७ कियत्तदो निर्धार० (५-३-९२)९१७ १४८८ कलापिनोऽण् (४-३ १०८) ७७८ | १९४८ किसर्वनामबहुभ्यो० (५-३-२) ८९१ १४८४ कलापिवैशम्पाय०(४ ३ १०४) ७७७| ७४३ केि क्षेपे (२-१-६४) ५१६ १४२३ कलाप्यश्वत्थयव० (४ ३ ४८) ७६५ || १०७६ किति च (७-२-११८) ६६४ १२०९ कलेर्ढंक् (४-२-८)७१०। ३४२ किम क (७ २ १०३)२३२ ११३१ कल्याण्यादीना०(४-१-१२६) ६८९ || ९५५ किम क्षेपे (५-४-७० ) ६२४ १०३३ कव चोष्णे (६-३-१०७)६४९ | १८४२ किम सङ्खयापरि० (५-२-४१) ८६५ १४४ कस्कादिषु च (८-३-४८) ९१ | १९७३ किमश्च (५-३-२५)८९७ २०२७ कस्य च द (५-३-७२ ) ९१० | १८४१ किमिदभ्या वो घ (५-२-४०) ८६५ १२२७ कस्येत् (४-२-२५) ७१५| २००४ किमेतिडव्ययघा० (५-४-११) ९०४ १९१८ काण्डाण्डादीर० (५-२-१११) ८८३ | १९५९ किमेोऽत् (५-३-१२ ४८१ काण्डान्तात्क्षेत्रे (४-१-२३) ३६२ | १६०३ किसरादिभ्य ष्ठन् (४-४-५३) ८०२ १४३ कानाम्रेडिते (८-३-१२) ९० | ७६१ कुगतिप्रादय (२-२-१८) * ५२५ १०३० का पथ्यक्षयो (६-३-१०४) ६४८ |२०४३ कुटीशमीशुण्डा० (५-३-८८) ९१६ १३१९ कापिश्या ष्फक् (४-२-९९) ७४२ | १९५४ कु तिहो (७-२-१०४)८९३ ५३४ कारके (१-४-२३) ४०० | २०४४ कुत्वा डुपच् (५-३-८९) ९१७

९६८ कारनाम्नि च प्राचा ६-३-१०)६२८ | ७३२ कुत्सितानि कुत्सनै (२-१-५३) ५१२ १०७० कारस्करो वृक्ष (६ १ १५६) ६६१ |२०२९ कुत्सिते (५-३-७४)९१२ १००७ कारे सत्यागदस्य (६-३-७०) ६४१ ) १४२ कुष्वेश्कxपौ च (८-३-३७)९० P 422 ७१ ९६५ ४८९ ८९७ ८९४ ९१२ ९६६ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् १०५६ कुमति च (८-४-१३ ) ६५८ | १९१६ केशाद्वोऽन्यतर० (५-२-१०९)८८२ ८०६ कुमहद्भयामन्य० (५-४-१०५) ५४१ || १२५७ केशाश्वाभ्या य० (४-२-४८) ७२३ ७५२ कुमार श्रमणादिभि (२-१ ७०) ५२१ | १०२७ को कत्तत्पुरुषेऽचि(६-३-१०१)६४८ १३०६ कुमुदनडवेतसे० (४-२-८७) ७३८ | १२९१ कोपधाञ्च (४-२-७९) ७३४ ८७८ कुम्भपदीषु च (५-४-१३९) ५८३ || १५१७ कोपधाच्च (४-३-१३७) ७८५ ११९० कुरुनादिभ्यो ण्य (४-१-१७२) ७०३ || १३५६ कोपधादणू (४-२-१३२) ७५० ११७५ कुर्वादिभ्यो ण्य (४-१-१५१) ६९९ |१४१७ कोशाड्ढञ् (४-३-४२) ७६४ १३१६ कुलकुक्षिग्रीवाभ्य ०(४-२-९६) ७४२ || १५१२ कौपिञ्ज० (४-३-१३२) ७८३ ११३२ कुलटाया वा (४-१-१२७) ६८९ | १२१४ कौमारापूर्ववचने (४-२-१३) ७११ ११६२ कुलात्स्व (४-१-१३९) ६९६ | ४७७ कौरव्यमाण्डूकाभ्या०(४-१-१९)३६० १४९८ कुलालादिभ्यो० (४-३-११८) ७८० | ११७९ कौसल्यकार्मार्या०(४-१ १५५) ७०० १७२१ कुलिजाल्लुक्खौ च (५-१-५५) ८३१ | ६२५ क्तस्य च वर्तमाने (२-३-६७) ४५४ १५५२ कुलुत्थकेोपधादण् (४-४-४) ७९३ ५०७ क्तादल्पाख्यायाम् (४-१-५१) ३८१ १७८३ कुल्माषादञ् (५-२-८३) ८७४ | ७०६ तेन च पूजायाम् (२-२-१२) ४९९ २०६० कुशाग्राच्छ (५-३-१०५) ९२१ | ७३९ तेन नञ्विशिष्ट० (२-१-६०) ५१५ १५८१ कुसीददशैकादशा०(४-४-३१) ७९८ || ७२२ तेनाहोरात्रावयवा (२-१-४५) ५०७ १०५८ कुस्तुम्बुरूणि० (६-१-१४३) ६५९ || ७८५ क्ता च (२-२-२२)५३३ १३६९ कृकणपर्णाद्रारद्वाजे(४-२-१४५)७५२ | ४५० खकातोसुन्कसुन (१-१-४०) ३३२ ६१४ कृञ् प्रतियत्रे (२-३-५३)४४८। ८३७ क्यड्मानिनोश्च (६-३-३६) ५६५ २१२९ कृोद्वितीयतृतीय०(५-४-५८)९४३ | २११९ क्यच्व्येोश्च (६-४-१५२) ९४० १४१३ कृतलब्धक्रीत० (४-३-३८) ७६३| १४४७ क्रतुयज्ञेभ्यश्च (४-३-६८) ७६९ १४९६ कृते ग्रन्थे (४-३-११६ ) ७८० | १२७० क्रतूक्थादिसूत्राता०(४-२-६०) ७२६

१७९ कृत्तद्धितसमासाश्च (१-२-४६) १११ || १२७१ क्रमादिभ्यो बुन् (४-२-६१) ७२८ ७४९ कृल्यतुल्याख्या० (२-१-६८) ५२०। ६६ क्रय्यस्तदर्थे (६-१-८२)४८ ६२९ कृत्याना कर्तरि वा (२-३-७१) ४५७ || ५८१ क्रियार्थोपपदस्य० (२-३-१४) ४३१ ६९५ कृत्यैरधिकार्थवचने (२-१-३३) ४९२ || १५३४ कीतवत्परिमाणात् (४-३-१५६)७८८ ७२० कृत्यैर्ऋणे (२-१-४३) ५०६ | ५०६ क्रीतात्करणपूर्वात् (४-१-५०) ३८० ६२२ कृत्वोर्थप्रयोगे का० (२-३-६४) ४५१ || ५७५ कुधद्रुहेष्यसूयार्था०(१-४३७)४२८ ३७४ कृदतिङ् (३-१-९३) २५६ || ५७६ कुधद्वहोरुपसृष्टयो ०(१-४-३८)४२९ ४४९ कृन्मेजन्त (१-१-३९) ३३२ || १२०० कौड्यादिभ्यश्च (४-१-८०)७०७ २११७ कृभ्वस्तियोगे० (५-४-५०) ९३९ | १९६० क्वाति (७-२-१०५)८९४ ११४४ केकयमित्रयुप्रलयाना०(७-३-२)६९२ || ३७७ क्विन्प्रत्ययस्य कु (८-२-६२) २५६ ८३४ केऽण (७-४-१३ ) ५५९ || ११६१ क्षत्राद्ध (४-१-१३८) ६९६ १२४८ केदाराद्यञ्च (४-२-४०) ७२१ ६५ क्षय्यजय्यौ शक्यार्थे(६-१-८१) ४७ ४८८ केवलमामकभागधे०(४-१-३०)३६५ | १२२२ क्षीराड्ढञ् (४-२-२०) ७१३ ४४८ ५३३ ४८ ८९४ कौमुदीपूर्वार्धगतसूत्रसूचिका ९६७ पार्श्वम् | सूत्रम् पार्श्वम् ९१२ क्षुद्रजन्तव (२-४-८) ५९७ | १६४२ गृहपतिना सयुक्त्ते० (४-४-९०)८१० ११३७ क्षुद्राभ्यो वा (४-१-१३१) ६९० | २८४ गोतो णित् (७-१-९०) १८२ १४९९ क्षुद्राभ्रमरवटरपा०(४-३-११९)७८० १४७९ गोत्रक्षत्रियाख्ये० (४-३-९९) ७७५ ७९२ क्षुभ्रादिषु च (८-४-३९) ५३६ | १७९९ गोत्रचरणाच्छला०(५-१-१३४)८५३ १८९२ क्षेत्रियच्परक्षेत्रे वि०(५-२-९२)८७५ || १५०६ गोत्रचरणादुञ् (४-३ १२६) ७८२ ७२४ क्षेपे (२-१-४७) ५०७ | ११७१ गोत्रस्त्रिया कुत्स०(४ १ १४७)६९७

         ख             १४५९ गोत्रादङ्कवत् (४-३८०) ७७२

१६३० ख सर्वधुरात् (४-४-७८) ८०८ || १०९४ गोत्राशून्यत्रियाम् (४ १-९४) ६७८ ६८८ खट्टा क्षेपे (२-१-२६ ) ४८९ || ११९९ गात्रावयवात् (४ १ ७९) ७०६ १२५४ खण्डिकादिभ्यश्च (४-२-४५) ७२३ || १०९९ गोत्रे कुञ्जादिभ्य० (४-१-९८) ६८० ७६ खरवसानयोर्विसर्ज०(८-३-१५) ५६ | १०८१ गोत्रेऽलुगावि (४ १-८९) ६६७ १२१ खरि च (८-४-५५) ८० | १२४६ गोत्रोक्षोष्ट्रोरभ्रराज०(४-२ ३९)७२० १२५९ खलगोरथात् (४-२-५० ) ७२३ || १७०५ गोद्यचोऽसङ्खया० (५-१-३९) ८२७ १६६८ खलयवमाषतिलवृ, (५-१-७)८१५ | ११३५ गोधाया ढूक् (४ १-१२९) ६९० १६९८ खार्या इकन् (५-१-३३ ) ८२४|१५३८ गोपयसार्यत् (४-३-१६०) ७८९ ८०३ खार्या प्राचाम् (५-८-१०१) ५४० | १५५४ गोपुच्छाठ्ठन् (४-४-६) ७९३ २५५ ख्यत्यात्परस्य (६-१-११२) १५६ | १३६० गोयवाग्वोश्च (४-२-१३६) ७५१

             ग               ७२९ गोरतद्धितलुकि (५-४-९२) ५१०

५४० गतिबुद्धिप्रत्यवसा०(१-४-५२)४०८ ||१५२५ गोश्च पुरीषे (४-३-१४५) ७८७ २३ गतिश्व (१-४ ६० ) २१ | १८६२ गोषदादिभ्यो वुन् (५-२-६२) ८७० ५८५ गत्यर्थकर्मणि द्वी० (२-३-१२) ४३४ | १८१९ गोष्ठात्खञ्जभूतपूर्वे (५-२ १८) ८५९ ८७४ गन्धस्येदुत्पूति० (५-४ १३५)५८१ १०६० गोष्पद सेवितास०(६-१-१४५)६५९ १४३५ गम्भीराञ्ञ्य (४-३ ५८) ७६७ |६५६ गोत्रियोरुपसर्जनस्य (१-२-४८)४७१ ११०७ गर्गादिभ्यो यञ् (४-१-१०५) ६८२|१०१० ग्रन्थान्ताधिके च (६-३-७९) ६४३ १३६१ गत्तत्तरपदाच्छ (४-२-१३७) ७५१ || ७९७ ग्रामकौटाभ्याच त०(५-४-९५)५३८ ९१५ गवाश्वप्रभृतीनि च (२-४-११) ५९८ | १३७७ ग्रामजनपदैकदेशा० (४-३-७) ७५४ ९६७ गवियुधिभ्या स्थिर (८-३-९५)६२८ || १२५१ ग्रामजनबन्धुभ्यस्तल्(४-२-४३)७२२ १३६२ गहादिभ्यश्च (४-२ १३८) ७५१|१४४० ग्रामात्पर्यनुपूर्वात् (४--३-६१) ७६८ १९१७ गाण्ड्यजगात्सज्ञा०(५-२ ११०)८८३ | १३१४ ग्रामाद्यखञौ (४-२-९४) ७४१ १२७५ गाथिविदथिकेशि०(६ ४ १६५)७२९ | ९३९ ग्राम्यपशुसङ्केष्वतरु०(१-२-७३)६११ | ७६७ ६८३ गिरेश्च सेनकस्य (५-४-११२) ४८६ | १४३४ ग्रीवाम्योऽण्च (४-३-५७)७६७ १६५५ गुडादिभ्यष्ठञ् (४-४-१०३) ८१२|१४२१ ग्रीष्मवसन्तादन्य० (४-३-४६) ७६५ १७८८गुणवचनब्राह्मणा०(५-१-१२४)८४९ || १४२४ ग्रीष्मावरसमादुञ् (४-३-४९) ७६५

९७ गुरोरनृतोऽनन्त्य० (८-२-८६) ६९ घ ११४३ गृष्ठयादिभ्यश्च (४-१-१३६) ६९१ | ९७५ घकालतनेषु काल०(६-३-१७) ६३० ९६८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १२६७ घञ् सास्या क्रि० (४ २-५८) ७२५ || ४१७ चौ (६-३-१३८)२८० २०३४ घनिलचौ च (५-३-७९) ९१३ ||२१२० च्वौ च (७-४-२६)९४० ९८५ घरूपकल्पप्चेलड्०(६-३-४३) ६३४ छ २४५ घेर्डिति (७-३-१११) १५२ | १४८९ छगलिनो ढिनुक् (४-३-१०९) ७७८

         ङ               १२३० छ च (४-२-२८) ७१५

१३४ डमो हस्वादाच० (८-३-३२) ८५ | १६१२ छत्रादिभ्यो ण (४-४-६२) ८०४ २४६ डसिडसेोश्च (६-१-११०) १५३ ||१६७५ छदिरुपधिबलेर्डन् (५-१-१३) ८१७ २१६ डसिडयो स्मा० (७-१-१५) १२९||१८८९ छन्दसि परिपन्थि०(५-२-८९)८७५ ४३ डिच्च (१-१-५३) ३१ | १६४५ छन्दसो निर्मिते (४-४-९३) ८११

२९६ डिति हस्वश्च (१-४-६) १९३ || १४५० छन्दसो यदणौ (४-३-७१)७७० ३८२ डेप्रथमयोरम् (७-१-२८) २६१ | १५०९ छन्दोगौक्थिक० (४-३-१२९) ७८३ २७० डेरान्नद्याम्नीभ्य (७-३-११६) १६६ | १२७८ छन्दोब्राह्मणानि च०(४-२-६६)७३१ २०४ डेर्य (७ १-१३) १२२ | ८२५ छाया बाहुल्ये (२-४-२२) ५५० १३० ड्णेो कुक्टुक्शरि (८-३-२८) ८३ || १४६ छे च (६-१-७३)९१ १००१ डयापो सज्ञाछन्द०(६-३-६३)६३९ ||१७२९ छेदादिभ्यो नित्यम् (५-१-६४)८३४ ज १८२ डयाप्प्रातिपदिकात् (४-१-१) ११२ ३१२ जश्शसो शि (७-१-२०) २०८

११३४ चटकाया ऐरक् (४-१-१२८) ६९ ४२८ जक्षित्यादय षट् (६-१-६) २८९ ३३१ चतुरनडुहोरामुदात्त (७-१-९८)२२५ | १४३२ जङ्गलधेनुवलजा० (७-३-२५) ७६३ ६३१ चतुर्थी चाशिष्यायु०(२-३-७३)४५८| १३४८

|जनपदतदवध्योश्च (४-२-१२४) ७४९

६९८ चतुर्थी तदर्थार्थब०(२-१-३६) ४९३ || ११८६ जनपदशब्दा० (४-१-१६८) ७०१ ५७० चतुर्थी सम्प्रदाने (२-३-१३) ४२६ | १४८० जनपदिना जन० ( ४-३-१००) ७७६

७५३ चतुष्पादो गर्भिण्या(२-१-७१) ५२१ | १२९३ जनपदे लुप् (४ २-८१)७३५ ११४१ चतुष्पाद्भ्यो ढञ् (४ १ १३५) ६९१ | ५९३ जनिकर्तु प्रकृति (१-४-३०) ४३८ १०१४ चरणे ब्रह्मचारिणि (६-३-८६) ६४४ || १५४४ जम्ब्वा वा (४-३-१६५)७९० १२५५ चरणेभ्यो धर्मवत् (४-२-४६) ७२३ || ८६४ जम्भा सुहरित० (५-४-१२५) ५७९ १५५६ चराति (४-४-८) ७९४ || २२७ जराया जरसन्य०(७-२-१०१) १४१ १६७७ चर्मणोऽञ् (५-१-१५)८१८॥ २१४ जस शी (७-१-१७)१२८ २० २ादयोऽसत्त्वे (१-४-५७) २१ || २४१ जसि च (७-३-१०९) १५१ ९०१ चार्थे द्वन्द्व (२-२-२९) ५९१ | १५३१ जातरूपेभ्य प० (४-३-३५३) ७८७ १०४७ चिते कपि (६-३-१२७) ६५४ |२०३७ जातिनान्न कन् (५-३-८१) ९१५ १७५५ चित्तवति नित्यम् (५-१-८९) ८४० | ९१० जातिरप्राणिनाम् (२-४-६) ५९६ १८९ चुट् (१-३-७) ११६ | ५१८ जातेरस्त्रीविषयाद० (४-१-६३) ३८८ १५७३ चूर्णादिनि (४-४-२३)७९७ ८४२ जातेश्च (६-३-४१) ५६८ ३७८ चो कु (८-२-३०) २५७ | २०८१ जात्यन्ताच्छ बन्धुनि (५-४-९) ९२९ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ॥ पार्श्वम् | सूत्रम् पार्श्वम् ८१७ जात्याख्यायामे० (१-२-५८) ५४७ | ११७० ठस्येक (७-३-५०) ६९७ ५०० जानपदकुण्ड० (४-१-४२) ३७३ |२०३५ ठाजादावृध्र्व द्विती० (५-३-८३)९१३ ८७२ जायाया नङ् (५-४-१३४) ५८१ ड ६१७ जासिनिप्रहण० (२-३-५६)४४९। १३१ ड सि धुट् (८-३-२९)८४ १४४१ जिह्वामूलाडुलेश्छ (४-३-६२) ७६८ || २५९ डति च (१-१-२५ ) १५९ १०९० जीवति तु वश्ये० (४-१-१६३) ६७४ | ४६१ डाबुभाभ्यामन्य० (४-१-१३) ३४३ २०५४ जीविकार्थे चापण्ये (५-३-९९) ९२० ढ ७८० जीविकोपनिषदा० (१-४-७९) ५२९ | ११३९ ढकि लोप (४-१-१३३) ६९१ १४०९ ज प्रोष्ठपदानाम् (७-३-१८) ७६२ | ११२२ ढक्च मण्डूकात् (४-१-११९) ६८७ ६१२ ज्ञोऽविदर्थस्य करणे (२-३-५१) ४४७ | ११४२ ढे लोपोऽकद्वा (६-४-१४७) ६९१ २०११ ज्य च (५-३-६१) ९०६ | १७४ ढूलोपे पूर्वस्य० (६-३-१११) १०६ २०१२ ज्यादादीयस (६-४-१६०) ९०६ ण १०२१ ज्योतिरायुष स्तो० (८-३-८३) ६४६ | १२७६ ण्यक्षत्रियार्षतो०(२-४-५८) ७२९ १०१३ ज्योतिर्जनपद० (६ ३ ८५) ६४४ त १९२१ ज्योत्स्रातमिस्रा० (५-२-११४) ८८४ || १४५३ तत आगत (४-३-७४) ७७१

