सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४)

विकिस्रोतः तः
सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४)
भट्टोजीदीक्षितः
१९११
चतुर्थ: पाद:]
६४३
बालमनोरमा


५५८ । हृपिषिरुहिकृतिविदिछिदिकीर्तिभ्यश्च । हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले एवङ्गे च यमे वाते च कीर्तितः । पेषि वाद छेदिइछेत्ता । कीर्ति

५५९ । इगुपधात्कित् । कृषिः । ऋषि । शुचिः । लिपिः । बाहुलका द्वत्वे लिबिः । नूल निष्कर्षे । तूलिः । तूली । कूचिका ।

५६० । भ्रमेः संप्रसारणं च । भूमिर्वातः । बाहुलकाद्भमिः ।

५६१ । क्रमितामिशतिस्तम्भामत इच । क्रिमि. । संप्रसारणानुवृत्ते कृमिरपि । तिमिर्मत्स्यभेद । शितिर्मेचकशुकृयोः । स्तिम्भिः समुद्रः ।

५६२ । मनेरुश्च । मुनिः ।


युगे' इति च । इह इन्नित्येव सूत्रम् । अधिकन्तु प्रक्षिप्त व्यर्थञ्च । एव “सर्वधातुभ्यष्ट्रन इत्यादावपि । अत एव दशपावामिानिलेयेव पठितमिति दिक् । हृपिषि ॥ हरतः कीर्तयतेश्च अच इ' इति प्राप्त इतरेषां तु “इगुपधात्' इति कित्त्व प्राप्त वचनम् । 'हरिश्चन्द्रार्कवाताश्च शुकभेकयमाहेिषु । कपौ सिहे हरेऽजेऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवलिङ्गहरितोः' इति मेदिनी । “वर्तिभेषजनिर्माणे नयनाञ्जनलेखयो । मात्रानुलेपनीदीपदशादीपेषु योषिति । वेदि स्यात्पण्डिते पुमान् । त्रियामडुलिमुद्राया स्यात्परिष्कृतभूतले’ इति च । * कीर्तिः प्रसादयशसो र्विकारे कर्दमेऽपि च' इति विश्व । “सा रसवत्ता विगता नवका विलसन्ति चरति नो कङ्क । सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये' इति कविप्रयोगः । इगुपधात्कित् ॥ इन कित्त्वं विधीयते । केचित्तु किरिति पठित्वा इनोऽपवाद किप्रत्यय इत्याहु । तन्न । प्रत्ययस्खरेरण प्रातिपदिकानामन्तोदात्तापत्तेः । न चेष्टापति. । “ अन्निः पूर्वेभित्रैषिभिः । ऋषिर्विप्रः काव्येन । शुचिर्विप्रः शुचिः कवि' इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनान् । कथ तर्हि “अक्षम दिव्य कृषिमित्कृषस्व' इत्यादौ कृषिशब्दस्यान्तोदात्ततेति चेत् । “इक् कृध्यादिभ्यः’ इतीक्प्रत्यये सतीति गृहाण । 'ऋषिर्वेदे वसिष्ठादौ दीधित च पुमानयम् । शुचिग्रीष्मान्निश्श्रृङ्गारेष्वौष शुद्धमन्त्रिणि' इति मेदिनी । यत्तु माधवेन “अन्नि पूर्वेभिरित्यूग्व्याख्यावसरे ऋषिशब्दस्य त्प्रत्ययान्तत्वमङ्गीकृत्य, “ऋष्यन्धक' इति निपातनाछघूपधगुणाभाव इत्युक्त तत्प्रकृतसूत्र विस्मरणमूलकत्वादुपेक्ष्यम् । भ्रमे ॥ 'भृमेिं विद्यथावसवोऽजुषन्त' इति मन्त्रे भृमि भ्रमण शीलन्दरिद्रञ्जनमिति वेदभाष्यम् । क्रमितमि ॥ 'क्रमु पादविक्षेपे ।’ “कृमिन क्रिमिवत्कीटे लाक्षाया क्रिमिले खरे' इति विश्वमेदिन्यौ । । 'पारतं पारद वाऽस्त्री वासरः क्रिामिवत्कृमि.’ इति द्विरूपकोशः । तिमिरिति ॥ 'तमु काङ्कायाम् ।' ' अस्ति मत्स्यस्तिमिनॉम तथा चास्ति तिमिङ्गिलः । तिमिङ्गिलगिलोऽप्यस्ति तद्विलोऽप्यस्ति लक्ष्मण’ इति रामायणे सप्तमे काण्डे रामवाक्यम् । “शितिः कृष्णेऽसिते भूर्ज' इति विश्वः । “शितिर्भुजें ना रसितासितयोत्रिषु

इति मेदिनी । मनेरुञ्च ॥ ‘मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी ।
६४४
[उणादिषु
सिद्धान्तकौमुदीसहिता

५६३ । वर्णेलिश्चाहिरण्ये । वर्णि: सौत्रः । अस्य बलिरादेशः । करो पहारयोः पुंसि बलिः प्राण्यङ्गके स्त्रियाम् । वबयोरैक्यात् वलिः । हिरण्ये तु वर्णिः सुवर्णम् ।

५६४ । वसिवीपयजिराजित्रजिसदिहनिवाशिवादिवारिभ्य इञ् । वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजि: । राजी । ब्राजिव तालिः । सादिः सारथिः । निघातिलहघातिनी । वाशिरग्निः । वादिविद्वान् । वारिर्गजबन्धनी । जले तु कृीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।

५६५ । नहो भश्च । नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्य पीति केचित् ।

५६६ । कृषेद्धिश्छन्दसि । कार्षिः ।

५६७ । श्रः शकुनी । शारिः शारिका ।

५६८ । कृञ् उदीचां कारुषु । कारिः शिल्पी ।

५६९ । जनिघसिभ्यामिण । जनिर्जननम् । घासिर्भक्ष्यमन्निश्च ।


वर्णेः ॥ वलिदैत्यप्रभेदे च करचामरदण्डयोः । उपदायां पुमान्स्त्री तुजरया श्लथचर्मणि। गृहदाह प्रभेदे व जठरावयवेऽपि च' इति मेदिनी । वसि ॥ एभ्यो दशभ्य इव्स्यात् । वाशिरिति ॥ दन्यसः । सूत्र अष्टमसुतु तालव्यश । द्वयमपि च्छेदनसाधने प्रयुज्यते । वास्यादीनामिव करणानाङ्कर्तृव्यापार्यत्वनियमादिति वैशेषिकाः । वास्यर्थमित्यत्र 'स्कोः' इति सलोपः प्राप्तोतीति भाष्यम् । “वाशीमन्य अष्टिमन्तो मनीषिणः’ इति मन्त्र । “राजः स्त्री पङ्गिरेखयोः' इति मेदिनी । इह वादीति ण्यन्तो निर्दिष्टः । बाहुलकादण्यन्तादपि । तथा च भूवादिसूत्रे वदन्तीति वादयो वाचकाः' इति न्यासकारादय । “वारिर्वार्गजबन्धयोः स्त्री कृीबेऽम्बुनि वालके । वारी स्याद्भजबन्धन्याङ्कलश्यामपि योषिति ? इति चव । “वारिः स्मृता सरखत्यां वारिहीभेदनीरयोः । वारी घटीभबन्धन्योः' इति विश्वः । 'हारिः पथिकसन्तानबूतादिभङ्गयोः त्रियाम्' इति मेदिनी । खटतेः खाटि : । *खाटिस्त्वसद्रहेऽपि स्यात् किणे शवरथे स्त्रियाम् ' इति मेदिनी । नहो भश्च ॥ स्त्रियामिति ॥ लिङ्गानुशासने त्रियामित्यधिकारे नाभिरक्षत्रिय इति सूत्रितत्वादिति भाव . । केचिदिति ॥ तथा च मेदिनी । “नाभिर्मुख्यनृपे चक्रमछद्य क्षत्रियोः पुमान् । द्वयोः प्राणिप्रतीके स्यात् स्त्रियाङ्कस्तूरिकामदे' इति । भारविश्व प्रायुङ्ग । समुछसत्पङ्कजकोशकोमलैरुपाकृतश्रीण्युपनीवि नाभिभिः’ इति । श्र ॥ “शारिर्नाक्षोपकरणे त्रिया शकुनिकान्तरे । युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च' इति मेदिनी । कपिलकादि त्वाछत्वम् । शालितु कलमादौ व गन्धमार्जारके पुमान्' इति मेदिनी । कृञ्जः ॥ 'कारि त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि' इति मेदिनी । जनिधसिभ्यामिण् ॥ प्रत्यया न्तरकरण स्वरार्थम् । यञ्च घासिञ्जघास । आजिन्न जग्मुः सुकृतातमर्णः’ इत्यादौ घास्याजि

पाणिप्रभृतीनामन्तोदात्तत्वात् । जनिरिति त्रीलिङ्गम् । ‘कृदिकारात्' इति पक्षे डीष् । 'जनी
चतुर्थ: पाद:]
६४५
बालमनोरमा

५७० । अज्यातिभ्यां च । आजिः संग्राम । आतिः पक्षी ।

५७१ । पादे च । पदाजिः । पदातिः ।

५७२ । अाशपणाया रुडायलुको च । अशेरुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।

५७३ । वातेर्डिच । वि: पक्षी । स्त्रियां वीत्यपि ।

५७४ । प्रे हरतेः कूपे । प्रहिः कुपः ।

५७५ । नो व्या यलोप पूर्वस्य च दीर्घः । व्येव्य इण् स्याद् यलो पश्च नेदीर्घः । नीवि: नीवी । वस्रग्रन्थौ मूलधने च ।

५७६ । समाने ख्यः स चोदात्तः । समानशब्दे उपपदे ख्या इत्यस्मा दिण् स्यात् स च डिच यलोपश्च । समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।


सीमन्तिनीवध्वोरुत्पत्तावोषधीभिदि' इति मेदिनी । “आजिः सभावनौ युद्धे' इति विश्वः । शरारिराजिराटिश्च' इत्यमर. । पादे च ॥ पादे उपपदे अज्यतिभ्यामिणु । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । अत एव निर्देशान् बाहुलकादजेवीभावो न । 'पदाति पतिपदगपादातिकपदाजय. । पद्रश्च पदिकश्च' इत्यमर । आशि ॥ “राशिर्मेषादिपुञ्जयोः' इति मेदिनी । प्रे ॥ 'पुंस्येवान्धुः प्रहिः कूप उदपानन्तु पुसि वा' इत्यमरः । नौ ॥ ‘स्त्री - कटीवस्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । परिपण मूलधनम् । समाने ॥ इण् स्यादिति ॥ यत्तूज्वलदत्तेनोक्तम् । इञ् स्यात् स चोदात्त इतीति । तन्न । इणः सन्निधानात् इो विच्छिन्नत्वात् । यदपि तेनैव नौव्य इति पूर्वसूत्रे उक्तम् । इमेवात्रानुवर्तते, न त्विम् । उत्तरत्रोदात्तवचनाज्ज्ञापकादिति । तदपि न, स चोदात्त इति हि नाय प्रत्यय निर्देष्ट तच्छब्दः, किं तु समानशब्दस्य स्थाने विधेय निर्देष्टुं शब्दस्वरूपपर. । तथा च कथ ज्ञापकता । यदपि स इजिति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रङ्कतम् । तदपि न । विधायका भावात् । यदपि खरमञ्जरीकारादिभिः ‘समानस्य छन्दसि’ इति सूत्रेणेत्युक्त तदपि न । लोके सखिशब्दस्यासाधुतापतेः । अपि च –“सखा सखायमब्रवीत् । सखा सख्ये अयचवत् । सखा यस्त्वा ववृमहे । सखा सखिभ्य ईड्यः ।' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् । एवञ्च इञ् उदात्त इति व्याख्यान वेदवार्तानभिज्ञत्वप्रयुक्तमेव । तथा च ज्ञापको पन्यासोऽपि गर्भस्रावेणैव गत. । अपि च । त्वत्पक्षे ‘सख्य इण्' इत्येव सूत्र्यता, किं सचेवत्यादिना शब्दतोऽर्थतश्च गौरवप्रसङ्गात् । अपि च । इणिल्यपि मातु । नौव्य इत्यादित्रिसूत्री जनिघसिभ्यामित्यतः प्रागेव उपयताम् । एव हि महदेव लाघवम् । स चोदात्त इति मण्डूकप्लुतौ ज्ञाषकख्यानाश्रयणात् । ननु ‘वातेर्डिच' इति डित्वोपजीवनार्थमित्थ पाठ इति चेत् ।

तहीणप्रकरणानन्तरमेव इञ्प्रकरण सर्वत्रास्तु । नौव्य इति सूत्रे इञ् पठ्यताम् । आड़ि
६४६
[उणादिषु
सिद्धान्तकौमुदीसहिता

५७७ । आङि श्रिहनिभ्यां हस्वश्च । इण् स्यात्स च डित् आडो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।

५७८ । अच इः । रविः । पविः । तरिः । कविः । अरिः । अलिः ।

५७९ । खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च । खनिः । कषिर्हिस्रः । अजि: । असि: । वसिर्वस्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चलिः पशुः ।

५८० । तेश्छन्दांसि । वर्तिः ।

५८१ । भुजेः किच । भुजिः ।

५८२ । कृगृशृपृकुटिभिदिछिदिभ्यश्च । इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाण: । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः|


श्रीत्यस्यानन्तर वसिवपीत्यादि पठ्यताम् । इञ् चानुवर्तिष्यते, न तु डित्त्वम् । वकाराद्यनेऋधातुपाठवैयर्थ्यापत्तेरिति दिक् । तस्मादस्य उक्तैव व्याख्या सुधीभिरादर्तव्या । दशपादीवृत्तिप्रन्थाः, ख्याधातौ माधवग्रन्थः, ‘यस्ते सखिभ्य आवरन्” इत्यादीन् मन्त्रान् व्याचक्षाणानां वेदभाष्यकृतामनेकप्रघट्टकस्थिता ग्रन्थाश्चहानुकूला इत्यवधेयम् । अश्रिः कोण । अमरोक्तिमाह । स्त्रिय इति ॥ एवञ्च 'सुप्रातसुश्व' इति सूत्रे चतुरश्रेति तालव्यपाठ एव । केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्रानालोचनमूलक इत्यवधेयम् । न चैतावता चतुरस्रमिति दन्त्यप्रयोगोऽशुद्ध इति भ्रमितव्यम् । अकारान्तेन दन्त्यगर्भेणास्रशब्देन विप्रहे तत्सौष्ठवात् । न च तादृशशब्देऽपि विप्रतिपत्तव्यम् । 'अस्त्र कोणे कचे पुसि क्लीबमसश्रुणि शोणिते' इति मेदिनीकोशात् । 'अहिर्वृत्रासुरे सर्पे' इति मेदिनी । अच इः ॥ 'कुड् शब्दे ।' 'कविर्वाल्मीकिशुक्रयो । सूरौ काव्यकरे पुंसि स्यान् खलीने तु योषिति' इति मेदिनी । खनिकष्य ॥ 'खनिः स्त्रियामाकर स्यात्' इत्यमरः । ण्यन्तात् 'अच इ.' इतीप्रत्यये खानिरपि । 'खनिरेव मता खानि.' इति द्विरूपकोशः । 'ग्रन्थिस्तु ग्रन्थिपणें ना बन्ध रुग्भेदपर्वणो.’ इति मेदिनी । वृतेश्छन्दसि ॥ बाहुलकाल्लोकेऽपि । ‘वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयो । गात्रानुलेपनीदीपदशादीपेषु योषिति ' इति मेदिनी । कृगृ ॥ यतु 'न पदान्त' इति सूत्रे न्यासकारहरदत्ताभ्यां किर्योर्गिर्योरित्यत्र 'कृग्रोरिक्व' इत्युपन्यस्तम् । तत् क्वचिदुणादिवृत्तिषु अन्वेषणीयम् । कुर्वोः गुर्वोः । ‘कृग्रोरुक्व' इति वा पाठः शोधनीयः । 'वराहः सूकरो गृष्टिः कोलः पोत्री किरिः किटि' इत्यमर । इगुपधज्ञाप्री' इति कप्रत्यये किरोऽपि । ‘स्यात्किरौ किरः प्रोक्तः पथः पथि' इति द्विरूपकोशः । 'गिरिर्ना नेत्ररुग्भिदि । अद्रौ गिरिजके योषिद्भीर्णे पूज्ये पुनस्त्रिषु' इति मेदिनी । कुटिरिति ॥

डीषि तु कुटी । ‘कुटः कीटे पुमानस्री घटे स्त्रीपुंसयोर्गुहे । कुटी स्यात्कुम्भदास्याञ्च सुरायां
चतुर्थ: पाद:]
६४७
बालमनोरमा

५८३ ॥ कुडिकम्प्योर्नलोपश्च । कुडि दाहे । कुडिर्देहः । कपिः ।

५८४ । सर्वधातुभ्यो मनिन् । कियत इति कर्म । चर्म । भस्म। जन्म । शर्म । स्थाम बलम् । इस्मन्निति ह्रस्वः । छद्म । सुत्रामा ।

५८५ । बृंहेर्नोच्छ् । नकारर्याकारः । ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः

५८६ । अशिशकिभ्यां छन्दसि । अश्मा । शक्मा ।

५८७ । हृभृधृसृस्तृशृभ्य इमनिच् । हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरेिमा प्रसवः ।

५८८ । जनिमृड्भ्यामिमनिन् । जनिमा जन्म । मरिमा मृत्युः ।

५८९ । वेबः सर्वत्र । छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।

५९० । नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् । सर्वे सप्त अमी निपात्यन्ते । ग्रायतेऽनेनेति नाम । सिनोतेर्दीर्घः। सीमा । सीमानौ । सीमानः । पक्षे डाप् । सीमे । सीमा: । व्येज्योऽन्त्यर्योत्वं गुणः । व्योम । रौतेः । रोम । लोम | पाप्मा पापम् । धाम परिमाणं तेजश्च ।


चित्रगुच्छके' इति मेदिनी । 'कपिर्ना सिह्लके शाखामृगे च मधुसूदने' इति च । सर्वे धातुभ्यः ॥ कर्म व्याप्ये क्रियायाञ्च पुन्नपुसकयोर्मतम्' इति रुद्र । ‘चर्म कृत्तौ च फलके' इति मेदिनी । बृहेः ॥ 'ब्रह्म तत्त्वतपोवेदे न द्वयो पुसि वेधसि । ऋत्विग्योगभिदोर्विप्रे इति मेदिनी । अश्मेति ॥ भाषायामपीष्यते । छन्दसीति तु शकिनैवान्वेति । हृभृ ॥ शरिमेति ॥ 'शृ हिंसायाम् ।' एतच्छोज्ज्वलदत्त्तरीत्योक्तम् । दशपाद्यान्तु श्रृणातिर्नेष्यते । तत्स्थाने सृः प्रत्ययश्च दीर्घदिर्निच्छ ‘स्तृभृसृभ्य ईमन्’ इति छन्दोग्रहणञ्चानुवर्तितम् | युक्तञ्चैतत् । ‘पिपृतान्नो भरीमभिः । वातस्य सर्गो अभवत्सरीमणि । स्तीर्ण बर्हिः सृष्टरीमा जुषाणा। यस्यामतिर्भा अदिद्युतत्सवीमनिहिरण्यपाणिः ।' इत्यादिमन्त्राणां तद्भाष्यस्य चानुगुणत्वादुक्तप्रयोगाणा भाषायामदर्शनेन छन्दोऽनुवृत्तेर्न्याय्यत्वाच्च । अत एव 'वेज. सर्वत्र' इति सूत्रे सर्वत्रग्रहणं करिष्यति । नामन् सीमन् ॥ सर्वे इति ॥ मनिनन्ता इति शेषः । नामेति ॥ 'म्रा अभ्यासे' मलोप । सीमेति ॥ 'सीमसीमे स्त्रियामुभे' इत्यमरः । पाप्मेति ॥ पिबते पुमागमः । बाहुळकादन्यतोऽपि । 'यक्ष पूजायाम् ।’ 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः । 'षू प्रेरणे ।' सोमा चन्द्रः । 'डु धाञ् ।' 'धाम देहे गृहे रश्मौ स्थाने


१. ध्यामन् इति क्वचित्पाठः ।
६४८
[उणादिषु
सिद्धान्तकौमुदीसहिता

५९१ । मिथुने मनिः । उपसर्गक्रियासंबन्धो मिथुनम् । न तु स्त्रीपुंसौ । स्वरार्थमिदम् । सुशर्मा|

५९२ । सातिभ्यां मनिन्मानिणौ । स्यतीति साम । सामनी । आत्मा ।

५९३ । हनिमशिभ्यां सिकन् । हंसिका हंसयोषिति । मक्षिका ।

५९४ । कोररन् । कवरः ।

५९५ । गेिर उडच । गरुडः ।

५९६ । इन्देः कमिर्नलोपश्च । इदम् ।

५९७ । कायतेर्डिमिः । किम् ।

५९८ । सर्वधातुभ्यः ष्ट्रन् । वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्निति हृस्वत्वम् । छादनाच्छन्त्रम् ।

५९९ । भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च । भ्राष्ट्रः । गान्त्रं शक टम् । नान्त्रं स्तोत्रम् हान्त्रं मरणम् । वैष्ट्रं पिष्टपम् । आष्ट्रमाकाशम् ।

६०० । दिवेर्द्युच्च । द्यौत्रं ज्योतिः ।

६०१ । उषिखनिभ्यां केित् । उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।


जन्मप्रभावयोः' इति मेदिनी । सुशर्मेति ॥ कृदुत्तरपदस्वरेणान्तोदात्त पदम् । मनिनि तु मध्द्योदात्त स्यात् । सुष्ठु श्रृणातीति विग्रहः । स्यति दुःखयति दुरध्येयत्वात्साम । 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च' इति मेदिनी । 'आत्मा पुसि स्वभावेऽपि प्रसन्नमनसोरपि । धृतावपि मनीषाया शरीरब्रह्मणेोरपि' इति च । हनि ॥ 'मक्षिका भम्भराळी स्यात्' इति हारावळी । कवरः पाठक ' । 'बवयोरैक्यात्कबरी केशविन्यासः । 'जानपद' इति डीष् । अन्यत्र कबरा । गिर उडच् ॥ इद सूत्रं केचिन्न पठन्ति । अत एव गरुता डयत इति विगृह्य डप्रत्यये पृषोदरादित्वाल्लोपे गरुडशब्द व्युत्पादयन्ति । इन्देः कमिः ॥ उज्ज्वलदत्तस्तु कमिन्निति नित पपाठ । तन्न । 'इदन्ते पात्रमिन्द्रियाणाम् । इद ते सौम्य मधु' इत्यादौ नित्स्वराभावात् । दशपाद्यान्तु 'इणो दमक्’ इति सूत्रितम् । इदमिति ॥ सर्वनामशब्दो ऽयं प्रत्यक्षपरामशीं । कायतेर्डिमिः ॥ 'प्रयोजनाभावादेव मकारस्येत्सज्ञाविरहे सिद्धे इकारः उच्चारणार्थ । दशपाद्यान्तु डिमित्येव सूत्रितम् । किमिति सर्वनाम। सर्वे ॥ दशपाद्यान्तु ष्ट्रन्नित्येव सूत्रम्|

अत एवाधिक प्रक्षिप्तमित्याहुः । 'असु क्षेपणे ।’ 'अस्त्र प्रहरण चापे करवाले

नपुंसकम्' इति मेदिनी । 'पत्तून्तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः' इति मेदिनी । पिबतेः पात्रम् । षित्वात् डीष् । 'पात्र्यमत्रे त्रिषु क्लीब स्त्रुवादौ राजमन्त्रिणि । तीरद्धयान्तरे

योग्ये' इति मेदिनी । भ्रस्जि ॥ “क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः । वैष्ट्रं विष्टपम् । उष्टूः
चतुर्थ: पाद:]
६४९
बालमनोरमा

६०२ | सिविमुच्योष्टरू च । सूत्रम् । मूत्रम् ।

६०३ । अमिचिमिदिशसिभ्यः क्त्रः । आत्रम् चित्रम् । मित्त्रम्। शस्त्रम् ।

६०४ । पुवो हृस्वश्च । पुत्रः ।

६०५ । स्त्यायतेर्डूट् । स्त्री ।

६०६ ॥ गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः । गोत्रं स्यान्नामवंशयोः । गोत्रा प्रथिवी । धर्त्रे गृहम् । वेत्रम् । पक्रम् । वक्रम् । यन्त्रम् । सत्त्रम् । क्षत्त्रम्|

६०७ । हुयामाश्रुभसिभ्यस्त्रन् । होत्रम्। यात्रा । मात्रा। श्रोत्रम् । भस्रा।

६०८ । गमेरा च । गात्रम् ।

६०९ । दादिभ्यश्छन्दसि । दात्रम् । पात्रम् ।

६१० । भूवादिगृभ्यो णित्रन् । भावित्रम् । वादित्रम् । गारित्रमोदनम् ।

६११ । चरेर्वृत्ते । चारित्रम् ।


इति ॥ 'उष्ट्रे क्रमेलकमयमहाङ्गाः' इत्यमरः । सिविमुच्योः ॥ सूत्रिमूत्रिभ्या चुरादि ण्यन्ताभ्यामेरचा रूपसिद्धेः आद्युदात्तार्थमिदं सूत्रम् । न च घञा तत्स्रिद्धिः । अचा घञो बाधात् । 'सूत्रन्तु सूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः' इति विश्वः । अमिचिमिदि ॥ अान्त्रमिति ॥ 'अनुनासिकस्य किझलो' इति दीर्घः । 'चित्राश्वपर्णोगोतुम्बीसुभद्रादन्तिकासु च । मायाया सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् । तिलकालेख्ययो. क्लीब कर्बुराद्भुतयोरपि । तद्युक्तयोस्त्वन्यलिङ्गम्' इति मेदिनी । 'मित्र सुहृदि न द्वयोः सूर्ये पुसि' इति च । 'शस्त्र लोहास्त्रयोः क्लीब छुरिकायान्तु योषिति' इति च । प्रत्ययस्वरेणैव अन्तोदात्ताः । 'शुन आन्त्राणि पेचे । चित्र देवानाम् । मित्र त्रयम् । शस्रस्य शस्रमसि' इत्यादि । पुवो हृस्वश्च ॥ पुत्र इत ॥ पुनातीति पुत्रः । पुन्नामा नरकः तस्मात् त्रायते इति तु व्युत्पत्त्यन्तरम् । स्त्रीति ॥ डित्वाट्टिलोपः । वलि लोपः । टित्त्वात् डीप् । ‘स्त्री योषिदबला योषा नारी सीमन्तिनी वधू' इत्यमरः । गुधृ ॥ 'गुड् अव्यक्ते शब्दे ।' 'गोत्रा भूगव्ययोर्गोत्र. शैले गोत्र कुलाख्ययोः । सम्भावनीयबोधे च काननक्षेत्रवर्त्मसु’ इति मेदिनी । 'सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः । सत्र यज्ञसदादानाच्छादनारण्यकैतवे' इति मेदिनी । हुयामा ॥ होत्राशब्दः ऋत्विक्ष्वपि स्त्रीलिङ्ग इति ‘होत्राभ्यश्छ.’ इति सूत्रे हरदत्तादयः। श्रूयते च । ‘कारादद्धोत्राश्विनावाम्' इति । होत्र हविः । 'यात्रा तु यातनेऽपि स्यात् गमनोत्सवयोः स्त्रियाम् । मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे' इति च मेदिनी । 'कर्णशब्दग्रहौ श्रौत्र श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । 'भस्त्रा चर्मप्रसेविका’ इति च । गमेः ॥ 'गात्रमङ्गे कलेबरे । स्तम्बेरमाग्रजङ्घादिविभागेऽपि समीरितम्’ इति विश्वः । चरेर्वृत्ते ॥ चारित्रमिति ॥ इत्रप्रत्यये चरित्रमित्युक्तम् ।

82
६५०
[उणादिषु
सिद्धान्तकौमुदीसहिता

६१२ । अशित्रादिभ्य इत्रोत्रौ । अशित्रम् । वहित्रम् । धरित्री मही । त्रैड् एवमादिभ्य उत्रः । त्रोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।

६१३ । अमेर्द्विषति चित् । अमित्रः शत्रुः ।

६९४ । आः समिण्निकषिभ्याम् । संपूर्वादिगो निपूर्वात्कषेश्च आ स्यात् । । स्वरादित्वादव्ययत्वम् । समया । निकषा ।

६१५ । चितेः कणः कश्च । बाहुलकादगुणः । चिक्कणं मसृणं स्रिग्धम् ।

६१६ । सूचेः स्मन् । सूक्ष्मम् ।

६१७ । पातेर्डुम्सुन् । पुमान् ।

६१८ । रुचिभुजिभ्यां किष्यन् । रुचिष्यमिष्टम् । भुजिष्यो दासः ।

६१९ । वसेस्तिः । वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहु लकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शक न्ध्वादिः|

६२० । सावसेः । स्वस्ति । स्वरादिपाठाद्व्ययत्वम् ।

६२१ । वौ तसेः । वितस्तिः ।

६२२ । पदिप्रथिभ्यां नित् । पत्ति: । प्रथितिः । तितुत्रेष्वग्रहादीनाम् (वा ४३१३) इतीट् ।

६२३ । दृणातेर्हृस्वश्च । दृतिः ।


न च तत एव प्रज्ञाद्यणा सिद्धे किमनेनेति वाच्यम् । स्वरे विशेषात् । धरित्रीति ॥ गौरा दित्वान्डीष् । अमेः ॥ इत्र एवानुवर्तते नोत्रः । आः समिण् ॥ समयानिकषाशब्दौ समीपवाचकौ । बाहुलकादृषेः दोषा । दिवेर्गुणाभावश्च । दिवा । स्वदेर्धश्च । स्वधा इत्यादि । अमरोक्तमाह । चिक्कणमिति ॥ सूचेः ॥ सूक्ष्ममिति ॥ णिलोपे कृते कुत्वादि । ‘सूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुस्यणौ त्रिषु चाल्पके' इति मेदिनी । पातेः ॥ डित्वाट्टिलोपः । उकार नकारयोस्तु फल ‘पुसोऽसुड्’ इति सूत्रेऽवोचाम । यत्तुज्ज्वलदत्तेनोक्तम् । उकार उच्चारणार्थं इति । तदाकरविरुद्धम् । 'पुसोऽसुड्’ इति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक् सुन् हृस्वश्चेति पठितम् । पूञो डुम्सुन्नित्यन्ये । भाष्ये तु सूतेः सप्प्रसवे पुमानित्युक्तम् । ‘उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः’ इति तु तत्त्वम् । रुचिभुजि ॥ 'भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रक दासयोः । स्त्रिया दासीगणिकयोः' इति मेदिनी । वसेस्तिः ॥ “वस्तिर्द्वयोर्निरूढे नाभ्यधो भूमिदशासु च' इति मेदिनी । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्’ इति च ।

सावसेः ॥ अस भुवि बहुलवचनान्न भूभावः । वौ तसेः ॥ ‘अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः' इत्यमरः । 'स्त्रीपुंसयोर्वितस्तिः स्यात्' इत्यमरमाला । दृणातेः ॥ “दृतिश्चर्मपुटे
चतुर्थ: पाद:]
६५१
बालमनोरमा

६२४ । कृतृकृपिभ्यः कीटन् । किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।

६२५ । रुचिकवचिकुचिकुटेिभ्यः कितच् । रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् ।

६२६ । कुटिकूषिभ्यां क्मलम् । कुट्मलम् । कुष्मलम्|

६२७ । कुषेर्लश्च । कुल्मलं पापम् ।

६२८ । सर्वधातुभ्योऽसुन् । चेतः । सरः । पयः । सदः ।

६२९ । रपेरत एच्च । रेपोऽवद्यम् ।

६३० । अशेर्देवने युट् च । देवने स्तुतौ । यशः ।

६३१ । उब्जेर्बले बलोपश्च । ओजः ।

६३२ । श्वेः संप्रसारणं च । शवः । शवसी । बलपर्यायोऽयम् ।


मत्स्ये ना' इति मेदिनी । ‘कृतृकृपिकपिम्य' इति पठित्वा कृपीट इति चतुर्थमुदाहृतम् । कृपो रो ल' इत्यत्र न्यास्रे तु कृकृपिभ्यामिति पठ्यते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् । तरतेश्चेति पृथक् पठित्वा 'तिरीट कूलवृक्ष ' इति कश्चित् व्याख्यन् । रुचिवचि ॥ 'उचित तु भवे न्यस्ते मिते जाते समञ्जसे ' इति मेदिनी । “कुम्भलो मुकुले पुसि न द्वयोर्नरकान्तरे ' इति मेदिनी । कुटिकुषि ॥ कुष्मल छर्दन विकसितमित्यन्ये । सर्वधातुभ्योऽसुन् ॥ दशपाद्यादिष्वसुन् इत्येव सूत्रम् । सर इति ॥ अय स्त्रियामपि । गौरादित्वान्डीष् । 'सरसी तु महासर.’ इति शब्दार्णवः । महान्ति सरासि सरस्य इति भाष्यम् । पय इति ॥ 'पीड् पाने |' 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी । 'वर्च दीप्तौ ।' 'वर्चो नपुंसक रूपे विष्ठायामपि तेजसि । पुसि चन्द्रस्य तनये' इति मेदिनी । 'णभ हिंसायाम् ।' भौवादिकः क्रैयादिकश्च । तप सन्तापे’, ‘षह मर्षणे’, ‘मह पूजायाम् ’, ‘तमु ग्लानौ', 'रञ्ज रागे ' एभ्यः षड्भ्योऽसुनि सान्तम् । अच्कयोरदन्तमपि । ‘नभन्तु नभसा सार्धन्तपन्तु तपसा सह । सहञ्च सहसा सार्ध महञ्च महसा सह । तमेन च तमः प्रोक्त रजेनापि रजः समम्' इति द्विरूपकोशः । ‘तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः । सहो वले ज्योतिषि च पुसि हेमन्तमार्गयो.’ इति चव मेदिनी । “मह उत्सवतेजसो.' इति च । “तम क्लीब गुणे शोके सैहिकेयान्धकारयो.’ इति रभसः । तमो ध्वान्ते गुणे शोके क्लीब वा ना विधुन्तुदे' इति मेदिनी । नभोरजसी तु व्याख्यास्येते । रुदिर् 'रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सह प्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः । ‘वी गत्यादिषु ।’ ‘वयः पक्षिणि बाल्यादौ यौवने च नपुसकम्' इति मेदिनी । “अन प्राणने ।' अनो भक्त तत्स्थानञ्च । “अनो ऽश्मायःसरसां जातिसज्ञयोः' इति टचि तु अदन्तम् । 'पाकस्थान महानसम्' इत्यमरः । रेपोऽवद्यमिति ॥ 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्यम् । ओजो बले ।

६५२
[उणादिषु
सिद्धान्तकौमुदीसहिता

६३३ । श्रयतेः खाङ्गे शिरः किच । श्रयतेः शिर आदेशोऽसुन् किच । शिरः । शिरसी ।

६३४ । अर्तरुच । उरः ।

६३५ । व्याधौ शुट् च । अशों गुदव्याधिः ।

६३६ । उदके नुट् च । अर्तेरसुन्स्यात्तस्य च नुट् । अर्ण: । अर्णसी ।

६३७ । इण आगसि । एनः ।

६३८ । रिचेर्धने घिञ्च । चात्प्रत्ययस्य नुट् । घित्वात्कुत्वम् । रेक्णः सुवर्णम्

६३९ । चायतेरन्ने हस्वश्च । चनो भक्तम् ।

६४० । दृड्-शीङ्भ्यां रूपस्वाङ्गयोः पुट् च । वपों रूपम्। शेपो गुह्यम् ।

६४१ । खुरीभ्यां तुट् च । स्रोतः । रेतः ।

६४२ । पातेबेले जुट् च । पाज । पाजसी ।


ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि ' इति मेदिनी । श्रयतेः ॥ “उत्तमाङ्ग शिरः शीर्षम् ' इत्यमरः । शृणातेर्घञ्अर्थे कप्रत्यये अदन्तोऽपि “शरोवाची शिरोऽदन्तो रजोवाची रजस्तथा इति कोशान्तरम् । 'पिण्ड दद्यात् गयाशिरे' इति वायवीये । 'कुण्डलोदृष्टगण्डानां कुमाराणा तरस्विनाम् । निचकर्त शिरान्द्रौणिनलेभ्य इव पङ्कजान्’ इति महाभारतम् । अतेः ॥ “उरो वत्स च वक्षश्च' इत्यमरः । रिचेः ॥ इह दशपादीवृत्तौ तु नुट् नानुवर्तित . । रेकः रेकसी इत्युदाहृतञ्च । तन्न । उत्तरसूत्रे नुडनुवृत्तेर्निर्विवादत्वात् मण्डूकप्लुतौ मानाभावात् लक्ष्यबिसवादाच्च । उज्ज्वलदत्तेन तु “रिचेर्धने चित्किञ्च' इति पठित्वा नुट चानुवल्र्य कित्त्वात् गुणाभावे नुटश्चुत्वेन अकार रिञ्चमिति साधितम् । तदपि न । उत्तादाहरणस्य लाकचदया रप्रसिद्धत्वात् । “नित्य रेक्णे अमयै । परिषद्य ह्यरणस्य रेक्ण’ । रेक्णः स्वल्यभिया वाममेति इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धत्वात् । वैदिकनिघण्टौ च सुवर्णपर्यायषु तथा पाठात् । वेदभाष्यादिषु प्रकृतसूत्रेणैव तस्य साधितत्वाच रेक्ण इति प्रयोग एव साधीयानिति दिक् । चायतेः ॥ वनो दधिष्वपञ्चतः । सुनेदधिध्वनश्धनः । इत्यादमन्त्रषु चनशब्द प्रासद्ध । एतेन चवणोऽन्नमित्युदाहृत्य बाहुलकाण्णत्वामिति वदन्तो दशपादीवृत्तिकारास्तदनुगाः प्रसादकारा दयश्च परास्ताः । वपों रूपमिति ॥ ' न्नन्छिश्रदेवा अभिवर्पसाभू' इत्यादिमन्त्रेषु प्रसिद्ध मिदम् । 'शेप. स्यादृषण पेलम्’ इति सुभूतिचन्द्र. । अकारान्तोऽप्ययमिति 'शेपपुच्छलाजूलेषु शुनः’ इत्यत्रावोचाम । 'शेप.शेपौ च शेफश्च शेफ प्रोक्तश्च शेफपा' इति द्विरूपकोशः । खुरीभ्याम् ॥ 'स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्व । “रेतः शुक्रे पारदे च' इति मेदिनी। । पातेर्बले ॥ चववर्गतृतीयादि. । उज्ज्वलदत्तस्तु युट् चेल्यन्तस्थादि पपाठ । तन्न । 'विपाजसा

चतुर्थ: पाद:]
६५३
बालमनोरमा

६४३ । उदके थुट् च । पाथः ।

६४४ । अन्ने च । पाथो भक्तम् ।

६४५ । अदेर्नुम्धौ च । अदेर्भते वाच्येऽसुन्नुमागमो धादेशश्च । अन्धो

६४६ । स्कन्दश्च स्वाङ्ग । स्कन्धः-स्कन्धसी ।

६४७ । आपः कर्माख्यायाम् । कर्माख्यायां ह्रस्वो नुट् च वा । अप्रः ।

६४८ । रूपे जुट् च । अब्जो रूपम् ।

६४९ । उदके नुम्भा च । अम्भ ।

६५० । नहेर्दिवि भश्च । नभः ।

६५१ । इण आगोऽपराधे च । 'आगः पापापराधयोः' ।

६५२ । अमेहुक्च । अंह ।

६५३ । रमेश्च । रंहः ।

६५४ । देशे ह च । रमन्तेऽस्मिन्रहः।


पृथुना । पृथुपाजा अमत्र्य.' इत्यादिमन्त्रतद्राष्यविरोधात् । अदेः ॥ 'भिस्सा स्त्री भक्तमन्धे ऽन्नम्' इत्यमरः । 'द्विजातिशेषेण यदेतदन्धसा' इति भारवि । 'समन्धसा समदः पृष्ठवेन ' इति श्रुतिः । स्कन्देश्च ॥ असुन् धश्चान्तादेशः । आपः कर्माख्यायाम् ॥ असुन् । हस्वश्च धातो. । प्रत्ययस्य नुडागमस्तु वा । “अप्रस्वतीमश्विना । अपासि यस्मिन्नधिसन्दधु ।’ बाहुलकादित्युपलक्षणम् । हस्वनुटौ वा स्त इति व्याख्यानादित्यपि बोध्यम् । तथा च बुवते कतमेऽपि नपुसकमाप.’ इति कोशमुदाहृत्य “सर्वमापोमयञ्जगत्’ इति प्रयोगो दुर्घटवृत्तौ समर्थितः । रूपे ॥ आप्नोतेरसुन् हस्वत्वञ्च धातोः प्रत्ययस्य जुट् चेत्यर्थः । अब्ज इति ॥ झलाञ्जशू झशि ' इति पकारस्य बकार . । नहेः ॥ “नभो व्येन्नि नभो मेघे श्रावणे च पतद्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्' इति विश्व । ‘नभः कृीबं व्योन्नि पुमान् । घने श्रावणवर्षासु बिसतन्तौ पतद्भहे' इति मेदिनी । “नभन्तु नभसा सार्द्धम्' इति द्विरूपकोशादकारान्तोऽपि । विश्वोक्तिमाह । आाग इति ॥ अमेः ॥ अमन्ति गच्छन्त्यधो ऽनेनेत्यहो दुरितम् । रमेश्व ॥ रहो वेग. । अहिरहिभ्यामसुना सिद्धेऽघिरघिभ्यामसनि अङ्को रङ्कः इति माभूदिति सूत्रद्वयमिति गोवर्द्धनः । तथा च * स्यान्मछद्योष्मचतुर्थत्वमहसो रहसस्तथा इति द्विरूपकोशः । एवञ्च “दत्तार्घः सिद्धसडैर्विदधतु घृणयः शीघ्रमङ्कोविघातम्' इति । 'रङ्कः सङ्कः सुराणाञ्जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात् स्यन्दनो वः’ इति घकारपाठोऽनुप्रासरसिकाना प्रामादिक इति वदन्ति । देशे ह च ॥

६५४
[उणादिषु
सिद्धान्तकौमुदीसहिता

६५५ । अञ्च्यञ्जियुजिभृजिभ्यः कुश्च । एभ्योऽसुन्कवगैश्चान्तादेशः । अङ्कञ्विह्नशरारया ' । अङ्गः पक्षी । योग: समाधिः । भर्गस्तेज ।

६५६ । भूरविभ्यां केित् । भुवः । रजः ।

६५७ । वसेर्णित् । वासो वस्रम् ।

६५८ । चन्देरादेश्च छः । छन्दः ।

६५९ । पचिवचिभ्यां सुट् च । “पक्षसी तु स्मृतौ पक्षौ'। वक्षो हृदयम् ।

६६० । वहिाधाञ्भ्यश्छन्दसि । वक्षा अनड़ान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहे रुपधावृद्धिः । इतरयोः “आतो युक्-' (सू २७६१) इति युक् । “शोणा धृष्णू नृवाहसा' । 'श्रोता हवं गृणत: स्तोमवाहा ' । 'विश्वो विहाया । वाजम्भरो विहाया देवो नयः पृथिवीं विश्वधाया अधारयत्पृथिवीं विश्वधायसम्’ । 'धर्णसं भूरिधायसम्’ इत्यादि ।

६६१ । इण आसिः । अयाः वह्निः । स्वरादिपाठाद्व्ययत्वम् ।

६६२ । मिथुनेऽसिः पूर्ववच सर्वम् । उपसर्गविशिष्टो धातुमिथुनं तत्रा सुनोऽपवादोऽसि: स्वरार्थः । यस्य धातोर्यत्कार्यम् असुन्प्रत्यये उत्तं तदत्रापि भवतीत्यर्थः । अशेर्देवने युट् चेत्यादि सुयशाः ।

६६३ । नजि हन एह च । अनेहाः । अनेहसौ ।

६६४ । विधाओो वेध च । विद्धातीति वेधाः ।


रहस्तत्वे रते गुह्ये' इति मेदिनी । अञ्च्य ञ्जियुजि ॥ अङ्क-अङ्कसी-अङ्कांसि । अङ्ग अङ्गसी-अङ्गांसि । योग:-योगसी-योगांसि । “उच समवाये ।’ अस्मादसुनि बाहुलकात् कुत्व, न्यङ्कादित्वाद्वा । “ ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुसकम्' इति मेदिनी । भूर ञ्जिभ्याम् ॥ भुव. अन्तरिक्षम् । षष्ठयन्तप्रतिरूपकमव्ययमिदम् । रजो रेणुः । 'रजः क्रीब गुणान्तरे । आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते' इति मेदिनी । घञ्जअर्थ कप्रत्यये तु अकारान्तोऽप्ययम् । “रजोऽय रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः । विरजा नदीम् । विरजा दीक्षामिति । चन्देरादेश्च छः ॥ छन्द इति ॥ “छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयो' इति मेदिनी । अकारान्तोऽपि । “ अभिप्रायवशौ छन्दौ' इत्यमरद्विरूप कोशौ । पचिवचिभ्याम् ॥ पक्ष -पक्षसी-पक्षांसि । अनीकाधिकरणे 'पूर्वोत्तरे द्वे पक्षसी इति शबरस्वाम्यादय. । माधवस्तु “पक्ष परिग्रहे' इत्यस्मादसुन् । पक्षः । छदिः सवत्सरा धैश्चेत्याह । वहिहा ॥ अत्र पूर्वसूत्रात्सुटमनुवर्तयता उज्ज्वलदत्तादीनां मतेनोदाहरणमाह । वक्षा इत्यादि ॥ प्राञ्च इति ॥ सकलवृत्तिकृतः प्रसादकारादयश्चेत्यर्थः । एतचायुक्तम् । उक्तोदाहरणानीह तावलोके दृश्यन्ते । न च सम्भवन्ति । छन्दसीति सूत्रात् । वेदे तु विपरीतमेवास्तीत्याह । वस्तुतास्त्वात ॥ वेदभाष्यकाराश्चेह साक्षिण इत्यवधेयम् । मिथुनेऽसिः ॥ सुपयाः सुस्रोताः इत्याद्युदाहरणम् । विधाञ्जः ॥ “वेधाः पुंसि हृषीकेशे

चतुर्थ: पाद:]
६५५
बालमनोरमा

६६५ । नुवां धुट् च । नोधाः ऋषिः ।

६६६ । गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च । असिः स्यान् । सुतपाः । जातवेदाः । *गतिकारकोपपदात्कृन्' (सू ३८७३) इत्युत्तरपदप्रकृ तिस्वरत्वे सति शेषख्यानुदात्तत्वे प्राप्त तदपवादार्थमिदम् ।

६६७ । चन्द्रे मो डेित् । चन्द्रोपपदान्माङोऽसिः ख्यात्स च डित्, चन्द्रमा ।

६६८ । वयांसेस धावः । वयोधास्तरुणः ।

६६९ । पयसि च । पयोधाः समुद्रो मेघश्च ।

६७० । पुरसि च । पुरोधा ।

६७१ । पुरूरवाः । पुरुशव्द्य दीर्घ रौतेरसिश्च निपात्यते ।

६७२ । चक्षेर्बहुलं शिच । नृचक्षाः ।

६७३ । उषः कित् । उषः ।

६७४ । दमेरुनांसि । “सप्तार्चिर्दमुनाः ।

६७५ । अङ्गतेरसिरिरुडागमश्च । अङ्गिराः ।

६७६ । सर्तेरपूर्वादसिः । अप्सराः । प्रायेणायं धून्नि । अप्सरसः ।


बुधे च परमेष्ठिनि ' इति मेदिनी । नोधा इति ॥ “सद्योभुवद्वीर्याय नोधाः’ इति मन्त्रे नोधा ऋषिर्भवतीति निरुक्तम् । नव दधातीति तु नैरुक्त व्युत्पत्त्यन्तर बोध्यम् । अत्र स्वर सूत्रम् “गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वञ्च' इति कृदुत्तरपदप्रकृतिस्वरापवादोऽयम् । चन्द्रे ॥ चन्द्र रजतम् अमृतञ्च, तदिव मीयते असौ चन्द्रमा’ इति हरदत्तः । पुरसि च ॥ “पुरोधातु पुरोहितः' इत्यमर । “पुरूरवाः बुधसुतो राजर्षिश्च पुरूरवाः’ इत्यपि । विद्यात्पुरूरव शब्द रुकारस्यापि दीर्घताम्' इति द्विरूपकोश । नृचक्षा इति ॥ शिचेत्युक्ते सार्वधातुकसज्ञा । अतः ख्याञ् न । उषः कित् । दशपाद्यान्तु वसः किदिति पाठः । “वसति सूर्येण सहेत्युषा । अपो भीति सूत्रे उषसश्चेष्यते' इति वार्तिकस्य समुषद्भिरित्युदाहरण विवृण्वद्रिर्हरदत्तादिभिरय पाठः पुरस्कृतः । दमेरुनासि ॥ 'सप्तार्चिर्दमुन शुक्रः' इत्यमरः । पक्षे “अन्येषामपि दृश्यत' इति दीर्घः । जुष्टो दमूनाः । दमूनसहपतिं वरेण्यम् । दशपाद्या तु सूत्रे दीर्घः पठ्यते । तन्मते पक्षे हस्वो बाहुलकाद्वेोध्यः । प्रायेणेति ॥ 'त्रियां बहुष्वप्स रसः' इत्यमर । “त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णव । “अप्सर स्वप्सराः प्रोक्ताः सुमनाः सुमन:सु च' इति द्विरूपकोशः “एकाप्सरः:प्रार्थितयेोर्विवादः’ इति

६५६
[उणादिषु
सिद्धान्तकौमुदीसहिता

६७७ । विदिभुजिभ्यां विश्वे । विश्ववेदाः । विश्वभोजाः ।

६७८ । वशेः कनसिः । संप्रसारणम् । उशनाः ।

               ||इत्युणादिषु चतुर्थः पादः||
              ॥ अथ उणादिषु पञ्चमः पादः ।

६७९ । अदि भुवो डुतच । अदुतम् ।

६८० । गुधेरूमः । गोधूमः ।

६८१ । मसेरूरन् । मसूरः । प्रथमे पादे असेरुरन्, “मसेश्व' इत्यत्र व्याख्यात ।

६८२ । स्थः किच । स्थूरो मनुष्यः ।

६८३ । पातेरतिः । पातिः स्वामी । संपातिः पक्षिराजः ।

६८४ । वातेर्नित् । “वातिरादित्यसोमयो.' ।

६८५ । अर्तेश्च । अरतिरुद्वेगः ।

६८६ । तृहेः क्रो हलोपश्च । तृणम् ।

६८७ । वृञ्-लुटितनिताडेिभ्य उलच तण्डश्च । त्रियन्ते लुट्यन्ते तन्यन्ते ताडयन्त इति वा तण्डुलाः ।

६८८ । दंसंष्टटन न आ च । “दासः सेवकशूद्रयोः' । इत्यमरः ॥


रघुः । विदिभुजिभ्याम् ॥ विश्व । शब्दस्वरूपपरत्वात्स्मिन्नादेशो न कृत । उदाहरण विश्वं वेत्ति विन्दति भुङ्गे इति विग्रहः । अत्रोज्ज्वलदत्तेन विश्वेदा अग्”ि । विश्वेभोजा इन्द्र ।

तत्पुरुषे कृति' इति सप्तम्या अलुगित्युक्तम् । तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः ।

सुमृलीको भवतु विश्ववेदाः । पूषा भगः प्रभृथे विश्वभोजा' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात् वृत्त्यन्तरेषु तथैवोदाहरणाञ्च । वशे ॥ ‘वश कान्तौ ।’ “उशना भार्गवः कवि ’ [उणादिषु ॥ इत्युणादिषु चतुर्थः पादः ॥ अदुतमिति ॥ अत् इत्यव्ययमाकस्मिकार्थे । तस्मिन्नुपपदे भुवः डुतच्प्रत्ययः । गुध्यते परितो वेष्टयते प्राणिभिरिति गोधूम । “गोधूमो नागरङ्गे स्यादोषधीत्रीहिभेदयोः' इति मेदिनी। मसेः ॥ ’ स्थूरो मनुष्य इति ॥ 'स्थूरस्य रायो बृहतो ययीशे' इति

मसी परिणामे

मन्त्रे तु योगपुरस्कारात् स्थरस्य इत्यथः । रभसकाशस्थमाह । वातिरिति ॥ वृञ्लुटि ॥ यद्यपि “सानसिवर्णसि' इति सूत्रे तण्डुलशब्दो निपातितः । तथापि प्रत्ययखरेण मछद्योदात्त सः । अयं तु चित्स्वरेणान्तोदात्त इति विवेकः । दंसेः॥ ‘दासः शूद्रे दानपत्रे भृत्यधीवरयोरपि’

:पञ्चम: पाद:]
६५७
बालमनोरमा

६८९ । दंशेश्च । दाशो धीवरः ।

६९० । उदि चेडेसिः । स्वरादिपाठादव्ययत्वम् । उचैः ।

६९१ । न दीर्घश्च । नीचैः ।

६९२ । सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः । रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यान् । कित्वादनुनासिकलोप. । सूरत उपशान्तो दयालुश्च ।

६९३ । पूो यण्णुग्घस्वश्च । यत्प्रत्ययः । पुण्यम् ।

६९४ । संसेः शि कुट् किच । स्रसतेः शिरादेशो यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।

६९५ । अर्तेः क्युरुच । उरणो मेषः ।

६९६ । हिंसेरीरनीरचो । हिंसीरो व्याघ्रदुष्टयो ।

६२७ । उद दृणातरजला पूवेपदान्त्यलोपश्च । उदरम् ।

६९८ । डित्खनेर्मुट् स चोदात्तः । अजल् च डित्स्याद्धातोर्मुट् स चादात्तः । मुखम् ।

६९९ । अमेः सन् । अंस ।

७०० । मुहेः खो मूर्च । मूर्खः ।

७०१ । नहहेलोपश्च । नख ।

७०२ । शीडो हृस्वश्च । शिखा ।

७०३ । माङ ऊखो मय्च । मयूखः ।

७०४ । कलिगलिभ्यां फगस्योच । कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।


इति विश्व । दंशेश्च ॥ “कैवतें दाशधीवरौ' इत्यमरः । पूञ्जः ॥ 'पुण्य मनोज्ञेऽभिहित तथा सुकृतधर्मेयोः' इति विश्व । अर्तेः ॥ “मद्वारभ्रारणाणायुमषवृष्णय एडक' इत्यमर । डित्खनेः ॥ “मुख नि.सरणे वक्रे प्रारम्भोपाययोरपि' इति विश्व । सन्यन्तरे नाटकादेः शब्देऽपि च नपुसकम्' इति मेदिनी । अमेः सन् ॥ ‘स्कन्धो भुजशिरोंऽसो स्त्री' इत्यमरः। असः स्कन्धविभागे च' इति दन्यान्त विश्वः । मुहेः ॥ “अज्ञे मूढयथाजातमूर्खवैधेय बालिशाः' इत्यमरः । नहेः ॥ “नखः कररुहे शण्ढे गन्धद्रव्ये नख नखी' इति विश्व । ‘नखी स्रीकृीबयोः शुक्तौ नखरे पुन्नपुंसकम्' इति मेदिनी । शीङः ॥ हस्वविधिसामथ्र्यादुणो न । शिखाशाखाबर्हिचूडालाडुलिष्वग्रमात्रके । चूडामात्रे शिफायाञ्च ज्वालाया प्रपदेऽपि च' इति मेदिनी । माङः ॥ “मयूखस्त्विट्करज्वालासु' इत्यमरः । गुल्फ इति ॥ “तद्भन्थी घुटिके

६५८
[उणादिषु
सिद्धान्तकौमुदीसहिता

७०५ । स्पृशेः श्वण्शुनौ पृ च । श्वण्शुनैौ प्रत्ययौ पृ' इत्यादेश । पाश्ऽस्त्री कक्षयोरधः' । पर्जुरायुधम्

७०६ । श्मनि श्रयतेर्डन् । इमञ्छब्दो मुखवाची । मुखमाश्रयत इति मश्र

७०७ । अश्रवादयश्च । अश्रु

७०९ । अच्तस्य जङ्ग च । तस्य जनेर्जङ्घादेशः ख्याद्च । जङ्घा

७१० । हन्तेः शरीररावयवे द्वे च । जघनम्। पश्चान्नितम्बः स्रीकट्या कृीबे तु जघनं पुर

७१२ ॥ श्र पः । पांलेतम् ।

७१३ । कृञ्जादिभ्यः संज्ञायां बुन् । करकः-करका । कटकः । नरकम् नरको नारकोऽपि च' इति द्विरूपकोश सरक गगनम् । कारकः ।


७ल्पा ' इत्यमर तयो. पादयोन्थी इत्यर्थः । स्पृशेः ॥ पार्श्वङ्कक्षाधरे चक्रोपान्ते पशृंगणे ऽपि च' इति विश्वमेदिन्यौ श्मनि ॥ “तदृद्धौ श्मश्रु पुमुखे ' इत्यमरः । पुरुषस्य मुखे तेषा रोम्णा वृद्धौ श्मश्रुशब्दो वर्तते इत्यर्थः । अश्रुादयश्च ॥ ' अशा व्याप्तौ ।' रुन्प्रत्यय नञ्पूर्वात् श्रयतेर्डन् वा । यत्तु अश्रेोतेर्डन् रुट् चेत्युज्ज्वलदतेनोक्त, तन्न । धातुलोपापत्तेः । तदभावोऽपि निपात्यत इति चेत् । तर्हि डित्वोत्प्रेक्षण निष्फलमिति दिक् । जनेष्टन् लोप श्च ॥ अलोऽन्यस्य । ‘जटा लझकचे मूले मास्या क्षे पुनर्जटी' इति मेदिनी । हन्तेः । अभ्यासाच' इति कुत्वम् । अमरोक्तिमाह । पश्चादिति ॥ जघनश्च स्त्रियाः श्रोणिपुरोभागे कटावपि' इति मेदिनी । कुिशे केशः स्यात् पुसि वरुणे कुविरे कुन्तलेऽपि च' इति मेदिनी । “पलितञ्जरसा शौक्ल्यं केशादौ' इत्यमरः । कृञ्जादिभ्यः ॥ 'करकतु पुमान् पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ' इति मेदिनी कटक इति ॥ 'क्वुन् शिल्पिसज्ञयोः' इति क्वुनाप्य सिद्धः । गुणनिषेधभाजसुतु क्वुनि । उदासीनास्तु यत्र कुत्रचिदिति भावः । न नन्थ नरकं: पुंसि निरये देवारातिप्रदेशयो.’ इति भेदिनी । उदयनाचार्यासुतु न नरका oयेव सन्तीति कीब प्रयुञ्जते तत्र मूल मृग्यम् सरकोऽस्त्री शीधुपात्रे शीधुपानेक्षुशीधुनोः' इति मेदिनी * कुर शब्द ।' ' कोरकोऽत्री कुट्मले स्यात् ककोलक

मृणालयोः' इति मेदिनी विचकार कोरकाणि' इति माघ
:पञ्चम: पाद:]
६५९
बालमनोरमा

७१४ । चीकयतेराद्यन्तविपर्ययश्च । कीचको वंशभेदः ।

७१५ । पचिमच्योरिचोपधायाः । पेचकः । मेचकः ।

७१६ । जनररष्ठ च । जठरम् ।

७१७ । वचिमनिभ्यां चिच । वठरो मूर्ख । 'मठरो मुनिशौण्डयो ' ।

७१८ । ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च । ‘ऊर्दरः शूररक्षसो.'।

७१९ । कृदरादयश्च । कृद्रः कुसूल । मृदरं विलसन् । मृदरः सर्प ।

७२० । हन्तेर्युनाद्यन्तयोर्घत्वतत्वे । घातनो मारकः ।

७२१ । क्रमिगमिक्षमिभ्यस्तुन्दृद्धिश्च । क्रान्तुः पक्षी । गान्तुः पथिक. ।

७२२ । हर्यतेः कन्यन्हिरच । कन्यन्प्रत्ययः । हिरण्यम् ।

७२३ । कृञ्जः पासः । कपसः । बिल्वादित्वात्कापसं वस्रम् ।

७२४ । जनेस्तु रश्च । जर्तुर्हस्ती योनिश्च ।

७२५ । ऊणोंतेर्डः । ऊर्णा ।

७२६ । दधातेर्यन्नुट् च । धान्यम् ।

७२७ । जीर्यतेः क्रिन्रश्च वः । “जित्रिः स्यात्कलपक्षिणोः' । बाहुलकान् हलि च' (सू ३५४) इति दीघ न ।