        झ                        ६८४ तत्पुरुष (२-१-२२)४८७

६८२ झय (५-४-१११) ४८६ || ७४५ तत्पुरुष समाना० (१-२-४२)५१७ १८९८ झय (८-२-१०) ८७७ | ७८६ तत्पुरुषस्याडुले ० (५-४-८६) ५३४ ११९ झया होऽन्यतरस्याम्(८-४-६२) ७९ || ९७२ तत्पुरुषे कृति० (६-३-१४) ६२९ ७१ झरो झरि सवर्णे (८-४-६५) ५० || ८२२ तत्पुरुषोऽनञ्कर्म०(२-४-१९) ५५० ८४ झला जशोऽन्ते (८-२-३९) ६१ | २०८९ तत्प्रकृतवचने मयट् (५-४-२१)९३१ ५२ झला जश्झशि (८-४-५३) ४० | १५७८ तत्प्रत्यनुपूर्व० (४-४-२८) ७९७

        ञ               ११३० तत्प्रत्ययस्य च (७-३-२९) ६८८

१५३३ ञितश्च तत्प्र० (४-३-१५५) ७८८ | ७२३ तत्र (२-१-४६) ५०७ २०७२ ञ्यादयस्तद्राजा (५-३-११९) ९२५ | १८६३ तत्र कुशल पथ (५-२-६३) ८७०

           ट              १७६० तत्र च दीयते० (५-१-९६) ८४२

२०१ टाडसिडसामिना० (७-१-१२) १२१ || १३९३ तत्र जात (४-३-२५) ७५८ ४५८ टाबृचि (४-१ ९ ) ३४२ | १७७९ तत्र तस्येव (५-१-११६) ८४६ ४७० टिड्ढाणञ्द्वयस०(४-१-१५) ३५४ | ८४६ तत्र तेनेदमिति स०(२-२-९७)५७० ३१६ टे (६-४-१४३) २०९ || १६२० तत्र नियुक्त (४-४-६९) ८०५

१७८६ टे (६-४-१५५) ८४८ | १४२८ तत्र भव (४-३-५३) ७६६
          ठ        १७०९ तत्र विदित इति च (५-१-४३)८२८

१३०३ ठक्छौ च (४-२-८४ ) ७३७ | १६५० तत्र साधु (४-४-९८) ८११ १४५४ ठगायस्थानेभ्य (४-३-७५) ७७१ || १२१५ तत्रोद्धृतममत्रेभ्य (४-२-१४) ७११ १२४९ ठञ्जकवचिनश्च (४-२-४१) ७२१ || ७८१ तत्रोपपद सप्तमी० (३-१-९२)५३० ९७० १७८० पार्श्वम् | सूत्रम् पार्श्वम् १८०८ तत्सर्वादे पथ्यङ्ग० (५-२-७) ८५५ || १७४४ तमधीष्टो भृतो भू० (५-१-८०)८३७ ५३८ तथायुक्त चानी० (१-४५०) ४०३ || १५५३ तरति (४४५) ७९३ १२६९ तदधीते तद्वेद (४-२-५९) ७२६ | २००३ तरसमपौ घ (१ १ २२) ९०३ २१२५ तदधीनवचने (५-४-५४) ९४२ | १३७२ तवकममका० (४-३-३) ७५३ १६७४ तदर्थ विकृते ० (५-१-१२) ८१७ ३९८ तवमौ डसि (७-२-९६) २६९ १७२८ तदर्हति (५-१-६३) ८३४ | ८३६ तसिलादिष्वा कृत्व०(६-३-३५)५६० तदर्हंम् (५-१-११७) ८४६ | १४९३ तसिश्च (४-३-११३)७७९ १२९५ तदशिष्य सज्ञाप्र०(१-२-५३) ७३५ | १९५५ तमेश्व (५-३-८)८९३ १८४६ तदस्मिन्नधिकमि०(५-२-४५) ८६६ | १८९६ तसौ मत्वर्थे (१-४-१९) ८७७ १८८२ तदस्मिन्नन्न प्रायेण०(५-२-८१)८७४ | १९६ तस्माच्छसो न ०(६-१-१०३) ११९ १२७९ तदस्मिन्नस्तीति० (४-२-६७) ७३२ | ४१ तस्मादित्युत्तरस्य (१-१-६७) ३० १७१३ तदस्मिन्वृच्द्यायला०(५-१-४७)८२८ || ७५८ तस्मान्नुडचि (६-३-७४) ५२३ १६१७ तदस्मै दियते नि० (४-४-६६) ८०५ || १३७१ तस्मिन्नणि च युष्मा० (४-३-२) ७५३ १६७८ तदस्य तदस्मिन्०(५-१-१६)८१८ | ४० तस्मिन्निति निर्दिष्ट०(१-१-६६) २९ १६०१ तदस्य पण्यम् (४-४-५१) ८०२ | |१७६५ तसै प्रभवति स०(५-१-१०१)८४३ १७२३ तदस्य परिमाणम् (५-१-५७) ८३२ | १६६५ तस्मै हितम् (५-१-५) ८१४ १७५८ तदस्य ब्रह्मचर्यम् (५-१-९४) ८४१ | १७५९ तस्य च दक्षिणा० (५-१-९५) ८४१ १८३७ तदस्य सञ्जात० (५-२-३६) ८६३ || १५९७ तस्य धर्म्यम् (४-४-४७) ८०२ १४२७ तदस्य सोढम् (४-३-५२) ७६६ | १७०४ तस्य निमित्त सयो०(५-१-३८) ८२६ १२६६ तदस्या प्रहरणमि० (४-२-५७)७२५ || १२८१ तस्य निवास (४-२-६९) ७३२ १८९४ तदखास्त्यस्मिन्नि०(५-२-९४) ८७६ || ८३ तस्य परमात्रेडितम् (८-१-२) ६१ ३८१ तदा स सावन०(७-२-१०६) २६० | १८२५ तस्य पाकमूले पी०(५-२-२४) ८६० १९६८ तदा दा च (५-३-१९ ) ८९५ || १८४९ तस्य पूरणे डट् (५-२-४८) ८६७ १४६५ तद्वच्छति पथिदूत०३८५७७३ || १७८१ तस्य भावस्त्वतलौ(५-१-११९)८४६ (४-) १७१६ तद्धरति बहल्या (५-१-५०) ८२९ |

६२ तस्य लोप (१-३-९)४४

४४८ तद्धितश्चासर्वे० (१-१-३८) ३३१ | १७११ तस्य वाप (५-१-४५) ८२८ ५३० तद्धिता (४-१-७६) ३९६ | १५१४ तस्य विकार (४-३-१३४) ७८४ ७२८ तद्धितार्थोत्तरपद० (२-१-५१) ५०९ || १४४५ तस्य व्याख्यान० (४-३-६६) ७६९ १०७५ तद्धितेष्वचामादे (७ २ ११७) ६६४ | १२४३ तस्य समूह (४-२-३७) ७१९ तद्युक्तात्कर्मणोऽणु (५ ४-३६) ९३५ ८ तस्यादित उदात्तम०(१-२-३२) ८ ११९३ तद्राजस्य बहुषु० (२-४ ६२) ७०३ || १०८८ तस्यापत्यम् (४-१-९२) ६७१ १६२७ तद्वहति रथयुग० (४-४-७६) ८०७ | १५०० तस्येदम् (४-३-१२०) ७८० १८७० तन्त्रादचिरापहृते (५-२-७०) ८७१ || १७०८ तस्येश्वर (५-१-४२)८२८ १९०९ तप सहस्राभ्या० (५-२-१०२)८८० | १५३० तालादिभ्योऽण् (४-३-१५२) ७८७ १५ तपरस्तत्कालस्य (१ १-७८) १९ || १८७७ तावतिथ ग्रहणमि०(५-२-७७) ८७३ कौमुदीपूर्वार्धगतसूत्रसूचिका २१ ०४ ७७९ ४४ ८२८ कौमुदीपूर्वार्धगतसूत्रसूचिका. । ९७१ पार्श्वम् | सूत्रम् पार्श्वम् ११५० तिककितवादिभ्यो०(२-४-६८) ६९३ | १७४३ तेन निवृत्तम् (५-१-७९) ८३७ ११७८ तिकादिभ्य फिञ् (४-१-१५४) ७०० | १७५७ तेन परिजय्यलभ्य०(५-१-९३)८४० २००२ तिडश्च (५-३-५६) ९०३ || १४८१ तेन प्रोक्तम् (४-३-१०१) ७७६ १४८२ तित्तिरिवरतन्तु०(४-३-१०२) ७७६ | १७६२ तेन यथाकथाच०(५-१-९८) ८४३ ४२३ तिरसस्तिर्यलोपे (६-३-९४) २८४ | १२०२ तेन रक्त रागात् (४-२-१) ७०८ १५६ तिरसोऽन्यतरस्या (८-३-४२) ९६ | १८२७ तेन वित्तश्चुञ्चुग्च०(५-२-२६)८६१ ७७२ तिरोऽन्तर्धौ (१-४-७१) ५२७ | ८४८ तेन सहेति तुल्ययोगे(२-२-२८)५७२

८४४ ति विशतेर्डिति (६-४-१४२) ५६९ | १४९२ तनैकदिक् (४-३-११२)७७९ ६७१ तिष्ठदुप्रभृतीनि च (२-१-१७) ४८० || ४०६ तेमयावेकवचनस्य (८-१-२२) २७३ ८२० तिष्यपुनर्वखोर्न० (१-२-६३) ५४८ | ११५ तो षि (८-४-४३)७७ १३२७ तीररूपोत्तरपदा०(४-२-१०६) ७८४ ११७ तोर्लि (८-४-६०)७८ १०१५ तीर्थे ये (६-३-८७) ६४५| ४२९ त्यदादिषु दृशोऽना०(३-२-६०)२९० १९२४ तुन्दादिभ्य इलच्च (५-२-११७)८८५ || २६५ त्यदादीनाम (७-२-१०२) १६१ १९४५ तुन्दिवलिवटेर्भ (५-२-१३९) ८९० | १३३६ त्यदादीनि च (१-१-७४) ७४६ ३९४ तुभ्यमह्यौ डयि (७-२-९५) २६७ || ९३८ त्यदादीनि सर्वैर्नि० (१-२-७२) ६१० ५८२ तुमर्थाच्च भाव० (२-३-१५) ४३२ || १५१८ त्रपुजतुनो धुक् (४-३-१३८) ७८५ २००८ तुरिष्ठमेय सु (६-४ १५४) ९०५ ||१७२७ त्रिशचत्वारिशतो०(५-१-६२) ८३४ ६३० तुल्यार्थैरतुलोप० (०-३-७२) ४५८ || ८८५ त्रिककुत्पर्वते (५-४ १४७) ५८४ १० तुल्यास्यप्रयन्न स० (१-१-९) १० | २९८ त्रिचतुरो स्त्रिया०(७-२-९९) १९४ २००७ तुश्छन्दसि (५-३-५९) ९०५ | ५६ त्रिप्रभृतिषु शाकटा०(८-४-५०) ४२ १४७४ तुदीसलातुरवर्मती०(४-३-९४)७७४ | १८५५ त्रे सम्प्रसारणञ्च (५-२-५५) ८६८ ७०९ तृजकाभ्या कर्तरि (२ २ १५) ५०० | १५७० त्रेर्मन्नित्यम् (४-४-२०) ७९६ २७४ तृज्वत्क्रोष्ट (७ १-९५) १७२ || ८०९ त्रेस्रय (६-३-४८) ५४३ १०२९ तृणे च जातौ (६-३-१०३) ६४८ || २६४ त्रेस्त्रय (७-१-५३) १६१ ६९२ तृतीया तत्कृतार्थेन०(२-१-३०)४९० || ३८९ त्वमावेकवचने (७-२-९७) २६६ ३२१ तृतीयादिषु भाषित०(७-१-७४)२१५ | ४०७ त्वामौ द्वितीयाया (८-१ २३) २७३ ७८४ तृतीयाप्रभृतीन्यन्य०(२-२-२१)५३३ || ३८४ त्वाहौ सौ (७-२-९४)२६२ ५४९ तृतीयार्थे (१-४-८५) ४१५| १००२ त्वे च (६-३ ६४)६३९ ६५८ तृतीयासप्तम्योर्बहुल(२-४-८४)४७२ थ २२३ तृतीयासमासे (१-१-३०) १३८ | ३६७ थो न्थ (७-१-८७)२४९ ११९२ ते तद्राजा (४-१ १७४) ७०३ द १७०२ तेन क्रीतम् (५-१ १३७) ८२६ | १९८५ दक्षिणादाच् (५-३-३६) ९०० १७७८ तेन तुल्य क्रिया०(५-१-११५)८४६ | १३१८ दक्षिणापश्चात्पुरस०(४-२-९८)७४२ १५५० तेन दीव्यति खनति (४-४-२) ७९३ | ८३५ दक्षिणेर्मा लुब्ध०(५-४-१२६)५७९ १२८० तेन निवृत्तम् (४-२-६८) ७३२ | १९७८ दक्षिणोत्तराभ्या। (५-३-२८) ८९८ ९७२ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूखम् २०७४ दण्डव्यवसर्गयोश्च (५-४-२) ९२६ || ६११ दूरान्तिकार्थे षष्ठय० (२-३-३४)४४७ १७३१ दण्डादिभ्य (५-१-६६) ८३५ | १०१७ दृग्दृशवतुषु (६-३-८९) ६४५ १२१९ दधष्ठक् (४-२-१८ ) ७१२ || १४३३ दृतिकुक्षिकलशिव० (४ ३-५६) ७६७ १९१३ दन्त उन्नत उरच् (५-२-१०६) ८८२ | १२०८ दृष्ट साम (४ २ ७)७१० १९२० दन्तशिखात्सज्ञा०(५-२-११३)८८४ | १४२२ देयमृणे (४-३-४७) ७६५ ३४५ दश्च (७ २ १०९) २३३ | २१२६ देये त्रा च (५-४-५५) ९४२ ११४५ दाण्डिनायनहा० (६-४-१७४) ६९२ | ९२२ देवताद्वन्द्वे च (६-३-२६) ६०३ ३२५ दादेर्वातोर्ध (८ २ ३२) २२१ | १२३९ देवताद्वन्द्वे च (७-३-२१) ७१७ १९६७ दानी च (५-३ १८) ८९५ | २०९२ देवतान्नात्तादथ्यें० (५ ४ २४) ९३२ २०६९ दामन्यादित्रि० (५-३-११६) ९२४| २०५५ देवपथादिभ्यश्च (५ ३ १००) ९२० ४८६ दामहायनान्ताच (४ १-२७) ३६५ || २१२७ देवमनुष्यपुरुषपुरु०(५-४-५६) ९४२ १९७४ दिक्छब्देभ्य सप्त० (५-३-२७)८९७ | २०९५ देवात्तल् (५-४ २७) ९३३ १३७६ दिक्पूर्वपदाठ्ठञ्च (४ ३ ६) ७५४ || १४३९ देविकाशिशपादित्य०(७ ३ १) ७६८ १३२८ दिक्पूर्वपदादस० (४ २ १०७) ७४४ | १९१२ देशे लुबिलचौ च (५ २ १०५)८८१ ५१५ दिक्पूर्वपदान्डीप् (४-१-६०) ३८७ | १२०१ दैवयज्ञिशौचिवृक्षि०(४-१ ८१) ७०७ ७२७ दिक्सङ्खये सज्ञायाम् (२-१-५०)५०९ ||१२३५ द्यावापृथिवीशुन० (४ २ ३२) ७१७ १४२९ दिगादिभ्यो यत् (४-३-५४) ७६६ | १९१५ द्युद्रुम्या म (५-२ १०८) ८८२ ८४५ दिङ्नामान्यन्तराले(२-२-२६)५७० | १३२१ द्युप्रागपागुदक्प्र०(४ २ १०१) ७४२ १०७७ दित्यदित्यादित्य० (४-१-८५) ६६४ | २०५९ द्रव्य च भव्ये (५ ३ १०४) ९२१ ३३७ दिव उत् (६-१-१३१) २२९ || ११०५ द्रोणपर्वतजीव० (४ १ १०३) ६८२ ३३६ दिव औत् (७-१-८४) २२८ | १५३९ द्रोश्च (४ ३ १६१)७८९ ५६२ दिव कर्म च (१-४-४३) ४२२ | २१५० द्वन्द्व रहस्यमर्या० (८-१-१५) ९५४ ९२७ दिवसश्च पृथिव्याम् (६-३-३०) ६०५ | १७९८ द्वन्द्वमनोज्ञादिभ्यश्च(५ १ १३३)८५३ ६१९ दिवस्तदर्थस्य (२-३-५८) ४५० | ९०६ द्वन्द्वश्च प्राणितूर्यसे० (२ ४ २) ५९४ ९२६ दिवो द्यावा (६-३-२९ ) ६०५ | ९३० द्वन्द्वाच्चुदषहा० (५-४ १०६) ६०६ १३९९ दिशोऽमद्राणाम् (७-३ १३) ७६० १२०७ द्वन्द्वाच्छ (४-२-६)७१० ३३ दीर्घ च (१-४-१२) २६ | १५०५ द्वन्द्वादुन्वैरमैथु० (४-३ १२५) ७८१ १२४१ दीर्घच्च वरुणस्य (७-३-२३) ७१८ || ९०३ द्वन्द्वे घि (२-२-३२) ५९३ २३९ दीर्घजसि च (६ १ १०५) १४९ | २२४ द्वन्द्वे च (१-१-३१) १३८ १४८ दीर्घत् (६-१-७५) ९२ | १९७४ द्वन्द्वोपतापगह्य०(५ २ १२८) ८८८ ५८ दीर्घदाचार्याणाम् (८-४-५२) ४३ || १३८६ द्वारादीना च (७-३-४) ७५६ २१३५ दुखात्प्रातिलोम्ये (५-४-६४) ९४५ | ७३१ द्विगुरेकवचनम् (२-४-१) ५११ ११६५ दुष्कुलाड्ढक् (४-१-१४२) ६९७ | ६८५ द्विगुश्च (२-१ २३)४८७ ९५ दूराते ) च (८-२-८४) ६८ ४७९ द्विगो (४-१ २१)३६१ ६०५ दूरान्तिकार्थेभ्यो० (२-३-३५) ४४४| १७२० द्विगो ष्ठश्च (५-१-५४) ८३१ कौमुदीपूर्वार्धगतसूत्रसूचिका सूत्रम् पार्श्वम् | सूत्रम् पाश्धम् १७४६ द्विगोर्यप् (५-१ ८२) ८३८ | १९३८ धर्मशीलवर्णान्ताच्च(५-२ १३२)८८९ १०८० द्विगोर्लगनपत्ये (४-१-८८) ६६७। ८६३ धर्मादनिच्केवलात् (५-४ १२८)५७८ १७५० द्विगोर्वा (५-१-८६) ८३८ | ६४ धातोस्तन्निमित्तस्यैव(६-१ ८०) ४६ ७१४ द्वितीयतृतीयचतुर्थ० (२-२-३) ५०४ | १८०२ धान्याना भवने क्षे० (५ २ १) ८५४ ३५१ द्वितीयाटौस्स्वेन (२-४-३४) २३६ | ५७३ धारेरुत्तमर्ण (१-४-३५)८२७ ३९० द्वितीयाया च (७-२-८७ ) २६६ | १६२८ धुरो यड्ढनौ (४-४-७७) ८०७ ६८६ द्वितीया श्रितातीत०(२ १ २४) ४८७ | १३५१ धूमादिभ्यश्च (४ २ १२७) ७४९ १०११ द्वितीये चानुपाख्ये (६-३ ८०) ६४३ | ५८६ ध्रुवमपायेऽपादानम्(१ ८ २४)४३५ २०८६ द्वित्रिचतुर्भ्य सुच (७ ४ १८) ९३०|| ७१९ ध्वाङ्केण क्षेपे (२ १ ४२) ५०६ १७०१ द्वित्रिपूर्वादण्च (५१ ३६) ८२५ न १६९५ द्वित्रिपूर्वान्निष्कात् (५-१ ३०) ८२४ || ८३५ न कपि (७-४-१४) ५५९ ८५४ द्वित्रिम्या षमूर्ध्ने (५-४ ११५) ५७५॥ ८३८ न कोपधाया (६-३-३७) ५६५ १८४४ द्वित्रिभ्या तयस्याय०(५-२ ४३)८६५ || ५१२ न क्रोडादिबह्वच (४-१-५६) ३८६ ८०४ द्वित्रिभ्यामञ्जले (५-४-१०२) ५४०॥ १०२४ नक्षत्राद्वा (८-३-१००) ६४७ १९९१ द्वित्र्योश्च वमुञ् (५ ३ ४५ ) ९०१ ॥६४२ नक्षत्रे च लुपि (२-३-४५) ४६४ ८६७ द्विदण्डयादिभ्यैश्च (५ ४ १२८) ५८० | १२०४ नक्षत्रेण युक्त काल (४--२-३) ७०८ २००५ द्विवचनविभज्यो० (५ ३-५७) ९०४ | १४१२ नक्षत्रेभ्या बहुलम् (४-३-३७) ७६३ ९५२ द्विस्तावा त्रिस्तावा०(५-४-८४) ६२२ | ५१४ नखमुखात्सज्ञायाम् (४-१-५८)३८६ १५७ द्विस्त्रिश्चतुरिति कृ०(८ ३-४३) ९६ | १३५२ नगरात्कुत्सनप्रा०(४-२ १२८) ७४९ १३८० द्वीपादनुसमुद्र यञ् (४ ३-१०) ७५५ | ११४९ न गोपवनादिभ्य (२-४-६७) ६९३ १८५४ द्वेस्तीय (५-२-५४) ८६८ | ७६० नगोऽप्राणिष्वन्य० (६-३-७७) ५२४ १२१३ द्वैपवैयाघ्रादञ् (४-२-१२) ७११ | ३५२ न डिसम्बुध्द्यो (८-२-८) २३७ ११२४ व्यच (४ १ १२१ ) ६८७ | ४०८ न चवाहाहैवयुक्त (८-१-२४) २७५ १४५१ द्यजूद्राह्मणर्क्प्रथमा०(४-३-७२)७७० | ७५६ नञ् (२-२ ६)५२२ ११८८ द्यञ्मगधकलिङ्ग०(४ १-१७०) ७०२ || १४६० नत्र शुचीश्वरक्षेत्र० (७ ३-३०)७७२ ९४१ द्यन्तरुपसर्गेभ्योऽप०(६-३-९७)६१६ | ९५६ नञ्जस्तत्पुरुषात् (५-४-७१) ६२४ ८०८ द्यष्टन सङ्खयायाम०(६-३-४७)५४३ | ८६१ नञ्दु सुभ्यो हलि०(५-४ १२१)५७७ १८६ द्यकयोर्द्धिवचनैक० (१-४-२२) ११४ ||१३०७ नडशादाड्डुलच् (४-२-८८) ७३८