७२८ । मव्यतेर्यलोपो मश्चापतुट् चालः । मव्यतेरालप्रत्ययः स्यात्तस्या पतुडागमो धातोर्यलोपो मकारश्चान्यस्य । ममापतालो विषये ।


प्रमाद । अपवरकावरकादयोऽपीहैव बोध्या । चीकयतेः ॥ बाहुलकबललब्धोऽयमर्थः । एवमनुपद वक्ष्यमाण पचिमच्योरित्यपि बोध्यम् । “कीचको दैत्यभिद्वाताहतसस्वनवशयो. । पेचको गजलाङ्गलमूलोपान्ते च कौशिके । मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्त वाच्यवत् कृीब स्रोतोऽञ्जनान्धकारयो' इति मेदिनी । जनेः ॥ 'जठरः कठिनोऽपि स्यात् इत्यमरः । जठरो न त्रिया कुक्षौ बद्धकर्कटयोत्रिषु' इति मेदिनी । वचित्र ॥ “वठरः कुक्कुटे वण्टे शठे च' इति मेदिनी । ऊर्जि ॥ “तमूर्दरन्नपृणतायनेन' इति मन्त्रः । हर्यतेः ॥ 'हर्य गतिकान्त्योः ।' हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षय मानभेदे स्यादकुप्ये च नपुसकम्' इति मेदिनी । जनेः ॥ तु इत्यविभक्तिकम् । तुप्रत्ययः । रेफश्चान्तादेशः । उऊणतेः ॥ ‘ऊर्णा मेषादिलोन्नि रूयादावतें चान्तरा ध्रुवोः' इत्यमर । ध्रुवोर्मछे य आवर्त

स्तत्रेत्यर्थः । “ अन्तरान्तरेण' इति द्वितीया । दधाते ॥ “धान्यं त्रीहिषु धान्याके' इति
६६०
[उणादिषु
सिद्धान्तकौमुदीसहिता

७२९ । ऋजेः कीकन् । ऋ९ज्जंकि इन्द्रो धूमश्च ।

७३० । तनोतेर्डउः सन्वञ्च । ’तिउः पुंसि झीबे च' ।

७३१ । अभेकपृथुकपाका वयांसि । ’ऋधु वृद्धौ' । अतो बुन् । भकार श्वान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।

७३२ । अवद्याबमाधमार्वरेफाः कुत्सिते । वदेर्नपि यत् । अवद्यम् । अवतेरम: । बस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतस्तौ दादिकात् अ: रेफः ।

७३३ । लीरीडगेर्हस्खः पुट् च तरो श्लेषणकुत्सनयो । तरौ प्रत्ययौ क्रमात्स्तो धातोर्हस्वः प्रत्ययस्य पुट् । लिप्त श्लिष्टम् । रिग्रं कुत्सितम् ।

७३४ । किशेरीचोपधायाः कल्लोपश्च लो नाम्च । छिशेः कन्ख्यादु पधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । किन्त्वफलं चिन्त्यम् ।

७३५ । अश्श्रोतेराशुकर्मणि वरट् च । चकारादुपधाया ईत्वम् । ईश्वरः। ७३६ । चतेरुरन् । चतुरः ।

७३७ । प्रा (प्रेऽ) ततेरन् । प्रातः ।

७३८ । अमेस्तुट् च । अन्तर्मध्यम् ।


मेदिनी । तनोते ॥ “चालनी तितउः पुमान्' इत्यमरः । “चालन तितउन्युक्तम्' इति कोशान्तरम् । “तिउ परिपवन भवति' इति पस्पशायां भाष्यम् । “स्याद्वासुतु हिडु तितउ. इति पुनपुसकवर्गे त्रिकाण्डशेषः । अर्भक ॥ “अर्भकः कथितो बाले मूर्खऽपि च कृशेऽपि च । पृथुकः पुसि चिपिटे शिशौ स्यादभिधेयवत् । पाकः परिणते शिशौ । कशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी । अवद्य ॥ *निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । विपूयकुत्सितावद्यखेटगह्यणका समा' इति सर्वत्रामरः । “अधम स्याद् ऊनेऽपि' इति मेदिनी । “अर्वा तुरङ्गमे पुसि कुत्सिते वाच्यलिङ्गक’ । रेफो रवणें पुसि स्यात् कुत्सिते पुन रन्यवत्' इति च । लीरीडोः ॥ “लिप्त विषात्ते भुक्ते च वाच्यवत् स्याद्विलेपित ' इति विश्वः । कृिशेः ॥ “कीनाशः कर्षकक्षुद्रोपाशुघातिषु वाच्ववत् । यमे ना' इति मेदिनी । ईश्वर इति ॥ स्त्रियां टित्वात् डीप् । ईश्वरी मछद्योदात्ता । वनिपि डीब्रयोस्तु आद्युदात्ता । पुयोगलक्षणे डीषि अन्तोदात्ता । “स्थशभास' इति वरजन्तादपि तु ईश्वरेति विवेक । 'ईश्वरो मन्मथे शम्भौ नाथे स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति मेदिनी । “इश्वर शङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा' इति वोपालितः । विन्यस्तमङ्गलमहौषधिरीश्वरायाः’ इति भारवि । दशपाद्यान्तु सूत्रान्तरमपि । “हन्तेरन् घश्च' रन्प्रत्ययः ख्या - घश्चादेशः ।

हन्यते गम्यतेऽतिथिभिः घर गृहम् । प्रातरिति ॥ “अत सातत्यगमने ।' प्र
चतुर्थ: पाद:]
६६१
बालमनोरमा

७३९ । दहेगों लोपो दश्च नः । गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य

७४० । सिचेः संज्ञायाँ हनुमो कश्च । सिञ्चतेः कप्रत्ययो हकारादेशी नुम्च स्यान् । सिंहः ।

७४१ । व्याडिः घ्रातेश्च जाता । कप्रत्ययः स्यात् । व्याघ्रः ।

७४२ । हन्तरच्युर च । घारम् ।

७४३ । क्षमरुपधालोपश्च । चाद्च् । क्षमा ।

७४४ । तरतेर्दूि: । त्रयः । त्रीन् ।

७४५ । ग्रहेरनिः । ग्रहणिः । डीप् । ग्रहणी व्याधिभेदः ।

७४६ । प्रथेरमच । प्रथमः ।

७४७ । चरश्च । चरमः ।

७४८ । मङ्गरलच । मङ्गलम् ।

          ॥ इत्युष्णादषु पञ्चमः पादः ।

स्वरादिपाठादव्ययत्वम् । दहेः ॥ 'नगो महीरुहे शैले भास्करे पवनाशने ' इति मेदिनी । सिचेः ॥ 'सह कण्ठीरवे राशौ सत्तमे चोत्तरस्थिते । सिही क्षुद्रबृहत्योः स्याद्वासके राहु मातरि' इति विश्व । 'हिसेर्वर्णव्यत्ययत सिह' इति व्युत्पत्त्यन्तरम् । व्याङिः ॥ 'व्याघ्र स्यात्पुसि शार्दूले रतैरण्डकरञ्जयो. । श्रेष्ठेनरादुत्तरस्थ कण्टकार्याञ्च योषिति' इति मेदिनी हन्तेः ॥ 'घोर भीमे हरे घोर.’ ३शात विश्वः । ग्रहेः ॥ 'ग्रहणी रुक्प्रवाहिका' इत्यमरः । प्रथेः ॥ “प्रथमस्तु भवेदादों प्रधानेऽपि च वाच्यवत्' इति मदिनी । 'प्रथमचरम ’ इति सर्वनामत्वात्पक्षे जस* शी । प्रथमे प्रथमा । चरेश्च ॥ चरमे । चवरमाः । 'प्रथिचरिभ्याम्' इति सुवचम् । मङ्गेरलचु ॥ उखवखेत्यादिदण्डके मगि* पठ्यते । 'मङ्गला सितदूर्वाया मुमाया पुसि भूमिजे । नपुसक तु कल्याणे सर्वार्थे रक्षणेऽपि च' इति मेदिनी । भावे ष्यनि माङ्गल्यम् । तत्र साधुरिति यत् । “मङ्गल्य स्यातूयमाणाश्वत्थाबल्वमसूरक ! त्रया शम्या मधपुष्पीमिसिशुकृवचासु च । रोचनायामथो दन्नि कीब शिवकरे त्रिषु' इति मेदिनी ॥ ॥ ॥

              ॥ इत्युणादयु पञ्चमः पाद' ।

प्राचा तु कतिपयानामेवोणादीनामुपन्यास कृत. । सोऽपि नैकप्रघट्टकतया । किन्तु विच्छिदेति स्पष्टमेव । तत्रापि प्रमाद लेशतो दर्शयाम । “भजो ण्वि ' इति ण्विप्रकरणे, *छन्दसि सहः, वहश्च' इत्युपन्यस्य, “परौ व्रजेः ष पदान्त' इति ण्विस्तेनैव ष । परित्राट् इति तावत्

प्रावो ग्रन्थः । तद्याख्याया तत्पौत्रेण पञ्चपाद्युणादिसूत्रे इदं पठ्यते इत्युक्तम् । तन्न । किव्वचि
६६२
[उणादयः
सिद्धान्तकौमुदीसहिता

इति किब्दीर्घौं प्रक्रम्य, “परौ ब्रजे.’ इति सूत्रस्य पाठात् । अस्मिन्नशे पञ्चपादीदशपाद्योरेक वाक्यत्वात् । यदपि प्राचो ग्रन्थे कचित्पठ्यते चिाणिति तदायपाणिनीयत्वादुपेक्ष्यम् । एतेन प्रघट्टकान्तरे तु परित्रजा दीर्घश्चेति केचिदिति प्राचो ग्रन्थोऽपि प्रत्युक्तः । सूत्रारूढे सर्वसम्मते चार्थे केचिदित्युत्तेरप्रामाणिकत्वात् । यदपि धनर्तिचक्षिडुपिनपिजनियजेरुस् इति पठित तदप्य नाकरम् । तथा हि । जनरुास । अर्तिपवपियजितनिधनितपिभ्यो नित् । एतेर्णिञ्च । 'चक्षेः शिञ्च' इति सर्वसम्मत पाठ । “वपूषि तस्मै वपुषेो वपुष्टरम्' इत्यादिमन्त्रेष्वाद्युदात्ततया अनु कूलश्च । वेदभाष्येऽप्येवमेव स्थितम् ॥ इति द्वितीये प्रमादाः ॥ तृतीयेऽपि * स्तनिदूषिपुषि गदिमदिहृदिभ्यो णरित्नुच्’ इति प्राचा पठितम् । तत्र दूषिहृदी प्राचां वृत्तिकृता ग्रन्थे कापि न पठितौ । दूषयित्नु हृदयित्नुरिति प्रयोगोऽप्याकरे न दृष्टः । स्तनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठ । घुषिगन्धिमण्डिजनिगमिभ्य इति दशपाद्यामधिकमित्यन्यदेतत् । यदपि श्रुदक्षिस्पृहिगृहिदृजिभ्य आय्य इति पठित्वा दाराय्य जयाय्य इति प्राचेोक्त तदपि न । दृजिग्रहणस्याकरविरुद्धत्वात् । यदपि जूविशिभ्यां झञ् गण्डिमण्डिजनिन्दिभ्यश्चेत्युद्धका गण्ड यन्तो जनयन्त इत्युदाहृत प्राचवा, यञ्च गण्डयन्त इति प्रतीकमुपादाय मेघनादमिति व्याख्याय गडि वदनैकदेशे' इति व्याख्यातृभिर्विवृतं तदेतत्सर्व प्रामादिकम् । तथा हि उणादिवृत्तिषु गडीति निरनुषङ्ग पठित्वा “गड सेचने' इति विवृतम् । अयामन्त' इति सूत्रवृत्तिन्यासहरदत्तादि सकलग्रन्थेष्वेवम् । माधवग्रन्थेऽन्येवमेव । युक्तचैतत् । मघ इति व्याख्यान प्रति सचनार्थ स्यैवानुगुणत्वात् । जनेन पाठोऽयप्रामाणिक । जिधातुं पठित्वा जयन्तः पाकशासनिरिति सर्वैर्निवृत्तत्वात् अप्रसिद्धत्वाच ॥ इति तृतीये प्राचः प्रमादाः ॥ यदपि कृगृस्तृजागृभ्य किन् । गीर्तिः स्तृविरिति । तदाप लापत्रमप्रयुक्तमव । ‘कृ विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने' इति प्राचेो ग्रन्थ विवृण्वतामुक्तिरपि मूलाशुछैव हेया । जूगृस्तृजागृभ्यः किन् इति पाठः उणादवृत्तकृता माधवादीनाञ्च सम्मत. । जीविं पशु । शीर्विहिंस्र. । स्तीर्विरध्वर्यु रिति च तत्तद्वन्थेष्दाहृतम् । स्तृ इत्यस्य दीर्घौन्तत्वे एव हि, 'ऋत इद्धातो' इतीत्व लभ्यते न तु हस्वान्तत्वेऽपि । तस्माद्यथाकरमेव ग्रहीतुमुवितामिति दिक् । 'लाज्याहात्वरिभ्यो निरित्य प्यनाकरम् । वीज्याज्वरिभ्यो निरिति पठित्वा सूत्रद्वयानन्तरं वहिश्रीति सूत्रे ग्लाहात्वरिभ्यो नित्’ इति सूत्रितत्वात् । तूणीरथ. सदानव इत्यादावाद्युदात्तदर्शनाच्च । न च 'त्रियां क्तिन् इत्यधिकारस्थं वार्तिकमेवेद प्राचोदाहृत न तूणादिस्थमिति वाच्यम् । एवमपि त्वरते पाठस्यानु चितत्वात् । न ह्यसौ वार्तिकेऽस्तीति दिक् । एवं संस्त्याने स्त्यायतेर्डडिति प्राचोदाहृतमप्यनाकरम् । स्यायतेङ्गंडित्येव सूत्रस्याकरे पञ्चपाद्यान्दशपाद्याश्च उपलम्भात् । सस्याने स्यायतेङ्केड् स्त्री सूते सप्प्रसवे पुमान्' इति तु भाष्ये श्लोकपाठ । स एव माधवेनोपन्यस्तः । न तु सूत्रपाठस्य तथात्वं दृश्यते । एतद्भन्थव्याख्यातृणामाप प्रमादा ऊह्या । यथा पाणिन्यादिमुनीनिति व्याचक्षाणैरुक्तम् । मनेरुचोपधाया इति । न ह्यवविध सूत्र पञ्चपाद्या दशपाद्यामप्यस्ति । अत इत्यनुवर्तमाने मनेरुचेति सूत्रितत्वात् इति दिक् ॥ इति चतुर्थे प्राचः प्रमादाः ॥

              ॥ श्रीरस्तु ॥
अथ उत्तरकृदन्तप्रकरणम्
  ' ३१६९ । उणाद्यो बहुलम् । (३-३-१)'

  ॥ एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः । ।
    ॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । ।
॥ कार्याद्विद्यादनूबन्धमेतच्छास्रमुणादिषु' (भाष्यम्) ।
  '॥ ३१७० । भूतेऽपि दृश्यन्ते । (२-३-२) ।'
३१७१ । भविष्यति गम्याद्यः । (३-३-३)
  ॥ ३१७२ । दाशगोौ संप्रदाने । (३-४-७३) ।



अथ उत्तरकृदन्तप्रक्रिया. निरूप्यन्ते—उणाद्यो बहुलम् ॥ तृतीयेऽछद्याये तृतीय पादस्यदमादिम सूत्रम् । वर्तमाने संज्ञायाञ्चेति ॥ ‘वतमाने लट् ’ इत्यतः 'पुवस्सज्ञायाम् ' इत्यतश्च तदनुवृत्तेरिति भाव. । अत एव नजि हन एह च नञ्पूर्वाद्धन्तेरसिप्रत्यये प्रकृते एहादेशे व्युत्पन्न अनेहस्शब्दो वर्तमानकाल एवेत्युक्त भाष्ये । सज्ञाशब्दश्चात्र रूढशब्दपरः । वैदिकानामपि शब्दानामुपलक्षणम् । अत एव 'नैगमरूढिभव हि सुसाधु' इति वार्तिकम् । वैदिका रूढशब्दाश्चौणादिका इति भाष्यञ्च सङ्गच्छते । रूढाश्चैते उणादिप्रत्ययान्ताः अवयवाथै शून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः । उणादयो वत्यनुखका बहुलग्रहणस्य प्रयोजनमाह । केचिदविहिता अप्यूह्या इति ॥ तदेवाह । संज्ञास्वित्यादि ॥ भाष्यस्थोऽयं श्लोकः । डित्थो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासम्भवमूह्याः । गुण निषेधादिकार्यवशात् अनूबन्ध विद्यात् । अनूबन्धमित्यत्र 'उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः । एतत् उणादिषु शास्र शासितव्यम् । “कृवापाजि' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि अयैव बहुलग्रहणस्य प्रपञ्च इत्यर्थः । भूतेऽपि दृश्यन्ते ॥ उणादय इति शेषः । वर्तमाना धिकारादिदं भूतग्रहणम् । दृशिः प्रयोगानुसारार्थः । इद सूत्रं बहुलग्रहणवत्प्रपञ्चार्थम् । भविष्यति गम्यादयः ॥ भविष्यति काले गम्यादयश्शब्दाः णिनिप्रत्ययान्ताः निपात्यन्ते

इत्यर्थः । ग्रामङ्गमीति निपातनान्नात्र णित्वम् गमिष्यन्नित्यर्थः । प्रस्थायी प्रस्थास्यमान इत्यर्थः ।
६६४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

एतौ संप्रदाने कारके निपात्येते । दाशन्ति तस्मै दाश । गां हन्ति तस्मै गोत्रोऽतिथिः ।

 ३१७३ । भीमाद्योऽपादाने । (३-४-७४)

भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलति ।

 ३१७४ । ताभ्यामन्यत्रोणाद्यः । (३-४-७५)

संप्रदानापादानपरामशर्थ ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वत्र्म । चरितं तदिति चर्म ।

 ३१७५ । तुमुन् बुलौ क्रियायां क्रियार्थायाम् । (३-३-१०)

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्त । मान्तत्वाद्व्य यत्वम् । कृष्णं द्रटुं याति । कृष्णं दर्शको याति । अत्र वाऽसरूपेण तृजादयो न। पुनर्ण्वुलुक्तेः ।

 ३१७६ । समानकर्तृकेषु तुमुन् । (३-३-१५८)

अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेघूपपदेषु धातोस्तुमुन्ख्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ।


तुमुन्ण्वुलौ ॥ क्रियार्थायामिति ॥ क्रयोद्देश्यभूतक्रियावृत्तिधातौ उपपदे इत्यर्थ भविष्यतीत्यनुवर्तते । तुमुनि नकार इत् मकारादुकार उच्चारणार्थ. । ण्वुलि णलावितौ, वोरका देशः । मान्तत्वादिति ॥ तुमुनेो मान्तकृत्वात् “कृन्मेजन्त' इत्यव्ययत्वमित्यर्थः । ततश्च “अव्ययकृतो भावे' इति वचनाद्रावे तुमुन् । ण्वुल् तु कर्तर्येव । कृष्णं द्रष्टुमिति ॥ 'न लोकाव्यय' इति न षष्ठी । कृष्णकर्मक भविष्यद्दर्शनार्थ यानमित्यर्थः । अत्र यातीत्युपपदम् । अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानाथेत्व तुमुना द्योत्य वाच्य वा । कृष्णं दर्शको यातीति ॥ कृष्णं द्रक्ष्यन् तदर्थ यातीलयर्थ । “ अकेनोर्भविष्यदाधमण्र्ययो ' इति न षष्ठी । ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहिताना तृजादीनामप्रवृत्तावपि ण्वल्विषये कर्तरि तृजादयः कुतो न स्यु । न च विशेषविहितेनानेन ण्वुला तृजादयो बाध्यन्ते इति वाच्यम् । वासरूपविधिना तद्वाधस्य पाक्षिकत्वादित्यत आह । अत्रेति । क्रियार्थक्रियेोपपदे विषये वासरूपविधिना पक्षे प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः । आदिना “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इत्यादिसङ्गहः । कुतोऽत्र तृजादयो नेत्यत आह । पुनर्ण्वुलुक्तेरिति ॥ ण्वुल् तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् क्रियार्थक्रियोपपदे विषये भवतीति पुनरिह ण्वुल्विधानात् तदितरतृजादयो न भवन्तीति विज्ञायते इति भावः । समानकर्तृ

केषु ॥ तुमुन्ण्वुलौ क्रियायाम् इत्येव सिद्धे किमर्थमिदमित्यत आह । आक्रियार्थेति
प्रकरणम्]
६६५
बालमनोरमा
      ३१७७ ॥ ३शक थेषु तुमुन्
             (३-४-६५)
   एघूपपदेषु धातोस्तुमुन्यान् । शक्रोति भोक्तुम् । एवं धृष्णोतीत्यादौ

अर्थग्रहणमस्तिनैव संबध्यते न । अस्ति भवति विद्यते वा

      ३१७८ । प षु । (३-४-६६)
    पर्याप्तिः पूर्णता । तद्वाचिषु सामथ्र्यवचनेपूपपदेषु तुमुन्ख्यात् । पर्याप्ती

भोक्तुं प्रवीणः कुशलः पटुरित्यादि पयाप्तिवचनेषु' किम् । अलं भुक्त्वा अलमर्थेषु' किम् । पर्याप्त भुङ्गे । प्रभूततेह गम्यते न तु भोक्तुः सामथ्र्यम्

    ३१७९ कालसमयवेलासु तुमुन् । (३-३-१६७)
     पर्यायोपादानमर्थोपलक्षणार्थम् । काला थेपूपपदेषु तुमुन्स्यात् । काल

समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते तेनेह न । भूतानि कालः पचतीति वार्ता ।


इच्छार्थेष्विति ॥ 'इच्छार्थेषु लिङ्कलोटौ' इत्यतस्तदनुवृत्तेरिति भाव इच्छति भोक्तुः मिति । अत्र इच्छत्युपपदार्थस्य इच्छाया भ ोजनोद्देश्यत्वाभावेऽपि तुमुन् । इच्छार्थेष्वित्यर्थ प्रहणस्य प्रयोजनमाह । वष्टि वाञ्छति वेति । यद्यपि वशेः छान्दसेषु परिगणन धातुपाठे तथापि “वष्टि भागुरिः’ इति वार्तिकप्रयोगात् लोकेऽपि प्रयोग इति भाव शकधृष ॥ शकधृषज्ञा इति सूत्रमप्यक्रियोपपदार्थम् । शक्रोति भोक्तुमिति द्देश्यत्वाभावेऽपि तुमुन् । एवमिति धृष्णोति जानाति ग्लायति घटते आरभते लभते क्रमते उत्सहत अर्हति वा भोक्तुमित्युदाहार्यम् । अस्तिनैवेति न तु शकादिनेत्यर्थ कुत इत्यत आह । अनन्तरत्वादिति ॥ सन्निहितत्वादित्यर्थः । पर्याप्तिवचने पर्याप्ति इत्यस्य विवरणम् । पूर्णतेति ॥ अलमर्थेष्वित्यस्य विवरणम् । सामथ्र्यवचनेष्विति पर्याप्तो भोक्तुमिति ॥ अन्यूनसामथ्र्यवानित्यर्थः । वचनग्रहणस्य फलमाह् । प्रवीणा इत्यादिअलं भुक्त्वेति । अत्र अलमिति प्रतिषेधार्थकम् । नतु पर्याप्त्यर्थकमिति पर्याप्तं भुङ्गे इति ॥ बहुलमन्न भुङ्के इत्यर्थः । प्रभूततेति कालसमयवेलासु ॥ अक्रियोपपदेऽपि प्रवृत्त्यर्थमिदम् । ननु कालपर्यायाणा कतिपयाना प्रहणात्तदितरस्मिन् अनेह आदिशब्दे उपपदे न स्यादित्यत आह । पर्यायोपादानमर्थो- पलक्षणार्थमितिअनुवर्तते इति प्रैषतिसर्गसूत्रादिति भावः । भूतानीति पृथिव्यादिपञ्चभूतानि कालः पचति उपचयापचयादिविकार प्रापयति इति वार्ता लोकवृत्तान्त

84
६६६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता
        ३१८० । भाववचनाश्रव । (३-३-११)
   भाव इत्यधिकृत्य वक्ष्यमाणा घञ्पादय: क्रियार्थायां क्रियायां भविष्यति

स्युः । यागाय यात । “तुमर्थान्' (सू ५८२) इति चतुर्थी ।

        ३१८१ । अण्कर्मणि च । (३-३-१२)
   कर्मण्युपपदे क्रियार्थायां क्रियायां चाण्स्यात् । ण्वुलोऽपवादः । काण्ड

लावो व्रजति । परत्वाद्यं कादीन्बाधते । कम्बलदायो ब्रजति ।


इत्यथ । भाववचनाश्च ॥ क्रियार्थाया क्रियायामिति भविष्यतीति चानुवर्तते । भावे चेत्यव सिद्धे वचनग्रहणस्य प्रयोजनमाह । भाव इत्यधिकृत्येति । भावे इत्यधिकृत्य घञादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थाया क्रियायां उपपदे भविष्यति काले विशेष विहितेनापि तुमुना समुचिता भवन्तीत्यथे । न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् । क्तत्युट् तुमुन् खलर्थेषु वाऽमरूपविधिनस्ति ’ इत्युत्तेरिति भावः । ननु यागाय यात्तात्यत्र यागस्य सम्प्रदानवाभावात् कथ चतुर्थीः नापि तादर्थ्य चतुर्थी तादर्थ्यर्च्य प्रत्ययेनैव लभा- दित्यत आह । तुमर्थादिति ॥ अण् कर्मणि व । चकारण क्रियार्थाया क्रियायामिति समुच्ची नदाह । क्रियार्थायां क्रियायाश्चेति ॥ तथा च क्रियार्थाया क्रियया कर्मणि चेत्थुपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् । कथैकोऽयमणु । कर्तरि कृदित्यधिकारात् । अत्र ' ण्वुल्तृचौ' इति बाधित्वा “कर्मण्यण्’ इति सामान्यविधिना अण् प्राप्त. तन्तावत्क्रियार्थाया क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल् बाधितुमुद्युद्धे पुनण्र्खल्विधिसामथ्येन वाऽसरूपविधरत्राप्रवृत्तेरुक्तत्वात् । तमिम ण्वुलम्बाधितुमयमण्विधिः । तदाह । ण्वुलोऽपवाद् इति ॥ 'तुमुन्एबुलौ' इति विहितस्य ण्वुलोऽपवाद इत्यथेः । एवञ्च ण्वुला बाधितस्य “कर्मण्यण्’ इत्यस्य अयमण्विधिः प्रतिप्रसवार्थ इति स्थितम् । ननु ण्वुला बाधितस्याण. प्रतिप्रसवेऽपि “ आतोऽनुपसर्गे' इति कप्रत्यय. कम्बलदायो व्रजतीत्यत्र दुर्निवारः । कप्रत्ययख्य कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तेः । न चाय वैशेषिकोऽण्विधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् । न ह्ययमपूर्वोऽण्विधि । किन्तु लाघवात् कर्मण्यण्’ इत्यणेवात्र प्रतिप्रसूयते । सच “कर्मण्यण् इत्यण् सामान्यविहितः “ आतोऽनुपसर्गे क ' इति वैशेषिकस्य नापवाद' । प्रत्युत कप्रत्यय एव तदपवाद । अतः कम्बलदायो व्रजती त्यत्र कर्मण्यणपवाद तुमुन्प्चुलाविति ण्चुलम्बाधित्वा कप्रत्ययः स्यादित्यत आह । परत्वाद्यं कादीन् बाधते इति ॥ आदिना सामगो गुरुकुल व्रजतीत्यादौ गापोष्टगित्यादिसङ्गहः । अण्कर्मणि चेति ह्यावर्तते । प्रतिप्रसवविधिरपूर्वविधिश्च । तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्ति । अपूर्वविधिविहितस्य त्वण. तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वात् कादिप्रल्या अणा अनेन बाध्यन्त इत्यर्थः । एतच भाष्ये स्पष्टम् । इत ऊथ्वेम् “लट्

शेषे च' इत्यादिसूत्रेषु क्रियार्थाया क्रियायामिति निवृत्तम् । भविष्यतीत्येवानुवर्तते इति
प्रकरणम्]
६६७
बालमनोरमा
         ३१८२ । पद्रुजविशस्पृशो घञ् । (३-३-१६)
 
   भविष्यतीति निवृत्तम् । पद्यनेऽसौ पादः । रुजतीति रोगः । विशतीति

वेशः । स्पृशतीति स्पर्श

            ३१८३ । सृ स्थिरे । (३-३-१७)
   स्' इति लुप्तविभक्तिकम् । स्थिरे कर्तरि स्मर्तेः घञ्स्यान् । सरति

कालान्तरमिति सार । * व्याधिमत्स्यवलेपु चेति वाच्यम् । (वा २१७४) अतीसारो व्याधि । “उपसर्गस्य' इति दीर्घः । अन्तर्भावितण्यर्थोऽत्र सरति । रुधिरादिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्य : । ‘सारो बले ढांशे च ।

                ३१८४ । भावे । (३-३-१८)
  सिद्धावस्थापन्न धात्वथ वाच्य धाताघ-स्यान् । पाकः । पाचका ।
           ३१८५ ।। स्फुरतिस्फुलत्योर्धञ् ि । (६-१-४७)
  अनयोरेच आत्वं स्याद्धञ्जि । स्फारः । स्फालः । : उपसर्गस्य घञ्-ि

(सू १०४४) इति दीर्घः । परीहारः । 'इकः काशे' (सू १०४५) । काशे उत्तरपदे इगन्तस्यैव प्रादेदीर्घः स्यान् । नीकाशः अनूकाश । 'इक:’ किम् ।


बोध्यम् । एदरुज ॥ कर्तरीलेयव । पद्यतेऽसाविति ॥ करणस्याप्यत्र विवक्षातः कर्तृत्वम् । एरच्' इत्यतः प्राक् घअधिक्रियते । रसृ स्थिरे ॥ लुप्तविभक्तिकमिति ॥ लुमपञ्चमीक मित्यर्थ.। स्थिरे कर्तरीति ॥ स्थिरे इति कर्तृविशेषणम् । न तूपपदमिति भाव । सर्तेरिति ॥ भ्वादेर्जुहोत्यादेश्च ग्रहणम्, न तु जुहोत्यादेरेव, व्याख्यानात् । तदाह । सरति कालान्तररामात सार इति ॥ अर्धचीदिपाठात् पुस्त्व कृीबत्वञ्च । अत एव च स्थिर इति नोपपदम् । व्याश्रीति ॥ वार्तिकमस्थिरार्थम् । सारो बल इति ॥ भाष्ये तु बले खदिरमार इत्यु दाहृतम् । भावे ॥ भावी भावना क्रिया सा च धातुत्वन सकलधातुवाच्यत्याद मूलव्याख्या वसरे सर्वधातुवाच्य क्रियासामान्य तद्विदेशषः पाकादिश्च धातुविशेषवाच्य. । तत्र क्रियासामान्य भावशब्दार्थ । तिड़ाच्य लिङ्गसङ्खयान्वयायोग्य साध्यावस्थापन्नम् । कृद्वाच्यन्तु लिङ्गसङ्खयान्वय येोग्य सिद्धावस्थापन्नम्, कृदभिहितो भावो द्रव्यवत्प्रकाशत इति भाष्यादिति प्रपञ्चितम् । तदाह । सिद्धावस्थापन्न इत्यादिनाघञ्जिति ॥ ‘पदरुज' इत्यतस्तदनुवृत्तरिति भाव । इकः काशे । उत्तरपदे इति ॥ 'अलुगुत्तरपदे ' इत्यतस्तदनुवृत्तरिति भावः । ढूलोपे पूर्वस्य’ इत्यतो दीर्घ इत्यनुवर्तते । 'उपसर्गस्य घञ्जयमनुष्ये' इत्यतो घञ्जीति । तेनैव

सिद्धे नियमार्थमिदम् । तदाह । इगन्तस्यैवेति ॥ दीर्घः स्यादिति ॥ घञ्जीति शेष ।
६६८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

प्रकाशः । “नोदात्तोपदेश-' (सू २७६३) इति न वृद्धिः । शम । आचमा देस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ।

       ३१८६ । अकर्तरि च कारके संज्ञायाम् । (३-३-१९)
  कर्तृभिन्ने कारके घञ्स्यात् ।
  
           ३१८७ । घमि च भावकरणयोः (६-४-२७)

रजेर्नलोपः स्यात् । राग । “ अनयोः किम् । रज्यत्यस्मिन्रङ्ग । प्रास्यत इति प्रास : । “ संज्ञायाम्' इति प्रायिकम । को भवता लाभो लब्ध । इत उत्तरं “भावे' ' अकर्तरि कारके' इति *कृत्यल्युटो बहुलम्' (सू २८४१) इति यावद्वयमप्यनुवर्तते ।

               ३१८८ । स्यदो जवे । (६-४-२८)

स्यन्देर्घञ्पि नलोपो वृद्ध-यभावश्च निपात्यते । स्यदो वेग: । अन्यत्र

           ३१८९ । अवोदैधौद्मप्रश्रथमिश्रथाः । (६-४-२९)

आचाम इति । अनाचमेरिति पर्युदासान्न वृद्धिनिषेध इति भावः । अपाणिनीयमिति ॥ “नोदात्तोपदेशस्य' इति वृद्धिनिषेधादिति भावः । अवकर्तरि ॥ कारक इति प्रत्ययार्थनिर्देश । न तूपपदम् । व्याख्यानात् । सज्ञाशब्देन रूढिर्विवक्षितः । तेन राग इति वक्ष्यमाणमुदाहरण सङ्गच्छते । घञ्जि ॥ ‘अनिदिताम्’ इति नलोपप्रकरणे ‘रज्ञेश्च' इत्युत्तरमिद सूत्रम्। तदाह । रडेजर्नलोपः स्यादिति ॥ सूत्रे शेषपूरणमिदम् । राग इति ॥ 'चजेोः कु घिण्ण्यतो: इति जस्य ग, नलोपे कृते उपधावृद्धिः रञ्जनक्रियेत्यर्थः, रञ्जनद्रव्य वा । प्रास्यत इति ॥ प्रपूर्वात् ‘असु क्षपणे' इत्यस्मात् ‘अकर्तरि च' इति करणे घनि प्रास इति रूपमित्यर्थः । प्रास्यन्ते क्षिप्यन्ते शत्रवाऽननेति प्रासः आयुधविशेषः । प्रायिकमिति ॥ स्पष्टमिद भाष्ये । ततश्च असज्ञायामपि कचिदय घञ् भवतीति भाव । तदाह । की भवतेति ॥ लाभ इति ॥ भावे घञ् । क• लाभ हिरण्यादिप्राप्तिरूपः लब्ध. सम्पन्न इत्यर्थ . । भवतेत्यस्य लब्ध इत्यत्रान्वयात् 'नलोक' इति षष्ठी निषेध. । अनुवर्तत इति । अत्र व्याख्यानमेव शरणम् । स्यन्दू प्रस्रवणे' इत्यस्मात् “ अकर्तरि च' इति घात्रि क्डिदभावात् “ अनिदिताम्' इति नलोपो न प्राप्तः । तत्र स्यन्देश्चेत्युक्तौ यद्यपि नलोपस्सिद्यति । तथापि कृते नलोपे उपधावृद्धिः स्यात् । तत्र नलोपमुपधावृच्द्यभावश्च प्रापयितुमाह । स्यदो जवे ॥ स्यदो वेग इति ॥ वेगे रूढोऽयम् । अन्यत्रेति ॥ प्रस्रवणे इत्यर्थ । अवोदैधौझा ॥ अवोद, एध, ओद

प्रश्रथ, हिमश्रथ, एषा द्वन्द्व । अवोद इति ॥ घञ्जि नलोपो निपात्यते । कृते नलोपे
प्रकरणम्]
६६९
बालमनोरमा
  अवोदः अवछेदनम् । एध इन्धनम् । ओदा उन्दनम् । श्रन्थेर्नलोपो

वृद्ध-यभावश्च । प्रश्रथः । हिमश्रथः ।

      ३१९० । परिमाणाख्यायां सर्वेभ्य’ । (३-३-२०)

अजपोर्वाधनार्थमिदम् । एकस्तण्डुलनिचाय तण्डुलाना निचायः राशिं परिच्छिद्यते । द्वौ शूर्पनिष्पावौ । शूर्पण निष्पावौ । द्वैौ कारौ । अत्र विक्षिप्यमाणो धान्यादिः परिच्छिद्यते । ‘दारजारौ कर्तरि णिलुक्च' (वा २१८२) । दारयन्तीति दाराः । जरयतीति जारः उपपति


आदुण । लघूपधगुणस्तु न भवति । “न धातुलोपे' इति निषेधात् । एध इति ॥ “ि इन्धी दीप्तो ' इत्यस्मात् घञ्जि नलेष । 'न धातुलोप' इति निषेध बाधित्वा गुणश्च निपात्यते । ओोइ इति ॥ उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते । श्रन्थेरिति ॥ प्रपूर्वस्य हिमपूर्वस्य च घञ्जीति शेषः । परिमाणाख्यायां ॥ घञ्जिति ॥ शेषपूरणम् । सर्वेभ्य धातुभ्य अकर्तरि कारके वाच्ये घञ् स्यात् प्रत्ययार्थस्य परिच्छेदे गम्ये इत्यर्थः । ननु 'अकर्तरि कारके इलेयव सिद्धे किमर्थमिदमित्यत आह । अजपोरिति ॥ “एरच् ' 'ऋदोरप्' इति वक्ष्यमाणयो बाधनाथामल्यथ । ' अकतेरि च' इति घञ् तु ताभ्या विशेषविहिताभ्या वाच्यवत, सरूपत्वन वाऽसरूपविधेरप्रवृत्तेरिति भावः । एकस्तण्डुलनिचाय इति । निष्कृष्य चीयते सद्दीक्रियते इति निचायः । कर्मकारके वाच्ये ‘एरच्' इत्यस्यापवादो घञ् । तण्डुलनिचायशब्दे विग्रह दर्शयति तण्डुलानामिति ॥ निचायशब्दस्य विवरणम् । राशिरिति ॥ परिच्छिद्यते इति ॥ तण्डुलावयवकसङ्घातात्मक राशिरेकत्वेन परिच्छिद्यते इत्यर्थ. । द्वौ शूर्पनिष्पावाविति ॥ निष्पूयते तुषापनयनेन शोछद्यते इति निष्पाव. तण्डुलादिराशि शूर्पण निष्पाव शूर्पनिष्पाव । “कर्तृकरणे कृता बहुलम्' इति समासः । द्वित्वन्तु शूर्पद्वारा निष्पावेऽन्वति । अतश्शूर्पद्वित्वमार्थिकम् । न तु शाब्दमिलेकवचन निबधम् । तदाह । शूर्पणेत्यादि । द्वौ काराविति ॥ कीर्यते विक्षिप्यते इति कार । धान्यादिराशिः कर्मणि घञ् अवपवाद । तदाह । अत्र विक्षिप्यमाण इति ॥ न च धातोरित्यधिकारादेव धातु मात्रात्सिद्धे सर्वग्रहण व्यर्थमिति शङ्कयम् । प्रकृत्याश्रय एवापवादा बाछद्यते । नत्वर्थाश्रय इत्येतदर्थत्वात् । तेनेह न । एका तिलोच्छूितिः । उच्छूीयते ऊध्वीक्रियते इत्युच्छितिः । ऊध्र्व कृतो राशि. कर्मणि त्रिया क्तिन् । स च अर्थाश्रयत्वात् प्रकृत्याश्रयत्वाभावात् नानेन घञ्जा बाछद्यते । किन्तु एरच् ‘ऋदोरप्' इति प्रकृत्याश्रयावेव अजपौ बाछेते इति भाष्ये स्पष्टम् । दारजाराविति ॥ वार्तिकम् । “दृ विदारणे', 'जू वयेोहानौ' आभ्या ण्यन्ताभ्याङ्कर्तरि घञ् । णिलोप बाधित्वा णिलुक् चत्यर्थः । दारयन्ति चित्त विद्रावयन्तीति दारा भार्या । “दारा पुसि च भूम्न्येव' इत्यमर । घजि णिलुक् । ण्याश्रयवृद्धौ निवृत्तायां घञ्जाश्रया वृद्धि । तदाह । दारयन्तीति दारा इति ॥ जरयति नाशयति कुल मिति जार जूधातोण्यन्तात् घञ् णिलुक् । णिलोपे सति तु तस्य परनिमित्तकत्वेन

अचः परस्मिन्’ इति स्थानिवत्वात् घञ्जाश्रया वृद्धिः न स्यात् । न च णिनिमित्तैव
६७०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता
              ३१९१ । इङश्च । (३-३-२१)

घञ् । अचोऽपवादः । उपेत्यास्माद्धीयते उपाध्यायः । “ अपादान स्त्रियामुपसंख्यानं तदन्ताच वा डीष्' (वा २१८४) । उपाध्याया—उपाध्यायी । शू वायुवर्णनिवृतेषु' (वा २१८५) । * शू' इत्यविभक्तिको निर्देश । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । नित्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे त्क्त. । “गौरिवाकृतनीशार प्रायेण शिशिरे कृश:’ । अकृतप्रावरण इत्यर्थः । प्रदक्षिणप्रसव्यगामिनां शारा णाम्' इति वार्तिककारप्रयोगाद्क्षेष्वपि शार इति भवति ।

            ३१९२ । उपसर्गे रुवः । (३-३-२२)

उपसर्गे' किम् । रव

        ३१९३ । अभिनिसः स्तनः शब्दसंज्ञायाम् । (८-३-८६)

अस्मात्स्तनः सस्य मूर्धन्यः अभिनिष्टानो वर्णः । शब्दसंज्ञायां किम् अभिनिःस्तनति मृदङ्गः ।


वृद्धिरस्त्विति वाच्यम् । 'जनीजूष्क्रसुरञ्जोऽमन्ताश्च' इति मित्वे 'मिता हस्व.' इति णिनि मित्तकहस्वापत्ते । णिलुकि तु तस्य परनिमित्तकत्वाभावेन स्थानिवत्वाभावान्न हस्वप्रसङ्गः । तदाह । जरयतीति जार इति ॥ उपपतिरिति ॥ “जारस्तूपपतिस्समौ' इत्यमरः । इङश्च ॥ घञ्जिति शेषपूरणम् । ‘इड् अध्ययने'नित्यमधिपूर्वः। अस्मादकर्तरि कारके घनित्यर्थः। अकर्तरि चेति सिद्धेराह । अचोऽपवाद् इति ॥ 'एरच' इयस्यापवाद इत्यथै. । उपेत्येति ॥ समीपम्प्राग्य यस्मादधीते स उपाध्यायः इत्यथे । अपादाने घनिति भाव. । 'आख्यातोपयोगे इत्यपादानत्वम् । अपादाने इति ॥ अपादानकारके वाच्ये त्रीत्वे गम्ये इडो घञ्ज उपसङ्खया नमित्यर्थः । तदन्ताञ्च वा डाषात ॥ वार्तिकम् । “ अपादाने स्त्रियाम्' इति विहितघञ् न्तातू इत्यर्थः । अत्र पठितमेव वार्तिक स्त्रीप्रत्ययाधिकारे या तु खयमेव अध्यापिका, तत्र वा डीषित्युपन्यस्त मूले । ननु “ अकर्तरि च' इत्येव सिद्धे किमर्थङ्को विधानमिति चेन्न । घअनुक्रमणमजपोर्विषये' इति ‘एरच’ ‘ऋदोरप्' इत्यजपोरेव विषये ‘अकर्तरि च' इति घञ्वि धिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'त्रियां क्तिन्' इति क्तिन्विषये घनि अप्राप्त “ अपादाने उपाध्यायात उपेत्य अस्यास्सकाशादधीयते इत्यर्थ शूवाग्विति ॥ वार्तिकम् । अविभांक्तिवकमिति ॥ लुप्तपञ्चमीकमित्यर्थः । वायौ वणे निवृत्ते च कर्तरि शृधातोर्घजित्यर्थः । अपेोऽपवादः । इशारो वायुरिति ॥ शीर्यन्ते पर्ण फलादीनि यैरिति विग्रहः । तदाह । करणे घञ्जिति ॥ चित्रीकरणमिति ॥ शीर्यन्ते चित्रीक्रियन्ते पटादय अनेनेति भावः । गौरिवेति ॥ भाष्यस्थ श्लोकार्धम् । नशिार इत्यत्र उपसर्गस्य घा'ि इति दीर्घः । अक्षे शारशब्द साधयति । प्रदक्षिणेति ॥ वार्तिककार

प्रयोगादिति ॥ पञ्चमस्य द्वितीये'अनुपदसर्वान्नायानयम्’ इति सूत्रभाष्ये स्थितमिदम्। उपसर्गे
प्रकरणम्]
६७१
बालमनोरमा
             ३१९४ । समि युदु वः । ३-३-२३)

संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः ।

              ३१९५ । श्रिणीभुवोऽनुपसर्गे । (३-३-२४)

श्रायः । नाय: । भावः । * अनुपसर्गे' किम् । प्रश्रयः । प्रणयः । प्रभव । कथम् *प्रभावो राज्ञः’ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथम् । राज्ञो नय:’ इति । वाडुलकान्

               ३१९६ । वो क्षुश्रुवः । (३-३-२५)

विक्षावः । विश्रावः । * वौ' किम् । क्षवः । श्रवः ।

              ३१९७ । अवोदोर्नियः । (३-३-२६)

अवायोऽधोनयनम् । उन्नाय: ऊध्र्वनयनम् । कथम् “उन्नयः उत्प्रेक्षा इति । बाहुलकान् ।

              ३१९८ । प्रे दुख्तुलुवः । (३-३-२७)

प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे' इति किम् । द्रवः । स्तवः । स्रव ।

              ३१९९ । निरभ्योः पूल्वोः (३-३-२८)

निष्पूयते शूर्पदिभिरिति निष्पावो धान्यविशेषः । अभिलावः । “निर भ्योः ' किम् । पव. । लवः ।

               ३२० । उन्न्योः । (३-३-२९)

उद्वारः । निगारः । * उन्न्याः किम् । गर ।

           ३२०१ । कृ धान्ये । (३-३-३०)

रुवः ॥ घअिति शेषः । उपसर्गे उपपदे रुधातोर्घलित्यर्थः । अवपवादः । समि युदुदुवः ॥ समित्युपसर्गे उपपदे यु द्रु दु एभ्यः घनित्यर्थः, अबपवाद । श्रिणी ॥ उपसर्गे असति श्रि, नी, भू, एभ्यो घजिल्यर्थः, अजपेरपवाद । बाहुलकादिति ॥ 'कृल्यल्युटा बहुलम् इति बहुलग्रहणादियर्थः । वौ क्षुश्रुवः ॥ वि इत्युपसर्गे उपपदे क्षु, श्रु, धातोर्घवित्यर्थः । अबपवादः । अवोदोर्नियः ॥ अव, उत्, अनयोरुपपदयोः नाधाताधाअत्यथः । अजपवादः । उन्नय इत्यस्य विवरणम् । उत्प्रेक्षेति । प्रे दुस्तुखुवः ॥ प्र इत्युपपदे दु, सुतु, सुषु, एभ्यः घञ्जित्यर्थ. । अबपवाद । निरभ्योः ॥ निर्, अभि, अनयोरुपपदयोर्घजित्यर्थः । अबपवादः ।

उन्न्योझैः ॥ उत्, नि, इत्युपपदयोर्घनित्यर्थः, अबपवादः । कृ धान्ये ॥ कृ इति
६७२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

कृ इत्यस्माद्धान्यविषयकादुन्योर्घञ्स्यात् । उत्कारो निकारो धान्यस्य विक्षेप इत्यर्थ । “धान्ये' किम् । भिक्षोत्करः । पुष्पनिकरः ।

         ३२०२ । यज्ञे समि स्तुवः । (३-२-३१)

समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगा: स देशः संस्ताव । “यज्ञे किम् । संस्तवः परिचयः ।

          ३२०३ । प्रे स्रोऽयज्ञे । (३-३-३२)

अयज्ञे' इति छेदः । यज्ञे इति प्रकृतत्वात् । प्रस्तरः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ।

        ३२०४ । प्रथने वावशब्दे । (३-३-३३)

विपूर्वात्स्तृणातेघेञ्स्याद्दृशव्दविषये प्रथने । पटस्य विस्तारः । “ प्रथने' किम । तृणविस्तर । * अशब्दे' किम् । ग्रन्थविस्तर ।

        ३२०५ । छन्दोनानि च । (३-३-३४)

स्र' इत्यनुवर्तते । विष्टारपङ्गिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधि करणे घञ् । ततः कर्मधारय

       ३२०६ । छन्दोनान्नि च । (८-३-९४)

विपूर्वस्य स्तृणातेर्घज्यन्तस्य सस्य षत्वं स्याच्छन्दोनान्नि । इति षत्वम्

         ३२०७ । उदि ग्रहः । (३-३-३५)

लुप्तपञ्चमीकम् । तदाह । कृ इत्यस्मादिति ॥ यज्ञे समि स्तुवः ॥ समित्युपपदे तुधातोः र्घञ् स्यात् यज्ञविषये प्रयोग इत्यर्थः । अधिकरणे ल्युटोऽपवादः । सस्तव इत्यस्य विवरणम् । परिचय इति ॥ प्रे स्रोऽयज्ञे ॥ प्रकृतत्वादिति ॥ यज्ञे इति तु च्छेदो न भवति । पूर्वसूत्राद्यज्ञग्रहणानुवृत्यैव सिद्धेरित्यर्थ. । प्र इत्युपपदे स्तृधातोर्घनित्यर्थः । प्रस्तार इति ॥ इष्टकासन्निवेशविशेष इति याज्ञिका. । प्रथने वावशब्दे ॥ वौ अशाब्दे इति च्छेदः । तदाह । विपूर्वादिति ॥ छन्दो नात्रि च ॥ विपूर्वात् स्तृधातोर्घञ् स्यात् । अक्षरेयक्तात्मक छन्दसः सज्ञायामित्यर्थः । शब्दविषयत्वात् पूर्वेणाप्राप्ते वचनम् । कर्मधारय इति ॥ विष्टरश्चासौ पश्चेिति विग्रह इति भाव. । ननु 'सात्पदाद्यो.’ इति निषेधादादेशसकाराभावाच कथमिह षत्वमित्यत आह । छन्दोनानीति ॥ 'वृक्षासनयोर्विष्टर' इत्युत्तरं सूत्रम् ।

वेदप्रसिद्धसंज्ञाया विष्टरशब्दः निपात्यते इत्यर्थे । उदि ग्रहः ॥ उदित्युपपदे ग्रहधातो
प्रकरणम्]
६७३
बालमनोरमा
            ३२०८ । समि मुष्टौ । (३-३-३६)

मलस्य संग्राहः । “मुष्टौ' किम् । द्रव्यस्य संग्रह ।

           ३२०९ । परिन्योनणोर्दूतात्रेषयोः । (३-३-३७)

परिपूर्वान्नयतेनिपूर्वादिणश्च घञ्स्यात्क्रमेण चूते अश्रेषे च विषये । परिणायेन शारान्हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्याय: । उचितमि त्यर्थः । “दूतात्रेषयोः' किम् । परिणयो विवाहः । न्ययो नाशः ।

           ३२१० । परावनुपात्यय इणः । (३-३-३८)

क्रमप्राप्तस्यानतिपातोऽनुपात्यय । तव पर्यायः । * अनुपात्यये' किम् । कालस्य पययः अतिपात इत्यर्थः ।

           ३२११ । व्युपयोः शेतेः पर्याये । (३-३-३९)

तव विशाय : । तव राजोपशाय: । * पर्याये' किम् । विशयः संशयः । उपशयः समीपशयनम् ।

             ३२१२ । हस्तादाने चेरस्तेये । (३-३-४०)

हस्तादान इत्यनेन प्रत्यासक्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । “हस्ता दाने' किम् । वृक्षाग्रस्थानां फलानां यष्टया प्रचयं करोति । “अस्तेये' किम् ।

पुष्पप्रचयध्वायण ।

   ३२१३ । निवासचितिशरीरोपसमाधानेष्वादेश्च कः । (३-३-४१)

घनित्यर्थः । 'ग्रहदृनिश्चिगमश्च' इत्यप्रत्ययस्य वक्ष्यमाणस्यापवादः । समि मुष्टौ ॥ समि त्युपपदे ग्रहधातोर्घञ् स्यात् मुष्टिविषये धात्वर्थे गम्ये इत्यर्थ । मलुस्य सङ्गाह इति ॥ दृढग्रहण मुष्टरित्यर्थः । परिन्योः ॥ यूते अश्रेषे चेति ॥ टतविषये नयने अभ्रषविषये गमने च विद्यमानादित्यर्थः । अचोऽपवादः । शारान् अक्षान् । एषोऽत्र न्याय इति ॥ अत्रेषेण वर्तनमित्यर्थ. । उचितख्यार्थस्य अनपचारः अभ्रषः । तदाह । उचितमिति ॥ परावनुपात्यय इणः ॥ परौ उपपदे इणधातोर्घञ् अनुपात्यये गम्ये इत्यर्थः । तव पर्याय इति ॥ अनतिक्रमणमित्यर्थः । कालस्य पर्यय इति ॥ अतिक्रम इत्यर्थः । तदाह । अतिपात इति ॥ व्युपयोः शेतेः ॥ वि, उप, इत्युपपदयोः शीडधातोः घञ् स्यात् पर्याये गम्ये इत्यर्थः, अजपवादः । पर्याय. प्राप्तावसरता । हस्तादाने । हस्तादाने गम्ये चिञ्धातोर्घञ् न तु स्तेये इत्यर्थः । ननु वृक्षशिखरमात्रमारुह्य पुष्पापचय करोतीत्यत्राति व्याप्तिमाशङ्कय आह । प्रत्यासत्तिरिति ॥ आदेयस्य पुष्पादिद्रव्यस्य भूमिस्थितपुरुषीय

हस्तग्रहणयोग्यावस्थितिरित्यर्थ । पुष्पप्रचयञ्चैौर्येणेति ॥ करोतीति शेषः । निवास ॥
६७४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

एषु विनोतेर्धञ् स्यात् । आदेश्च ककारः । उपसमाधानं राशीकरणं तच धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनि कायः । चितौ । आकायममेिं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे, गोमयनिकाय । “एषु' किम् । चयः । “च: क:’ इति वक्तव्ये आदेरित्युक्तर्यड्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनःपुना राशीकरणमित्यर्थः ।

  ३२१४ । संघे चानौत्तराधर्ये (३-३-४२)

चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः संघः । “ अनौ त्तराधये' किम् । सूकरनिचयः । स्तन्यपानादौ उत्तराधरभावेन शेरते । सङ्गे किम् । ज्ञानकर्मसमुचयः ।

  ३२१५ । कर्मव्यतिहारे णच्स्त्रियाम् । (३-३-४३)

स्रीलिङ्गे भावे णच् ।

  ३२१६ । णचः स्त्रियामञ् । (५-४-१४)
  ३२१७ । न कर्मव्यतिहारे । (७-३-६)

अत्र ऐज्न स्यात् । व्यावक्रोशी । व्यावहासी ।


‘अकर्तरि च कारके' इति भाव इति चानुवर्तते एव । अन्ये इति ॥ निवासचितिशरीरात्मका अर्था इत्यर्थः । उपाधिभूता इति । विशेषणभूता इत्यर्थ, अजपवाद. । काशीनिकाय इति ॥ निचीयते मोक्षोऽत्रत्यधिकरणे घञ् काशी मोक्षार्जनस्य निवास इत्यर्थः । *चजो कु घिण्यतोः' इत्यस्य अव्यवहितयोरेव चवजोः प्रवृत्तरिह कत्ववचनम् । आाकायमिति ॥ आचीयते इति कर्मणि घञ् । शरीरे इति ॥ उदाहरणसूचनमिदम् । समूहे इति ॥ उपसमाधानस्योदाहरणसूचनम् । निचीयते राशीक्रियते इति भावे घञ् । ननु निवास वितिशरीरोपसमाधानेषु चः क इत्येवास्तु । चकारस्य ककार इत्यर्थलाभादित्यत आह । चः क इति वक्तव्य इति ॥ पुनःपुना राशीति । अत्र 'रो रि' इति लोपे 'ढूलोप' इति दीर्घः । सङ्के चानौत्तराधये ॥ चेवर्घञ्जिति शेषपूरणमिदम् । चेवर्धञ् स्यात् सङ्के वाच्ये न त्वौत्त९॥धर्ये इत्यर्थः । उत्तराधरयोभवः औत्तराधर्यम् । प्राणिनां समूहः सङ्घ इति ॥ व्याख्यानमेवात्र शरणम् । कर्मव्यतिहारे ॥ कर्मव्यतिहारः क्रिया विनिमयः परस्परकरणम्, तस्मिन्विषये धातोर्णिच् स्यात् स्रीत्वे गम्ये इत्यर्थः । अत्र अकर्तरि च कारके इति तु नानुवर्तते, व्याख्यानादिति बोध्यम् । व्यावक्रोशीति ॥

परस्परं निन्दक इत्यर्थः । व्यावहासीति ॥ परस्परं हासक इत्यर्थः । उभयत्रापि 'णच
प्रकरणम्]
६७५
बालमनोरमा
        ३२१८ । अभिविधौ भाव इनुण् । (३-३-४४)

आदिवृद्धि ३२१९ ।

           अणिनुणः । (५-४-१५)

इनण्यनपत्ये' (सू १२४५) स्वभावतः पुंलिङ्गे, सांराविणं वर्तते ।

       ३२२० । आक्रोशेऽवन्योहः । (३-३-४५)

अव' इनि' एतयोहेर्घञ्स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थ । “ आक्रोशे' किम् । अवग्रहः पदस्य । छेदः पदस्येत्यर्थः । निग्रहश्चोरस्य । निरोधश्चोरस्येत्यर्थः ।

        ३२२१ । प्रे लिप्सायाम् । (३-३-४६)

पात्रप्रग्राहेण चरति भिक्ष । अन्यत्र पात्रप्रग्रहः ।

     ३२२२ । परौ यज्ञे । (३-३-४७)

उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ।

  ३२२३ । नौ वृ धान्ये । (३-३-४८)

स्त्रियामञ्’ इति स्वार्थिकोऽञ् तद्धितः । “टिडढ' इति डीप् । अभिविधौ ॥ कात्स्न्येन सम्बन्धः अभिविधिः । तस्मिन् गम्ये इनुय् स्यात् भावेऽथे इत्यर्थः । अणिनुण इत्यनेन सूत्रेण इनुणन्तात् अण् तद्धितः स्वार्थिक इत्यर्थः । अादवृद्धाररात । तद्धितेष्वचामादे रित्यनेनेति शेषः । साराविन् अ इति स्थिते “नस्तद्धिते' इति टिलोपमाशङ्कय प्रकृतिभाव स्मारयति । इनण्यनपत्य इति ॥ स्वभावत इति ॥ लोकाश्रयत्वालिङ्गस्येति भाव । आक्रोशेऽवन्योहः ॥ एतयोरिति ॥ उपपदयोरिति शेष । 'ग्रहदृनिश्चिगमश्च इत वक्ष्यमाणस्य अप्रत्ययस्यापवाद । अवग्रह इत्यस्य विवरणम् । छेदः पदस्येति ॥ युरोहितमित्यादिसमस्तपदख्य पुरः हितमित्यादि विभज्य पठनमवग्रह इत्यर्थः । अत्र शापानव गमान्न घञ् । निग्रह इत्यस्य विवरणम् । निरोधश्चोरस्येति ॥ प्रे लिप्सायाम् ॥ प्र इत्युपपदे ग्रहधातोर्घञ् स्यात् लिप्सायामित्यर्थ । ‘ग्रहवृदृनिश्चिगमश्च' इत्यपोऽपवादः । पात्रप्राहेण चरति भिक्षुरिति ॥ भिक्षालाभायेति गम्यते । अन्यत्रेति ॥ लिप्सा यामगम्यायामित्यर्थः । परौ यज्ञे ॥ परि इत्युपपदे प्रहधातोर्घञ् स्यात् यज्ञे प्रयुज्यमाने इत्यर्थः । ‘ग्रहृदृ’ इत्यपोऽपवादः । उत्तरः परिग्राह इति ॥ “वसवस्त्वा” इत्यादिमन्त्रैः पूर्वः परिग्राहो वेदेरुक्तः । तदपेक्षया द्वितीय इत्यर्थः । स्पयेनेति ॥ स्फयः खङ्गाकृतिः दारुमय

विशेषः । तेन समन्तालेखया वेदिदेशस्य स्वीकरण परिग्राह इत्यर्थः । नौ वृ धान्ये ॥ नि
६७६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

वृ' इति लुप्तपञ्चमीकम्। नीवारा : । *धान्ये' किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकाद्प् । प्रवरा सेना, प्रवरा गौरितिवत् । एवञ्च स्रीलिङ्गोऽपि ।