             ध             ११०१ नडादिभ्य फक् (४ १-९९)- ६८१

१६३६ धनगण लब्धा (४-४-८४ ) ८०९ | | १३१० नडादीना कुक्च (४-२-९१) ७३९ १८६५ धनहिरण्यात्कामे (-६५) ८७० | ३०० न तिसृचतसृ (६-४-४)१९५ ८७० धनुषश्च (५-४-१३२) ५८० | १८३२ नते नासिकाया स० (५-२-३१)८६२ १३४५ धन्वयोपधादुञ्ज (४-२-१२१) ७४८ | १०८६ न तौल्वलिभ्य (२-४-६१) ६७० १५९१ धर्म चरति (४-४ ४१) ८०१ || १५१० न दण्डमाणवान्ते०(४ ३ १३०)७८३ १६४४ धर्मपथ्यर्थन्याया० (४-४-९२) ८१०।। ९१८ न दधिपय आदीनि (२-४ १४) ६०१

. ४२ ७ ९७४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् ६८१ नदीपौर्णमास्याग्र०(५-४ ११०)४८५ || २४ न वेति विभाषा (१-१-४४) २२ ६७४ नदीभिश्च (२-१-२०) ४८२ || ४३१ नशेर्वा (८-२-६३)२९१ ९८६ नद्या शेषस्यान्य० (६-३-४४) ६३५ ।।१३२ नश्च (८ ३-३०)८४ १३१७ नद्यादिभ्यो ढक् (४-२-९७)७४२॥ १२३ नश्वापदान्तस्य झलि (८ ३ २४) ८१ १३०४ नद्या मतुप् (४-२ ८५) ७३८ || १४० नश्छव्यप्रशान् (८-३-७) ८९ ८३३ नधृतश्च (५-४-१५३) ५५१ | ३०८ न षट्स्वस्रादिभ्य (४-१-१०) २०५ १३३४ न ह्यच प्राच्य० (४-२-११३) ७४६ | ३५५ न सयोगाद्वमन्तात्(६ ४ १३७)२४१ १७८३ न नञ्पूर्वात्तत्पु० (५-१-१२१) ८४७ | ७९३ न सङ्खयादे समा०(५-४-८९) ५३७ ७०४ न निर्धारणे (२-२-१०) ४९६॥ ८९३ न सज्ञायाम् (५-४-१५५) ५८६ ५१ न पदान्तद्विर्वचन०(१-१-५८) ३८ | ३६३ न सम्प्रसारणे० (६-१-३७) २४७ ११४ न पदान्ताद्येरनाम् (८-४-४२) ७६ | २०७७ न सामिवचने (५-४-५) ९२७ १२९ नपरे न (८ ३ २७) ८३। ६७९ नस्तद्धिते (६-४-१४४) ४८५ ९३५ नपुसकमनपुसकेनै०(१-२ ६९) ६०९ || १०३७ नहिवृतिवृषिव्य० (६-३-११६) ६५१ ३१४ नपुसकस्य झलच (७-१-७२) २०८ || ४४० नहो ध (८-२-३४) ३०४ ३१० नपुसकाच (७-१-१९) २०८ || १३ नाज्झलौ (१-१-१०)१६ ६८० नपुसकादन्यतर०(५-४-१०९) ४८५॥ ४२४ नाञ्चे पूजायाम् (६-४-३०) २८५ ९५४ न पूजनात् (५-४-६९) ६२३ || ८९६ नाडीतन्त्र्यो स्वाङ्गे(५-४-१५९)५८७ ११९७ न प्राच्यभर्गादि०(४-१-१७८) ७०५ | १६८५ नात परस्य (७-३-२७) ८२१ २२२ न बहुव्रीहौ (१-१-२९) १३६ | १६५ नादिचि (६ १ १०४) १०० १६२९ न भकुर्छुराम् (८-२ ७९) ८०८ || ५५ नादिन्याक्रोशे पुत्र०(८-४-४८) ४२ २७३ न भूसुधियो (६-४-८५) १७० | १८५० नान्तादसङ्खयादेर्मट्(५-२-४९)८६७ ७५९ नभ्राण्नपान्नवेदा० (६-३-७५) ५२४॥ ४२७ नाभ्यस्ताच्छतु (७-१-७८) २८९ ५८३ नम स्वस्तिस्वाहा०(२ ३ १६) ४३२ || ४१३ नामन्त्रिते समाना०(८-१-७३)२७८ ११५७ न मपूर्वोऽपत्येऽव०(६-४-१७०)६९५ | २०९ नामि (६-४-३) १२५ १५४ नमस्पुरसोर्गलया (८-३-४०) ९४ || ८२ नाम्रेडितस्यान्य० (६-१-९९) ६० ४३९ न मु ने (८-२-३) ३०२ || ८०१ नावो द्विगो (५-४-९९) ५३९ ४६४ न यासयो (७-३-४५) ३४६ | ६५७ नाव्ययीभावादतो० (२-४-८३) ४७२ १०९८ न य्वाभ्या पदान्ता०(७-३-३) ६८० | ५११ नासिकोदरोष्ठज० (४-१-५५) ३८४ १०४८ नरे सज्ञायाम् (६-३-१२९) ६५४ || १६२४ निकटे वसति (४-४-७३) ८०६ २६३ न लुमताङ्गस्य (१-१-६३) १६० | १५२४ नित्य वृद्धशरादि०(४-३-१४४)७८६ ६२७ न लोकाव्यनिष्ठा०(२-३-६९) ४५५ | १८५७ नित्य शतादिमासा०(५-२-५७)८६८ २३६ नलोप प्रातिपदिका०(८-२-७) १४६ | ४८७ नित्य सज्ञाछन्दसो (४-१-२९) ३६५ ३५३ नलोप सुप्स्वरसज्ञा०(८-२-२) २३९ | ४९२ नित्य सपत्न्यादिषु (४-१-३५) ३६८ ७५७ नलोपो नञ्ज (६-३-७३) ५२२ || १५९ नित्य समासेऽनु० (८-३-४५) ९८ १९० न विभक्तौ तुस्माः (१-३-४) ११६ | ७७८ नित्य हस्ते पाणावु०(१-४-७७)५२८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् ७११ नित्य क्रीडाजीविक०(२-२-१७)५०१ | १६९९ पणपादमाषशताद्यत्(५-१-३४)८२५ ८६२ नत्यमसिच्प्रजा० (५-४-१२२)५७८। २५७ पति समास एव (१-४-८) १५८ २१४० नित्यवीप्सयो (८-१-४) ९४६ | १७९३ पत्यन्तपुरोहिता०(५-१-१२८)८५१ १०३ निपात एकाजनाड् (१-१-१४) ७२ | ४९० पत्युर्नो यज्ञसयोगे (४-१-३३) ३६७ १५६९ निर्वृत्तेऽक्षद्यूतादिभ्य (४-४ १९)७९६ | १५०२ पत्रपूर्वादञ् (४-३ १२२) ७८१ १३८४ निशाप्रदोषाभ्या च (४-३-१४) ७५५ | १५०३ पत्राध्वर्युपरिषदश्च (४-३ १२३)७८१ २१३३ निष्कुलान्निष्कोषणे (५-४-६२) ९४४ | १४०२ पथ पन्थ च (४-३-२९) ७६० ८९९ निष्ठा (२-२-३६) ५८९ || १७३९ पथ ष्कन् (५-१-७५) ८३६ ८९७ निष्प्रवाणिश्च (५-४-१६०) ५८८ | ३६५ पथिमथ्यृभुक्षामात् (७-१-८५) २४८ ६ नीचैरनुदात्त (१-२-३०)८। ९५७ पथो विभाषा (५-४-७२) ६२४ २०३२ नीतौ च तद्युक्तात्(५-३-७७) ९१२ | १६५६ पथ्यतिथिवसति०(४-४-१०४) ८१२ ४३४ जुम्विसर्जनीयश० (८-३-५८) २९४ |१६३९ पदमस्मिन्दृश्यम् (४-४-८७) ८०९ २८३ नृ च (६-४-६) १७९ || १०५७ पदव्यवायेऽपि (८-४-३८) ६५८ १४१ नृन्पे (८-३-१०) ८९ | ४०१ पदस्य (८-१-१६)२७३ ३४९ नेदमदसोरको (७-१-११) २३४ || ४०२ पदात् (८-१-१७) २७३ १२४० नेन्द्रम्य परस्ये (७-३-२२) ७१८। १९८ पदान्तस्य (८-४-३७)१२० ९७७ नेन्सिद्धबन्धादिषु च(६-३-१९)६३० | १५६१ पदान्तस्यान्यतरस्याम्(७-३-९)७९५ ३०३ (१-४-४) २०१ पदान्ताद्वा (६-१-७६) १८३३ नेबिंडज्बिरीसचौ (५-२-३२) ८६२ || १५८९ पदोत्तरपद गृह्णाति (४-४-३९)८०० ३७० नोपधाया (६-४-७) २५१ || २२८ पद्दनोमास्ह्यान्निशस०(६-१-६३) १४३ १५५५ ना व्यचष्टन् (४-४-७ ) ७९३। ९९१ पद्यत्यतदर्थे (६-३-५३)६३६ १६४३ नौवयोधर्मविषमूल०(४-४-९१)८१० | १७४०पन्थो ण नित्यम् (५-१-७६) ८३७