३२२४ । उदि श्रयतियौतिपूद्रुवः । (३-३-४९)

उच्छायः । उद्यावः । उत्पाव । उद्दवः । कथं पतनान्ताः समुच्छ्या इति । बाहुलकात् ।

३२२५ । विभाषाडि रुप्लुवोः । (३-३-५०)

३२२६ । अवे ग्रहो वर्षप्रतिबन्धे ।

विभाषेति वर्तते । देवस्य अवग्रहः-अवग्राहः । देवकर्तृकमवर्षणमित्यर्थः । वर्षप्रतिबन्धे' किम् । अवग्रहः पदख्य ।

३२२७ । प्रे वणिजाम् । (३-३-५२)

प्रे ग्रहेर्घञ्वा वणिजां संबन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्राहेण चरति । तुलाप्रग्रहेण ।

३२२८ । रश्मौ च । (३-३-५३)


इत्युपपदे वृधातोर्घजित्यर्थ । ‘ग्रहवृदृ’ इत्यपोऽपवादः । नीवारा इति ॥ ‘उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः । निवरा कन्येति ॥ नितरा वरणीयेत्यर्थः । 'ग्रहृवृदृ' इत्यप् । ननु प्रवरा कन्यत्यत्र कथमप् स्त्रियां क्तिन प्रसङ्गात् । नह्यत्र वाऽसरूपविधिः प्रवर्तते । ‘अजब्भ्यां स्त्री खलनाः विप्रतिषेधेन' इत्युक्तरित्यत आह । क्तिन्विषयेऽपीति ॥ तत्र वृद्धप्रयोग प्रमाणयति । प्रवरा सेना, प्रवरा गौरितिवादिति । ननु ‘घञ्जबन्ताः पुसि’ इत्यबन्तस्य पुस्त्वात् स्त्रीत्व दुर्लभमित्यत आह । एवञ्चेति ॥ उक्तवृद्धप्रयोगादित्यर्थः । लोकाश्रयत्वालिङ्गस्येति भावः । उदि श्रयति ॥ उत् इत्युपपदे श्रि, यु, पू, दु, एभ्यः घमित्यर्थः । अजपारपवाद । विभाषाङि रुप्लुवोः ॥ पञ्चम्यर्थे षष्ठी । आडि उपपदे रु, प्लु, आभ्यां घमित्यर्थः । अपोऽपवादः । अवे ग्रहो वर्ष ॥ अव इत्युपपदे ग्रहधातोर्घञ् वा स्यात् वर्षप्रतिबन्धे इत्यर्थः । पक्षे 'ग्रहवृष्ट' इत्यप । देवस्येति ॥ पर्जन्यस्यत्यर्थः । कर्तरि षष्ठी । तदाह । देवकर्तृ कमिति ॥ अवग्रहः पदस्येति ॥ समस्तस्य पदद्वयस्य विच्छिद्य पाठ इत्यर्थः । प्रे वणि जाम् ॥ 'ग्रहवृष्ट' इत्यपोऽपवाद । तुलासूत्रामति ॥ व्याख्यानादिति यावत् । तुला

धटा । रश्मौ च ॥ प्रे उपपदे प्रहधातोर्घञ् रश्मावपि वाच्ये इत्यर्थः । चशब्दः उक्तसमुच्चये ।
प्रकरणम्]
६७७
बालमनोरमा

स्तवः । पवः ।

३२२९ । वृणोतेराच्छादुने । (३-३-५४)

वभाषा प्र इत्यव । प्रावारः-प्रवरः ।

३२३० । परौ भुवोऽवज्ञाने । (३-३-५५)

परेिभावः-परिभवः । * अवज्ञाने' किम् । सर्वतो भवनं परिभव ।

३२३१ । एरच । (३-३-५६)

चयः । जयः । 'भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम् (वा २१९७-९८) । भयम् । वर्षम् ।

३२३२ । ऋदोरप् । (३-३-५७)

ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः ।

३२३३ । वृक्षासनयोर्विष्टरः । (८-३-९३)

अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । “वृक्ष् इति किम् । वाक्यस्य विस्तरः ।

३२३४ । ग्रहवृद्वनिश्चिगमश्च । (३-३-५८)

अप्स्यात् । घञ्पचारपवादः । ग्रहः । वरः । दरः । निश्चयः । गम । वशिरण्योरुपसंख्यानम्’ (वा २२०३) । वश । रणः । “घञ्पर्थे कवि


वृणोतेराच्छादने ॥ प्रे उपपदे वृधातोर्घञ्वा स्यादाच्छादने इत्यर्थः । पक्षे 'ग्रहवृष्ट' इत्यम् । प्रावार इत ॥ पट इत्यर्थ । ‘उपसर्गस्य घजि’ इति दीर्घ. । परौ भुवोऽवज्ञाने ॥ परि इत्युपपदे अवहेळनवृत्तेर्भूधातोर्घञ् स्यादित्यर्थ । एरच् ॥ इवर्णान्ताद्धातो अच् स्यात् भावे अकर्तरि च कारके इत्यर्थ . । घञ्पवादः । भयादीनामिति ॥ भयादीना सिद्धये भीप्रभृतिधातुभ्य. अच्प्रत्ययस्योपसङ्खयानमित्यथे । ननु “एरच्' इत्येव सिद्धे भयग्रहण व्यर्थ मित्यत आह । नपुंसके क्तादिनिवृत्त्यर्थमिति ॥ आदिना ल्युडादिसङ्कहः । अन्यथा परत्वात् चकादयः स्यु । वाऽसरूपविधिस्तु नात्र भवति । अपवादत्वाभावादिति भाव । वर्षमिति । अत्र नपुंसके क्तल्युडादि बाधित्वा अचम् अपूर्वो विधीयते । ऋदोरप् ॥ पञ्चम्यर्थे षष्ठी । ऋत्, उ अनयोस्समाहारे सौत्र पुस्त्वम् । ऋदन्तादुवर्णान्ताच अप् स्याद्रावे अकर्तरि च कारके इत्यर्थ । घञ्जअपवादः । ग्रहवृदृ ॥ ग्रह, वृ, दृ, निश्चि, गम्, एषा द्वन्द्वः । अप् स्यादिति शेष. । घञ्प्रचोरिति । निष्पूर्वाचेचञ्ज. अजपवादः, इतरेभ्यस्तु घअपवाद इति विवेकः ।

वशिरण्योरिति । वार्तिक घञ्पवादः अप् । वश इति ॥ 'वश कान्तौ ।' भावे अप् ।
६७८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

धानम्’ (वा २२०४) प्रस्थ । विन्नः । 'द्वत्वप्रकरणे के कृञ्जादीनामिति वक्तव्यम्' (वा ३४२९) । चक्रम् । चिकिदम् । चङ्कम: । (चक्रसः) ।

३२३५ । उपसर्गेऽद्ः । (३-३-५९)

अप्स्यात् ।

३२३६ । घञ्पोश्च । (२-४-३८)

अदेघेस्ल स्याद्वञ्यपि च । प्रघसः । विघस : । 'उपसर्गे' किम् । घास ।

३२३७ । नौ ण च । (३-३-६०)

नौ उपपदे देणैः स्याद्प्च । न्यादः । निघसः ।

३२३८ । व्यधजपोरनुपसर्गे । (३-३-६१)

अप्स्यात् । व्यध । जपः । उपसग तु, अाव्याधः । उपजापः मन्त्रभदः ।

३२३९ । स्वनहसोर्वा । (३-३-६२)


इच्छेत्यर्थःवशधातुः तथापि वष्टि प्रयुज्यते । यद्यपि छान्दसः । भागुरिरित्यादिप्रयोगात् लोकेऽपि इति भावः । रण इति ॥ रणन्ति शब्दायन्त अस्मिन्निति रणस्सङ्गामः । घञ्जअर्थे कवि धानामात ॥ वार्तिकमिदम् । “स्रापाव्यधिहनियुध्यर्थम्'इति वार्तिकशेषो भाष्ये पठित । प्रस्थ इति ॥ प्रतिष्ठन्तेऽस्मिन् धान्यानीति प्रस्थ । “ आतो लोप इटि च' इत्यालोपः । प्रस्रान्त्यस्मिन्निति प्रस्रः । प्रि पबन्त्यस्यामिति प्रपा । आविध्यन्यस्मिन्नित्याविधम् । “ग्रहिज्यावयि व्यधि' इति सम्प्रसारणम्, इति सिद्धवत्कृत्य आह । विा इति ॥ विहन्त्यस्मिन्मनांसीति विन्नः । गमहन' इत्युपधालोप. । ‘हो हन्ते' इति कुत्वम् । आयुध्यतेऽनेनेत्यायुधामत्यप्युदाहार्यम् । द्वित्वप्रकरणे इति ॥ “एकाचो द्वे प्रथमस्य ’ इति द्वित्वप्रकरणे इत्यर्थः । के कृञ्जादीना मिति ॥ कप्रत्यये परे कृञ्जादीना एकाच प्रथमस्य द्वे स्त इत्यर्थेथे । चक्रमिति ॥ ‘स्थास्रा इत्यस्य उपलक्षणत्वात् कृञ्ज क । क्रियते शत्रुवधः अनेनेति विग्रह । कित्त्वान्न गुणः । द्वित्वम् । अभ्यासकार्यम्। चिदिमिति ॥ क द्वित्वादि । चङक्रम इति । पूर्ववत् । उपसर्गेऽदः ॥ अद इति छेद । अप् स्यादिति शेष । उपसर्गे उपपदे अदधातोः अप् स्यादित्यर्थ । घो ऽपवादः । घञ्अपोश्च ॥ 'अदो जग्धि' इत्यत अद इति “लुड़सनोर्घस्ल' इत्यत. घस्ल इति चानुवर्तते । तदाह । अदेरिति । अपि चेति ॥ अप्प्रत्यये चेत्यर्थः । विधस इति ॥ अतिथिशिष्टमन्नमुच्यते । घास इति ॥ “शष्प बालतृण घासः' इत्यमर । नौ ण च ॥ णेति लुप्तप्रथमाकम् । निघस इति ॥ *घञ्जपोश्च' इति घस्लभावः । व्यधजपाः ॥ पञ्चम्यर्थे षष्ठी । अप् स्यादिति शेष व्यध, जप् आभ्यां अप् स्यात्, न तूपसर्ग

इत्यर्थः । उपजापो मन्त्रभेद् इनि ॥ पैशुन्यमियर्थ । स्वनहसोर्वा ॥ पञ्चम्यर्थे षष्ठी ।
प्रकरणम्]
६७९
बालमनोरमा


अप् । पक्षे घञ् । स्वनः-स्वानः । हस:-हासः । अनुपसर्ग इत्येव ।

३२४० । यमः समुपनिविषु च । (३-३-६३)

एष्वनुपसर्गे च यमेरब्वा । संयमः-संयामः । उपयम:-उपयामः । नियमः-नियाम: । वियम.-वियामः । यमः-यामः ।

३२४१ । ना गद्नदपठस्वनः (३-३-६४)

अव्वा स्यात् । निगदः-निगादः । निनदः-निनादः । निपठः-निपाठः । निस्वनः-निस्वान ।

३२४२ । कणो वीणायां च । (३-३-६५)

नावनुपसग च वा णावषयाच कणतरव्वा स्यान् । वाणाप्रहण प्राद्य र्थम् । निकण:-निकाणः । कण:-काण । वाणाया तु, प्रकणः-प्रकाण ।

३२४३ । नित्यं पणः परिमाणे । (३-३-६६)

अप्स्यात् । मूलकपण । शाकपणः । व्यवहारार्थ मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषय । * परिमाणे' किम् । पाणः ।

३२४४ । मदोऽनुपसर्गे । (३-३-६७ )

धनमदः । उपस्सग तु; उन्मादः ।

३२४५ ॥ प्रमदसम्मदौ हर्षे । (३-३-६८ )

हर्षे' किम् । प्रमादः । सम्मादः


अबिति शेषः । स्वन, हस, आभ्यामव्वेत्यर्थः । यमः समुप ॥ सम्, उप, नि, वि, एषा द्वन्द्वः । चकारादनुपसर्गे इति समुच्चीयते । तदाह । एष्वनुपसर्गे चेति ॥ नौ गद्नद् ॥ गदनदपठस्वन, एषा द्वन्द्व. । अब्वेति ॥ शेषपूरणमिदम् । कणो वीणायां च ॥ , , , नाविति ॥ नौ उपपदे च तदितरस्मिन्नुपसर्गे असति च वीणाविषयाचेत्यर्थः । ननु कण श्रेत्येतावता नौ उपसर्गे च कण अब्वेत्यर्थलाभात् वीणाविषयादपि कणस्सिद्धेः वीणायामिति व्यर्थमित्यत आह । वीणाग्रहणं प्राद्यर्थमिति ॥ सोपसर्गार्थमित्यर्थः । नित्यं पण । अबिति शेष । “पण व्यवहारे' इत्यस्मान्नित्यमप स्यात् परिमाणविशेषे गम्य इत्यर्थः । नित्यग्रहणाद्वाग्रह्णन्निवृत्तम् । व्यवहारार्थमिति ॥ वक्रयार्थमित्यर्थः । पण्यते विक्रयार्थ बध्यते मुष्टिमात्रमिति कर्मण्यप् । मूलकानां पण इति विग्रहः । मदोऽनुपसर्गे ॥ अनुप

सर्गे उपपदे मदेरबिल्यर्थः । प्रमदसम्मदौ ॥ प्रमद, सम्मद, एतावबन्तौ निपात्येते हर्षे
६८०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३२४६ । समुदोरजः पशुषु । (३-३-६९)

संपूर्वोऽजिः समुदाये उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकाद्प्स्यात् । अघञ्पोः’ इत्युक्तवभावो न । समजः पशूनां संघः । उद्जः पशूनां प्रेरणम् । पशुषु' किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ।

३२४७ । अक्षेषु ग्लहः । (३-३-७०)

अक्षशब्देन देवनं लक्ष्यते तत्र यत्पणरूपेण ग्राह्य तत्र ग्लहः’ इति निपात्यते । अक्षस्य ग्लह । “व्यात्युक्षीमभिसरणग्लहामदीव्यन्' । “ अक्षेषु' किम् । पादस्य ग्रहः ।

३२४८ । प्रजने सर्तेः । (३-३-७१)

प्रजन प्रथमगभग्रहणम् । गावामुपस्सरः । कथम् अवसरः प्रसरः इति । अधिकरणे “पुंसि संज्ञायाम्--' (सू ३२९६) इति घः ।


गम्ये इत्यर्थः । कन्याना प्रमदः कोकिलाना सम्मदः इत्युदाहरणम् । प्रसमोर्मदो हर्ष इत्येव सिद्धे निपातनं रूढिपरिग्रहार्थम् । समुदोरजः ॥ समुदोः अज इति च्छेदः । सम्, उत्, अनयो उपपदयोरित्यर्थः । अक्षेषु ग्लह ॥ अक्षशब्दे उपपदे इत्यर्थे अक्षेष्विति बहुवचनानुपपत्ति रित्यत आह । अक्षशब्देनेति ॥ लक्ष्यते इति ॥ प्रायेण देवनस्य अक्षसाध्यत्वादिति भावः । तत्रेति । देवने इत्यर्थः । पणरूपेणेति ॥ देवने जितवते पराजितेन देयं द्रव्य पण तेन रूपेण ग्राह्य यद्रव्य तस्मिन् कर्मणि 'ग्रह उपादाने' इति धातोः “ग्रहवृट्ट' इत्यप्प्रत्य यान्तः कृतलत्वो ग्लहशब्दो निपात्यते इत्यर्थ । ‘ग्रहू ग्रहणे' इत्यत्र तु ‘ग्लह च' इति पठितम् । तत्र ग्लहरप्प्रत्ययो निपात्यते । घञ्पवाद. । अक्षस्य ग्लह इति ॥ अक्षत्रक्रीडायां पणत्वेन ग्राह्यमित्यर्थः । “पणोऽक्षेषु ग्लहः” इत्यमरः । अत्र देवनत्वरूपेण देवनमक्षशब्दस्य लक्ष्यम् । न त्वक्षदेवनत्वेनेत्यभिप्रेत्योदाहरति । व्यात्युक्षीमिति ॥ माघकाव्यस्थामदम् । 'दिव स्तदर्थस्य' इतेि करणस्य कर्मत्वात् द्वितीया । अभिसरणग्लहां अभिसरणञ्चौर्यसुरतार्थमभि गमनम् । तदेव ग्लहः पणरूपेण ग्राह्य द्रव्य यस्याः तथाविधा व्यात्युक्षीम् । ‘उक्ष सेचने परस्परञ्जलसेचन व्यात्युक्षी तयेत्यर्थ । 'कर्मव्यतिहारे णच स्त्रियाम्' इति णच् । व्यत्युक्ष शब्दात् ‘णचःस्त्रियामञ्' इति स्वार्थे अञ् तद्धित. । आदिवृद्धि. । ‘टिड्ढ' इति डीप् । क्रीडाया ञ्जितवते पुंसे अभिसरणमेव पणत्वेन समयबन्ध कृत्वा प्रवृत्तन परस्परजलसेवनेन अक्रीडन्निति यावत् । अत्र जलक्रीडायामभिसरणात्मकपणस्य अक्षसाधनकत्वाभावेऽपि ग्लहरप् भवत्येव । सूत्रे अक्षशब्देन देवनसामान्यस्य विवक्षितत्वात् । अक्षक्रीडाया एव विवक्षितत्वे त्विह ग्लहे रप् न स्यादिति भावः । अक्षेषु किमिति । देवने किमित्यर्थः । पादस्य ग्रह इति ॥ वन्दनाद्यर्थमिति भावः । अत्र ग्रहधातोः “ग्रहवृट्ट' इत्यप् । न तु लत्वम् । ग्लहेतु घि

पादस्य ग्लाह इत्येव । प्रजने सर्तेः ॥ प्रजनं प्रथमगर्भग्रहणमिति ॥ प्रशब्द आद्यर्थक । प्रकरणम् ]
प्रकरणम्]
६८१
बालमनोरमा

३२४९ । ह्वः संप्रसारणं च न्यभ्युपविषु । (३-३-७२)

निहवः । अभिहवः । उपहवः । विहवः । “एषु किम् । प्रह्वायः ।

३२५० । आङि युद्धे । (३-३-७३)

आहूयन्तेऽस्मिन्नित्याहवः । युद्धे' किम् । आह्वायः ।

३२५१ । निपानमाहावः । (३-३-७४)

आङ्पूर्वस्य ह्वयतेः संप्रसारणमव्वृद्धिश्चोदकाधारश्चेद्वाच्यः । “आहा वस्तु निपानं स्यादुपकूपजलाशये' ।

३२५२ । भावेऽनुपसर्गस्य । (३-३-७५)

अनुपसर्गस्य ह्वयतेः संप्रसारणमप्च स्याद्भावे । हव ।

३२५३ । हनश्च वधः । (३-३-७६)

अनुपसर्गाद्धन्तेर्भावे अप्स्यात् । वधादेशश्चान्तोदात्त । “वधेन दस्युम्' । ६८१

३२५४ । मूर्ती घनः । (३-३-७७)

मूर्तिः काठिन्यं तस्मिन्नभिधेये हन्तेरप्स्यात् । घनश्चादेशः । अभ्रघनः । कथम् “सैन्धवघनमानय’ इति । धर्मशब्देन धमी लक्ष्यते ।


प्रथम जायते इति भावे घञ् । 'जनिवध्योश्च' इति नोपधावृद्धिरिति भावः । प्रजनार्थकातू सृधातोरप् स्यादिति फलितम् । कथमिति ॥ उपसरणं प्रसरणमित्यर्थे प्रजनाप्रतीतेरबभावात् घानेि उपधावृद्धिः स्यादित्याक्षेपः । समाधत्ते । अधिकरण इति ॥ उपसरत्यस्मिन्निति प्रसर त्यस्मिन्निति च अधिकरणकारके कालेऽर्थे पुसि संज्ञायाङ्कः प्रायेण' इति घप्रत्यय इत्यर्थः । हृः सम्प्रसारणञ्च ॥ नि, अभि, उप, वि, एषु चतुर्षपपदेषु ह्ययतेरप् स्यात् सम्प्रसारणञ्च । घवोऽपवादः । निहव इति ॥ अप् । वस्य सम्प्रसारणमुकारः पूर्वरूप तस्य गुणावादेशौ । प्रह्वाय इति ॥ घजि वृद्यायादेशौ । आङि युद्धे ॥ आडि उपपदे ह्वयतेरप् सम्प्रसारणश्च युद्धे वाच्ये इत्यर्थः । निपानमाहावः ॥ आहाव इति निपात्यते । निपानञ्चद्वाच्यमित्यर्थः । फलितमाह । आङ्पूर्वस्येति ॥ हनश्च वधः ॥ चकार व्युत्क्रम । तदाह । वधा देशश्चेति ॥ अन्तोदात्त इति ॥ सूत्रे वध इत्यन्तोदात्तस्योच्चारणादिति भाव । यद्यपि स्वतन्त्रवधेरेव “घञ्जथे कविधानम्' इत्येव सिच्चति । तथाप्यनुपसर्गादिति विशेष वक्तुमिदम् । वस्तुतो वधिः स्वतन्त्रो नास्त्येवेति शब्देन्दुशेखरे । वधेन दस्युमिति ॥ ऋग्वेदस्थोऽय मन्त्रः स्वरप्रदर्शनाय पठित । घात इति ॥ “हनस्तोऽचिण्णलो.’ इति तत्वम् । 'चवजो: इति कुत्वम् । मूर्ती घनः ॥ अभ्रघन इति ॥ अभ्रस्य काठिन्यमित्यर्थ, भाव इत्यनुवृत्तेः ।

86
६८२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता


३२५५ । अन्तर्धनो देशे । (३-३-७८)

वाहीकग्रामविशेषस्य संज्ञेयम् । अन्तर्घणः’ इति पाठान्तरम् ।

३२५१६ । अगौरैकदेशे प्रघणः प्रघाणश्च । (३-३-७९)

द्वारैकदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठ निपातनमिदम् । प्रविशद्भिर्जनै: पादैः प्रकर्षेण हन्यते इति प्रघण:-प्रघाणः । कर्मण्यप् । पक्षे वृद्धि ।

३२५७ । उद्धनोऽत्याधानम् । (३-३-८०)

अत्याधानमुपरिस्थापनम् । यस्मिन्काठेऽन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्धनः । अधिकरणेऽप् ।

३२५८ । अपघनोऽङ्गम् । (३-३-८१)

अङ्ग शरीरावयवः । स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः । करणेऽप । अपघातोऽन्यः ।

३२५९ । करणेऽयोविदुषु । (३-३-८२)

एषु हन्तेः करणेऽप्स्याद्धनादेशश्च । अयो हन्यतेऽनेनेत्ययोघन । विघनः । द्वघनः । दुघणः’ इत्येके । पूर्वपदात्संज्ञायाम्--' (सू ८५७) इति णत्वम् । संझैषा कुठारस्य । दुर्वेक्ष ।


कथमिति ॥ सैन्धवकाठिन्यस्यानयनान्वयासम्भवादिति भावः । समाधत्ते । धर्मशब्दे नेति ॥ अन्तर्धनो देशे ॥ देशविशेषे वाच्ये अन्तरित्युपपदे हन्तेरप् प्रकृतेर्धनादेशश्वेत्यर्थः । निपातनात् “पूर्वपदात्सज्ञायाम्' इति णत्वाभाव । अगारैकदेशे ॥ अगारैकदेशशब्देन अगरेकदेशविशेषो विवक्षितः, व्याख्यानात् । तदाह । द्वारैकदेश इत्यादि ॥ प्रकोष्ठौ दीर्धचतुरश्रधिष्ण्यौ तौ अलिन्दनामानौ प्रवेशयोग्यौ । उद्धनोऽत्याधानम् ॥ अत्याधानं वाच्यश्चेत् उत्पूर्वात् हन्तेरप् । हस्य घत्वे च उद्धन इति निपात्यते इत्यर्थः । अपघनोऽङ्गम् ॥ अङ्ग वाच्यञ्चेत् अपपूर्वाद्धन्तेरप् । हस्य घत्वे चापघन इति निपात्यते इत्यर्थः । पाणिः पादश्चेति । अत्र व्याख्यानमेव शरणम् । करणे इति ॥ अपहन्यतेऽनेनेति करण व्युत्पत्तरिति भावः । करणेऽयोविदुषु ॥ अयस्, वि, दु, एषां द्वन्द्व . । दुघन इति ॥

असंज्ञात्वात् 'पूर्वपदात्सज्ञायाम्' इति न णत्वमिति भाव. । सज्ञात्वमते आह । दुधण इति ॥
प्रकरणम्]
६८३
बालमनोरमा

३२६० । स्तम्बे क च । (३-३-८३)

स्तम्ब उपपदे हन्तेः करणे कः ख्याद्दुप्च पक्षे घनादेशश्च । स्तम्बन्नः स्तम्बधनः । करण इत्यव । स्तमन्वधात : ।

३२६१ । परौ घः । (३-३-८४)

परौ हन्तेरप्स्यात्करणे घशब्दश्चादेश: । परिहन्यतेऽनेनेति परिघः ।

३२६२ । परेश्च घाङ्कयोः । (८-२-२२)

परेः रेफख्य लो वा स्याद्धशब्देऽङ्कशब्दे च । पलिघः-परिघः । पर्यङ्कः पल्यङ्कः । इह तरप्तमपौ घ:’ (सू २००३) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ।

३२६३ । उपन्न आश्रये । (३-३-८५)

उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपन्नः ।

३२६४ । संघोडैौ गणप्रशसयाः । (३-३-८६ )

संहननं संघः । भावेऽप्। उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुद्धयर्थत्वाद्धन्तिज्ञने

३२६५ । निघो निमितः । (३-३-८७)


स्तम्बे क चव ॥ कति लुप्तप्रथमाकम् । अप् च पक्षे इति ॥ अप्सम्बद्धस्यैव घेनादेशस्यानु वृत्तरिति भाव । स्तम्बझा इति । कप्रत्यये सति “गमहन' इत्युपधालापः । स्तम्बघात इति ॥ घनि 'चवजा’ इति कुत्वम् । परौ घः । करणे हन इति आबात चानुवर्तते । तदाह । परौ हन्तेरिति । परेश्च घाङ्कयोः ।। रेफस्य लो वेति । कृपा रा ल इत्यतो रो ल इति “ अचि विभाषा' इत्यतो विभाषेति चानुवर्तत इति भाव । ननु “कृत्रिमा कृत्रिमयाः कृत्रिम कायसम्प्रत्ययः' इति न्यायादह घसज्ञकया तरसमपारव प्रहण स्यात् । नतु घशब्दस्य “स्व रूप शब्दस्य' इत्यत्र अशब्दसज्ञेति पर्युदासाचेत्यत आह । इहेति । उपन्न आश्रये ॥ आश्रय गम्य उपन्न इति निपात्यत इत्यथ । फलितमाह । उपपूर्वादिति । लक्ष्यते इति । व्याख्यानादिति भाव । सङ्कोद्धौ । यथासङ्खयमन्वयः । गणे सङ्क इति प्रशसायामुद्ध इति निपात्यते इत्यर्थः । सम्, उत्, अनयोरुपपदयो हन्तरप्प्रत्ययः टिलेप घत्वञ्च निपात्यते इति यावत् । संहननमिति ॥ मेळनमित्यर्थ, उपसर्गवशात् । गत्यर्था

नामिति ॥ ‘सर्वे गत्यर्थ ज्ञानार्था:’ इति न्यायादिति भावः । निघो ॥ निमित वाच्यञ्चत् निघ
६८४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

समन्तान्मितं निमितम् । निर्विशेषं हन्यन्ते ज्ञायन्ते इति निघाः वृक्षा : । समारोहपरिणाहा: इत्यर्थ ।

३२६६ । ड़ितः क्रिः । (३-३-८८)

अयं भाव एव स्वभावात् । “ क्रेर्मन्नित्यम्' । (सू १५७०) क्रिप्रत्यया न्तान्मप् निवृत्तेऽर्थे नित्यग्रहणात्क्रिर्मविषयः । अत एव क्ञ्यन्तेन न विग्रह । डुपचष् । पाकेन निवृत्तं पक्रिमम् । डुवप् । उष्त्रिमम् ।

३२६७ । ट्टितोऽथुच् । ३-३-८९)

अयमपि स्वभावाद्भाव एव । टुवेपृ । वेपथुः । श्वयथुः ।


इति निपात्यत इत्यर्थ. । इहाप्यप् टिलोपः घत्वञ्च निपात्यते इत्यर्थ । निमितशब्द व्याचष्ट । समन्तान्मितन्निमितमिति । नि. समन्तादित्यर्थे अव्ययानामनेकार्थत्वादिति भाव । निर्विशेषमिति ॥ इह नि इत्यव्यय निर्विशेषे हन्तिज्ञानार्थे इति भावः । समेति ॥ समौ आरोहपरिणाहौ औन्नल्यस्थौल्ये येषामिति विग्रहः । ड़ितः क्रिः ॥ डु इत् यस्य सः ड़ि तस्मात् त्रकप्रत्ययः स्यादित्यर्थः । ककार इत् । अस्य भाव एवाति । अत्र भाव इत्यवानु वर्तते, न तु 'अकर्तरि च कारके' इत्यपीति भाव । स्वभावादिति ॥ पाकादिना निवृत्तमित्यर्थे पक्रिममित्यादौ क्रिप्रत्ययान्तानां पाकादिष्वेव लोके प्रयोगदर्शनादिति भावः । क्रेर्मन्नित्यम ॥ चतुर्थस्य चतुर्थपादे इद सूत्रम् । मप् नित्यमिति छेदः । निवृत्ते इति ॥ निवृत्तऽक्षद्यूतादिभ्य.' इत्यतस्तदनुवृत्तरिति भाव । तद्धितप्रकरणे व्याख्यातमप्येतत् इह स्मरणाय पुनव्याख्यातम् । नन्विह नित्यग्रहण व्यर्थम् । न च “समर्थाना प्रथमाद्वा' इति महावभाषानवृत्त्यथ तादात वाच्यम् । अत्र हि निवृत्तग्रहणमनुवतत । तथा च निवृत्ताथ विवक्षाया क्रिप्रत्ययान्तात् मप्प्रत्ययस्य नित्यतया पक्त्र्यादनिवृत्तामिति वाक्यनिवृत्तावपि पाको ऽस्तीत्यादिवत् पक्तिरस्ति भविष्यतीत्याद्यपि प्रसज्येत । तचानिष्टम् । क्रिप्रत्ययान्तस्य निर्तृत्तार्था विवक्षायामपि सर्वदा मप्प्रत्यशिरस्कताया एवष्टत्वादित्यत आह । नित्यग्रहणादिति ॥ न हि महाविभाषानिवृत्त्यर्थे नित्यग्रहणम् । 'निवृत्तऽक्षयूतादिभ्य क्रतु मप्' इत्येकसूत्रत्वेनैव सिद्धे पृथायोगकरणादेव महाविभाषानिवृत्तिसिद्धेः । तथा च नित्यग्रहणसामथ्यन्नित्यामति योगान्त' विज्ञायते । तथा च निर्तृत्ते इति निवृत्तम् । तथा च क्रिप्रत्ययान्त निर्तृत्तार्थयोगे तदयोगे च सर्वेदा मप्प्रत्ययान्त एव स्यादिति लभ्यते । एवञ्च क्रिप्रत्ययो मप्प्रत्ययं विना केवलः कापि न प्रयुज्यते इति लभ्यते इत्यर्थः । एतञ्च भाष्ये स्पष्टम् । अत एवेति ॥ क्रिप्रत्ययस्य मर्मप्प्रत्ययं विना प्रयोगाभावात् पक्त्र्या निर्तृत्तमिति स्वपदविग्रहो नास्ति । किन्तु पाकेन निवृत्त मित्यस्वपदविग्रह इत्यर्थः । उप्त्रिममिति ॥ कित्त्वात् ‘वविखपि' इति सम्प्रसारणमिति

भावः । ट्टितोऽथुच् ॥ अथुजिति छेदः । टु इत् यस्येति विग्रहः । श्वयथुरिति ॥
प्रकरणम्]
६८५
बालमनोरमा

३२६८ क्षेो नङ् । (३-३-९०)

यज्ञः | याच्ञ्जा । यत्र: । विश्र प्रश् चासन्न-' (सू १७७७) इति ज्ञापकान्न संप्रसारणम् । ङित्त्वं तु विश्र इत्यत्र गुणनिषेधाय । रक्ष्ण

३२६९ । स्वपो नन् । (३-३-९१)

स्वप्रा

३२७० उपसर्गे घोः किः । (३-३-९२)

प्रधिः । अन्तर्धि: । उपाधीयतेऽनेनेत्युपाधि

३२७१ । कर्मण्यधिकरणे च । (३-३-९३)

कर्मण्युपपदे घो: कि जलानि धीयन्तेऽस्मिन्निति जलधि

३२७२ । स्त्रियां क्तिन् (३-३-९४)

स्रीलिङ्गे भावादौ क्तिन्स्यात् । घञ्पोऽपवाद अजपा तु कृतिः । चितिः । स्तुतिः । स्फायी-स्फाति स्फीतिकामः’ इति तु प्रामा


अकतार च कारक इत भाव नस्य इचुत्वेन अ । विश्र इति ॥ विच्छेर्नड् इति शः । एव प्रच्छेर्नडि रूपम् । 'ग्राहिज्या' इति सम्प्रसारणमाशङ्कय आह । प्रश्रे चेति ॥ ननु सम्प्रसारणाभ व डत्व व्यथामत्यत आह स्वपो नन् ॥ नकारो नित्स्वरार्थ भाव अकतेरि च कारके । कित्त्वमातो लोपार्थम् प्रधिरिति ॥ धाओो रूपम् । उपाधीयते इति स्वनिष्ठधर्मः अन्यत्रासज्यते इत्यर्थ कर्मण्यधिकरणे च इह कर्म उपपदं अधिकरणमर्थः व्याख्यानात् । तदाह । कर्म कृल्यल्युटो बहुळम्' इत्यतः प्राक् त्रियामित्यधि क्रियते । स्त्रीलिङ्ग इति ॥ स्त्रीत्वविशिष्ट भावे अकर्तरि च कारके इत्यर्थ धातुमात्रादय क्तिन् । घञ्जोऽपवाद इति हलश्च इति वक्ष्यमाणघञ्जाऽपवाद इत्यथ स्रीत्वविशिष्ट भावादौ क्तिनेनव घञ् तु पुस्त्वविशिष्टभावादाविति लभ्यते । वाऽसरूपविधिनत्र प्रवर्तते, अत्रियामित्युक्ते । ननु तर्हि इकारान्तात् ऋकारान्तात् उकारान्ताच त्रीत्वविशिष्ट भावादौ “एर ' इति 'ऋदोरप्” इति च अजपावेव क्तिन बाधित्वा स्याताम् । विशेष विहितत्वात् । स्त्रिया वाऽसरूपविध्यभावाचेवत्यत आह अजपौ त्विति ॥ तौ तु पुंस्त्व विशिष्ट भावादौ सावकाशाविति भावः । स्फातिरिति “लोपेो व्योः' इति यलोप

ततुत्र ' इति नट् प्रामादिकमिति स्फाय स्फी निष्ठायाम्' इति स्फीभावस्य
६८६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

दिकम् । क्तान्ताद्धात्वर्थे णिचि अच इ:’ इति वा समाधेयम् । “श्रुयजीषि स्तुभ्यः करणे' (वा २२११) । श्रूयतेऽनया श्रुतिः । यजेरिषेश्च इष्टिः । स्तुति ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः (वा ४८२६) । तेन नत्वम् । कीर्णिः । गीर्णि लनिः । धूनिः । यूनि (सू ३०७३) इति योगविभागात्क्तिनि ति च' (सू ३०३७) । चूर्तिः । फुल्ति चायतेः क्तिनि चिभावो वाच्य:’ (वा ४४१८) । अपचिति संपदादिभ्यः किम्’ (वा २२३३) । संपत् । विपत् । “क्तिन्नपीष्यते' । संपत्तिः । विपत्ति क्तिन्स्याद्डोऽपवाद पक्तिः । कथम् अवस्था

३२७३ । स्थागापापचो भावे । (३-३-९५)

प्रस्थिति: । उपस्थिति: । संगीतिः । संपीति व्यवस्थायाम्' इति ज्ञापकात्


निष्ठायामेव प्रवृत्तेरिति भाव । कथञ्चित्समाधत्त । क्तान्तादिति ॥ स्फाय. क्तप्रत्यये स्फीभावे स्फीतशब्दः स्फीतस्याख्यान क्रिया वा स्फीति 'तत्करोति तदाचष्टे' इति णिच् अछेोप अचव इ.' इति भाव इप्रत्यय स्फीति कामयते इति स्फीतिकाम इति वा कथञ्चित्समा धेयमिति भाव वार्तिकम् । एभ्यश्चतुभ्र्य करणे स्रिया क्तिन्नित्यर्थे श्रुधातो तुधातोश्च “एरच्' इति “ओरप्' इति च प्राप्त यजीष्योस्तु “हलश्च इति घनि च प्राप्त वचनम् । भावे कर्तृव्यतिरिक्तकारके च सर्वत्र प्राप्त करणग्रहणम् यज ' वाचस्वाप' इति सम्प्रसारणम् इत । ऋकारान्ताल्वाद भ्यश्च पर इत्यर्थे । तेनेति । निष्ठावद्वचनेनेत्यर्थ. । नत्वमिति रदाभ्यां निष्ठातः’ इति नत्वस्य प्रकृतत्वादिति भावः । कीर्णिरिति कृधातोः क्तिनि इत्वे रपरत्वे “हलि च' इति दीर्घ तकारस्य नत्वम्, णत्वम् । एव गृधातो गीर्णेि । ल्वादिभ्य उदाहरति । लूनिरित्यादि ॥ अथ प्रह्मन्निरित्यत्र उपधाहस्व साधयति । हृाद इतीति ह्यादो निष्ठायाम्' इत्युपधाहस्वविधौ ह्याद् इति योगविभागात् अनिष्ठायामपि कचिद्रस्व इति भावः । भाष्ये तु नैतदृष्टम् । अथ चरे. फलेश्च क्तिनि अकारस्य उत्व स्मारयति तचवात चरफलोश्च, उत्परस्यातः, इत्युत्तरमिद सूत्रम् । तादौ प्रत्यये परे चरफलोरत उकार स्यादिति व्याख्यातं यड्लुक्प्रकरणे । चूर्तिरिति चरेः क्तिनि अकारस्य उत्वे 'हलि च' इति दीर्घ. । फुल्तिरिति फले क्तिनि उत्वे रूपम् । रेफवान्तत्वाभावान्न दीर्घ । उभयत्रापि तितुत्र' इति नेट् वार्तिकम् । भावे अकर्तरि च कारके स्त्रियाम् इति शेष ननु अत्रियामिति निषेधेन वाऽसरूपविधेरभावात् पिाऽनेन क्तिनो बाधात् सम्पत्तिरित्यादि कथमित्यत आह क्तिन्नपीष्यते इति कृत्यल्युटा वहुलम् इति बहुलग्रहणेन सिद्धमित्याहु । भाष्ये तु नैतदृश्यते । स्थागापा ॥ क्तिन् स्यादिति

किप् तु अखरितत्वान्नानुवर्तते इति भाव अड इत स्थादभ्यास्त्रभ्य
प्रकरणम्]
६८७
बालमनोरमा

३२७४ । ऊतियूतिजूतिसातिहेतिकीर्तयश्च । (३-३-९७)

अवते: “ज्वरन्वर-' (सू २६५४) इत्यूठ् । ऊतिः । स्वराथै वचनम् उदात्त इति हि वर्तते यूतिः । जूति अनयोदीर्घत्वं च निपात्यते । स्यते सातिः । “द्यतिख्यति-' (सू ३०७४) इतीत्वे प्राझे इह इत्वाभावो निपात्यते सनोतेर्वा *जनसन-' (सू १५०४) इत्यात्वे कृते स्वरार्थ निपातनम् । हन्ते र्हिनोतेर्वा हेतिः । कीर्ति

३२७५ । त्रजयजोभावे क्यप् । (३-३-९८)

त्रज्या । इज्या

३२७६ । संज्ञायां समजनिषदुनिपतमनविदषुञ्शीङ्भृमिणः । (३-३-९९)


इतेि वक्ष्यमाणस्य, पचेतु 'षिद्रिददादिभ्य इत वाहतस्याङ्प्रत्ययस्यापवाद इत्यथः प्रास्थातारत्याद द्यतिस्यतिमास्थाम्' इति इत्वम्। ‘घुमास्थागापा' इति च इंत्वम् । कथ मिति ॥ * स्थागापा' इति क्तिना “आतश्चोपसर्गे' इति वक्ष्यमाणस्य अडो बाधादिति भाव समाधत्त । व्यवस्थायामा ऊतियूति । एते त्रिया क्तिन्नन्ता निपात्यन्ते इत्यर्थ कारवकारयोरित्यर्थ ननु “त्रियां क्तिन्’ इयेव सिद्धे किमर्थमिदमूतिग्रहण स्वरार्थमिति ॥ कः स्वर इत्यत आह । उदात्त इतीति ॥ “मन्त्रे वृषेषपचमनविदभूवीरा उदात्त' इति पूवसूत्रस्थमुदात्तप्रहणमकवचनान्त तया विपरिणतमिहानुवर्तते इत्यर्थ अन्यथा जिणत्यादि र्नित्यमिति प्रकृतेरुदात्तत्व स्यादित्यर्थः । अनयोरिति ॥ युधातोर्जुधातोश्चेत्यर्थ षोऽन्तकर्मणि' इत्यस्मात् क्तिनि सातिरिति रूपमित्यर्थे आदेचः’ इत्यात्त्वम् । तत्र द्यतिस्यतिमास्थामिति किति' इति इत्त्वमाशङ्कय आह इह इत्वाभाव इति सनधातोर्वा सातीति निपातनमित्याह सनोतेर्वेति ॥ सनेर्वा क्तिनि “जनसन' इत्यात्वे कृते सातीति निपातनमित्यर्थः । अत्र “द्यतिस्यति' इतीत्वस्याप्रसत्तेस्तदभावो न निपात्यते इति लाघवमिति भाव ननु सनोतेस्त्रियां क्तिनि सातीति रूपसिद्धेः किमर्थमिह सातीति निपातनमित्यत आह । स्वरार्थमिति मन्त्र ऋष इात पूवसूत्रात् उदात्तप्रहृणानुववृत्त क्तिन उदात्तत्व सिध्यति । अन्यथा प्रकृतेरुदात्तत्व स्यादित्यर्थः । हन्तेरिति ॥ हनः क्तिनि नकारस्य निपातनादित्वे आदुणे हेतिरिति रूपम् । हिनोतेरिति ॥ हिधातो क्तिनि तु क्डिति च' इति निषेध बाधित्वा निपातनात् गुणे रूपमित्यर्थः । कीर्तिरिति ॥ 'कृत सशब्दने' । स्वार्थिकण्यन्तात् “ण्यासश्रन्थो युच्’ इति युच बाधित्वा क्तिन्निपात्यते । उदात्तश्च पञ्चम्यर्थे षष्ठी स्रयामित्येव । व्रज्येति व्रजी वर्जने' क्यप् व्रजयजो:’ इति पाठे 'व्रज गतौ' इत्यस्मात् क्यप् व्रज्या । इज्येति ॥ “वविस्वपि' इति

सम्प्रसारणम् । संज्ञायां समजनिषद् ।। समज, निषद, निपत, मन, विद, घुञ्
६८८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

समजादिभ्यः स्त्रियां भावादौ क्यप् स्यात्स चोदात्तः संज्ञायाम् । “ अजे क्यपि वीभावो नेति वाच्यम्' (वा १५९६) समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपण । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वसिरा । विदन्त्यनया विद्या । सुत्या अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ।

३२७७ । कृञ्जः श च । (३-३-१००)

कृञ्जय:’ इति योगविभागः । कृञ्जः क्यप्स्यात् । कृत्या । ३श च' । चात्क्तिन् । क्रिया । कृतिः ।

३२७८ । इच्छा । (३-३-१०१)

इषेर्भावे शो यगभावश्च निपात्यते । इच्छा । “ रिचर्यापरिसर्यामृगया टाट्यानामुपसंख्यानम्' (वा २२१५) । शो यक्च निपात्यते । परिचय पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । 'मृग अन्वेषणे' चुरादावदन्तः । अतो लोपाभावोऽपि । ३श यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य


शीड्, भृञ्, इण् नवाना समाहारद्वन्द्वात्पञ्चमी । 'अजेव्यैघञ्जपोः' इति प्राप्त आह । अजे क्यपीति । समजन्तीति । सङ्घीभवन्तीत्यर्थ. । समज्या सभेति । सम्पूवादज क्यप् । “समज्या तु सभा गोष्टी' इत्यमरः । निषद्येति । निपूर्वात्सदेः क्यप् । “सदिर प्रतेः’ इति षत्वम् । “ आपणस्तु निषद्यायाम्' इत्यमरः । निपत्येति । निपूर्वात्पतेः क्यप् । पिच्छिलेति । निम्रोन्नता भूमिरित्यर्थः । गलेति । “पश्चाद्वीवा सिरा मन्या' इत्यमरः । विद्येति । वेदशास्त्रादिरित्यर्थः । सुल्येति । सोमेज्या । षुञ्जः क्यप् । तुक् । इत्या शिबि केति । कोशो मृग्य । कृञ्जमः श च ॥ चात् क्यप् । शेति लुप्तप्रथमाकम् । कृअश्श स्यात् क्यप् चेति प्रतीयमानार्थः । एव सति कृतिरिति क्तिन्न स्यात्, स्त्रिया वाऽसरूपविद्य भावात् । तत्राह । कृञ्ज इति योगविभाग इति । तत्र क्यबिल्यनुवृत्ति मत्वा आह । कृञ्जः क्यप् स्यादिति ॥ कृत्येति । कृञ्जः क्यपि तुक्। श चेति द्वितीयखण्डोऽयम् । चात्क्तिन्निति ॥ क्यपः पूर्वेणैव खण्डेन सिद्धत्वादिति भावः । क्रियेति । कृञ्जश्शः ‘रिड् शयग्लिड़क्षु' इति रिड् । शित्वेन सार्वधातुकतया डित्वान्न गुण. । इयडिति भावः । इच्छा ।। भावे श इति । न त्वकर्तरि कारके चेत्यर्थः, निपातनसामथ्र्यादिति भावः । यगभाव श्रेति । अन्यथा शित्वेन सार्वधातुकत्वात् यक् स्यादिति भावः । परिचर्येति ॥ परि पूर्वाचरेः भावे श: यक् च । परिसर्येति ॥ परिपूर्वात्सृधातोश्शः । यक् च । अत्र शप्रत्ययस्य

शित्वेन सार्वधातुकतया ङित्वात् गुणनिषेधमाशङ्कय आह । अत्र गुणोऽपीति।॥ परिसर्याशब्दे
प्रकरणम्]
६८९
बालमनोरमा

द्वित्वं । पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या । । जागर्तरकारो वा' (वा २२१६) । पक्षे श : । जागरा-जागर्या ।

३२७९ । अ प्रत्ययात् । (३-३-१०२)

प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्र बालमनोरमा विदारण एवायम्

३२८० । गुरोश्च हलः (३-३-१०३)

गुरुमतो हलन्तात्स्रियामकारः स्यात् । ईहा । ऊहा । 'गुरो: किम् । भक्तिः । “हल:’ किम् । नीतिः । * iनिष्ठायां सेट इति वक्तव्यम्’ (वा २२०८) नेह । आप्ति । “तितुत्र–’ (सू ३१६३) इति नेट् । दीप्ति । “तितुत्रेष्वग्रहादी नामिति वाच्यम्’ (वा ४३९३) । निगृहीतिः । निपठितिः ।

३२८१ । षिद्भिदादिभ्योऽड् । (३-३-१०४)

षिद्भयो भिद्ादिभ्यश्च स्त्रियामङ् । जूष् । जरा । त्रपूष । त्रपा । भान्तरन्या


गुणोऽपि निपातित इत्यर्थे निपात्यते इति शेष रिति । निपात्यत इति शेषः। हलादिशेषस्तु नात्र प्रवर्तते । तस्य षाष्टद्वित्वविषयत्वादित्याहुः। यडन्तातु 'अ प्रत्ययात्’ इति वक्ष्यमाण. अकारप्रत्ययः । तत्र अतो लोपे यलोपे च अटाटेति बोध्यम् । जागर्तेरकारो वेति । भावे वक्तव्य इति शेपः । अकारप्रत्यये उदाहरति । जाग रोति ॥ आर्धधातुकलक्षणो गुण. । शप्रत्यये उदाहरति । जागर्येति ॥ शित्वेन सार्वधातुकत्वात् यक् 'जाग्रेोऽविविण्णलूडित्सु' इति चव उणः । अ प्रत्ययात् । अ इति लुप्तप्रथमाकम् । भावे अकर्तरि च कारके इत्येव । गुरोश्च हलः ॥ धातोरित्यनुवृत्तम् हला विशेष्यते । तदन्तविधिः । हलन्तधातोर्गुरुत्वासम्भवादुरुमान् लक्ष्यते । तदाह । गुरुमत इति । भावे अकर्तरि च कारके इत्येव । निष्ठायामिति । निष्ठाया परतो यस्सेट् तस्मादेव गुरुमतो हलन्तादकारप्रत्यय इत्यर्थः । आप्तिरिति । आव्धातोर्निष्ठाया सेट्त्वाभावात् नाय मकारप्रत्ययः, किन्तु क्तिनेवेति भाव । दीप्तिरित्यत्र इटमाशङ्कय आह । तितुत्रेति । तितुत्रेष्विति ॥ 'तितुत्रतथसु' इति सूत्रे अग्रहादीनामिति वाच्यमित्यर्थः । निगृहीति रिति ॥ इटि 'ग्रहोऽलिटि’ इति दीर्घः । 'ग्रहिज्या' इति सम्प्रसारणम् । निगृहीति उपस्निहिति: निकुपितिः निपठितिः इति ग्रहादयो भाष्ये स्थिता । षिद्भिदादिभ्योऽङ् ॥ भावे अकर्तरि च कारके इत्येव । जरेति । डित्वलक्षणं गुणनिषेध बाधित्वा 'ऋदृशोऽडि । इति गुणः । विदारण इति ॥ वार्तिकम् । विदारणं ऊध्र्वविदलनम् । तस्मिन्नेवार्थे भिदेत्यड न्तमित्यर्थः । छिदा द्वैधीकरण इति ॥ इदमपि वार्तिकम् । यथा कथञ्चितिर्यगतिर्यग्वा

87
६९०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

छित्तिः छिद्रम् । गुहा गिर्योषध्यो अत्र गिरेकदेशो गिरिशब्देन विव क्षितः । अन्यत्र गूढिः । आरा हारा कारा तारा धारा अत्र दीर्घत्वं निपात्यते आरा शस्त्र्यमिति वक्तव्यम् । आर्तिरन्या । आङोऽतेंश्च क्तिन् । रेखा लेखा अत्र गुणः । चूडा । धारा प्रपात इति वक्तव्यम् । धृतिरन्या । मृजा संप्रसारणं च' (गण ३२) । कृपा

३२८२ । चिन्तिपूजिकथिकुम्बिचर्चश्च । (३-३-१०५)

अङ् स्यात् । युचवाऽपवाद् चिन्ता । घूजा । कथा । कुम्बा । चर्चा चान्तला

३२८३ । आतश्चोपसर्गे । (३-३-१०६)

अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा । 'श्रदन्तरोरुपसर्गवदृत्ति (वा ११३१-११४७) । श्रद्धा । अन्तर्धा । “उपसर्गे घोः कि:’ (सू ३२७०) इत्यनेन किः । अन्तर्धि ।


द्वैधीभावे एव छिदेत्यडन्तमित्यर्थः । छितिरित्यस्य विवरणम् । छितिश्छिद्रमिति ॥ ‘भिदिर् विदारणे, छिदिर् द्वैधीकरणे, विद ज्ञाने, क्षिप प्रेरणे, गुह् सवरणे, डुधाञ् धारणपोषणयेो मिथू मेथू हिसासचनयोः, ऋ गतौ, हृञ् हरणे, क्षि क्षये, क्षि निवासगत्योः, तृ वनतरणयो धृञ् धारणे, लिख अक्षरविन्यासे, चुद प्रेरणे, पीड अवगाहने, टुवप् बीजसन्ताने, कृ विक्षेपे वस निवासे, मृजू शुद्धौ, कृप कृपायाम्' इति भिदादिगणः । गुहा गियषध्योरिति वार्तिकम् । गृढिरिति क्तनि ढत्वधत्वछुत्वढलोपदीर्घः । आारा, हारा, कारा ऋ, ह्य, कृ, तृ, धृञ्, एभ्यः अडि 'ऋदृशोऽडि गुण इति गुणे उपधाया दीर्घत्वञ्चेत्यर्थः । आारा शास्त्र्यमिति ॥ वार्तिकम् । शस्रो प्रतोद तस्यामेव आरेत्यडन्तमित्यर्थ ननु ऋधातोः क्तिनि ऋतिरित्येवोचितम्, नत्वार्तिरित्यत आह । आाडोऽर्तेश्चेति ॥ आङ्पूर्वात् ऋधातोः क्तिनि 'उपसर्गादृति धातौ' इति वृद्धिरेका रेखा लेखेति गणसूत्रम् । गुण इति ॥ लिखेरडि उपधागुणः लकारस्य चूडेि ॥ गणसूत्रम् । धारा प्रपात इति ॥ वार्तिकम्। द्रवद्रव्यप्रपातने इत्यर्थ पेस्सम्प्रसारणञ्चेति ॥ गणसूत्रम्। क्रपधातुर्घटादौ अकारमध्य अत्र भाष्येदृष्टानां गण सूत्रत्वं विज्ञेयम्। चिन्तिपूजि ॥ एते चुरादय । तेभ्यो 'ण्यासश्रन्थो युच्' इति प्राप्से अड़िधि तदाह । युचवाऽपवाद् इत चिन्तेत्यादौ अडि णिलोप अतस्तोलयतेरपि सङ्गह । तदाह । चातुलेति अङ् स्यादिति उपसर्गे उपपदे आदन्ताद्धातोरड् स्यात् भावे अकर्तरि च कारके इत्यर्थ । प्रदेति ॥ प्रपूर्वा आतो लोप इटि च' इत्याछोप एवमुपदा । ननु श्रदिति अन्तरिति च अव्ययपूर्वाद्धाञ्जः कथमड् । तयोरुपसर्गत्वाभावादित्यत आह । श्रदन्तरोरुपसर्गवद्वत्ति

रिति ॥ ‘श्रच्छब्दस्य अधिौ उपसर्गत्वं वाच्यम्’ इति ‘अन्तश्शब्दस्याङ्किविधिणत्वेधूपसर्गत्वं
प्रकरणम्]
६९१
बालमनोरमा

३२८४ । ण्यासश्रन्थो युच् । (३-३-१०७)

अकारख्यापवादः । कारणा ! हारणा । आसन्ना श्रन्थना । *घट्टिव न्दिविदिभ्यश्चेति वाच्यम्’ (वा २२२२) । घट्टना इषेरनिच्छार्थख्य' (वा २२२३) । अन्वेषणा *परेवो' (वा २२२४) पयेंषणा परीष्टि

३२८५ रोगाख्यायां ण्वुल्बहुलम् । (३-३-१०८)

प्रच्छर्दिका वामि: । प्रवाहिका ग्रहणी । विचचिका पाम अर्द, शिरोऽर्ति धात्वर्थनिर्देशे ण्वुल्वक्तव्य:’ (वा २२५५) । आसिका शायिका । “इक्श्तिपौ धातुनिर्देशे' (वा २२२६) । पचिः-पचति त्कार:’ (वा २२२७) । निर्देश इत्येव


वाच्यम्’ इति च वार्तिकात्तयोरुपसर्गत्वात्तत्पूर्वकादादन्ताद्धातोरड्प्रत्ययात्मककृत्प्रत्ययरूपा रित्यर्थः । वृत्तिरिति णत्वस्याप्युपलक्षणम् । तेन अन्तर्धा-अन्तर्धि —अन्तर्णयतीत्यादीति दिक ण्यास ण, आस, श्रन्थू, एभ्य स्त्रिया भावादषु युक् स्यादित्यथ अ प्रत्ययात्' इति विाहतख्यत् त्यथ अण्यन्तत्वाद्युचवा वाघ' । वदनात लाभार्थाद्विदेर्युच् । व्याख्यानात् । ‘विद ज्ञान' इत्यस्य तु वित्ति विद वेदनाज्ञाननिवासेषु इत चुरादस्तु ' ण्यासश्रन्थ' इति युचि वदनल्यांप इषरनिच्छार्थस्येति ॥ युज्वक्तव्य अन्वषणात मार्गणे इत्यर्थ इच्छाया तु अन्विष्टिः । परेर्वेति ॥ परि डयथ रोगाख्यायां ॥ त्रियामित्ये प्रच्छर्दिकेत्यस्य विवरणम् । वमिरिति प्रवाहकत्यस्य विवरणम् ग्रहणीति ॥ अतिसारविशेषः । विचर्चिकेत्यस्य विवरणम् । पामेति ॥ कचिन्नेति ण्वुलात शषः । बहुलप्रहृणादात भाव अर्देति ॥ अर्तिशब्दस्य “अर्द हिसायाम्' इति प्रकृतिदर्शनमिदम् । शिरोऽर्तिरिति ॥ शिर पीडेत्यर्थ अर्दे क्तिन् । “तितुत्र' इति धात्वर्थनिर्देश इति ॥ धात्वर्थे निर्देष्टव्ये धातोः स्वार्थे ण्वुल बहुलमित्यर्थ स्त्रियामित्येव । अासिका । शायिकेति आसन शयनमित्यर्थः । इक्श्तिपाविति धातुस्वरूपे निर्देष्टव्ये इक्श्तिपौ वक्तव्यावित्यर्थः । धातुस्वरूपमेव वाच्यमिति फलितम् । पचि पचतिरिति पचधातुरित्यर्थ शित्वेन सार्वधातुकत्वाच्छप् । अकर्तृवाचकत्वे ऽपि उपसर्गात्सुनोतिसुवति' इति निर्देशात् शबादिविकरणाः । शिक्त्वसामथ्र्यादिति तु प्राञ्च तन्न पिबतिः गायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या आत्वनिवृत्त्या च शित्वस्य चरितार्थत्वा दित्यलम् । अत्र स्त्रियामिति न सम्बछद्यते । व्याख्यानात् । वर्णत्कार इति ॥ वार्तिकम् निर्देश इत्येवेति ॥ अ, इ, उ इत्यादिवर्णनिर्देशे कर्तव्ये वर्णानुकरणात् अ, इ, उ इत्यादिप्रातिपदिकात्स्वार्थे कारप्रत्ययः स्यादित्यर्थ अकार इति ॥ अवर्ण इत्यर्थ इह कारप्रत्ययस्य धातोरविहितत्वेऽपि अधिकारबलात् कृत्संज्ञा अतः प्रातिपदिकत्वात्

मिल
६९२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

(वा २२२८) । रेफ । मत्वथोच्छ:’ (वा २२२९) । बहुलवचनाद्वकारलोप । मत्वर्थीयः । *इणजादिभ्यः’ (वा २२३०) । आजि : । आतिः । *इञ्वपा दिभ्य:’ (वा २२३१) । वापि: । वासिः । स्वरे भेद् । *इकृष्यादिभ्य:’ (वा २२३२) । कृषिः । गिरिः ।

३२८६ । संज्ञायाम् । (३-३-१०९)

अत्र धातोण्र्युल् । उद्दालकपुष्पभञ्जिका । वरणा पूरिका अपूपविशेष

३२८७ । विभाषाख्यानपरिप्रश्योरिञ्च । (३-३-११०)