१५४३ न्यग्रोधस्य च केवल०(७-३-५) ७९० | | २८ पर सनिकर्ष स०(१-४-१०९) २५

          प              ८१२ परवलिङ्ग द्वन्द्वत० (२-४-२६) ५४५

१८२६ पक्षाति (५-२-२५) ८६० | १८१ परश्च (३-१-२)११२ १५८५ पक्षिमत्स्यमृगान्ह०(४-४-३५)७९९ || १६०८ परश्वधाद्वञ्च (४-४-५८) ८०३ १७२५ पङ्क्तिपिवशतित्रिशच्च०(५-१-५९)८३३ || ९६५ परस्य च (६-३-८) ६२७ ५२३ पङ्गोश्च (४-१-६८) ३९२ || ५८९ पराजेरसोढ (१-४-२६) ४३५ १७२६ पञ्चद्दशतौ वर्गे वा (५-१-६०)८३३|१३७५ परावराधमोत्तमपूर्वाच्च(४-३-५)७५४ ६९९ पञ्चमी भयेन (२-१-३७) ४९४| ५८० परिक्रयणे सम्प्रदा०(१-४-४४)४३० ६३९ पञ्चमी विभक्ते (२-३-४२) ४६३ || १६७९ परिखाया ढञ् (५-१-१७) ८१९ ५९८ पञ्चम्यपाड्परिभि (२-३-१०)४४१ | १५८६ परिपन्थ च तिष्ठति(४-४-३६)८०० ३९७ पञ्चम्या अत् (७-१-३२) २६८ | १६८३ परिमाणान्तस्या० (७-३-१७) ८२० ९५९ पञ्चम्या स्तोकादिभ्य (६-३-२)६२५ | १५७९ परिमुख च (४-४-२९)७९८ १९५३ पञ्चम्यास्तसिल् (५-३-७) ८९२ | १२११ परिवृतो रथ (४-२-१०)७१० ९७६ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १५९४ परिषदो ण्य (४-४-४४ ) ८०१ | ११२१ पीलाया वा (४-१-११८) ६८७ १६५३ परिषदो ण्य (४-४-१०१) ८१२ | ५०४ पुयोगादाख्यायाम् (४-१-४८) ३७७ ११४१ परेर्वर्जने (८-१-५) ९४७ | ७४६ पुवत्कर्मधारय० (६-३-४२) ५१७ १८११ परोवरपरम्परपुत्र०(५-२-१०) ८५६ || ४३६ पुसोऽसुड् (७-१-८९) २९८ १५५८ पर्यादिभ्य ष्टन् (४-४-१०) ७९४ || १७०६ पुत्राच्छ च (५-१-४०) ८२७ १९५६ पयाभिभ्या च (५-३-९ ) ८९३ | | ११८३ पुत्रान्तादन्यतर०(४-१ १५९) ७०१ १३६७ पर्वताच्च (४-२-१४३) ७५२ || ९८० पुत्रेऽन्यतर० (६-३-२२) ६३२ २०७० पश्चदियौधेयादि०(५-३-११७)९२४ || १३९ पुम खय्यम्परे (८-३-६) ८८ १५२१ पलाशादिभ्यो वा (४-३-१४१) ७८६ || ९३३ पुमान्स्त्रिया (१-२-६७) ६०९ १९८२ पश्चात् (५-३-३२) ८९९ || १४८५ पुराणप्रोक्तेषु (४-३-१०५) ७७७ ४०९ पश्याथैश्वानालोचने (८-१-२५) २७६ | १८३९ पुरुषहस्तिभ्यामण्च (५-२-३८)८६४ ५१९ पाककर्णपर्णपुष्प० (४-१-६४) ३९१ || ४८२ पुरुषात्प्रमाणेऽन्य०(४-१-२४) ३६३ १२१२ पाण्डुकम्बलादिनि (४-२-११) ७११ | ७६८ पुरोऽव्ययम् (१-४-६७) ५२६ १७१२ पात्रात्ष्टन्(५-१-४६ ) ८२८ | १९४१ पुष्करादिभ्यो देशे (५-२-१३५)८८९ १७३२ पात्राद्धश्च (५-१-६८ ८३५ | २०६६ पूगाञ्याऽप्रा० (५-३-११२) ९२३ ७२५ पात्रेसमितादयश्च (२-१-४८) ५०७ || ४९३ पूतक्रतोरै च (४-१-३६) ३६९ ४१४ पाद पत् (६-४-१३०) २७९ ||७०५ पूरणगुणसुहितार्थ०(२-२-११) ४९६ ७०५ २०७३ पादशतस्य सङ्खया०(५-४-१) ९२६ | १९९४ पूरणाद्भागे तीयादन्(५-३-४८)९०१ ९९० पादस्य पदाज्याति०(६३-५२)६३६ | १७१४ पूरणार्धाद्वन् (५-१-४८) ८२९ ८७७ पादस्य लोपोऽह०(५-४-१३८) ५८२ | ८८७ पूर्णाद्विभाषा (५-४-१४९) ५८४ २०९३ पादार्घाभ्या च (५-४-२५) ९३३ || ७२६ पूर्वकालैकसर्व० (२-१-४९) ५०८ ४५७ पादोऽन्यतरस्याम् (४-१-८) ३४१ | १२ पूर्वत्रासिद्धम् (८-२-१) १२ १०५३ पान देशे (८-४-९) ६५५ | ८५७ पूर्वपदात्सज्ञायामग (८-४ ३) ५७५ ७३३ पापाणके कुत्सितै (२-१-५४) ५१२ || २१८ पूर्वपरावरदक्षिणेो०(१-१-३४) १३४ १०७१ पारस्करप्रभृतीनि०(६-१ १५७)६६२ | ८१३ पूर्ववदश्वबडबौ (२-४-२७) ५४६ १७३६ पारायणतुरायण० (५-१-७२) ८३६ ।६९३ पूर्वसदृशसमोनार्थ०(२-१-३१) ४९१ १४९० पाराशर्यशिलालि०(४-३ ११०)७७९ || १८८६ पूर्वादिनि (५-२-८६) ८७४ ६७२ पारे मध्ये षष्ठया वा (२-१-१८) ४८१ |२२१ पूर्वादिभ्यो नवभ्यो०(७ १ १६) १३५ १८७५ प्राश्नान्विच्छति (५-२-७५) ८७२ | १९७५ पूर्वाधरावराणा० (५-३ ३९) ८९७ १२५८ पाशादिभ्यो य (४-२-४९) ७२३ | ७३७ पूर्वापरप्रथमचरम०(२-१-५८) ५१४ ९३६ पिता मात्रा (१-२-७०) ६१० | पूर्वापराधरोत्तरमेक० (२ २ १) ५०१ ७१२ १४५८ पितुर्यच्च (४-३-७९) ७७२ | १४०१ पूर्वाहापराह्याद्रमू० (४-३-२८) ७६० १२४२ पितृव्यमातुलमाता०(४-२ ३६)७१८ || ६०३ पृथग्विनानानाभि० (२-३ ३२) ४४३ ११३८ पितृष्वसुश्छण् (४-१-१३२) ६९० | १७८४ पृथ्वादिभ्य इम० (५ १ १२२)८४८ १५२६ पिष्टाच्च (४-३-१४६) ७८७ | १०३४ पृषोदरादीनि० (६-३-१०९) ६४९ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् प्र ९७७ ९९६ पेषवासवाहनविषु च(६-३-५८)६३७ | १५८० प्रयच्छति गर्हम् (४-४-३०)७९८ १०८४ पैलादिभ्यश्च (२-४-०९) ६६९ | १७७२ प्रयोजनम् (५-१-१०९) ८४४ ७४४ पोटायुवतिस्तोक० (२-१ ६५) ५१७ | ११२९ प्रवाहणस्य ढे (७-३-२८) ६८८ १४४९ पौरोडाशपुरोडाशा० (४-३-७०) ७७० | २०२१ प्रशसाया रूपप् (५ -३-६६) ९०९ २०२४ प्रकारवचने जा० (५ ३-६९) ९१० । ७४७ प्रशसावचनैश्च (२-१-६६) ५१९ १९७१ प्रकारवचने थाल् (५-३ २३) ८९६।२००९ प्रशस्यस्य श्र (५-३-६)९०६ २१४७ प्रकारे गुणवचनस्य (८-१-१२)९४९ | ८६८ प्रसभ्या जानुनोर्जु (५-४ १२९)५८० ८५० प्रकृत्याशिषि (६ ३ ८३) ५७३ | ६४१ प्रसितोत्सुकाम्या० (२-३-४४) ४६ ४ २०१० प्रकृत्यैकाच् (६-४-१६३) ९०६ | १०६७ प्रस्कण्वहरिश्चन्द्रा०(६ १ १५३)६६१ १७७१ प्रकृष्ट ठन् (५-१-१०८) ८४४ । १३४६ प्रस्थपुरवहान्ताच्च (४-२-१२२)७४८ २१०६ प्रज्ञादिभ्यश्च (५-४ ३८) ९३६ | १३३१ प्रस्थोत्तरपद० (४-२-११०) ७४५ १९०८ प्रज्ञाश्रद्धार्चाभ्यो०(५ २ १०१)८८० | १६०७ प्रहरणम् (४-४-५७)८०३ ५९९ प्रति प्रतिनिधि० (१-४ ९२) ४४२ | ६४८ प्राक्कडारान्समास (२-१-३) ४६८ १५९० प्रतिकण्ठार्थललाम०(४-४-४०)८०१ | १६६१ प्राक् क्रीताच्छ (५-१-१) ८१३ १६५१ प्रतिजनादिभ्य ० (४-४ ९९) ८११ |२०२५ प्रागिवात्क (५-३-७०)९१० ६०० प्रतिनिधिप्रतिदाने०(२ ३-११) ४४२ | १९९५ प्रागेकादशभ्यो० (५-२-४९) ९०१ १५९२ प्रतिपथमेति ठश्च (४-४-४२) ८०१ || १६२६ प्राग्घिताद्यत् (४-४-७५) ८०७ २१११ प्रतियोगे पञ्चम्या०(५-४-४४) ९३७ | १९४७ प्राग्दिशो विभक्ति (५-३-१) ८९१ १०६६ प्रतिष्कशश्च कशे (६ १ १५२)६६१ || १०७३ प्राग्दीव्यतोऽणु (४-१-८३) ६६३ ९५० प्रतेरुरस सप्तमी० (५-४ ८२) ६२२ | १९ प्राग्रीवरान्निपाता (१-४-५६) २१ ९४ प्रत्यभिवादेऽशूद्रे (८ २ ८३) ६७ | १६८० प्राग्वतेष्ठञ् (५-१-१८) ८१९ १८० प्रत्यय (३ १ १) ११२ || १५४८ प्राग्वहतेष्ठक् (४-४-१) ७९२ २६२ प्रत्ययलोपे प्रत्यय० (१ १ ६२) १६० || ४७३ प्राचा ष्फ तद्धित (४-१-१७) ३५८ ४६३ प्रत्ययस्थात्कात्०(७ ३ ४४) ३८४ || १३६३ प्राचा कटादे (४-२-१३९) ७५१ २६० प्रत्ययस्य लुक्इलुलुप (१ १ ६१)१५९ || १४०० प्राचा ग्रामनगराणाम्(७-३-१४)७६० १३७३ प्रत्ययोत्तरपदयोश्च (७ २९८) ७५३ | १४३१ प्राचा नगरान्ते (७-३-२४) ७६६ ५७८ प्रत्याङ्म्या श्रुव (१-४-४०) ४२९ | ११८४ प्राचामवृद्धात्फि०(४-१-१६०) ७०१ २२६ प्रथमचरमतया० (१ १ ३३) १४० | २०३६ प्राचामुपादेरडज्वु०(५-३-८०)९१४ १६४ प्रथमयेो पूर्वसवर्ण (६ १ १०२)१०० | १७९४ प्राणभृज्जातिवयो०(५-१-१२९)८५२ ६५३ प्रथमानिर्दिष्ट स० (१-२-४३) ४७० | १५३२ प्राणिरजतादि० (४-३ १५४) ७८८ ३८७ प्रथमायाश्च द्विवचने०(७-२-८८)२६४ | १९०३ प्राणिस्थादातो० (५-२-९६) ८७८ १२९८ प्रधानप्रत्ययार्थ० (१-२-५६) ७३६ | १०५५ प्रातिपदिकान्तनु० (८-४-११) ६५६ १०५० प्रनिरन्त शरेक्षु० (८-४-५) ६५४ | ५३२ प्रातिपदिकार्थलिङ्ग०(२-३-४६)३९७ १४६३ प्रभवति (४ ३-८३) ७७३ २१ प्रादय (१-४-५८) २१ १८३८ प्रमाणे द्वयसज्दन्न०(५ २ ३७)८६३ | ७७९ प्राध्व बन्धने (१-४-७८) ५२९ ९७८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूखम् पार्श्वम् ७१५ प्राप्तापन्ने च० (२-२-४) ५०४ | २०३३ बह्वचो मनुष्यनान्न०(५-३-७८) ९१३ १४१४ प्रायभव (४-३-३९) ७६३ | १६१५ बह्वच्पूर्वपदाद्वा (४-४-६४) ८०५

९७३ प्रावृट्शरत्काल० (६-३-१५) ६२९ |२१०९ बहल्पार्थाच्छस्कार०(५-४-४२)९३६ १३८८ प्रावृष एण्य (४-३-१७) ७५६ || ५०३ बह्वादिभ्यश्च (४-१ ४५) ३७६

१३९४ प्रावृषष्ठप् (४-३-२६)७५८॥५२२ बाहृन्तात्सज्ञायाम् (४ १ ६७) ३९२

२०१६ प्रियास्थिरस्फिर० (६-४ १५७) ९०७ | १०९६ बाह्यादिभ्यश्च (४ १-९६)६७९ ६२१ प्रेष्यबुवोर्हविषो० (२-३-६१) ४५१ | १३४१ बाहीकग्रामेभ्यश्च (४-२-११७) ७४७ १२७४ प्रोक्ताल्लुक् (४-२-६४) ७२९ || १३११ बिल्वकादिभ्यश्छ०(६-४ १५३)७३९ १५४२ प्लक्षादिभ्योऽण् (४-३-१६४) ७९० | १५१६ बिल्वादिभ्योऽण् (४३-१३६) ७८५ ९० प्लुतप्रगृह्या अचि०(६-१-१२५) ६४ | १६९६ बिस्ताञ्च (५-१-३१)८२४ | फ ७४१ बृन्दारकनागकुञ्ज०(२-१-६२) ५७६ १०८७ फक्फिोरन्य० (४-१-९१) ६७० | २०७८ बृहल्या आच्छादने (५-४-६) ९२७ १५४१ फले लुक् (४-३-१६३ ) ७८९ | १८०१ ब्रह्मणस्त्व (५ १ १३६) ८५३ ८१९ फल्गुनीप्रोष्ठपदा०(१-२-६०) ५४७ | ८०५ ब्रह्मणो जानपदा०(५-४ १०४)५४० ११७४ फाण्टाहृतिमि० (४-१-१५०) ६९९ | ९४६ ब्रह्महस्तिभ्या० (५-४ ७८) ६२१ १९०६ फेनादिलञ्च (५-२-९९ ) ८७९ || १८७१ ब्राह्मणकोणिके स०(५-२ ७१) ८७१ ११७३ फेश्छ च (४-१-१४९) ६९८ | १२५० ब्राह्मणमाणव० (४-२-४२) ७२१

        ब                  ११५८ब्राह्मोऽजातौ(६-४-१७१) ६९५

१६४८ बन्धने चर्षौ (४-४-९६)८११ भ १००५ बन्धुनि बहुव्रीहौ (६-१-१४) ६४० | १६५२ भक्ताण्ण (४-४-१००)८१२ ९७१ बन्धे च विभाषा (६-३-१३) ६२९ | १६१९ भक्तादणन्यतरस्याम्(४-४-६८)८०५

१९४२ बलादिभ्यो मतु०(५-२-१३६) ८९० | १४७५ भक्ति (४-३-९५) ७७५ २५८ बहुगणवतुडति० (१-१-२३) १५९ || ६९७ भक्ष्येणमिश्रीकरणम्(२- १-३५)४९२ १८५२ बहुपूगगणसङ्घस्य० (५-२-५२) ८६८|१११४ भर्गात्त्रैगर्ते (४-१-१११)६८४ ४०५ बहुवचनस्य वस्रसौ (८-१-२१) २७३ || १३३९ भवतष्ठक्छसौ (४-२-११५)७४७ २०५ बहुवचने झल्येत् (७-३-१०३) १२३ || १५६६ भस्रादिभ्य ष्टन् (४ ४ १६). ७९५ ४८४ बहुव्रीहेरूधसो० (४-१-२५) ३६४| ४६६ भत्रैषाजाज्ञाद्वास्वा०(७-३-४७) ३४९ ५०८ बहुव्रीहेश्चान्तो० (४-१-५२) ३८१ || २३३ भस्य (६-४-१२९)१४५ ८५२ बहुव्रीहौ सक्थ्य०(५-४-११३)५७४ || ३६८ भस्य टेलोप (७-१-८८) २४९ ८५१ बहुव्रीहौ सख्ये ० (५-४-७३) ५७३ || १७१५ भागादयन्च (५-१-४९)८२९ १८७ बहुषु बहुवचनम् (१-४-२१) ११४ | १२४४ भिक्षादिभ्योऽणु (४-२-३८) ७१९ २०१७ बहोर्लोपो भूच०(६-४-१५४) ९०८ || ५८८ भीत्रार्थाना भयहेतु (१-४-२५)४३५ ११४८ बह्वच इज प्राच्य०(२-४ ६६) ६९३ | १०२० भीरो स्थानम् (८-३-८१) ६४६ १२८५ बह्वच कूपेषु (४-२-७३) ७३३ || ५९४ भुव प्रभव (१-४-३१) ४३८ १४४६बह्वचोऽन्तोदात्ता०(४-३-६७)७६९।१९९९ भूतपूर्वे चरट् (५-३-५२) ९०२ कौमुदीपूर्वार्धगतसूत्रसूचि पार्श्वम् | सूत्रम् ९७९ ४-४-८८ १८ भूवादयो धातव (१-३-१) २० | | ७५४ मयूरव्यसकादयश्च (२-१-७२) ५२१ ७६५ भूषणेऽलम् (१-४ृ६४) ५२६ | १०६८ मस्करमस्करिणौ०(६-१-१५४) ६६१ १६७ भोभगोअघोअपूर्व०(८-३-१७) १०२ | ११६४ महाकुलादञ्खञौ(४-१-१४१) ६९६ १२६३ भौरिक्याद्यैषुका० (४-२-५४) ७२५ || १२३८ महाराजप्रोष्ठपदा० (४-२-३५) ७१७ ३९५ भ्यसो भ्यम् (७-१ ३०) २६८ | १४७७ महाराजाट्टण् (४-३-९७) ७७५ १०९१ भ्रातरि च ज्यायसि(४ १ १६४)६७५ || १२३१ महेन्द्राद्धाणौ च (४-२-२९) ७१६ ११६७ भ्रातुर्व्यच्च (४-१-१४४) ६९७ | १६७३ माणवचरकाभ्या० (५-१-११) ८१७ ९३४ भ्रातृपुत्रौ स्वसृदु०(१-२-६८) ६०९ || ९२९ मातरपितरावुदीचा (६-३-३२) ६०६ ११२८ भ्रुवेो बुक्त्व (४-१-१२५) ६८८ || ९८३ मातु पितुर्भ्यामन्य०(८-३-८५)६३२