परिप्रश्न आख्याने च गम्य इञ्ख्यात् । चात् ण्वुल् । विभाषोत्तेर्यथाप्राप्त


सुबुत्पात्त' । ककारस्य नत्सज्ञा, प्रयाजनाभावात् । अनाधधातुकतया आकार इत्यादा आता लोपाप्रसते । अनार्धधातुकत्वादेव नेट् । बहुलग्रहणानुवृत्त कचिन्न । * अस्य च्वौ इत्यादौ । ककार इति ॥ कवर्ण इत्यर्थ. । । “न पुनरन्तरणाचव प्रकृतावकार उचारणाथ व्यञ्जनस्योच्चारण भवति' इति 'उचैरुदात्त' इति सूत्रभाष्यात् । कचित्सङ्घातादपि कारप्रत्ययः यथा एवकार इत्यादौ, वषट्कार इति सूत्रनिर्देशात् सर्वे चकारा. प्रत्याख्यायन्ते इति भाष्याच । रादिफ इति ॥ वाच्य इति शेष । वाऽसरूपविधिना कारप्रत्ययोऽपि । अत्र स्त्रियामित्यस्य अनुवृत्तरनभ्युपगमेन अत्रियामिति निषेधाभावात् । मत्वथच्छ इति ॥ मत्वर्थशब्दात् स्वार्थे छप्रत्ययो वाच्य इत्यर्थः । ननु मत्वर्थीय इत्यत्र कथ * यस्येति च' इत्यकारलोप अतद्धितपरत्वात् अभत्वाचेत्यत आह । बहुलवचनादकारलोप इति ॥ मत्वर्थीय इति ॥ मतोरर्थो यस्य प्रत्ययस्य स मत्वर्थः । स एव मत्वथयि” । “तसौ मत्वर्थे' इत्यत्र तु बहुलग्रहणान्न । 'शैषिकान्मतुबथयात्' इत्यत्र भवार्थे गहादित्वात् छो बोध्य . । इणजा दिभ्य इति ॥ वाच्य इति शेष । त्रियामित्येव । आजिरित्यत्र अजेवभिावमाशङ्कय आह । बहुलमिति ॥ इञ्वपादिभ्य इति । वाच्य इति शेषः । त्रियामित्येव । ननु इणोऽनु वृत्त्यैव सिद्ध इञ्जग्रहणमनर्थकम् इत्यत आह । स्वरे भेद इति ॥ *ञ्जिनल्यादिर्नित्यम्' इति स्वरविशेष इाब्वधे फलमित्यर्थः । इक्कृष्यादिभ्य इति । वाच्य इति शष . । कृषि रिति ॥ कित्त्वान्न लघूपधगुण. । गिरिरिति ॥ गृधातोरिक् कित्त्वान्न गुण । * ऋत इद्धातोः' इति इत्वे रपरत्वम् । संज्ञायां ॥ वरणेति ॥ वरण: वृक्षविशेष वारणान्यहोमार्थानीत्यादौ याज्ञिकाना प्रसिद्ध । पूरिकेति ॥ तस्या विवरणम् । अपूपविशेष इति ॥ “समितावेसनेजीरहिडुमारीचयोजिते । घृतात्ते जलसयुक्त पीठस्येोपरि वेलिने । घृतेन वाथ तैलेन भर्जिता पूरिका मता” इति भोजनकौतूहले तछक्षणात् । विभाषाख्यान ॥ स्त्रियामित्येय । पूर्व परिप्रश्र पश्चादुक्तकथनमाख्यानम् । अल्पाच्तरत्वादाख्यानशब्दस्य पूर्वनिपातः । तदाह । परिप्रश् इति ॥ वाऽसरूपविधिना सिद्धे विभाषाग्रहणं व्यर्थमित्यत आह । विभाषोत्तेरिति ॥ त्रिया वाऽसरूपविधरप्रवृत्त्या

विभाषाग्रहणाभावे इन्डबुलावव स्याताम् । न तु प्रत्ययान्तरमित्यर्थ । परिप्रश्रे उदाहरति ।
प्रकरणम्]
६९३
बालमनोरमा

मन्येऽपि, कां त्वं कारिं-कारिकां क्रियां-कृत्यां-कृतिं वा अकार्षीः । सवी कारिं—कारिकां-क्रियां-कृत्यां—कृतिं—वा अकार्षम । एवं गणिं-गणिकां—गण नाम् । पार्चि-पाचिकां—पचां-पक्तिम् । इज्यां—इष्टिम् ।

३२८८ । पर्यायार्हणेत्पत्तिषु ण्वुच् । (३-३-१११)

पर्यायः परिपाटी क्रम: । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुज्वा स्यान् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुभक्षि कामहँति । ऋरणे । इक्षुभक्षिकां मे धारयसि । उत्पत्तौ । इक्षुभक्षिका उदपादि ।

३२८९ । आक्रोशे नञ्जयनिः । (३-३-११२)

विभाषेति निवृत्तम् । नञ्युपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । अप्रयाणि: । “कृत्यल्युटो बहुलम्' (सू २८४१) । भावेऽकर्तरि च


कान्त्वमिति ॥ कान्त्वङ्कारिमकार्षीरियन्वय. । इनि रूपम् । एव कारिकामित्यादावपि कान्त्वमित्यस्य कार्षीरित्यस्य चान्वयो वोच्च । कारिकामिति ॥ ण्वुलि रूपम् । क्रिया मित्यत्र 'कृङअश्श च' इति श । कृत्यामित्यत्र “कृञ्जाइश च' इति चकारात् क्यपि तुक् । कृतिमित्यत्र क्तिन् 'कृञ्जश्श च' इति चकारादित्युक्तम् । आख्याने उदाहरति । सर्वा कारिमित्यादि । अत्रापि सर्वा कारिमित्यादिपञ्चसु सर्वामित्यस्य अकार्षमित्यस्य चान्वय । एवङ्गणिमिति ॥ अत्रापि कामकार्षी । सर्वामकार्षमिति प्रश्रप्रतिवचनानि योज्यानि । गणधातोरदन्तात् चुरादिणिजन्तादिजादि । अछेोपस्य स्थानिवत्वान्न वृद्धि । गणनामिति ॥ ण्यासश्रन्थ' इति युच् । अत्र क्तिन् तु न, युचा बाधात् । पचामित्यत्र 'षिद्रिदादिभ्य इति षित्वादड् । इज्यामित्यत्र 'व्रजयजार्भवे' इति क्यप् । “वाचवस्खाप' इति सम्प्रसारणम् । इष्टिरित्यत्र यजे क्तिन् त्रश्चति ष ' । पयोयाह ॥ पयायशब्दस्य विवरणम् । परिपाटीति ॥ तस्यापि विवरणम् । क्रम इति ॥ परिपूर्वात्पटे क्रमार्थादिणजादिभ्य इति स्त्रिया भावे इण् । कृदिकारादक्तिन' इति डीष् । अर्हणमर्ह इति । भावे घजिति भाव । द्योत्येष्विति ॥ भाव एवाथ प्रत्यय इत भाव । क्रमे उदाहरति । भवत आसिकेति ॥ आदौ आसनं ततश्शयन ततोऽग्रगमनमित्यर्थ. । अहें उदाहरति । भवानिति ॥ 'ऋणे' इत्युदाहरणसूचनम् । इक्षुभक्षणमृणत्वेन धारयसीत्यर्थ । 'उत्पत्तौ' इत्युदाहरणसूचनम् । उदपादीति ॥ उत्पन्ने त्यर्थः । उत्पूर्वात्पदेः कर्तरि लुडि 'चिण् ते पद.' इति चिण । आक्रोशे नञ्जयनिः ॥ निवृत्तमिति ॥ व्याख्यानादिति भाव । अजीवनिरिति ॥ अजीवनमित्यर्थः । अप्रयाणिरिति ॥ अप्रयाणमित्यर्थः । क्तिन् तु न भवति । अनिना बाधात् । स्त्रिया वाऽसरूपविधेरभावात् । विभाषानुवृत्तौ कवित्क्तिन् स्यादिति भाव । इति स्त्र्यधिकारः ॥ कृत्यल्युटो बहुलम् ॥ कृत्यमज्ञकाः प्रत्ययाः 'तयोरेव कृत्यक्तखलर्थाः’ इति भावे कर्मणि

च विहिताः । करणे अधिकरणे भावे च ल्युििहत । ततोऽन्यत्रापि कृत्यल्युटः स्युरित्यर्थः ।
६९४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

कारके संज्ञायामिति च निवृत्तम् | राज्ञा भुज्यन्त राजभाजन्नाः शालयः । नपुंसके भावे क्तः’ (सू ३०९०) ।

३२९० । ल्युट् च । (३-३-११५)

हसितम् । हसनम् । योगविभाग उत्तरार्थः ।

३२९१ । कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम्। (३-३-११६)

येन कर्मणा स्पृश्यमानस्य कर्तुः शरीरस्य सुखमुत्पद्यते तस्मिन्कर्मण्युप पदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । ओदनभोजनं सुखम् । अत्र पानादेव सुखम् । चन्दनानुलेपनं सुखमितिवत् । सत्यम् । यत्र संस्पर्श विना सुखाभावस्तदर्थकः । यत्र साक्षात्परपरया वा सुखं तत्रेति यावत् । कर्तुरिति किम् । गुरोः रुन्नापनं सुखम् । नेह गुरुः कर्ता, किंतु कर्म । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । अन्नि कुण्डस्य सवन सुखम् । प्रत्युदाहरणष्वसमासः ।


स्नानीय चूर्णम् । करणे अनीयर् इति सिद्धवत्कृत्य ल्युटि उदाहरति । राज्ञेति ॥ कर्मणि ल्युडिति भाव. । नपुखसक भावे तक ॥ इदं सूत्र 'निष्ठा' इति सूत्रप्रस्तावे प्रागेव प्रसङ्गाद्याख्यात मूले । इह तु क्रमप्राप्तत्वात् पुनरुपन्यस्तम् । ल्युट् च ॥ चात् त्क्तः । नपुसके भावे इत्येव । ननु “नपुसके भावे त्क्तल्युटौ' इत्येव सिद्धे योगविभागो व्यर्थ इत्यत आह । योगेति । कर्मणि च येनेत्युत्तरसूत्रे ल्युट एवानुवृत्त्यर्थ इत्यर्थः । कर्मणि च येन ॥ सस्पर्शशब्द कृदन्तः । कृद्योगे कर्तुरिति कर्मणि षष्ठी । येनेति कर्तरि तृतीया । ‘उभयप्राप्तौ ' कर्मणि' इति नियमात् । येन कर्मणेति ॥ कर्तुः शरीरस्येति ॥ शरीरावच्छिन्नखेत्यर्थः। अर्धचदित्वाच्छरीरशब्द पुलिङ्गोऽपि । तेतन कर्तृण इत्येव भाव्यमिति निरस्तम् । ल्युट् स्यादिति ॥ भावे नपुसके इति शेषः । पूर्वेणेति ॥ 'ल्युट् च' इति पूर्वसूत्रेणेत्यर्थ । नित्येति ॥ । तस्य नित्यत्वात् । पयःपानं सुखमिति ॥ पयसा उपपदसमासाथामलयथ स्पृश्यमानशरीरावच्छिन्नस्य सुखजनकमित्यर्थः । उदाहरणान्तरमाह । ओदनभोजनं सुख मिति ॥ शङ्कतेत । अत्र पानादिति ॥ पानादेव सुखम्, न तु सस्पर्शनेनेत्यर्थः । भोजना दल्याप द्रष्टव्यम् । तत्र दृष्टान्तमाह । चन्दनानुलेपनं सुखमितिवदिति ॥ तथा च पयसा ओदनेन च स्वरूपतस्तावद्देवदत्तसुखाभावात् कथमिद उदाहरणमिति भावः । समा यत्र संस्पर्शमिति सुखं नोत्पद्यते तादृशविषयोपलक्षण संस्पर्शग्रहणमित्यर्थ । फलितमाह । यत्रेति ॥ स्पर्शनेन यत्र सुख यथा चन्दनानुलेपन सुखमिति, यत्र संस्पर्शपूर्वकपानादेर्वा सुखम् । यथा पयःपान

सुखमित्यादौ, तत्र सर्वत्रास्य प्रवृत्तिरित्यर्थः । तूलिकाया उत्थानं सुखमिति । अत्र
प्रकरणम्]
६९५
बालमनोरमा

३२९२ । वा यौ । (२-४-५७)

अजवा वा स्याचा ! प्रवयणम् । प्राजनम् ।

३२९३ । करणाधिकरणयोश्च (३-३-११७)

ल्युट् स्यात् । इध्मप्रत्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राकर णाधकरणयारत्याधकारः ।

३२९४ । अन्तरदेशे । (८-४-२४)

अन्त:३शव्दाद्वन्तनस्य णः स्यात् । अन्तहृष्णनम् । दश तु अन्तहनन देशः । अत्पूर्वस्येत्येव । अन्तत्रैन्ति । “तपरः’ किम् । अन्तरघानि ।

३२९५ । अयनं च । (८-४-२५)

अयनख्य णोऽन्तःशब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तर यनो देशः ।

३२९६ । पुंसि संज्ञायां घ प्रायेण । (३-३-११८)

३२९७ । छादेर्धेऽद्वयुपसर्गस्य । (६-४-९६ )

द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्त च्छदः । प्रच्छदः । अद्वीति किम् ससुपच्छादः । आकुर्वन्त्यस्मिन्नाकर ।

३२९८ । गोचरसंचरवहत्रजव्यजापणनिगमाश्च । (३-३-११९)


न कर्मोपपदमिति भावः । अग्निकुण्डस्येति ॥ शीतकाल इति शेष । अत्राप्ति कुण्डेन संस्पर्श नास्ति, दाहप्रसङ्गादिति भाव । ननु तूलिकाया उत्थानम् इत्यादि प्रत्युदाहरणेषु पूर्वसूत्रेण ल्युट् स्यादेवेति कर्मणीत्यादि व्यर्थमित्यत आह । प्रत्युदा हरणेष्विति ॥ असमास इति ॥ निलयस्योपपदसमासखाभाव इत्यर्थः । करणाधि करणयोश्च ॥ अर्थनिर्देशोऽय न तूपपद व्याख्यानात् । अजपैौ परत्वादय बाधते । तदुक्तं

  • अजब्भ्या स्त्रीखलना स्त्रिया खलनौ विप्रतिषेधेन ” इति । इध्मप्रत्रश्चन इति ॥ प्रत्रश्च्यते

ऽनेनेत्यर्थे ल्युट् । इध्मस्य प्रत्रश्चन इति विग्रहः । गोदोहनीति ॥ दुह्यतेऽस्यामित्यर्थे ल्युट्। गोदहनीति विग्रहः । खलः प्रागिति ॥ व्याख्यानादिति भावः । पुस ॥ करणाधि करणयोरित्येव । पूर्वसूत्रापवादः । छादेधे ॥ “ अद्वयुपसर्गस्य’ इति छेदः । हृस्वः स्या दिति ॥ ‘खचि हस्वः’ इत्यतस्तदनुवृत्तरिति भावः । णिच्प्रकृतिभूतस्य छाद उपधाया इति शेषः । 'ऊदुपधायाः’ इत्यतस्तदनुवृत्तेः । एतेन णेरेव हस्वः । तत्सामथ्र्यात्तस्य लोपो नेति

परास्तम् । गोचर ॥ ननु 'पुसि संज्ञाया घ.' इत्येव सिद्धे किमर्थमिदमित्यत आह ।
६९६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

घान्ता निपात्यन्ते । “हलश्च' (सू ३३००) इति वक्ष्यमाणस्य घञ्जो ऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देश : । संचरन्त्यनेन संचरो मार्ग । वहन्त्यनेन वहः स्कन्धः । व्रजः, व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनन निगमश्छन्द । चात्कष: । निकषः ।

३२९९ । अवे तृस्रोर्घञ् । (३-३-१२०)

अवतारः कूपादेः । अवस्तारो जवनिका ।

३३०० । हलश्च । (३-३-१२१)

हलन्ताद्धञ्स्यात् । घापवादः । (रमन्ते योगिनोऽस्मिन्निति रामः) अप मृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्ग: समूहनी ।

३३०१ । अध्यायन्यायोद्यावसंहाराश्च । (३-३-१२२)

अधीयतेऽस्मिन्नध्यायः । नियन्त्युद्यवन्ति संहरन्त्यनेनेति विग्रह । अवहाराधारावायानामुपसंख्यानम्' (वा २२३६) ।

३३०२ । उदुङ्कोऽनुदुके । (३-३-१२३)

उत्पूर्वादञ्चतेर्घञ्स्यात् न तूदके । घृतमुदच्यत उद्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । “ अनुदके' किम् । उद्कोदश्चनः ।

३३०३ । जालमानायः । (३-३-१२४)

आनीयन्ते मत्स्याद्योऽनेनेत्यानाय: । “जालम्’ इति किम् । आनयः ।

३३०४ । खनो घ च । (३-३-१२५)

चाद्धज्य । आखनः-आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् ।


हलश्चेति वक्ष्यमाणस्येति ॥ चात्कष इति ॥ व्याख्यानादिति भावः । अवे तृस्रोर्घञ् ॥ अवेत्युपसर्गे उपपदे तृ स्तृ आभ्या घञ् स्यात् पुंसि सज्ञाया प्रायेणेत्यर्थः । घापवाद् इति ॥ “पुंसि संज्ञायाम्' इति विहितस्य घस्यापवाद इत्यर्थः । हलश्च ॥ स्पष्टम् । अध्याय ॥ अधिपूर्वक इङ् निपूर्वक इण् उत्पूर्वक. युधातु. सपूर्वको हृङ एते घअन्ता निपात्यन्ते । “पुसि सज्ञायाम्' इति घापवादः । अवहारेति ॥ अवहारः, आधारः, आवायः, एषा घञ्जन्ताना निपातनख्योपसङ्खयानमित्यर्थः । उदङ्कोऽनुदके ॥ घस्यापवादः । घृतोदकमिति ॥ “चजोः कु घिण्यतोः' इति कुत्वम् । जालमानाय ॥ जालं वाच्यञ्चेत्

आनाय इति घजन्तमित्यर्थः । खनो घ च ॥ घ इति लुप्तप्रथमाकम् । खनो घञ् स्यातू
प्रकरणम्]
६९७
बालमनोरमा

तेन भजेः भगः पदम् । करणे घः । खल सञ्चये । अधिकरणे घः । खल इत्यादि । । *खनेर्डडरेकेकबका वाच्या:’ (वा २२३८) आखः-आखरः आखनिकः-आखनिकबक: । एते खनित्रवचनाः ।

३३०५ । ईषदुःसुषु कृच्छाकृच्छार्थेषु खल् । (३-३-१२६)

करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेपूपपदेषु खल्स्यात् । तयोरेव-' (सू २८३३) इति भावे कर्मणि च । कृच्छे, दुष्करः कटो भवता । अकृच्छे । भवता ईषत्करः । सुकरः । *निमिमीलियां खलचोरात्त्वं नेति वाच्यम्’ (वा ३४८७) । ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ।

३३०६ । उपसर्गात्खल्घओोः । (७-१-६७)

उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भ । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । “उपसर्गात्’ किम् । ईषलभ । लाभः ।

३३०७ । न सुदुभ्य केवलाभ्याम् । । (७-१-६८)

उपसर्गान्तरहिताभ्यां सुदुभ्यं लभेर्नुन्न स्यात्खल्घञ्पोः । सुलभम् ।


घश्वत्यर्थ. । नन्वत्र घित्करणं व्यर्थम्, चजेोरभावेन कुत्वस्याप्रसत्तेरित्याशङ्कय आह । धित्करणमिति ॥ भजेर्भग इति ॥ भज्यते इति कर्मणि घः । पदमिति ॥ पद्यते गम्यतेऽनेनेति विग्रहः । खनेरिति ॥ ड, डर, इक, इकबक, एषा चतुर्णा द्वन्द्वः । आख इति ॥ डे रूपम् । आखर इति ॥ डरे रूपम् । उभयत्रापि डित्वसामथ्र्याट्टिलोपः । इके उदाहरति । आखनिक इति ॥ इकबके उदाहरति । आखनिकबक इति ॥ ईषद्दःसुषु॥ निवृत्तमिति ॥ व्याख्यानादिति भावः । तर्हि 'कर्तरि कृत्’ इति कर्तरि स्यादित्यत आह । तयोरेवेति ॥ इह दुरिति कृच्छाथै एवान्वेति अकृच्छार्थे तु ईषदिति सु इति चान्वेति । योग्यताबलात् । तदेतदाह । कृच्छे, दुष्कर इत्यादिना ॥ भवतेति ॥ “न लोक' इति षष्ठीनिषेधात् कर्तरि तृतीया । कृच्छेत्यादि किम् । ईषत्कार्यम् । अल्पमित्यर्थः । निमीति ॥ निपूर्वो मिअ मीनातिः लीड् एषामित्यर्थ । “मीनातिमिनोतिदीडा ल्यपि च' *विभाषा लीयते इति प्राप्तमात्त्व खलचोनिषिद्यते । खलि उदाहरति । ईषन्निमय इत्यादि ॥ 'एरच इत्यचि उदाहरति । निमय इत्यादि । उपसर्गात्खल्घञ्जओोः ॥ लभेर्नुमिति ॥ लभेश्व ' इत्यतः 'इदितो नुम्’ इत्यतश्च तदनुवृत्तेरिति भावः । न सुदुभ्यम् ॥ केवला भ्यामित्येतद्याचष्ट । उपसर्गान्तरेति ॥ सुप्रलम्भः । अतिदुर्लम्भ इति ॥ अत्र सुदुरो रुपसर्गान्तरसहितत्वात् पूर्वसूत्रप्राप्तस्य निषेधः । कथं तहति ॥ सुदुरोरुपसर्गान्तरसहितत्वेन

६९८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

दुर्लभम् । “केवलाभ्याम्' किम् । सुप्रलभ्भः । अतिदुर्लम्भः । कथं तर्हि अति सुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ।

३३०८ । कर्तृकर्मणोश्च भूकृओोः । (३-३- १२७)

कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञ्जोः खल्स्यात् । “यथासंख्यं नेष्यते' । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये । ईषदाद्यस्तु ततः प्राक् । कर्तृकर्मणोश्व्यर्थयोरिति वाच्यम्’ (वा २२४१) । खित्वान्मुम् । अनाढ्येन दुःखेन भूयते दुराढ्यंभवम् । ईषदाढ्यंभवम् । स्वाढ्यंभवम् । ईषदाढ्यंकरः । टुराढयकरः । खाढ्यंकरः । “च्व्यर्थयोः किम् । आढ्येन सुभूयते ।

३३०९ । आतो युच् । (३-३-१२८)

खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पान । “भाषाया शास युधिदृशिधृषिमृषिभ्यो युज्वाच्यः’ (वा २२४३) । दुःशासन । दुर्योधन इत्यादि

{Rule}} नुमो निषेधादिति भावः । समाधत्ते । यदेति ॥ “स्वती पूजायाम् ।' यदा पूजार्थकाविमौ कर्मप्रवचनीयौ तदा उपसर्गत्वाभावात् न सुदुरोरुपसर्गसहितत्वम् । अतो निषेधो भविष्यतीति भावः । सोः पूजार्थतया उपसर्गत्वाभावात् पूर्वसूत्रान्न तत्र प्राप्तिरित्यपि बोध्यम् । कर्तृ कर्मणोश्च ॥ कर्तृकर्मणेोरिति सप्तमी । उपपदयोरिति लभ्यते, व्याख्यानात् । चकारादीष दृस्सुष्विति समुच्चीयते । भूकृओरिति पञ्चम्यर्थे षष्ठी । तदाह । कर्तृकर्मणोरीषदादिषु चोपपदेष्विति । अत्र कट्टकमणारन्यतररास्मन् ईषदुस्सूनामन्यतमे च इत्युभयस्मिन् समुचिते उपपद इत्यर्थो विवक्षितः । न तु प्रलेयकमुपपदत्वम्, व्याख्यानात् । भाष्ये तथैवोदाहरणाञ्च । नेष्यत इति । भूट्टकृञ्जाः कतृकमणारलयस्य च न यथासङ्खयामलयथः । ननु कतृकमणारन्यतरस्य ईषदादीनामन्यतमस्य च उपपदस्य प्रयोगसन्निपाते कथं पौर्वापर्यं मित्यत आह । कर्तृकर्मणी चेत्यादि । भाष्ये तथैवोदाहरणादिति भाव । च्व्यर्थयो रिति । अभूततद्भाव इत्यर्थः । भूयत इति । भावे लट्। दुराढ्यंभवमिति ॥ भावे खलु । अत्रढयस्य दुरुपपदस्य भूधातोः प्रागव्यवधानेन प्रयोगः । दुरस्तु ततः प्राक् । दुराढ्यकर इति ॥ अनाढ्यः आढ्यः दुःखेन क्रियते इत्यर्थः । अत्र आढ्यः कर्म उपपदम् । ईषदाढ्यभव मित्याद्यप्युदाहार्यम् । अत्र ईषदुस्सूना व्यवहितत्वात् पूर्वसूत्रेणाप्राप्ताविदमारब्धमिति बोध्यम्। आातो युच् ॥ कर्तृकर्मणोरिति नानुवर्तते, अखरितत्वात् । ईषदादिषु कृच्छ्राकृच्छार्थेघूप देषु आदन्ताद्धातोर्युच स्यादित्यर्थः । तयोरेवेति भावे कर्मणि च । खलोऽपवाद इति ॥ वाऽसरूपविधिस्तु न भवति, ‘क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्न' इत्युक्तः। दुष्पान इति ॥

इदुपध' इति षः । भाषायामिति ॥ ‘छन्दसि गत्यर्थेभ्यः’ “अन्येभ्योऽपि दृश्यन्ते
प्रकरणम्]
६९९
बालमनोरमा

३३१० । षात्पद्ान्तात । (८-४-३५)

नख्य णो न । निष्पानम् । सर्पिष्पानम् । *षात्’ किम् । निर्णय पदान्तात्' किम् । पुष्णाति । पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण

३३११ । आवश्यकाधमण्र्ययोर्णिनिः । (३-३-१७०)

अवश्यंकारी । शतं दायी ।

३३१२ । कृत्याश्च । (३-३-१७१)

आवश्यकाधमण्र्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ।

३३१३ । क्तिच्क्तौ च संज्ञायाम् । (३-३-१७४)

धातोः क्तिच्क्तश्च स्यादाशिषि संज्ञायाम् । “ततुत्र- (सू ३१६३) इति नेट् । भवताडूति

३३१४ । न क्तिचि दीर्घश्च । (६-४-३९)

अनिटां वनतितनोत्या दीनां च दी न स्तः क्तिचि परे यन्तिः । रन्तिः । वन्तिः । तन्ति : ।

३३१५ । सनः क्तिचि लोपश्चास्यान्यतरस्याम् । (६-४-४५)

सनोतेः क्तिच्यात्वं वा ख्यालोपश्च वा । सनुतात् । सातिः। सतिः । सन्तिः । देवा एनं देयासुः देवदत्तः ।


इत्युत्तरमिद वार्तिकम् । ईषडुस्सुविलेयेव । खलोऽपवादः । इति खलर्थाः प्रत्ययाः । आवश्यका धमण्र्ययोर्णिनिः ॥ कर्तरि कृदित्येव । अवश्यङ्कारीति ॥ अवश्यमित्यव्ययम् । शतं दायीति ॥ “ अकेनोर्भविष्यदाधमण्र्ययोः' इति षष्ठी न । कृत्याश्चेत्यादि । स्पष्टम् । क्तिध्ल्क्तौ च ॥ आशिषीति ॥ आशिषि लिङ्कलोटौ' इत्यतस्तदनुवृत्तेरिति भावः । भवतादिति ॥ आशिषि लोट् । भूतिरित्यस्य विवरणमिदम् । कर्तरि क्तिच् । न क्तिचि दीर्घश्च ॥ अनिटामिति ॥ “ अनुदात्तोपदेश' इति सूत्रमिहानुवर्तते इति भावः । रान्ति रिति । अत्र 'श्रयुक’ किति' इत्यस्याप्रवृत्ते “तितुत्र' इत्येव नेट् । भूतिरित्यत्र तु परत्वात् श्रयुकः किति' इत्येवोचितम् । सन ॥ आात्वमिति ॥ 'वड्नारजुनासकस्यात्' इत्यतः स्तदनुवृत्तरिति भावः । लोपश्रेति ॥ अन्यस्य नकारस्येति ३शष । ते उदाहरिष्यन्नाह । देवा एनं देयासुरिति ॥ आशीर्लिङ् । देवदत्त इति ॥ तयोरेवेति कर्मणि क्तः ।

क्तिचा बाधा मा भूदिति त्क्तविधि । अन्यथा अपवादेन [त्कचवा त्ता बाध्येत । वाऽसरूप
७००
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३१६ । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा । (३-४-१८)

प्रतिषेधार्थयोरलंखल्वोरुपपद्योः क्त्वा स्यात् । प्राचांग्रहणं पूजार्थम् । अमैवाव्ययेन' (सू ७८३) इति नियमान्नोपपदसमास । “दो दद्धोः’ (सू ३०७७) अलं दत्त्वा । “घुमास्था- (सू २४६२) । पीत्वा खलु । अलं खलवा ' किम् । मा कार्षीत् । “ प्रतिषेधयोः' किम् । अलंकारः ।

३३१७ । उदाचा माड व्यताहारं । (३-४-१९)

व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ।

३३१८ । मयतेरिद्न्य तरस्याम् । (६-४-७०)

मेड इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचांग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ।

३३१९ । परावरयोगे च । (३-४-२०)


विधिस्तु 'ात्रया Iत्तन्’ इत्यतः प्रागेवेति *प्रैषातिसर्ग' इति सूत्रे भाष्ये स्पष्टम् । अलं खल्वोः ॥ क्त्वा स्यादिति ॥ भावार्थकोऽयम् । ‘अव्ययकृतो भावे' इति वचनात् । एतच तुमर्थे सेन' इति सूत्रे भाष्ये स्पष्टम् । ननु “उदीचां माडो व्यतीहारे' इत्युत्तरसूत्रे उदीचा ड्रहणादस्य नित्यत्वावश्यकत्वात् प्राचाङ्गहण व्यर्थमित्यत आह । प्राचांग्रहणं पूजार्थ मात ॥ न च वाऽसरूपविधिराशङ्कय । तस्य “त्रियां क्तिन्' इत्यतः प्रागेव प्रवृत्तरुक्तत्वात् । अलं रोदनेनेत्यादि तु बहुलग्रहणात्समाधेयमित्यलम् । उपपदसमासे ल्यपमाशङ्कय आह । अमैवाव्ययेनेति ॥ अलन्दत्वेति ॥ दानेन किञ्चिदपि साध्यन्नास्तीत्यर्थ . । इत्व स्मारयात घुमास्थेति ॥ पीत्वा खल्विति ॥ पानेन साध्यन्नास्तीत्यर्थ. । उदीचां माडो ॥ व्यती हारो विनिमयः ‘समानकर्तृकयो. पूर्वकाले’ इत्यनेन सिद्धिमाशङ्कय आह । अपूर्वकालार्थमिति ॥ मयतेरिदन्यतरस्याम् ॥ ‘वाऽन्यस्य सयोगादेः' इत्यतो वेति “न ल्यपि' इत्यतो ल्यपीति चानुवर्तते इति भावः । अपमित्य याचत इति ॥ त्वया गौर्दत्ता चेत् मया महिषी दीयते इत्येवं विनिमयं कर्तु गां याचते इत्यर्थः । इह विनिमयस्य पूर्वकालिकत्वाभावात् समानकर्तृकयो रिल्यस्य न प्राप्तिः । प्रत्युत याचनाया एव पूर्वकालिकत्वात् याचे काप्राप्तिः । गतिसमासे को ल्यप् इत्वन्तुक् । अपमायेति ॥ इत्वाभावे रूपम् । “ईद्यति' इति ईत्वन्तु न, ‘न ल्यपि' इति निषेधात् । उदीचाङ्गहणादिति ॥ तेन मेडो काप्रत्ययख्य विकल्पलाभात् तदभावे याचे पूर्वकालक्रियावृतित्वात् समानकर्तृकयोरिति खेकति भावः । परावरयोगे च ॥ परावरयोर्योगे इति विग्रहः । योगशब्दस्य प्रत्येकमन्वय । परयोगे अवरयोगे च कति लभ्यते । परेण कस्य