           म           १११८ मातुरुत्सङ्खयास०(४-१-११५) ६८६

३६० मघवा बहुलम् (६-४-१२८) २४४॥ ९८४ मातृपितृभ्या स्वसा (८-३-८४) ६३३ १६०६ मड्डुकझझरादण०(४-४-५६) ८०३ || ११४० मातृष्वसुश्च (४-१-१३४) ६९१ १६४९ मतजनहलात्करण०(४-४-९७)८११ || १५८७ माथो त्तरपदपदव्य०(४-४-३७)८०० १२८४ मतोश्च बह्वजङ्गात् (४-२-७२) ७३२ || १८९७ मादुपधायाश्च मतो०(८-२-९) ८७७ १८५९ मतौ छ सूक्तसाम्नो (५-२-५९)८६९ | १९९७ मानपश्चङ्गयो क०(५-३-५१) ९०२ १०४१ मतौ बह्वचोऽन०(६-३-११९) ६५३ | १५४० माने वय (४-३-१६२) ७८९ १३५५ मद्रवृज्यो कन् (४-२-१३१) ७५० | १७४५ मासाद्वयसि यत्ख०(५-१-८१) ८३७ २१३८ मद्रात्परिवापणे (५-४-६७) ९४५ || १०४९ मित्रे चर्षौ (६-३-१३०) ६५४ १३२९ मद्रेभ्योऽञ् (४-२-१०८) ७४५ || ३७ मिदचोऽन्यात्पर (१-१-४७) २७ ११०९ मधुबभ्रोर्ब्रह्मण० (४ १ १०६) ६८३ ९ मुखनासिकावचनो० (१-१-८) ९ ९६९ मध्यादुरौ (६-३-११) ६२९ || १५७५ मुद्रादण् (४-४-२५) ७९७ १३७८ मध्यान्म (४-३-८) ७५४ || १६४० मूलमस्याबर्हि (४-४-८८)८०९ ७७७ मध्येपदेनिवचने च (१-४-७६) ५२८ || २१०७ मृदस्तिकन् (५-४-३९) ९३६ १३०५ मध्वादिभ्यश्च (४-२-८६) ७३८ || १२२ मोऽनुस्वार (८-३-२३)८१ ४५९ मन (४-१-११) ३४२ || ३४१ मो नो धातो (८-२-६४) २३१ ९६१ मनस सज्ञायाम् (६-३-४) ६२६ | १२६ मो राजि सम क्वौ(८-३-२५) ८२ १३५८ मनुष्यतत्स्थयो० (४-२-१३४) ७५० य ४९५ मनोरौ वा (४-१-३८) ३६९ | ४४१ य सौ (७-२-११०) ३०६ ११८५ मनोजतावञ्यतौ०(४ १ १६१)७०१ | ५२८ यडश्चाप् (४-१-७४) ३९५ ९९८ मन्थौदनसक्तुबि० (६-३-६०) ६३८ || २३१ यचि भम् (१-४-१८) १४४ ५८४ मन्यकर्मण्यनादरे० (२-३-१७) ४३३|१७३५ यज्ञरेत्विग्भ्या घखञौ(५-१-७१)८३५ ३८३ मपर्यन्तस्य (७-२-९१) २६२ || ११०८ यञनोश्च (२-४-६४) ६८२ १०८ मय उञो वो वा (८-३-३३) ७४ || ४७१ यञ्जश्च (४-१-१६ ) ३५७ १४६२ मयट् च (४-३-८२) ७७३ || ११०३ यञिञोश्च (४-१-१०१) ६८१ १५२३ मयडैतयोर्भाषा० (४-३-१४३) ७८६ | ६३८ यतश्च निर्धारणम् (२-३-४१) ४६३ पार्श्वम् ८०९ ८१ ९८० कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् पार्श्वम् १८४० यत्तदेतेभ्य परिमा०(५-२-३९)८६४। ५६५ येनाङ्गविकार (२-३ २०) ४२३ १७८९ यथातथायथापुर० (७-३-३१) ८५० | ९१३ येषा च विरोध शा०(२-४-९) ५९७ १८०७ यथामुखसमुखस्य० (५-२-६) ८५५ || १२९७ योगप्रमाणे च तद०(१ २ ५५) ७३५ १२८ यथासङ्खयमनुदे० (१-३-१०) ८३ | १७६६ योगाद्यञ्च (५-१-१०२) ८४३ ६६१ यथाऽसादृश्ये (२-१-७) ४७७ | ३९२ योऽचि (७-२-८९)२६७ २१४९ यथास्वे यथायथम् (८-१-१४) ९५४ || १७३८ योजन गच्छति (५-१-७४) ८३६ ११६ यरोऽनुनासिकेऽनु०(८-४-४५) ७७ | १७९७ योपधादुरूपोत्त०(५ १ १३२) ८५२ १८०४ यवयवकषष्टिकाद्यत् (५-२-३) ८५४ र ११४६ यस्कादिभ्यो गोत्रे (२-४-६३) ६९२ | १७८५ रऋतो हलादेर्लघेो (६ ३ १६१)८४८ १९९ यस्मात्प्रत्ययविधि०(१-४-१३) १२०।२१०० रक्ते (५-४ ३२) ९३५ ६४५ यस्मादधिक यस्य० (२-३-९) ४६५ | १५८३ रक्षति (४-४-३३) ७९९ ६३४ यस्य च भावेन भा०(२-३-३७) ४६१ || १३२० रोङ्कोरमनुष्येऽण्च (४-२-१००) ७४२ ६७० यस्य चायाम (२-१-१६) ४८० | १९१९ रज कृष्यासुतिप०(५ २-११२) ८८३ ३११ यस्येति च (६-४-१४८) २०८ || १०२८ रथवदयोश्च (६ ३-१०२) ६४८ ७०३ याजकादिभिश्च (२-२-९) ४९५ | १५०१ रथाद्यत् (४-३ १२१) ७८१ २९० याडाप (७-३-११३) १८६ | २३५ रषाभ्या नो ण' स०(८-४-१) १४५ १९९३ याप्ये पाशप् (५-३-४७) ९०१ || १८९५ रसादिभ्यश्च (५ २ ९५)८७६ ६६२ यावदवधारणे (२-१-८) ४७७ | ९०२ राजदन्तादिषु परम् (२-२-३१)५९२ २०९७ यावादिभ्य कन् (५-४-२९) ९३४ | १२६२ राजन्यादिभ्यो वुञ् (८ २-५३) ७२४ ३७६ युजेरसमासे (७-१-७१) २५६ | १९०२ राजन्वान्सौरराज्ये (८-२-१४) ८७८ ७४८ युवा खलतिपलित०(२-१-६७)५१९ || ११५३ राजश्वशुराद्यत् (४ १ १३७) ६९४ २०१९ युवाल्पयो कनन्य०(५३-६४)९०८ | ७८८ राजाह सखिभ्यष्टच् (५-४९१)५३५ ३८६ युवावौ द्विवचने (७-२-९२) २६३ || १३६४ राज्ञ क च (४-२-१४०) ७५२ १२४७ युवोरनाकौ (७-१-१) ७२० || ८१४ रात्राहाहा पुसि (२-४-२९) ५४६ ४०४ युष्मदस्मदा षष्ठी०(८-१-२०) २७३ || १००८ रात्रे कृति विभाषा (६-३-७२) ६४२ ३९३ युष्मदस्मदोरनादेशे(७-२-८६) २६७ | १७५१ रात्र्यह सवत्सराञ्च (५-१-८७) ८३८ १३७० युष्मदस्मदोरन्यतर०(४-३-१) ७५३ || २८० रात्सस्य (८ २ २४) १७५ ३९९ युष्मदस्मद्भग्राडसो०(७-१-२७)२६९ || ५७७ राधीक्ष्योर्यस्य वि० (१ ४ ३९)४२९ ५३१ यूनस्ति (४-१-७७) ३९६ || २८६ रायो हलि (७-२ ८५) १८४ १०८३ यूनि लुक् (४-१-९०) ६६८ || १३१३ राष्ट्रावारपाराद्धखौ (४ २-९३ )७४१ ३८८ यूयवयौ जसि (७२-९३) २६५ | १२३४ रीडूत (७-४-२७) ७१६ २६६ यू स्त्र्याख्यौ नदी (१-४-३) १६४ | ५७१ रुच्यर्थाना प्रीयमाण (१-४-३३)४२६ १६६७ ये च तद्धिते (६-१ ६१) ८१५ | ६१५ रुजार्थना भावव० (२-३-५४)४४८ ११५४ ये चाभावकर्मणो (६-४-१६४) ६९४ | १९२७ रूपादाहृतप्रशस०(५-२-१२०)८८६ २६ येन विधिस्तदन्तस्य(१-१-७२) २४ | ११६९ रेवत्यादिभ्यष्ठक् (४-१-१४६) ६९७ ९८१ पार्श्वम् | सूत्रम् पार्श्वम् १५११ रैवतिकादिभ्यश्छ (४-३-१३१)७८३| १०३९ वन पुरगामिश्रका० (८-४-४) ६५१ ३३९ रो सुपि (८ ३ १६) २३०। ४५६ वनो र च (४-१-७) ३४० २११६ रोगाच्चापनयने (५-४-४९) ९३८ ८९५ वन्दिते भ्रातु (५-४-१५७) ५८७ १२९० रोणी (४-२-७८) ७७३ | ८८० वयसि दन्तस्य०(५-४-१४१) ५८३ १३४७ रोपधेतो प्राचाम्(४-२-१२३) ७४८ | १९३६ वयसि पूरणातू (५-२ १३०) ८८९ १७३ रो रि (८-३-१४) १०५ || ४७८ वयसि प्रथमे (४ १ २० ) ३६० १७२ रोऽसुपि (८-२-६९) १०५ || १३०१ वरणादिभ्यश्च (४-२-८२) ७३७ ४३३ र्वोरुपधाया दीर्घ इक (८-२-७६)२९३ | १४४२ वर्गान्ताच्च (४-३ ६३) ७६८

          ल               १०६३ वचस्कऽवस्कर (६-१-१४८) ६६०

५५२ लक्षणत्थभूताख्यान०(१ ४-९०)४१६ | १७८७ वर्णदृढादिभ्य ष्यञ्च(५-१ १२३)८४९ ६६८ लक्षणेनाभिप्रती आ०(२-१-१४)४८० | ४९६ वर्णादनुदात्तात्तोप०(४-१-३९) ३७० १६०२ लवणाठ्ठञ् (४-४-५२) ८०२ | १९४० वर्णाद्रह्मचारिणि (५-२-१३४) ८८९ १५७४ लवणाल्लुक् (४-४-२४ ) ७९७ |२०९९ वर्णे चानित्ये (५-४-३१) ९३४ १९५ लशकतद्धिते (१-३-८) ११८ | ७५० वर्णो वर्णेन (२-१ ६९) ५२० १२०३ लाक्षारोचनाट्टक् (४-२-२) ७०८ || १३२३ वर्णो बुक् (४-२-१०३) ७४३ १४०८ लुक्तद्धितलुकि (१-२ ४९) ७६१ | १७५४ वर्षस्याभविष्यति (७-३-१६) ८३९ १११२ लुक्त्स्रियाम् (४ १-१०९) ६८४ | | १३८९ वर्षाभ्वष्टक् (४-३-१८) ७५६ १२९४ लुपि युक्तवद्यक्तिव०(१ २-५१)७३५ || २८२ वर्षाभ्-वश्च (६-४-८४) १७६ १५४५ लुप्च (४-३ १६६) ७९० १७५३ वर्षाल्लुक् च (५-१-८८) ८३९ १२०५ लुबावशष (४ २-४ ) ७०९ || १०४० वले (६-३-११८)६५२ १२९६ लुब्योगाप्रख्यानात् (१-२-५४) ७३५ || १६३८ वश गत (४-४-८६) ८०९ २०५३ लुम्मनुष्ये (५-३-९८) ९१९ |१२७३ वसन्तादिभ्यष्टक् (४-२-६३) ७२८ १७१० लोकसर्वलोकाढञ् (५-१-४४) ८२८ | ३३४ वसुस्रसुध्वस्वनडु० (८-२-७२) २२७ ६७ लोप शाकल्यस्य (८-३ १९) ४८ | ४३५ वसो सम्प्रसारणम्(६-४-१३१) २९७ ८७३ लोपो व्योर्वलि (६-१ ६६) ५८१ |२०५६ वस्तेर्डञ् (५-३-१०१)९२० १९०७ लोमादिपामादि०(५-२-१००) ८८० | १५६३ वन्नक्रयविक्रयाट्टङ (४-४-१३) ७९५ २०९८ लोहितान्मणौ (५-४-३०) ९३४ ||१७१७ वस्रद्रव्याभ्या ठन्कनौ(५-१-५१)८३०

        व            ११८२ वाकिनादीना कुक्च(४१-१५८)७०१

११११ वतन्डाच (४-१-१०८) ६८४ || ९३ वाक्यस्य टे प्लुत०(८-२-८२) ६६ १६८८ वतोरिडा (५-१-२३) ८२२ | २१४३ वाक्यादेरामन्त्रित०(८-१-८) ९४७ १८५३ वतोरिथुक् (५-२-५३) ८६८ | ९९४ वा घोषमिश्रशब्देषु(६-३-५६) ६३७ १४११ वत्सशालाभिजि० (४ ३-३६) ७६३ | १९३० वाचो ग्मिनि (५ २ १२४) ८८७ १९०५ वत्सासाम्या काम०(५-२-९८) ८७९| २१०३ वाचो व्याहृतार्थायाम्(५-४-३५)९३५ २०४६ वत्सोक्षाश्चर्षभेभ्य० (५-३-९१) ९१७ | १९३५ वातातीसाराभ्या०(५-२-१२९)८८८ १०३८ वनगिर्यों सज्ञाया०(६-३-११७)६५१ | ६२७ वा दुहमुहष्णुहष्णि०(८-२-३३)२२३ 42 ९८२ कौमुदीपूर्वार्धगतसूत्रसूचिका । सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् ४४४ वा नपुसकस्य (७-१-७९) ३२४ || १८४ विभक्तिश्च (१-४-१०४)११४ ६३ वान्तो यि प्रत्यये (६-१-७९) ४५ || ६६५ विभाषा (२-१-११)४७८ १०९२ वान्यस्मिन्सपिण्डे०(४ १ १६५)६७५ || १६९४ विभाषा कार्षीपणस०(५-१ २९)८२४ १२५ वा पदान्तस्य (८-४-५९) ८२ | १३५४ विभाषा कुरुयुग०(४-२-१३०)७५० २०४८ वा बहूना जाति० (५-३-९३) ९१८ || ७७३ विभाषा कृजि (१-४-७२) ५२७ १०५४ वा भावकरणयो (८-४-१०) ६५६ | ६४६ विभाषा कृञ्जि (१-४-९८) ४६६ १२१० वामदेवाङ्कयड्यौ (४-२-९) ७१० || ६०२ विभाषा गुणेऽस्त्रि०(२-३-२५) ४४३ ३०४ वामि (१-४-५) २०१ || २३७ विभाषा डिश्यो (६-४-१३६) १४७ ३०२ वाम्शसो (६-४-८०) १९८ || ८१० विभाषा चत्वारिश०(६-३-४९)५४४ १२३३ वाय्वृतुपित्रुषसो०(४-२-३१) ७१६ | २२५ विभाषा जसि (१-१-३२) १३९ ५९० वारणार्थानामी० (१-४-२७) ४३६ | २००८० विभाषाञ्चेरदिक्स्रि० (५-४-८) ९२८ २०६ वावसाने (८-४-५६) १२४| १८०५ विभाषा तिलमाषोमा०(५-२-४)८५५ १५१ वा शरि (८-३-३६) ९३ || २७८ विभाषा तृतीया० (७-१-९७) १७४ ९८९ वा शोकष्यञ्जरोगेषु (६-३-५१) ६३६ || २९२ विभाषादिक्समासे०(१-१-२८)१८७ ८७१ वा सज्ञायाम् (५-४-१३३) ५८१ | २९३ विभाषा द्वितीया०(७-३-११५)१८८ १४७८ वासुदेवार्जुनाभ्या०(४-३-९८ ) ७७५ | १९७९ विभाषा परावराभ्या(५-३-२९)८९९ ७७ वा सुग्यापिशले (६-१-९२) ५७ | १०३२ विभाषा पुरुषे (६-३-१०६) ६४९ ३२९ वाह ऊठ (६-४-१३२) २२४|१३९२ विभाषा पूर्वाह्वापरा०(४-३-२४)७५८ ५१६ वाह (४-१-६१) ३८७ | १२२५ विभाषा फाल्गुनी०(४-२-२३) ७१४ १९६१ वा ह च छन्दसि (५-३-१३) ८९४ | २०८८ विभाषा बहोर्धावि०(५-४-२०)९३१ १०५२ वाहनमाहितात् (८-४-८) ६५५ | | १३६८ विभाषा मनुष्ये (४-२-१४४) ७५२ ९०० वाहिताग्न्यादिषु (२-२-३७) ५९० | १३८३ विभाषा रोगातप०(४-३-१३) ७५५ १६९७ विशतिकात्ख (५-१-३२) ८२४ | १९७७ विभाषाऽवरस्य (५-३-४१) ८९८ १६८९ विशतित्रिशद्भद्या० (५-१-२४) ८२२। ९७४ विभाषा वर्षक्षरशर०(६-३-१६)६३० १८५६ विशत्यादिभ्यस्तम०(५-२-५६)८६८ || १५६७ विभाषा विवधात् (४-४-१७) ७९६ ११२७ विकर्णकुषीतका०(४-१-१२४) ६८८ || ९१६ विभाषा वृक्षमृगतृ०(२-४-१२)५९८ ११२० विकर्णशुङ्गच्छग०(४-१-११७) ६८७ || ८८२ विभाषा श्यावारो०(५-४-१४४)५८४ १४६४ विदूराञ्जय (४-३-८४) ७७३ | ४९१ विभाषा सपूर्वस्य (४-१ ३४) ३६७ १४५६ विद्यायोनिसम्बन्धे०(४-३-७७) ७७२ || ९२० विभाषा समीपे (२-४-१६) ६०२ १६३५ विध्यत्यधनुषा (४-४-८३) ८०८ || २१२२ विभाषा साति का०(५-४-५२) ९४१ १८२८ विनञ्भ्या नानाञौ०(५-२-२७)८६१ | २०२३ विभाषा सुपो बहु०(५-३-६८)९०९ २१०२ विनयादिभ्यष्ठक् (५-४-३४) ९३५ || ८२८ विभाषा सेनासुरा०(२-४-२५) ५५१ २०२० विन्मतोर्लुक् (५-३-६५) ९०८ || ९८२ विभाषा स्वसृपल्यो (६-३ २४) ६३२ ९ १७ विप्रतिषिद्ध चान०(२-४-१३) ६००। १६६४ विभाषा हविरपूपा० (५-१-४) ८१४ १७५ विप्रतिषेधे पर०(१-४-२) १०७ | १०१६ विभाषोदरे (६-३-८८) ६४५ कौमुदीपूर्वार्धगतसूत्रसूचि ९८३ पार्श्वम् | सूत्रम् पार्श्वम् ६२० विभाषोपसर्गे (२-३-५९) ४५१ || १५७६ व्यञ्जनेरुपसिक्द्ते (४-८-२६) ७९७ १३४२ विभाषोशीनरेषु (४-२-११८) ७४७ | ११६८ व्यन्सपन्ने (४-१-१४५) ६९७ १०५१ विभाषौषधिवनस्प० (८-४-६) ६५४ | ६१८ व्यवह्मपणो समर्थयो (२-३ ५७)४५० १८६१ विमुक्तादिभ्योऽण् (५-२-६१) ८७० | १४२६ व्याहरति मृग (४-३ -५१) ७६५ २७ विरामोऽवसानम् (१-४-११०) २४ | १७६१ व्युष्टादिभ्योऽणु (५-१-९७) ८४२ १७७३ विशाखाषाढाद० (५-१-११०) ८४४ || १६८ व्योर्लघुप्रयत्नतर ०( ८-३-१८) १०३ ९११ विशिष्टलिङ्गो नदीदे०(२-४-७)५९७ || २९४ व्रश्वभ्रस्जसृजमृज०(८-२-३६) १९२ ७३६ विशेषण विशेष्ये० (२-१-५७) ५१३ || ११०० ब्रातच्फनोरस्त्रिया(५-३ ११३) ६८० १३०० विशेषणाना चाजाते (१-२-५२)७३६ | १८२२ व्रातेन जीवति (५-२-२१) ८६० ३७९ विश्वस्य वसुराटो (६-३-१२८)२५९ || १८०३ व्रीहिशाल्योर्डक् (५-२-२) ८५४ १२६१ विषयो देशे (४-२-५२) ७२४ ||१५२८ व्रीहे पुरोडाशे (४-३ १४८) ७८७ १०६५ विष्किरः शकुनौ० (६-१-१५०) ६६० १९२३ व्रीह्यादिभ्यश्च (५-२-११६) ८८५ ४१८ विष्वग्देवयोश्च टेर०(६-३-९२) २८१ श १३८ विसर्जनीयस्य स (८ ३-३४) ८६ | १६३२ शकटादण् (४-४-८०)८०८ २०८४ विमारिणो मत्स्ये (५-४-१६) ९३० | १६०९ शक्तियष्टयोरीकक् (४-४-५९) ८०३ १२९२ वुञ्छण्कठजिल्से०(४-२-८०) ७३४|१४७२ शण्डिकादिभ्यो ञ्य (४-३-९२)७७४ २०६८ वृकाट्टण्यण् (५-३-११५) ९२४ |१६९२ शतमानाविशतिक०(५-१-२७) ८२३ २०१३ वृद्धस्य च (५-३-६२) ९०६ | १९२६ शतसहस्रान्ताच०(५ २-११९)८८५ १३३७ वृद्धाच्छ (४-२-११४) ७४६ | १६८६ शताञ्च ठन्यतावशते(५-१-२१)८२१ ११७२ वृद्धाट्टक्सौवीरेषु०(४-१ १४८) ६९८ | १८४७ शदन्तविशतेश्च (५-२-४६) ८६६ १३४४ वृद्धात्प्राचाम् (४-२-१२०) ७४८ | ४४६ शप्त्यनोर्नित्यम् (७-१-८१) ३२४ १३६५ वृद्धादकेकान्तखो०(४-२-१४१)७५२ | १५८४ शब्ददर्दूर करोति (४-४-३४) ७९९ ८४० वृद्धिविनिमित्तस्य च०(६-३-३९) ५६६ | १५२२ शम्या ष्लन् (४-३-१४२) ७८६ १६ वृद्धिरादैच् (१-१-१) २० || ९७६ शयवासवासि० (६-३-१८) ६३० ७२ वृद्धिरेचि (६-१-८८) ५१ || ११०४ शरद्वच्छुनक० (४-१-१०२) ६८१ १३३५ वृद्धिर्यस्याचामादि०(१-१-७३)७४६ | १०४२ शरादीना च (६-३-१२०) ६५३ ११८९ वृद्धेत्कोसलाजा०(४-१-१७१) ७०३ |१४३० शरीरावयवाच्च (४-३-५५) ७६६ ९३१ वृद्धो यूना तल्लक्षण०(१-२-६५) ६०७ | १६६६ शरीरावयवाद्यत् (५-१-६) ८१४ ४९४ वृषाकप्यग्निकुसि०(४-१-३७) ३६९ || ३४० शरोऽचि (८-४-४९) २३० १८२९ वे शालच्छङ्कटचौ (५-२-२८)८६१ | २०६२ शर्करादिभ्योऽण् (५-३-१०७)९२२ १५६२ वेतनादिभ्यो जीवति(४-४ १२)७९५ || १३०२ शर्कराया वा (४-२-८३) ७३७ ३७५ वेरपृक्तस्य (६-१-६७) २५६ | १५० शर्परे विसर्जनीय (८-३-३५) ९३ ९६४ वैयाकरणाख्यायाच०(६-३-७) ६२७ | १६०४ शलालुनोऽन्य० (४-४-५४) ८०३ ५०२ वोतो गुणवचनात् (४-१ ४४) ३७५ || १२० शश्छोऽटि (८-४-६३) ८४९ वोपसर्जनस्य (६-३८२) ५७२ | ३९१ शसो न (७-१-२९) २६६ ९८४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् १५०८ शाकलाद्वा (४-३-१२८ ) ७८२ || १६१८ श्राणामासौदना० (४-४-६७) ८०५ २०५८ शाखादिभ्यो य (५-३-१०३) ९२१ | १८८५ श्राद्धमनन भुक्त० (५-२-८५) ८७४ १७०० शाणाद्वा (५-१-३५) ८२५ || १३८२ श्राद्ध शरद (४-३-१२ ) ७५५ ११२ शात् (८-४-४४) ७६ | ७३८ श्रेण्यादय कृता० (२-१-५९) ५१४ ५२७ शाङ्गरवाद्यञो डीन् (४-१-७३)३९४ || १८८४ श्रोत्रियश्छन्दोऽ० (५-२-८४) ८७४ १८२१ शालीनकौपीने अ०(५-२-२०) ८५९। ५७२ * श्लाघहुड्स्थाशपा०(१-४-३४) ४२७ १३०८ शिखाया वलच् (४-२-८९) ७३९ ||१५५९ श्वगणाठ्ठश्च (४-४-११)७०४ १३३ शि तुक् (८-३-३१)८४। ३६२ वयुवमघोनाम० (६-४-१३३) २४६ २०५७ शिलाया ढ (५-३-१०२) ९२१ | ९३७ श्वशुर श्वश्रवा (१-२-७१) ६१० १६०५ शिल्पम् (४-४-५५) ८०३ || १३८५ श्वसस्तुट् च (४-३-१५) ७५६ १११५ शिवादिभ्योऽण् (४-१-११२) ६८५ | ९४८ श्वसोवसीय श्रेयस (५-४-८०) ६२१ १४६८ शिशुक्रन्दयमसभ०(४-३-८८)७७३ |१५६० श्वादेरिञि (७-३-८)७९४ (८४-३-८८) ३१३ शि सर्वनामस्थानम् (१-१-४२) २०८ व १८७२ शीतोष्णाभ्या का० (५-२-७२)८७२। ४७४ ष प्रत्ययस्य (१-३-६) ३५८ १७३० शीर्षच्छेदाद्यच्च (५-१-६५) ८३४|१८५१ षट्कतिकतिपय० (५-२-५१) ८६७ १६११ शीलम् (४-४-६१)८०४। ३३८ षट्वतुर्भ्यश्च (७-१-५५)२२९ १२२८ शुक्राद्धन् (४-२-२६) ७१५ || २६१ षड्भ्या लुक् (७-१-२२)१६० १४५५ शुण्डिकादिभ्योऽणु (४-३-७६) ७७१ | २९५ षढो क सि (८-२-४१) १९२ ११२६ शुभ्रादिभ्यश्च (४-१-१२३) . ६८८|१७४७ षण्मासाण्यच (५-१-८३) ८३८ ९१४ शूद्राणामनिरवसि०(२-४-१०) ५९८ | ११६० षपूर्वहन्धृत० (६-४-१३५) ६९६ १६९१ शूर्पादञ्ज यतरस्याम् (५-१-२६)८२३ | १७५६ षष्टिका षष्टिरात्रेण०(५-१-९०)८४० २१३६ शूलात्पाके (५-४-६५) ९४५ || १८५८ षष्ठयादश्चासख्यादे (५-२-५८) ८६९ १२१८ शूलोखाद्यत् (४-२-१७) ७१२ | १९९६ षष्ठाष्टमाभ्या च (५-३-५०) ९०२ १८७९ श्रृङ्खलमस्य बन्ध०(५-२-७९) ८७३ ७०२ षष्ठी (२-२-८)४९५ १०२ शे (१-१-१३) ७२ | ६३५ षष्ठी चानादरे (२-३-३८) ४६२

२०३८ शेवलसुपरिविशाल०(५३-८४)९१६| ६०६ षष्ठी शेषे (२-३-५०)४४५ ८९१ शेषाद्विभाषा (५-४-१५४) ५८६ || ३८ षष्ठी स्थानेर्योगा (१-१-४९) २८ १३१२ शेष (४-२-९२) ७४० | ६०७ षष्ठी हेतुप्रयागे (२-३-२६) ४४६ ३८५- शेषे लोप (७-२-९०) २६२ षष्ठयतसर्थप्रत्ययेन (२-३-३०) ४४६ २४३ शेषो ध्यसखि (१-४-७) १५१ | ९७९ षष्ठया आक्रोश (६-३ २१) ६३१ ८२९ शेषो बहुव्रीहि (२-२-२३) ५५२ |२००० षष्ठया रूप्य च (५-३-५४) ९०२ ५०१ शोणात्प्राचाम् (४-१-४३) ३७५ |२११५ षष्ठया व्याश्रये (५-४-४८ ) ९३८ १४८६ शौनकादिभ्यश्छ०(४-३-१०६)७७८ || ४९८ षिद्गौरादिभ्यश्च (४-१-४१) ३७२ १२६८ श्येनतिलस्य पाते०(६-३-७१) ७२६ | ११३ ष्टुना ष्टु (८--४-४१)७६ १४०७ श्रविष्ठाफल्गुन्यनू०(४-३-३४) ७६१ || ३६९ ष्णान्ता षट् (१-१-२४) २५०



२२९ कौमुदीपूर्वार्धगतसूत्रसूचिका ९८५ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् १००३ ष्यड सम्प्रसारणम् (६-१-१३) ६३९ || ८३९ सज्ञापूरण्योश्च (६-३-३८) ५६६

       स                    ७२१ सज्ञायाम् (२-१ ४४ ) ५०७

१८७८ स एषा ग्रामणी (५ २-७८) ८७३ || ५२६ सज्ञायाम् (४-१-७२)३९४ ११५६ सयोगादिश्च (६-४-१६६) ६९४ | १४९७ सज्ञायाम् (४-३-११७) ७८० ५४ सयोगान्तस्य लोप (८-२-२३) ४० | १८९९ सज्ञायाम् (८-२-११) ८७७ ३२ सयोगे गुरु (१-४-११) २५ | १५९६ सज्ञाया ललाटकु०(४-४-४६) ८०१ १४२५ सवत्सराग्रहायणी०(४-३-५०) ७६५ | १३९५ सज्ञाया शरदो वुञ् (४-३-२७) ७५८ १७३७ सशयमापन्न (५-१-७३) ८३६ | १२०६ सज्ञायाश्रवणाश्वत्था०(४-२-५) ७०९ १५७२ ससृष्टे (४-४-२२) ७९७ | १५२७ सज्ञाया कन् (४ ३-१४७) ७८७ १५५१ सस्कृतम् (५-४-३) ७९३ | २०३० सज्ञाया कन् (५३-७५) ९१२ १२१७ सस्कृत भक्षा (४-२-१६) ७१२ | २०४२ सज्ञाया कन् (५-३-८७) ९१६ ५२५ सहितशफलक्षणवा०(४ १-७०)३९३ || ८२३ सज्ञाया कन्थोर्शीनरेषु(२-४-२०)५५० १४५ सहितायाम् (६-१-७२) ९१ | २०५२ सज्ञाया च (५-३-९७) ९१९ १०३५ सहितायाम् (६-३-११४) ६५० | १६३४ सज्ञाया जन्या (४-४-८२) ८०८ ५१७ सख्यशिश्वीति भा०(४-१-६२) ३८७ | १६४१ सज्ञाया धेनुष्या (४-४-८९) ८१० २५३ सख्युरसबुद्धौ (७-१-९२) १५६ | १९४३ सज्ञायामन्माभ्याम्(५-२-१३७)८९० १७९१ सख्युर्य (५-१-१२६) ८५१ | ५६७ सज्ञोऽन्यतरस्या क०(२-३ २२)४२४ १२८७ सङ्कलादिभ्यश्च (४-२-७५) ७३३ |२१३७ सत्यादशपथे (५-४-६६) ९४५ ८४३ सङ्खययाव्ययासन्ना०(२-२-२५)५६९ | १९७० सद्य परुत्परार्यैषम ०(५-३ २२)८९६ ७३० सङ्खयापूर्वो द्विगु (२-१-५२) ५११ | ८२१ स नपुसकम् (२-४-१७) ५४८ १६८७ सङ्खयाया अतिश०(५-१ २२) ८२२ | १३८७ सधिवेलाधृतुनक्ष० (४-३-१६) ७५६ १८४३ सङ्खयाया अवयवे०(५-२-४२)८६५| ७४० सन्महत्परमोत्तमो०(२-१-६१)५१५ २०८५ सङ्खयाया क्रिया० (५-४-१७) ९३० |२१३२ सपत्रनिष्पत्रादति० (५-४ ६१) ९४४ १७५२ सङ्खयाया सवत्सर०(७-३-१५)८३९ | १८८७ सपूर्वाञ्च (५-२-८७) ८७५ १७२४ सङ्खयाया सज्ञास० (५-१-५८) ८३२ || ४१० सपूर्वाया प्रथमाया०(८ १-२६)२७६ १८४८ सङ्खयाया गुणस्य०(५-२-४७) ८६७ | ६४३ सप्तमीपञ्चम्यौ कार०(२-३-७) ४६४ १९८८ सङ्खयाया विधार्थे धा(५-३-४२)९०० | ८९८ सप्तमीविशेषणे बहु०(२-२-३५)५८८ २१३० सङ्खयायाश्च गुणा०(५-४-५९) ९४४ | ७१७ सप्तमी शौण्डै (२-१-४०) ५०६ ६७३ सङ्खया वश्येन (२-१-१९) ४८२ | ६३३ सप्तम्यधिकरणे च (२-३-३६) ४५९ २३८ सङ्खयाविसायपूर्व०(६-३-११०)१४८ | १९५७ सप्तम्यात्रल् (५-३ १० ) ८९३ ४८५ सङ्खयाव्ययादेर्डीप् (४-१-२६) ३६४ || १६५७ सभाया य (४-४-१०५) ८१२ ८७९ सङ्खयासुपूर्वस्य (५-४-१४०) ५८३ | ८२६ सभा राजाऽमनुष्य०(२-४ २३)५५१ २११० सङ्खयैकवचनाव० (५-४-४३) ९३६ | ४२१ सम समि (६-३-९३) २८४ १२६५ सङ्गामे प्रयोजन० (४-२-५६) ७२५ | १३५ सम सुटि (८-३-५)८६ १५०७ सङ्घाङ्कलक्षणेष्व० (४-३-१२७)७८२ |१७६८ समयस्तदस्य प्रा०(५-१-१०४)८४३ ९८६ कौमुदीपूर्वार्धगतसूत्रसूचिका । पार्श्वम् पार्श्वम् २१३१ समयाच्च यापना० (५-४-६०) ९४४ || १७०७ सर्वभूमिपृथिवीभ्या०(५-१-४१)८२७ ६४७ समर्थ पदविधि (२-१ १) ४६७ | २१३९ सर्वस्य द्वे (८ १ १)९४६ १०७२ समर्थाना प्रथमाद्वा (४-१-८२) ६६३ | १९५२ सर्वस्य सोऽन्यतर० (५-३-६) ८९२ १५९३ समवायान्समवैति (४-४-४३) ८०१ || २१३ सर्वादीनि सर्व० (१ १ २७) १२७ १८१३ समासमा विजायते (५-२-१२)८५७ | १९६४ सवैकान्यकियत्तद ०(५-३ १५)८९५ १६५८ समानतीर्थे वासी (४-४-१०७) ८१२ || १६२ ससजुषो रु (८ २ ६६)९९ १०१२ समानस्य च्छन्द० (६ ३-८४) ६४३ || २१०८ सस्रौ प्रशसायाम् (५-४ ४०) ९३६ १६५९ समानोदरे शयि०(४-४-१०८)८१३ || १८६८ सस्येन परिजात (५ २ ६८) ८७१ १७७५ समापनात्सपूर्वप०(५-१-११२)८४५ || ५१३ सहनञ्विद्यमान० (४ १ ५७) ३८६ १७४९ समाया ख (५-१-८५ ) ८३८ || ५६४ सहयुक्त्तेऽप्रधानेन(२ ३ १९) ४२३ २०६१ समासाच तद्वि० (५ ३ १०६) ९२१ | ६४९ सह सुपा (२-१-४) ४६८ ६७६ समासान्ता (५-४-६८) ४८३ || १००९ सहस्य स स० (६ ३ ७८) ६४३ १०१९ समासेऽडुले सङ्ग (८-३-८०) ६४६ | ४२२ सहस्य सध्रि (६-३-९५) २८४ ७ समाहार स्वरित (१ २-३१) ८ || ३३५ सहे साड स (८-३-५६) २२७ २०९० समूहवञ्च बहुषु (५-४-२२) ९३२ || ७७५ साक्षात्प्रभृतीनि च (१-४ ७४) ५२८ १७६३ सम्पादिनि (५ १-९९) ८४३ | १८९१ साक्षाद्रष्टरि स० (५ २ ९१) ८७५ १००४ सम्प्रसारणस्य (६-३-१३९) ६३९ || २१२३ सात्पदाद्या (८ ३ १११) ९४१ ३३० सम्प्रसारणाञ्च (६-१-१०८) २२४ || ५६० साधकतम करणम् (१-४-४२) ४२१ १८३० सम्प्रोदश्च कटच् (५-२-२९) ८६१ | ६४० साधुनिपुणाभ्या० (२ ३ ४३) ४६३ २८८ सम्बुद्धौ च (७-३-१०६) १८५ || ३१७ सान्तमहत सयो०(६-४-१०) २१० १०५ सम्बुद्धौ शाकल्य०(१-१-१६) ७३ | १८२३ साप्तपदीन सख्यम् (५ २ २२)८६० ५३३ सम्बोधने च (२-३-४७) ३९९ |४०० साम आकम् (७ १ ३३) २६९ १७१८ सम्भवत्यवहरति०(५-१-५२) ८३० || ४११ सामन्त्रितम् (२-३-४८)२७७ १४१६ सम्भूते (४ ३-४१) ७६४ ६८९ सामि (२ १ २७)४८९ १८८ सरूपाणामेकशेष० (१-२ ६४) ११५ | १३९१ सायश्विरम्प्राहे० (४ ३ २३) ७५७ १८०६ सर्वचर्मण कृत ० (५-२-५) ८५५ || ११९१ साल्वावयव० (४ १-१७३)७०३ ४७६ सर्वत्र लोहितादि०(४-१-१८) ३५९ || ११८७ साल्वेयगान्धारि०(४-१ १६९) ७०२ ८७ सर्वत्र विभाषा० (६ १-१२२) ६३ ।३३२ सावनडुह (७-१ ८२) २२५ ५७ सर्वत्र शाकल्यख्य (८-४-५१) ४३ | १२२३ सास्मिन्पौर्णमासीति(४ २ २१)७१३ १३९० सर्वत्राण्च तलोपश्च (४-३-२२) ७५७ | १२२६ सास्य देवता (४-२-२४) ७१४ २५० सर्वनामस्थाने चा० (६-४-८) १५४ | १९११ सिकताशर्क० (५ २-१०४) ८८१ २१५ सर्वनान्न स्मै (७-१-१४) १२९ | १२५२ सिति च (१ ४ १६) ७२२ २९१ सर्वनान्न स्याड्ढ़०(७-३-११४)१८६ || ७१८ सिद्धशुष्कपक० (२ १ ४१) ५०६ ६०८ सर्वनाम्नस्तृतीया च(२-३-२७) ४४६ | १९०४ सिध्मादिभ्यश्च (५-२-९७) ८७९ १६७२ सर्वपुरुषाभ्या णढऔ(५-१ १०)८१६ | १४७३ सिन्धुतक्षशिलादि०(४-३-९३) ७७४ कौमुदीपूर्वार्धगतसूत्रसूचिका. । ९८७ पार्श्वम् | सूत्रम् १४०५ सिन्ध्वपकराभ्या० (४-३-३२) ७६१ | ८८१ स्त्रिया सज्ञायाम् (५-४-१४३) ५८३ ५५५ सु पूजायाम् (१-४-९४) ४१८ || ३०५ स्त्रियाश्च (७-१-९६) २०३ २१३४ सुखप्रियादानुलोम्य(५-४-६३) ९४५ || ११९५ स्त्रियामवन्तिकु०(४-१-१७६) ७०४ १९३७ सुखादिभ्यश्च (५-२ १३१) ८८९ | ९३२ स्त्री पुवञ्च (१-२-६६) ६०८ २२९ सुडनपुसकस्य (१ १ ४३) १४३ ||१०७९ स्त्रीपुसाभ्या नञ्जन०(४-१-८७) ६६६ १०९७ सुधातुरकञ्च (४-१-९७) ६७९ || ११२३ स्त्रीभ्यो ढक् (४-१-१२०) ६८७ १८५ सुप (१-४-१०३) ११४| १२८८ स्त्रीषु सौवीरसाल्व०(४-२-७६) ७३३ २०२ सुपि च (७-३ १०२) १२२ || १२१६ स्थण्डिलाच्छयि० (४ २-१५) ७१२ ६५० सुपो धातुप्राति० (२-४-७१) ४६९ ||१४१० स्थानान्तगोशाल० (४-३-३५) ७६२ २९ सुसिडन्त पदम् (१-४-१४) २५ | २०८२ स्थानान्ताद्विभाषा०(५-४-१०) ९२९ ६६३ सुष्प्रतिना मात्रार्थे (२ १ ९) ४७७ || ४९ स्थानिवदादेशोऽन०(१-१-५६) ३५ ८६० सुप्रातसुश्वसुदिव०(५-४ १२०)५७७ || ३९ स्थानेऽन्तरतम (१-१-५०) २८ १२८९ सुवास्त्वादिभ्योऽ० (४-२ ७७) ७३३ | १७३४ स्थालीबिलात् (५-१-७०) ८३५ १०२२ सुषामादिषु च (८ ३९८) ६४७ | २०१५ स्थूलदूरयुवहस्व०(६-४ १५६)९०६ १३९८ सुसर्वार्धाज्जनपदस्य (७--३-१२) ७५९ |२०७५ स्थूलादिभ्य प्रकार० (५-४-३) ९२६ ८८८ सुहृदुह्रदो मित्रा० (५-४ १५०)५८५| ९७८ स्थ च भाषायाम् (६ ३ २०) ६३१ १२७७ सूत्राच्च कोपधात् (४-२-६५) ७३१ | ४३२ स्पृशोऽनुदके किन् (३-२-५८) २९२ ४९९ सूर्यतिष्यागस्त्यम०(६ ४ १४९)३७२ || ५७४ स्पृहेरीप्सित (१-४-३६) ४२८ ११७६ सेनान्तलक्षण० (४ १ १५२) ६९९ || २५ स्वरूप शब्दस्याश०(१-१-६८) २३ १५९५ सेनाया वा (४-४-४५) ८०१ | ५५९ स्वतन्त्र कत (१-४-५४) ४२१ १७७ सोऽचि लोपे० (६-१ १३४) १०९। २१९ स्वमज्ञातिधनाख्या०(१-१-३५) १३४ १६६० सोदराद्य (४-४ १०९) ८१३ || ३१९ स्वमोर्नपुसकात् (७-१-२३) २१३ १५२ सोऽपदादौ (८-३-३८) ९४ || ६८७ स्वय तेन (२-१ २५) ४८८ १२३२ सोमाट्टयण् (४-२-३०) ७१६ | ४४७ स्वरादिनिपातमव्यय(१-१-३७)३२७ १४६९ सोऽस्य निवास (४-३ ८९) ७७४ || ४६ स्वरितेनाधिकार (१-३-११) ३२ १७२२ सोस्याशवस्रभृतय (५-१ ५६)८३१ || ११६६ स्वसुश्छ (४-१-१४३) ६९७ १२६४ सोऽस्यादिरिति च्छ०(४ २-५५)७२५ | १५४९ स्वागतादीनाञ्च (७-३-७) ७९२ ३५७ सौ च (६-४-१३) २४२ | ८४१ स्वाङ्गाचेत (६-३-४०)५६८ ३८० स्को सयोगाद्योरन्ते (८-२-२९) २५९ || ५१० स्वाङ्गाचोपसर्जना० (४-१-५४) ३८२ १७९० स्तेनाद्यन्नलोपश्च (५-१-१२५) ८५० १८६६ स्वाङ्गेभ्य प्रसिते (५-२-६६) ८७० १११ स्तो इचुना २चु (८-४-४० ) ७५ || २३० स्वादिष्वसर्वनाम० (१-४-१७) १४३ ७०१ स्तोकान्तिकदूरार्थ०(२-१-३९) ४९४ | १९३२ स्वामित्रैश्वर्ये (५ २ १२६) ८८७ ३०१ स्त्रिया (६-४-७९) १९८ || ६३६ स्वामीश्वराधिपति० (२-३-३९) ४६२ ८३१ स्त्रिया पुवद्राषित०(६-३३४) ५५४ | १८३ स्वौजसमौट्छष्टाभ्या०(४-१-२)११३ ४५३ स्त्रियाम् (४-१-३) ३३५ ९८८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् सूत्रम्

        ह                   ५५० हीने (१-४-८६)

३५९ हन्तेरत्पूर्वस्य (८-४-२२) २४२ |२११४ हीयमानपापयोगाच(५-४-४७)

९३८

१५६५ हरत्युत्सङ्गादिभ्य (४-४-१५) ७९५। ५४१ ह्यकोरन्यतरस्याम् (१-४-५३) ४११ ११०२ हरितादिभ्योऽञ्ज (४-१ १००) ६८१ | १६४७ हृदयस्य प्रिय (४-४-९५) ८११ १५४६ हरीतक्यादिभ्यश्च(४-३-१६७) ७९१ | ९८८ हृदयस्य हृल्लेखयद०(६-३-५०)६३५ ९६६ हलदन्तात्सप्तम्या स०(६३-९)६२८ || ११३३ ह्यद्भ्गसिन्धवन्ते पूर्व०(७-३ १९)६८९ १ हलन्यम् (१-३-३) ४ | १४६१ हेतुमनुष्येभ्योऽन्य०(४ ३-८१) ७७३ १५०४ हलसीरादृक् (४ ३ १२४) ७८१ || ५६८ हेतौ (२-३-२३)४२४ १६३३ हलसीराठ्ठक् (४-४ ८१) ८०८ || १२७ हे मपरे वा (८-३-२६) ८२ ४७२ हलस्तद्धितस्य (६-४ १५०) ३५८ | १८२४ हैयङ्गवीन सज्ञायाम् (५ २ २३)८६० ३५४ हलि च (८-२ ७७) २४० || ९ ६ हैहेप्रयोगे हैहयो (८-२-८५) ६९ ३४७ हलि लोप (७-२ ११३) २३३ || ३२८ हो ढ (८-२-३१) २२१ १७१ हलि सर्वेषाम् (८-३२२) १०४ | १८०० होत्राभ्यश्छ (५-१ १३५) ८५३

                           ३५८ हो हन्तेर्डिणन्नेषु (७-३-५४) २४२

३० हलोऽनन्तरा सयोग (१-१७) २५ | ६० हलो यमायमि लो०(८४-६४) ४३ || ३१ हस्व लघु (१-४ १०) २५ २५२ हल्डयाब्भ्यो दीर्घ०(६-१-६८) १५४ | २०८ हस्वनद्यापो नुट्र (७ १ ५४) १२५ १६६ हशि च (६ १ ११४) १०१ || २४२ हस्वस्य गुण (७-३ १०८) १५१ १९३९ हस्ताज्जातौ (५-२-१३३) ८८९ | १३२५ हस्वात्तादौ तद्धिते (८-३ १०१)७४३ ९१६ १७९५ हायनान्तयुवा० (५-१-१३०) ८५२ |२०४१ हस्वे (५-३ ८६)९१६ १६१६ हित भक्षा (४-४-६५) ८०५ || ३१८ हस्वो नपुसके प्रा०(१-२-४७) २१२ ९९२ हिमकाषिहतिषु च (६-३-५४) ६३६ अकर्मकधातुभि० ११०४ ३२८५ अकच्प्रकरणे तूष्णी० ३६०४ अक्षादूहिन्यामुप० ३९९० अगावत्सहल २९११ अफ्रीध शरणे० ३०७२ अमिपदादिः उप० २७४५ अङ्गक्षत्रधर्मत्रि० ३४९४ अचि शीर्ष इति वा० १५०७ अज्वरिसन्ताप्यो० अकाराद्यनुक्रमेण कौमुदीपूर्वार्धगतवार्तिकसूचिकाः ॥ ३८८० अञ्जस उपसङ्खया ०७० अणू सज्ञायाम् ५०१५ अतद्धित इति वा० ११६७ अदुतायामसंहेि ८ ० ० २९६६ अधर्माचेति वक्त २८६९ अध्यात्मादेष्टानि ३५४४ अध्वपरिमाणे च ४९०१ अन्नव्ययस्यात० २४२६ अनपत्याधिकार १५५६ अकारान्तात्तरपदा० २६८९ अग्मिकलिभ्या ढग्० २८४४ अग्रादिपश्चाडुिमचू १३३६ अत्यादय क्रान्ताद्यर्थे० ३२९७ अनजादौ च० ४३७८ अनडुह स्त्रियामा वा ॥ श्रीरस्तु ॥ ५०१६ अन्नान्नवांतनग० ११४ १४१० अन्नेकप्राप्तावकत्र० ९०३ ५३९ ८०५ अनेकशफेष्वि ९३९ २०२८ || २८४५ अन्ताच १३९१ ७३ | ३८९४ अन्ताच ८५० | १५५८ अनो नलोपश्च वा० ८२१ १५०० |४३३२ अन्त्यात्पूर्वो वा नुम् ४४२ १७६१ . (१९१६, १९१९ ३२१० अन्येभ्योऽपि दृश्यते १२७० १६६७ | १५६९ अन्वादेशे नपु० ६१५ | ३२५६ अपरस्याधे पश्चभावो० ७३७ ० | ४००५ अपील्वादीनामिति १०४३ १७५८ २४० अपुरे इतेि २१७ १०५७ || ३८७६ अपो योनियन्म० ९७६ ७५८ || १४९३ अप्रत्यादिभि० ६४० ९३८ ||१४६४ अप्राणिष्वित्यपनीय० ५८४ १५९१ ||१४४२), ० १९२७ ४४२ अभित परित ५४४ १४३७ | १४४३ ६३ || १४४२ अभित परित ० ६५९ १५२ | १११४ अभिवादिदृशोरात्मनेपदे० ५४१ ४७२ || १०८७ अभुक्तयथस्य न ५४४ ८२१ | ३३४० अभूततद्राव इ० २११७ १०७८ || १४१२ अभ्यर्हितञ्च ९०५ १३९१ | ३९६४ अधूकुसादीना० ७८० || ३९३२ अमानिनीति व० ८४१ २०३५ || २७७९ अमेहकत १३२४ ४९८ । २७८२ अरण्याण्ण १३५३, १३२५ ९९० ३४) ०५३ अर्णसो लोपश्च ३३२७ अर्थाचासन्नि० १२७३ ) अर्थेन नित्यसमासो० १२७४ ३०१८ अर्धाचेिति २४७८ अर्यक्षत्यिा -या वा ३०९२ अर्हतो नुम्च १४८७ ) . अहाणा कर्तृत्वे० १४८८ ३१०७ अलाबूतलामा० १२५६ अवरस्योपसङ्खयानम् ५०४५ अवणान्ताद्वा १३३७ अवाद्य कुष्टाद्यर्थे० अवारपाराद्विगृहीता० २७१२ अवेढुंग्धे ५०५२ अव्ययस्य च्वा० ४१८७ अव्ययानाम्० ५०४० अशिष्टव्यवहारे० ४१८५ अश्मनो विकारे० ४५३४ अष्टका पितृदै ३९५१ अष्टन कपाले० ४५९२ असयुक्ता य डल० ४७० ० अह ख क्रतौ २७२३ कौमुदीपूर्वार्धगतवार्तिकसूचिका २४५३ असितपलितयो० ३९७३ अस्तेोश्वति व० २६९० अस्मिन्नर्थेऽणु डिद्वा० ५०३७ अस्य सम्बुद्धौ वा० ४८५१ अहरादीना प २९५५ आकर्षात्पप ३०७८ आकालाठ्ठश्व २७४६ आख्यानाख्यायिके० १९१६ | ३३३४ आझीऽवसाधा० १९४१ || २४७७ आचार्यदणत्वञ्च ११०९ आदिखादोर्ने ६९८ ३३३९ आद्यादिभ्य उ० १६९० | १६३३ आब्ग्रहण व्यर्थम० ५०५ | १५५७ आबन्तो वा १७८८ || ३२१३ आमयस्योप ३८९८ ६३४ आमुष्यायणामुष्य ३८९९ १८३० ४५२८ अाशाष चुन ६९३ |२४३३ आसुररुपस० ९४१ | ३०५७ आहतप्रकरणे० ७८० | ५९५२ आहौ प्रभूतादिभ्य १३१३ २७४९ इकन्पदोत्तरपदा १२४२ || २७५ २११८ || ४५१२ इकारादाविति० १३२४ || ३९५८ इक वरतावुप० ५६८ || ३९७७ इत्येऽनभ्याशस्य १५१४ | ३२४७ इदम इश सम० ४६४ |३२४९ इदमोऽशुभावे ८०७ || २४४९ इय त्रिसूची पु० २९३ || ३९६३ इयडुवड्भाविना० २१४७ || ४९८५ इरिकादिभ्य प्र ४९६ | १२३६ इवन सामासा० १३४१ ० ० ७ ४३६ २५५७ ईंकक्च || १७२ ६९६ ईयसो बहुव्रीहे ७८७ | ईषदुणवचनेनेति० १३१६ १२५१ || ५४६ उगिद्वर्णग्रह० ४९९० उत्तरपद यत्प्रा० १६२५ ||४५२९ उत्तरपदलोपे० १७७७ || ३९६१ उत्तरपदस्य चेति० १२७० १२८८ उत्तरपदेन परिमाणिना २०९३ ५०५ ५४० २१११ ४५२ ९७९ ४६४ ४७७ १७४१ १५४९ १२७० ० ० ७ १९७० १९७० ४९३ १०५१ ८९४ ७५५ २६ १०५५ ४६४ ९९५ ७१६ कौमुदीपूर्वार्धगतवार्तिकसूचिका १४६० उत्पातेन ज्ञापिते च ५८० क ३००३ उपधिशब्दात् स्वा १६७५ || ३२०० कच्छा हस्वत्व च१९१४ २४९१ उपमानात्पक्षाचपुच्छाच ५११ | | ३ १२१ कप्रत्ययचिका० १८३४ २३२ उभयाऽन्यत्र २१७ | २४९० कबरमणिविषशरेभ्यो ५११ १४४४ उभसर्वतसो कार्या० ५४४ । १५१९ कमेमरानषेध ६२७ ३३०३ उवर्णाल्ल इलस्य० २०३५ | २६७४ कम्बाजादिभ्य इति०११९४ ३९८१ उष्णभद्रयो करणे १००७ | १०८६ कर्मण करणसज्ञा० ५७०

           ऋ              १३३९ कर्मप्रवचनीयाना०    ७८०

३६४० ऋति सवर्णे ऋ वा ८५ || ४७०० कर्मव्यतिहारे २१४७ १४२१ ऋतुनक्षत्राणा समाक्ष० ९०५ || ३९२१ कल्पब्देशीयरौ ८३६ ३६०७ ऋते च तृतीया० ७३ || ४९०२ काम्यरारेव १५२ ५६० ऋतोर्वृद्धिमद्विधा० १३९७ || ५०४८ कारके छ च ना० १०२५ १५० ऋलृवर्णयोर्मिथ ० १२ || ३०१९ कार्षापणाॉट्ठ० १६९० ४९६९ऋवर्न्नस्य णत्व०२८२।१४७८ कालात्सप्तमी ५९४ ५०५४ ऋवणोदपि २०३५ || ३९३४ कुक्कुट्यादीनाम० ८३६

          लृ            १३१७ कृद्योगा च षष्ठी०       ७०३

३६४१ लतिसवर्णे लृ वा ८५ || ३९३८ कृन्नद्या न ९८६

         ए               ५०४६ कृष्णेदक्पाण्डुस०     ९४३

४२८७ एकतरात्प्रतिषे० ३१६ | ३०२५ कवलायाश्चेति० १६९८ ११९९ एकतिङ् वाक्यम् ४०७ || ३९३१ कोपधप्रतिषेधे त० ८३८ ६७३ एकविभक्तावषष्ठय० ७१३ || २९१८ कापिञ्जल० १५१२ ३३०६ एकाक्षरपू० २०३७ | १४८५ त्क्तस्येन्विषयस्य ६३३ ३६३७ एकाचा न ८१ | १०८५ क्रियया यमभिप्रैति० ५७० ५०५२ एकाचो नित्यम् १५२४ || ३०५५ क्रोशशतयोजन० १७३८ ४९१५ एकादेशशास्त्रनि० १५५ || ३१२२ किन्नस्य चिल्पिल्ल १८३४ ३२३५ एतदो वाच्य १९७२ || १४५९ क्लृपि सम्पद्यमाने च ५८० ४७१७ एत वान्नावादय ४०७ || ४३१ क्वौ लुप्त न स्थानि० २७३ ३६३१ एवे चानियोगे ७८ || २६६९ क्षतूियसमानशब्दा० ११८६

         ओ             ४५३० क्षिपकादीना च न   ४६४

३२८४ ओकारसकारभकारादैौ सुपि०२०२८ ख ५०३५ ओतो णिदिति वाच्यम् २८५ | | ३१०० खप्रत्ययानुत्पत्तौ० १८१३ ३६३४ ओत्वोष्ठयो स० ७९ || २४६० खरूसयोगोपधान्न ५०

        औ                ४९०६ खर्परे शरि वा०      १५१

४१८९ औड श्या प्रति ३११। ७१६खलतिकादिषु १३०० ४४८२ औत्वप्रतिषेध सा० ४३७ | २७३५ खलादिभ्य इनि० १२६०



२७ ११९ ४ ७८ ० २१४७ ८३६ १५२ १०२५ १६९ ० ५९४ ८३६ ९८६ ९४३ १६९८ १५१२ ५७० १७३८ १८३४ ५८० २७३ ११८६ ४६४ १८१३ ५०२ १५१ १३ १२६ ९९२ ३३६३ खुरखराभ्या वा० ३३६६ ख्यश्च १५९१ ख्याञ्जादश न २७२१ गजसहायाभ्या० २७१९ गणिकाया यजिति० कौमुदीपूर्वार्धगतवार्तिकसूचिका । ५०३४ गातकारकतरपू ३३६८ गन्धस्यत्व तदका० ५०४१ गम्यमानाप ३९५२ गाव चव युक्त ४९८९ गिरिनद्यादीना वा ३९८० गिलागले च ३९७९ गिलेऽगिलस्य १४२१ गडादे परा सप्तमी ५०४२ गुणकर्मणि वेष्यते ३१८५ गुणवचनेभ्यो म० ३८४१ गुणातरण तरलोप० २५६१ गोरजादिप्र० ३५४३ गोतौ छ ३१०९ २९१५ घाषप्रहणमाप० १४२६ घ्यन्तादजाद्यदन्तम्० ४७८५ डावुत्तरपदे प्रति० ३३१५ चञ्चदृहतोरुप० २६२४ चटकादिति वाच्यम् ३०३६ -चतुथ्र्यर्थ० ३०६९ चतुमासाण्या १३११ चरटजातीयरौ ३०९१ चतुर्वर्णादीना ३१५८ वतुरश्छयता० ३२९६ चतुथादव सूत्रम् ८५७ ३२९६ २०३५ ८५९ || ३३ १३९ १३०, २९४ ५०२३ चवयो द्वितीया श ४४३ १२५१ || २७१३ चरणाद्धर्मान्नाय० १५०६ १४०८ १२४८ २७२ | २८४२ चिरपरुत्परारिभ्य० १३९१ ८७४ | ३१२३ बुल् च १८३४ ११४२ च्व्यर्थ इति वाच्यम् ७७५ ५९४ ८० ७ १०५४ |वा० ५०२५ छत्वममीति १००७ | २४५४ छन्दसि क्रमेके १००७ || छागवृषयोरपि २६४३ |२६९० १५०७ ८९८ ११०७ जल्पतिप्रभृतीनामुपसङ्खयानम् ५४० जातार्थे प्रतिx १४११ १८९६ २४७९ जातान्तान्त्र ५०८ ८९९ १० .७७ | १४२२ जातकालसुखाद६० २४८४ जातिपूर्वादिति वक्तव्यम् ५०८ १० ७९ ५८७ १८३० ३१९७ ज्योत्स्रादिभ्य १९१ ९०४ |३९२९ ठक्छसोश्व ३५२ |४६९७ डाचि बहुल द्वे० ४६९७ डावि विवक्षिते० २५७५ ११३४ | ३०५६ ततोऽभिगमन० १७१३ | ३०३८ तत्पचतीति० १७५८ || ५०२१ तत्पर च ७५३ || ३२२८ तदन्ताच ८३६ || २७०६ तदास्मन्वतत० १७८९ || २९५१ तदाहेति १८५१ | ३२४३ तदा दावचनमन २०३५ || ३७१३ तबृहतो करप १२१ ४९६ ११७९ ८३६ ८२ २१२८ १७३८ १७१८ ५५ १९४१ १२४१ १५४८ १०७१ कौमुदीपूर्वार्धगतवार्तिकसूचिका. । १४७९ तद्युक्तादध्वन ३२२१ तप्पवमरुद्रयाम् १९२८ || ३९ दवाना प्रय इ ३९१९ तरप्तमपी ८३६ || ५०५१ दोष उपसङ्खयानम् ४४० तम्य दोष सयो० २३५, ४३४ | ३२५१ द्युश्चाभयाद्वक्तव्य २५८१ १२८७ द्वन्द्वतत्पुरुषयारुत्तरपद० तस्यदामलयप १० ८८ २५८४ | १५४५ द्विगुप्राप्तापन्नालम्पूर्वगति० ५८ तादथ्र्ये चतुर्थी० ५८० | ३१२९ द्विगानिलयम् ४५३१ तारका ज्योतिषि ३३०३ द्वितीय सन्यक्ष ३१७२ तावातथन गृष्ट १८७७ | ३११६ द्वित्व गोयुगच् २७१३ तिलान्निष्फला० १२४२ ||४४६८ द्विपर्यन्तानामे० ८३६ | १५२२ द्विष शतुर्वा ४२० ० तिष्यपुष्ययोर्नक्षत्राणि० ४९९ || ४९८४ यजन्त्र्यज्भ्यामव २६९१ तीयादीकक् स्वार्थे० १९९४ ४५२६ त्यकनश्च नि० ४६४ || ३२६० धमुञ्जन्तात्स्वार्थे ४५२५ त्यक्त्यपोश्च ४६३ || १४१८ धर्मादिष्वनियम ७९९ यदादत "शष पु० ९३८ | ४५३६ धात्वन्तयकास्तु ५०५० यदादीना फिञ्वा ११८० | ३९७५ धनाभव्यायाम् ८०१ ल्यदादीना मिथ ० ९३८ २७८० लयबेर्धव इति १३२४ | ३१९९ नगपासुपाण्डु० ३९१८ त्रतस्सा ८३६ | ३९८४ नओो नलोपस्तिडि० ५०३८ त्रिचतुभ्यां हायन ४८६ | १३६१ नोऽस्त्ययना वा० ३३५१ व्युपाभ्या चतुरो ९४५ || २४२५ नञ्स्रञ्जीकक्ख्यु स्त० ३९९८ त्रा च १०२७ || २९६७ नराचेति ३९२७ त्वतलोर्गुणव ८३६ || ३३२७ नवस्य नू आदेश २६९२ न विद्याया ३७२३ थाल्छ् ८३६ | ३३२८ नश्च पुराणे प्रात् ३६८४ न समास दिक्छब्देभ्यस्तीरस्य १०३४ |३४९३ नन्नासिकाया ३९०२ दिवश्च दासे ९७९ ४९० नानर्थकऽलोऽन्य ४००१ दुरा दाशनाशदभ० १०३४ ४१८३ नान्तस्य टिलोपे २७८३ दूरादत्य १३२५ || ३६३८ नित्यमात्रेडिते डाचि० ३९९२ दृक्षे चेति वक्तव्यम् १०१७, १०१८ | १४७४ निमित्तपर्यायप्रयोगे० ४११८ दृन्करपुन पू० २८२, ३०६ | १४९० निमित्तात्कर्मयोगे ३२४४ दृशिग्रेहणाद्रव० १९६३ || १११० नियन्तृकर्तृकस्य० ११ ०८ ५४० | १३३९ निरादय कान्ताद्यर्थे० ९९३ सूतम् १० ७७ ९७९ १२२१ १९७० ७२८ ८१२ १८३८ २०३७ १८३० २६५ ६२७ १०५१ ९०२ ४६५ १९१४ ७५८ ८३० ४७० २०९३ ३४७ १४८८ २१२९८ ६०८ ६३३ ५४ ७८ ९९४ ३९५९ निष्के चेति वा० पुवद्भावप्रतिषेधेोऽप्र० ८३२ २७८१ निसेो गते १३२४ || ३९१ २४५६ नीलादोषधौ २९५० पुष्पमूलषु १५४५ २६८० नील्या अन्वक्तव्य ५००, १२०३ || ३८८१ पुसानुजा जनुषा० ११०९ नीवह्योर्न ५४ ३८८२ पूरण इति वक्तव्यम् ९६३ २८० २९९, ३२ २६७० पूरोरण्वक्तव्य ४३७४ सुमाचर० ११८६ ३२२, ३२३ || २७०७ पूर्णमासादण्वक्तव्य १२४१ ३३६० नेतुर्नक्षत्रे अब्व ८५४ ४३३ पूर्वेत्रासिद्धे न २३५, ४३४ ३२४६ पूर्वपूवतरय १९७० २८६८ पञ्चजनादुपस १४३५ || ३२५० पूर्वान्यान्यतर० १९७० २९९६ पञ्चजनादुप १६७१ || २९५३ पृच्छतौ सुस्नाता० १५४९ २९०८ १५०३ || २५५४ पृथिव्याजाऔौ १० ७७ १५५४ पथ सङ्खयाव्ययादे ८२१ || ४२११ पृथुमृदुभ्टश० १७८७ २८१९ पथ्यध्यायन्याय० १३५३ || २७२० पृष्ठादुपसङ्खयानम् १२५ ३२४८ १९७० || ४२१४ प्रकृत्या अक० १२४७ २८६६ प १४३६ | १४६६ प्रकृल्यादिभ्य उपसङ्खयानम् ५६१ ४६८३ परवजन वावच २१४१ | ३१४० प्रकृतिप्रत्ययार्थ. १८४६ ५१९ पर्यायस्यैवेष्यते ८२६ | १३२० प्रतिपदविधाना० १३३८ पर्यादयो ग्लानाद्यर्थे० ७८० || ५०१७ प्रत्यय भाषाया० ११६ २७२४ पश्च णस् वक्तव्य १२५१ || १०३६ प्रथमलिङ्गप्र० ३३५२ पल्यराजभ्या चे० ९४६ | ३१३३ प्रमाणपरिमाणा० १८३८ २४८० पाणिगृहीती भार्यायाम् ५०८ || ३१२८ प्रमाण ल १८३८ २६७१ पाण्डोड्र्यण् । ११८६ |४६८९ प्रयोजन सुब्लोप० २१४६ १५५९ पात्राद्यन्तस्य न ८२१ || ३६०८ प्रवत्सतरकम्बल० ७३ ३३१४ पादशतग्रहण २४६१ पालकान्तान्न ५०४ || १४२५ प्रहरणार्थेभ्य प० ५०३३ पाशकल्पकका० १५२ | ३९५३ प्राकशताद्वक्तव्यम् २७१४ पिञ्जइछन्दसि डञ्च १२४२ | २४५७ प्राणिनि च २७०८ प्तुिभ्रातरि व्यत् १२४२ | ३१८९ प्राण्यङ्गादेव १९०३ २४५५ पिशङ्गादुपस ४९६ | १३३५ प्रादयो गताद्यर्थे. ३२२४ १९३५ || १३६० प्रादिभ्यो धातुजस्य० ८३० २६८१ पीतात्कन् १२०३ |३६०५ प्रादूहोढोढयषे | ७३ १५५३ पुण्यसुादनाभ्यामह *० ८२१ | ३७१४ प्रायस्य चितिचि. १०७१ २४८९ पुच्छाञ्च ५११ ३००० पुरुषाद्वधविकार० १६७२ || २९४९ फलपाकशुषा० १५४५ |, कौमुदीपूर्वार्ध र्धगतवार्तिकसूचिका ७०४ ८०८ कौमुदीपूर्वार्धगतवार्तिकसूचिका ३२१५ फलबहाभ्या० १५४० फलसनावनस्प० २८५८ फल्गुन्यषाढा-या० ३२१९ बलादूल २५५६ बहिषष्टिलोपो यञ्च ३०२४ बहुपूवाँचेति २४०७ बहुव्रीहौ वा ४३३१ बहूर्जि नुम्प्रतिषेध ३३३८ बह्वल्पार्थान्म० ३२२५ बाहूरुपूर्वप० ३०३५ ब्रह्मवचेसादुप० ३८७८ ब्राह्मणाच्छसिन० १९२८ || २७०८ ९१६ | २७०९ मातृपितृभ्या पितरि० १४०८ | ४५२४ मामकनरकयो ३४९६ मासपृतनासानू० १९२८ ||४६३४ मासश्छन्दसि १०७७ | ५०८४ मिथोऽनयेो समासे० १६९५ ||४९११ मुहुस प्रतिषेध ४५६ || २५०० मूलान्नञ्ज ४४३ २१०९ || ३०५२ यज्ञात्विग्भ्या० १९४१ ||५०१८ यणो मयो द्वे वा० १७०५ ||४८०६ यण प्रतिषेधेो० ९५९ || १४७७ यतश्चाध्वकाल० ० ० ७ ९९५ सूत्रम् १२४२ १२४२ ४६३ २९५ ३१७ ८९८ १५५ ४५४ १७३५ ५४ ४९०२ यवलपरं यव० १२७ ११११ भक्षेरहिसार्थस्य न ५४० || २४७३ यवाद्देोषे ५०५ ३३४४ भद्राचांतेि व० २१३८ || २४७४ यवनालियाम् ५०५ १२७५ भयभीतभीति-भी० ६९९ ||४९९१ युवादने १०५५ ३११९ भवने क्षेत्रेशा १८३० || २६५१ यूनश्च कुत्साया० १०९२ २८८२ भवार्थे तु लुग्वाच्य १० ७७ ३९२८ भस्याढे तद्धिते ८३६, ८४२ | २५०२ रज्ज्वादिपर्युदासादु० ५२१ ३३३० भागरूपनाम० २०९३ |५०३६ रत्वात्पूर्वेविप्रतिपेधेन जुम् २९५९ भावप्रत्ययान्ता० १५७० || ३१९८ रप्रकरणे खमु० १९१४ ३१८३ भूमनिन्दा प्र० १८९४ || २६२७ राज्ञो जातावेवेति ११५३ ४८६५ भो राजन्यवि० ९४ | ३९२२ रूपप्पाशपौ ८३६ १४१६ भ्रातुज्यीयस ९०५ | ४८४७ रूपरात्रिरथन्त १७२ ३९७८ भ्राष्ट्राग्न्योरिन्धे १४१३ लध्वक्षर पूर्वम् ९०५ ४१९८ मत्स्यस्य डयाम् ४९९, ५१८ || ३३२२ लिङ्गबाधन वा २१ ७१७ मनुष्यलुपि० १३०० || ३९७६ लोकस्य पृणे ३९५० महत आत्त्वे घासकर० ८०७ || ३२९८ लोप पूर्वपदस्य० २०३५ २९९८ महाजनाट्ठञ्ज १६७१ |२५६० लोस्रोऽपल्येषु बहु० २६५, १०७७ ३०६४ महानाम्न्यादिभ्य ल्यब्लोपे कर्मण्य ५९४ २७६१ महिषाचेति० १३०६ | १४७५ २७१० मातरि षिच ४९९, १२४२ ३४४९ मातञ्जमातृकमा० १००५ || ३१७५ वटकेभ्य इ० १८८२ ५९४ ३१३४ चत्वन्तात्स्वार्थ० २४०५ वनो न हृश इति २४३५ वयस्य चरम ३० २४४१ वयावाचकस्यव हा० ३३६५ वेग्रे वक्तव्य ४५३२ वर्णका तान्तवे १४१५ वर्णानामानुपूव्यें १५३३ वर्तका शकुनैौ २९१० वहम्तुरणिट् च २८२० वा गामयषु ३८९७ वाग्दिक्पश्यञ्टो० ३०३३ वातपित्तश्लेष्मभ्य ० ० वातात्समूह ५७६ वा नामधेयस्य० १४२० वा प्रियस्य कौमुदीपूर्वार्धगतवार्तिकसूचिका ३९०७ वायुशब्दप्रयाग० ५०२२ वाहृतजगधया ४२१५ वा हितनान्न इति० ३९०३ विद्यायोनिसम्बन्ध० २७४४ विद्यालक्षण ३२९९ विनापि प्रत्यय० ४२३८ विभक्तौ लिङ्गवि० २९५ विभाजयितु २४२ विभाषाप्रकरणे २९६८ विशसितु ३९०९ विष्णौ न ३१९४ ३११५ विस्तारे पटच् ५१८ वृक्षादौ विशेषाणा० ३१९५ वृत्तेश्च २६५४ वृद्धस्य च पूजाया० २७१६ वृद्धाचेति वक्तव्यम् ४३७३ वृन्द्यौत्वतृज्वद्राव २९६५ वृद्धेर्तृधुषिभावो २९१४ वैरे देवासुरादिभ्य १८३८ || २६११ व्यासवरुडानषाद० ४५६ ४७८ || २६७९ शकलकदमाभ्या० ४८६ | | ३६३२ शकन्ध्वादिषु प० ८५९ || २७०२ शतरुद्राद्वश्व० ४६४ |५०४९ शुनो दन्तदष्ट्राकर्ण० ९०५ || ११०५ शब्दायतन ४६४ | ५०१९ शर खय १५०० |३९२६ शांस बह्वल्पाथेस्य १३५३ || १३१० शाकपार्थिवादीना० ९७९ ३ २ ०९ १७०४ |३२८६ शीले को मलोपश्च | १९२८ || ३२१७ शीतोष्णतृप्रेभ्य० १३३८ || २४०० ८९८ २४०१ / ९२२ | ३२१४ श्रृङ्गबृन्दाभ्या० ११५७ | १५१३ शेषे विभाषा ९८१ || २८५९ श्र4िष्ठाषाढाभ्या० १२७० | १२९६ श्रेण्यादिषु च्व्यर्थवचन० २०३५| ३०९३ श्रोत्रियस्य यः ५०३९ * १५९९ १५९९ || ४०० षष उत्त्व दतृदशधा ९२५ || ४००२ १९०७ ३३ षषष्ठाजादिव १८३० | २५०५ षाद्यञ्जश्चाब्वाच्य ९१६ १९०८ || ३०१८ सखयापूवपदाना० १०९२ | १४१७ सङ्खयाया अल्पीयस्या १२४७ || ५०४७ सङ्खयाया नदीगो० ३२० || ३३४८ सङ्खयायास्तत्पुरु० १५८० ३११० सङ्काते कटच् १५०५ || २४५८ सज्ञाया च १०९७ १२०३ ७९ १२३ १०४९ ५४० १३८ ८३६ ७३९ १९२३ २०२८ १९२८ ४५४ १९२८ ९७९ ६२४ १४०८ ७३८ १७९५ ५२३ १८३० ८११ २०३७ ५२८ १६८३ ८९८ ९४३ ८५१ १८३० कौमुदीपूर्वार्धगतवार्तिकसूचिका । सूत्रम् ३०३९ सज्ञाया स्वार्थे १७२४ | ४५३५ सूतकापुत्रिका २२२ | २७४४ सूत्रान्तात्चक० ८८९२ सम्पुङ्काना मो० १३८, १३९ । ४१९९ सूर्यागस्त्ययोश्छे० ४७८६ सम्बुद्धौ नपुसका ३६८ || २४७१ सूयोद्देवताया चाब्वाच्य ०४९७ सम्भस्राजिनशण ४५४ | ३०४५ स्तोमे डविधि ५०५६ सम्भ्रमेण प्रवृत्तौ० २ १४७ | ४७० ११ २४९६ सदच्वकान्डप्रान्तश० ८५४ || १५१३ स्त्रीप्रत्ययोरकाकार . ४७१४ समानवाक्ये निघा० ८०७ | ४८ s४ त्रिया न ३२४५ समानस्य० १९७० |३३६७ स्त्रियाम् ५४५ समासप्रत्यय० २६ || २६२५ त्रियामपत्ये० १२४६ समाहारे चायमिष्यते ६७४ || २५५९ स्थान्नेोऽकार० २९१२ समिधामाधाने १५ स्थेणोलुडीति व २९९७ सर्वजनाट्ठञ्० २६८९ सर्वत्रानि १२२६ | ३११८ स्नेहे तैलचु १४१९ सर्वनामसङ्कययो० ८९८ | ३३४६ स्वतिभ्यामेव १३७६ सर्वनान्नेो वृतिमात्रे० ७२८, २१४७ | ५२३ स्वरूपस्य० २९९९ सर्वाणो वेति० १९७२ | ३६०६ स्वादोरेरिणो ३२२६ सर्वादेश्च १९४१ |२७४४ स्वार्थ उपसङ्खयानम् | २७४८ सर्वादे सादेश्ध० १२७० , १७८९ । ३२४० सर्वोभयार्थाः ७२१ सविशेषणस्य प्रतिषेध ८१८ || २४९५ हयगवयमुकयमनुष्य० ३०९४ सहायाद्वा १७९७ | २६८२ हरिद्रामहार० २५०३ सहितसहाभ्या चेति० ५२५ | ७१५ हरीतक्यादिषु १४८६ साध्वसाधुप्रयाग च ६३३ | १४६१ हितयोगे च ५००४३ सामान्य नपुसकम् ८२१ | ३२१८ हिमाचेलु ३६८४ सिति च ९१ || २४७२ हिमारण्ययोर्महत्वे ३६३३ सीमन्त केश० ७९ || ३८८५ हृदयुभ्याञ्च ५५९ सुसर्वार्धदिक्छब्देभ्यो० १३९८ | ३२१६ हृदयाचालुग्न्य० १९५६ ९९७ ४. १२ ७० ५०४ ४ ९ ८४ ८४८४ ११३ ४ १० ७७ ९०७ १८3 ० ९ ५ / १० ८ १२९४ ५१८ १२ १३ ५८० ५०५ ९ ६७ ५७ अकृतव्यूहा पा० ३ अङ्गकार्ये कृत० ६ २ अनन्तरस्य वि० १७ अनिनस्मन्प्रह० १० ८४ अन्यबाधऽन्त्य० १५ अर्थवद्रहणे ०१ असिद्व बहि० २६ उत्तरपदाधिका० १०३ ०९ कृद्वहणे गतिकार० ७६ गतिनकारकोपप० ६८ ताच्छीलिके णेऽपि १०५ नानर्थकेऽलोन्य० ६ नानुबन्धकृत० १३ । कौमुदीपूर्वार्धगतपरिभाषासूचिकाः । ॥ श्रीरस्तु । ८४६,४१७,४३० | ३ ८८ ||

  • ५९ | ५० पुरस्तादपवादा

३५९, ८९० | ३७ प्रकृतिवदनु० ४१९ || २८४ प्रत्ययग्रहण० ७३ | ७० प्रातिपदिकग्र० १ / यत्रानेकविध ९ ८८ | ११८ लक्षणप्रतिपदो०

  • ८३ । ७० लाश्रयमनुबन्ध०

९४ | २८ मज्ञावधा प्र० -- ७८२ | ९ ८ सज्ञापूर्वको वि० ८७० | ८६ सान्नपातलक्षणा ३४७ | ८७ सन्नियोगशिष्टानाम् २१४ || २७ स्त्रीप्रत्यये चानु० ४ ६ २० २७ | ३० पदाङ्गाधिकारे० ३९ परनिल्यान्तर० २२७ १९१ २८३ २१७, ४५६ १८२ ३९ ८ ०७ ४७० २१७ ८४७ २०४ १३११ ० ० ८४ पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१९२