योग इत्याकांक्षायां अवरस्येतेि लभ्यते । अवरेण कस्य योग इत्याकांक्षायाम्परखेति लभ्यते । तदाह ।
प्रकरणम्]
७०१
बालमनोरमा

परेण पूर्वस्यावरेण परख्य योगे गम्ये धातोः क्त्वा स्यान् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ।

३३२० । समानकर्तृकयोः पूर्वकाले । (३-४-२१)

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । रुन्नात्वा भुक्त्वा पीत्वा व्रजति । “अनुदात्त (सू २४२८) इत्यनुनासिकलोपः । विष्णु नत्वा स्तौति । स्वरत्यादेः श्रयुक


परेण पूर्वस्येति ॥ अवरस्येत्यर्थ । परावरशब्दौ हि क्रमात् व्यवहिताव्यवहितदेशवृत्तवा विनौ । कृत्वा स्यादिति ॥ ‘अव्ययकृतो भाव' इति वचनादयमपि भावाथेक एव । अवरस्य परयोगे उदाहरति । अप्राप्य नदीम्पर्वत इति । विन्ध्यपर्वताद्दक्षिणदेशे निवसतः विन्ध्यं गङ्गाञ्च नदीमधिकृत्य प्रवृत्तमिदं वाक्यम् । विन्ध्यस्योत्तरत एव हि गङ्गा । तथा च दक्षिणदेशस्थाना गङ्गोत्तरणेन विना विन्ध्यपर्वतः प्राप्यत्वेन स्थित इत्यर्थ, विन्ध्यस्य दक्षिणता गङ्गाया अभावा दिति भाव । तथा च दक्षिणदेशस्थाना विन्ध्यव्यवहिता गङ्गा। दक्षिणदेशीयापेक्षया अव्यवहि तस्य विन्ध्यस्य दाक्षिणात्यापेक्षया व्यवहितया गङ्गया योगो गम्यते । तदाह । परनदीयोगो ऽत्र पर्वतस्येति । अथापरण परख्य योगे उदाहरति । अतिक्रम्य पर्वतं स्थिना नदीति ॥ दाक्षिणात्यानाम् अव्यवहितविन्ध्यपर्वतातिक्रमेणैव व्यवहिता गङ्गा प्राप्यत्वेन स्थिते यथ । अत्र अव्यवहितेन विन्ध्येन दाक्षिणात्यापेक्षया व्यवहितायाः गङ्गायाः योगो गम्यते । तदाह । अवरपर्वतयोगोऽत्र नद्या इति । इह अप्राप्सेरातिक्रमणख्य च विन्ध्यस्थितिपूर्व कालकत्वाभावात् ‘समानकर्तृकयोः पूर्व' इत्यस्य न प्राप्तिः । समानकर्तृकयोः ॥ समानकर्तृक योरिति निर्धारणे षष्ठी । पूर्वकाल इत्यस्य पूर्वकालक धात्वर्थे इत्यर्थ । विद्यमानादिति शेष । वक्त्वा स्यादिति ॥ अव्ययकृत्वाद्रावार्थकोऽयम् । भुक्त्वा व्रजतीति ॥ पूर्वकालिकाद्रो जनात् उत्तरकालिक व्रजनमित्यर्थः । द्वित्वमिति ॥ समानकर्तृकयोरिति द्वित्वमविवक्षितमिति भाव । स्नात्वात ॥ लानभाजन्नपानात्तरकालक ब्रजन्नामल्यथ. । अत्र ब्रजनापक्षया स्रानादीनाम्बहूनाम्पूर्वकालिकत्वऽपि खेति भाव । एतच्च भाष्ये स्पष्टम् । पूर्वम्भुङ्के ततो व्रजती त्यत्र तु पूर्वशब्देनैव पूर्वत्वस्यावगमात् “उक्तार्थानामप्रयोग' इति न्यायात् न खा । पूर्वम्भुका ततो व्रजतीत्यत्र तु न क्रिययोः पौर्वापर्य किन्तु कत्रौरव । अन्येभ्यो भोक्तृभ्य पूर्वम्भुक्का पश्चाद्भजत्यन्येभ्यो भोक्तृभ्यः इत्यर्थः । आख्यते भोक्तुमित्यत्र तु वासरूपविधिना लट् इति भाष्यादौ विस्तर । नमधातो' काप्रत्यये आह । अनुदात्तेतीति ॥ स्वरति सूति सूयति धूभ्यः काप्रत्ययस्य 'श्रयुकः किति' इति निषेधम्बाधित्वा ‘स्वरातिसूतिसूयति' इति इड़िकल्प माशङ्कय आह । स्वरत्यादेरिति ॥ 'आर्धधातुकस्येट्' इत्यादेरिड़िधिकाण्डात् प्राक् ‘नेडुशि

कृति’ इत्यादेरिण्निषेधकाण्डस्यारम्भसामथ्र्यात् इह पूर्वविप्रतिषेधमाश्रित्य 'श्रयुकः किति' इति
७०२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

किति' (सू २३८१) इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा ।

३३२१ । क्त्वि स्कन्द्स्यिन्दोः । (६-४-३१)

एतयोनेलोपो न ख्यात्क्त्वि परे । स्कन्त्वा । ऊदित्वादिड़ा। स्यन्त्वा स्यन्दित्वा ।

३३२२ । न क्त्वा सेट् । (१-२-१८)

सेट् क्त्वा किन्न स्यात् । शयित्वा । “ सेट् किम् । कृत्वा ।

३३२३ । मृडमृद्गुधकुषशिवद्वसः क्त्वा । (१-२-७)

एभ्यः सेट् क्त्वा कित् । मृडित्वा । “ङ्किशः क्त्वा-' (सू ३०४९) इति वेट् । छिशित्वा-कुिष्ठा । उदित्वा । उषित्वा । रुदविद्-' (सू २६०९) इति कित्त्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ।

३३२४ । नोपधात्थफान्ताद्वा । (१-२-२३)

सेट् क्त्वा कित्स्याद्वा । श्रथित्वा-श्रन्थित्वा । गुफित्वा-गुम्फित्वा । नोपधात्' किम् । । कोथित्वा । रेफित्वा ।


इण्निषेध एव प्रवर्तते इति भावः । क्त्वि स्कन्दिस्यन्दोः ॥ नलोपो नेति ॥ 'श्रान्न लोप' इत्यतो नलोप इति “नाश्चेः पूजायाम्' इत्यतो नेति चानुवर्तते इति भावः । क्त्वीति ॥ खकाशब्दस्य सप्तम्येकवचनम् । आत इति योगविभागादालोपः । स्कन्त्वेति ॥ स्कन्दिर धातो रूपम् । अनुदात्तोपदेशत्वान्नेट् । स्यन्दू धातो काप्रत्यये आह । ऊदित्वादिङ्केति ॥ न वक्त्वा सेट् ॥ किन्नेति ॥ “असयोगालिट्कित्’ इत्यतः किदित्यनुवृत्तेरिति भावः । शयित्वा इति । कित्वाभावात् न गुणनिषेधः । मृडमृद् ॥ ‘न का सेट्’ इति निषेधस्या पवाद. । मृडित्वेति ॥ कित्त्वान्न लघूपधगुणः । मृदित्वेत्याद्यप्युदाहार्यम् । कुिश इति ॥ क्रुिश हिसायाम्' दिवादौ । ततः खाप्रत्ययस्य ‘किशः कानिष्ठयोः’ इति वेडित्यर्थः । ‘शिशू विबाधने इत्यस्य तु ऊदित्वाद्वेट् । उदित्वेति ॥ वदधातोः काप्रत्यय.। ‘वचिस्वपि’ इति सम्प्र सारणम् । उषित्वेति ॥ वसधातोः का 'वसतिक्षुधो.' इति इट् सम्प्रसारणम् । * शासिवसि इति ष. । रुदविद इति कित्वमिति ॥ “न का सेट्’ इति निषेधस्यापवाद इति भावः । नोपधात्थफान्ताद्धा ॥ थफौ अन्तौ यस्येति विग्रहः । ‘न का सेट्’ इति नित्यनिषेधे प्राप्त विकल्पोऽयम् । कित्वे सति नलोपः । तदभावे तु नेति मत्वा आह । श्रथित्वेत्यादि ।

कोथित्वा । रेफित्वेति ॥ कुथ पूतीभावे, रिफ कत्थनयुद्धहिसादानेषु । इह “रलो व्युपधात्
प्रकरणम्]
७०३
बालमनोरमा

३३२५ । वञ्चिलुञ्च्यूतश्च । (१-२-२४)

सेट् क्त्वा किद्वा । वचित्वा-वञ्चित्वा । लुचित्वा-लुचित्वा । ऋतित्वा-अतित्वा ।

३३२६ । तृषिमृषिकृषेः काश्यपस्य । (१-२-२५)

एभ्यः सेट क्त्वा किद्वा । तृषित्वा-तर्षित्वा । मृषित्वा मर्षित्वा । कृषित्वा-कर्षित्वा । “रलो व्युपधान्-' (सू २६१७) इति वा कित्त्वम् । द्युतित्वा—द्योतित्वा । लिखित्वा-लेखित्वा । “रल: किम् । सेवित्वा । व्युपधात्' किम् । वर्तित्वा । । हलादेः किम् । एषित्वा । “सेट्' किम् । भुक्त्वा । वसतिक्षुधोरिट्’ (सू ३०४६) उषित्वा । क्षुधित्वा-क्षोधित्वा । “अचे पूजायाम्' (सू ३०४७) इति नित्यमिट् । अचित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा-लोभित्वा । “लुभो विमोहने' (सू ३०४८) इतट् । अविमोहने तु लुब्ध्वा । ३३२७ । जूत्रश्च्योः क्त्वि । (७-२-५५)


इति विकल्पोऽपि न भवति नोपधग्रहणसामथ्र्यात् । वञ्चिलुञ्च्यूतश्च ॥ 'न खा सेट् इत्यस्यापवादः । कित्त्वविकल्पान्नलोपविकल्पः । ऋतेरुदाहरति । ऋतित्वा-अर्तित्वेति ॥ कित्त्वविकल्पाछघूपधगुणनिषेधविकल्पः । ऋतिस्सौत्रो धातुः घृणायाम् । तस्यार्धधातुकविषये ऋतेरीयड्’ इत्यस्य विकल्पनात् तदभावे कित्वमिह विकल्प्यते । तृषिमृषि ॥ *न का सेट्’ इत्यस्यापवादः । रल इति । उकारोपधात् इकारोपधाच रलन्तात् हलादेः परः सन् खका च सेटौ वा किताविति व्याख्यात प्राक् । रल् प्रत्याहार । वर्तित्वेति ॥ 'वृतु वर्तने इत्यस्य रूपम् । एषत्वात ॥ इषधातोः रूपम् । इह हलादित्वाभावान्न कित्त्वविकल्प । किन्तु “न का सेट्' इति नित्यमेव कित्वाभावान्न गुणनिषेध । वसधातोः क्षुधधातोश्च अनुदात्तोपदेशत्वात् इण्निषेधे प्राप्त तदपवादं स्मारयति । वसतिक्षुधोरिडिति ॥ उषि त्वेति ॥ 'मृडमृद' इति कित्वात् “वचिस्वपि' इति सम्प्रसारणम् । “शासिवसि' इति षः । अञ्चुधातोः काप्रत्ययस्य “उदितो वा' इति इड़िकल्पे प्राप्त आह । अञ्चेः पूजायामिति ॥ गतौ त्विति ॥ तत्र 'उदितो वा' इति वेट्कत्वात् । लुभित्वा-लोभित्वेति ॥ व्याकुलीकृत्येत्यर्थः । 'लुभ विमोहने' । तुदादिः । विमोहन व्याकुलीकरणमिति वृत्ति । 'रलो व्युपधात्' इति कित्त्वविकल्प । तत्र “तषसह' इति इड़िकल्पे आह । लुभो विमोहने इतीडिति ॥ नित्यमिति शेषः । विमोहनार्थाल्लुभः कानिष्टयोरिट् स्यात् न तु गाध्यै इति व्याख्यात प्राक । अविमोहने त्विति ॥ गाध्यें तु “तीषसह' इति इड़िकल्पे लुभित्वत्यपि भवति । अभिकाङ्कयेत्यर्थ. । विमोहने तु लुब्ध्वत्यपपाठः । जूवश्च्यो

१. अत्र कचित्तालव्यान्तपाठो दृश्यते-कृशित्वा-कर्शित्वेति चेोदाहृतम् ।
७०४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

आभ्यां परस्य क्त्व इट् स्यात् जरीत्वा—जरित्वा । ब्रश्चित्वा ।

३३२८ । उदितो वा । (७-२-५६)

उदितः परख्य क्त्व इड़ा । शमित्वा । “ अनुनासिकस्य कि-' (सू २६६६) इति दीर्घः । शान्त्वा । घृत्वा-देवित्वा ।

३३२९ । क्रमश्च क्त्वि । (६-४-१८)

क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे क्रान्त्वा-क्रन्त्वा । झलि' किम् । क्रमित्वा । *पूङश्च' (सू ३०५०) इति वेट् । पवित्वा-पूत्वा ।

३३३० । जान्तनशां विभाषा । (६-४-३२)

जान्तानां नशेश्च नलोपो वा स्यान् क्त्वि परे । भक्त्वा-भङ्क्त्वा । रक्त्वा-रङ्क्त्वा । *मस्जिनशोः-' (सू २५१७) इति नुम् । तस्य पक्षे लोपः । नंष्टा नष्टा । *रधादिभ्यश्च' (सू २५१४) इतीट्पक्षे । नशित्वा । झलादाविति वाच्यम्’ (वा ५०६६) । नेह । अजित्वा । ऊदित्वाद्वेट् ।


क्त्वि ॥ जरीत्वा-जरित्वेति ॥ 'श्रयुक. किति' इति निषेधे प्राप्त विधि. । 'वृतो वा इति इटो दीर्घविकल्प. । वश्वित्वेति । अत्र ऊदित्वादिडिकल्प प्राप्से निल्यमिट् । “ग्रहिज्या इति सम्प्रसारणम् । उदितो वा ॥ क्त्व इति ॥ 'जूत्रश्च्यो.’ इति पूर्वसूत्रात्तदनुवृत्तेरिति भावः । अप्राप्तविभाषेयम् । शमुधातोरिट्पक्षे उदाहरति । शामित्वेति ॥ इडभावे त्वाह । अनुनासिकस्येति ॥ यूत्वा-देवित्वेति । दिव्धातोरुदित्वात् खकायामिड़िकल्पः । ‘रलो व्युपधात्' इति कित्त्वविकल्पः । तत्र इडभावपक्षे कित्त्वपक्षे 'च्छोः’ इति वस्य ऊठि इकारस्य यणि यूत्वेति रूपम् । इट्पक्षे तु सत्यपि कित्वे झलादित्वाभावात् नोठ् । इटि कित्त्वाभावपक्षे तु उपधागुण इति भावः । क्रमश्च त्वि ॥ “नोपधाया.’ इत्यत. उपधाया इति “तनोते र्विभाषा' * ठूलोपे पूर्वस्य' इत्यत. दीर्घ इति “ अनुनासिकस्य कि' इत्यत इत्यतः िवभाषेति झलग्रहणञ्चानुवर्तते । तदाह । क्रम उपधाया इत्यादि ॥ “ अनुनासिकस्य केि' इति निले प्राप्त विकल्पोऽयम् । ऋक्रान्त्वेति ॥ क्रमुधातोरुदित्वादिड़िकल्पः । दीर्घपक्षे रूपम् । जान्त नशां ॥ 'श्रान्नलोप.’ इत्यतो नलोप इति “खेक स्कन्दिस्यन्दोः' इत्यतः कीति चानुवर्तते । तदाह । जान्तानामित्यादि । भक्त्वा -भङ्क्त्वेति ॥ 'भजेो आमर्दने' इत्यस्य रूपम् । रक्त्वा -रङक्त्वेति ॥ 'रञ्ज रागे' इत्यस्य रूपम् । नष्टा-नष्ठत्यत्राह । मस्जि इति ॥ तस्यति ॥ नशो नकारस्य 'जान्तनशाम्' इत्यनेन पाक्षिको लोप इत्यर्थः । झला

दाविति ॥ 'जान्तनशा विभाषा' इति नलोपविकल्पः झलादावित्यर्थः । अजित्वेति
प्रकरणम्]
७०५
बालमनोरमा

पक्षे । अक्त्वा अङ्क्त्वा । “जनसन- (सू २५०४) इत्यात्त्वम् । खात्वा खनित्वा । द्यतिस्यति (सू ३०७४) इतीत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । “दधातेर्हिः (सू ३०७६) । हेित्वा ।

३३३१ । जहातेश्च क्त्वि । (७-४-४३)

हित्वा । हाडस्तु । हात्वा । * अदो जग्धः- (सू ३०८०) । जग्ध्वा ।

३३३२। समासेऽनञ्पूर्वे क्त्वो ल्यप् । (७-१-३७)

अव्ययपूवपद्ऽनञ्समास क्त्वा ल्यबादशः स्यान् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पयुदासाश्रयणान्वह । परमकृत्वा ।

३३३३ । षत्वतुकोरसिद्धः । (६-१-८६)

षत्वे तुकि च कर्तव्ये एकादेशशास्रमसिद्धं स्यात् । कोऽसिचन्, इह षत्वं न । अधीत्य । प्रेत्य । “ह्रस्वस्य-' (सू २८५८) इति तुक् ।


इटि झलादित्वाभावात् “जान्तनशाम्' इति नलोपो नेति भावः । पक्षे इति ॥ इट्पक्षे झलादित्वात् नलोपविकल्प इति भाव । आात्वमिति ॥ 'खनु विदारणे' उदित्वाद्वेट् । इडभावपक्षे झलादित्वात् “जनसनखनाम्' इत्यात्वमित्यर्थः । दित्वेति ॥ “दो अवखण्डने । इत्यस्य रूपम् । सित्वेति ॥ “षोऽन्तकर्मणि ’ इत्यस्य रूपम् । मित्वेति ॥ माधातो रूपम् । स्थित्वेति ॥ स्थाधातोः रूपम् । धाधातो. काप्रत्यये आह । दधातेर्हिरिति ॥ ओ हा त्यागे' इत्यस्य काया हिभाव स्मारयति । जहातेश्ध क्त्वि ॥ हित्वेति ॥ त्यक्रेत्यर्थ । हाङस्त्विति ॥ ‘जहातेश्च क्रि ' इति हिभावविधौ जहातेरिति निर्देशात् ओ हा त्यागे' इत्यस्य ग्रहणम्, न तु 'ओ हाड् गतौ' इत्यस्य । तस्य “भृजामित्' इति इत्त्वे जिहातेरिति निर्देशापते. । जग्ध्वेति ॥ जग्धु का इति स्थिते “झपस्तथोधोंऽध.’ इति धः । 'झरो झरि” इति प्रकृतिधकारस्य पाक्षिको लोपः । समासे ॥ अनञ्पूर्व इति पर्यु दासात् अव्ययपूर्वपद इति लभ्यते इति मत्वा आह । अव्ययेत्यादि । तुगिति ॥ ‘हखस्य पिति' इत्यनेनेति भावः । प्रकृत्येति ॥ प्रशब्दः प्रकर्षे, तस्य “कुगति' इति कान्तेन नित्य समासः । परमकृत्वेति ॥ अव्ययपूर्वपदत्वाभावान्न ल्यबिति भावः । षत्वतुकोरसिद्धः ॥ एकः पूर्वपरयोः' इत्येकादेशप्रकरणात् उत्तरमिदं सूत्रम् । ततश्च असिद्ध इत्यस्य एकादेश इति शेष । फलितं त्वाह । एकादेशशास्त्रमिति ॥ कार्यासिद्धत्व निराकृल्य शास्रासिद्धत्व स्येव भाष्ये सिद्धान्तितत्वादिांत भाव. । काऽासचादात एड पदान्तादात ’ इतेि पूर्व रूपमिहैकादेशः । तस्य “अन्तादिवच' इति परादित्वे ओसिचदिति पदं । तस्य सकारस्य अपदा दितया 'आदेशप्रत्यययोः' इति षत्व प्राप्तम् एकादशस्यासिद्ध सात्पदाटोः' इति निषेधाभावात् “ त्वान्न भवति, एकादेशस्यासिद्धत्वेन को असिचदिति स्थिते सकारस्य अकारेण व्यवधानात्

89
७०६
[उत्तरकृद्न्त
सिद्धान्तकौमुदीसाहेिता

अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् । आगत्य-आगम्य । प्रणत्य-प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । “अदो जग्धिः-' (सू ३०८०) । “ अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते' ।


इणः परत्वाभावात् । तदाह । इह षत्वान्नेति ॥ षत्वे एकादेशस्यासिद्धत्वे प्रासङ्गिकमुदाहृत्य प्रकृते ल्यपि तुग्विधावसिद्धत्वमुदाहरति । अधीत्येति ॥ 'इड् अध्ययने' नित्यमधिपूर्व तस्मात् को ल्यप् । प्रेत्येति ॥ प्रपूर्वादिष्धातो. को ल्यप् । इहोभयत्र सवर्णदीर्घस्य आदुणस्य चासिद्धत्वात् “हस्वस्य पिति' इति तुक् । एकादेशस्यासिद्धत्वाभावे तु हस्वाभावातुक् न स्यात् । तदाह । ह्रस्वस्येति तुगिति ॥ वा ल्यपि ॥ 'अनुदात्तोपदेशवनतितनोत्यादीना मनुनासिकलोपः’ इत्युत्तरमिद सूत्रम् । तदाह । अनुदात्तत्यादि । अनुदात्तोपदेशाना वनतितनोत्यादीनाञ्च अनुदात्तोपदेशेत्युक्तो नलोपेो ल्यपि वा स्यादित्यथे । व्यवस्थितविभा षेति ॥ व्याख्यानादिति भावः । मान्तानिटां वेति । गम्, नम्, रम्, यमा पाक्षिको मलोप इत्यर्थः । नान्तेति ॥ नान्तेषु मन्यहनावनिटौ तयोः वनादीनाञ्च अनुदात्तोपदेशेल्यनेन नलोपो नित्य स्यादित्यर्थ . । नान्तानिटामिति बहुवचनन्तु प्रयोगबहुत्वाभिप्रायम् । मान्तानामुदा हरति । आगत्येति ॥ गमेरनुनासिकलोपे तुक् । प्रणयेति ॥ नमेरनुनासिकलोपपक्षे तुक् । विरम्य, विरल्य, प्रयत्य, प्रयम्य, इत्यप्युदाहार्यम् । नान्तयोरुदाहरति । प्रहत्य । प्रमत्येति ॥ हनेो मन्यतेतश्च नित्य नलोपः । प्रवत्येति ॥ वनर्नित्यं नलोप, तुक् । वितत्येति ॥ तनोतेर्नित्यं नलोपः, तुक् । भाष्ये तु ‘वा ल्यपि’ इति सूत्रन्न दृश्यते । ‘अनुदात्त' इति सूत्रे ‘अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च' इति ‘वाम.’ इति च वार्तिक पठितम् । ल्यपि च अनुदात्तोपदेश इति नलोपो भवति । मकारान्ताना तु वेल्यर्थः । अथ प्रजग्ध्येत्युदाहरणं मनसि निधाय तत्र अदधातोः केो ल्यपि “अदो जग्धिल्र्यसिकिति' इति जग्ध्यादेशविधिं स्मारयति । अदो जग्धिरिति ॥ आदेशे इकार उञ्चारणार्थ । ननु विधायेल्यत्र 'दधातेर्हिः इति हिभावः प्राप्रेोति । न च तस्य तादौ किति विधानात् ल्यपि कृते कथ तत्प्राप्ति । अलाश्रयावधा स्थानिवत्वाभावादिति वाच्यम् । परस्मादपि ल्यपः प्रागेवान्तरङ्गत्वात् हिभावः प्रवृत्तदुर्निवारत्वात् । तथा प्रदायेत्यत्र तादौ किति विहितमित्व ल्यपः प्रा प्राप्नोति । तथा प्रखन्येत्यत्र 'जनसनखना सन्झलोः' इति झलादिलक्षणमात्वं ल्यपः प्रागेव प्राप्नोति । तथा “दद्यतिस्यतिमास्थामिति किति' इति इत्वं ल्यपः प्रागेव प्राप्तोति । तथा प्रक्रम्येयत्र 'क्रमश्च कि' इति झलादौ कि विहितमुपधादीर्घत्व ल्यपः प्रागेव प्राप्रेोति । तथा आपृच्छय प्रदीव्येत्यत्र 'च्छेोः' इति शठौ झलादित्वलक्षणौ ल्यपः प्रागेव स्याताम् । तथा प्रदीव्येत्यत्र वलादिलक्षणः इट् ल्यपः प्रागेव प्राम्रोतीत्याशङ्कय आह । अन्तरङ्गानपीति ॥

कुत एतदित्यत आह । जग्धिविधाविति ॥ ‘अदेश जग्धिस्ति किति' इत्येतावतैव प्रजग्ध्यं
प्रकरणम्]
७०७
बालमनोरमा

जग्धिविधौ ल्यव्यग्रहणान् । तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रदाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृछ-प । प्रदीव्य ।

३३३५ । न ल्यपि । (६-४-६९)

ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रह्वाय । प्रसाय । मीनातिमिनोति-' (सू २५०८) इत्यात्त्वम् । प्रमाय । निमाय । उपदाय । “विभाषा लीयतेः (सू २५०९) विलाय उत्तार्य । विचार्य

३३३६ । ल्यपि लघुपूर्वात् । (६-४-५६)

लघुपूर्वात्परस्य णेरयादेशः स्याल्ल्यपि । विगणय्य भिदय्य । लघुपूर्वात्' किम् । संप्रधार्य ।

३३३७ । विभाषाऽऽपः । (६-४-५७)

आप्नोतेर्णेरयादेशो वा स्याल्ल्यपि । प्रापय्य-पाप्य ।

३३३८ । क्षियः । (६-४-५९)

क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ।


इत्यत्रापि ल्यपः प्रागेवान्तरङ्गत्वात् जग्ध्यादेशस्सिद्ध. । अतो ल्यब्ग्रहणं “अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते' इति ज्ञापयति । एवञ्च अन्तरङ्गजग्ध्यादेशापेक्षया प्राबल्याल्ल्यपि कृते सति तकारादित्वलक्षणजग्धिभावस्याप्रसत्तेः जग्धिविधौ ल्यञ्ग्रहणमथैवदिति भावः । तेनेति । हित्व दत्व आत्वम् इत्व दीर्घत्व शूठौ इट् च ल्यपि नेल्यर्थः । न ल्यपि ॥ ‘धुमास्थागापाजहा तिसाम्’ इत्यनुवर्तते । “ईद्यति' इत्यतः “ईत्' इति च । तदाह । यपि परे इत्यादि ॥ धेडिति । प्रकृतिप्रदर्शनम् । प्रधायेति ॥ “आदेचः’ इत्यात्त्वम् । प्रपायेति ॥ निपीयेति तु 'पीड् पाने' इत्यस्य रूपम् । प्रसायेति ॥ 'षोऽन्तकर्मणि' इत्यस्य रूपम् । लीडः को ल्यपि आत्वविकल्प स्मारयति । विभाषा लीयतेरिति ॥ ििणलोप इति ॥ उत्पूर्वात् तृधातोर्णिवि वृद्वैौ रपरत्वे उत्तारि इति रूपम् । विपूर्वाचरधातोर्णिवि उपधावृद्धौ विचारीति रूपम्, ताभ्या ल्यपि णिलोप इत्यर्थः । ल्यपि लघुपूर्वात् ॥ 'णरनिटि' इत्यतो खका णेरिति ‘अयामन्ताल्वाय्य' इत्यतः अय् इति चानुवर्तते । तदाह । लघुपूर्वादिति ॥ लघुः पूर्वो यस्माद्वर्णादिति विग्रह, णिलोपापवाद । विगणय्येति ॥ “गण सङ्खयाने' चुरादि कथादिरदन्तः । तस्माण्णिच् । अतो लोपः । को ल्यपि णेरयादेशः । प्रबेभिदय्येति ॥ भिदधातोर्यडि द्वित्वम् । “गुणेो यड्लुकोः' इत्यभ्यासस्य गुणः । जश्त्व ‘यस्य हल.’ इति यकारलोपः, अतो लोप , को ल्यपि णेरयादेशः । विभाषाऽऽपः ॥ लघुपूर्वत्वाभावात्

पूर्वेण अप्राप्त विभाषेयम् । क्षियः ॥ “ल्यपि लघुपूर्वात्' इत्यतो ल्यपीति “युप्लुवोदर्दीर्घः
७०८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३३९ । ल्यपि च । (६-१-४१)

वेत्रो ल्यपि संप्रसारणं न स्यात् । प्रवाय ।

३३४० । ज्यश्च । (६-१-४२)

प्रज्याय ।

३३४१ । व्यश्च । (६-१-४३)

उपव्याय ।

३३४२ । विभाषा परेः । (६-१-४४)

परव्यञ्जपा वा संप्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात् “हलः (सू २५५९) इति दीर्घः । परिवीय-परिव्याय । कथम् “मुखं व्यादाय स्वपिति' नेत्रे निमील्य हसति' इति । व्यादाननिमीलनोत्तरकालेऽपि स्वाप हासयोरनुवृत्तेस्तदंशविवक्ष्या भविष्यति ।

३३४३ । आभीक्ष्ण्ये णमुल्च । (३-४-२२)

पानःपुन्य चात्य पूवावषय णमुल्स्यात् क्त्वा च । द्वित्वम् । स्मारस्मार


छन्दसि ? इत्यतो दीर्घ इति चानुवर्तते । तदाह । क्षियो लयपीति ॥ ल्यपि च ॥ “वेञ्जः’ इति सूत्रमनुवर्तते । “न सम्प्रसारण सम्प्रसारणम् ' इत्यतः न सम्प्रसारणमिति च । तदाह । वेजो ल्यपीत्यादि ॥ प्रवायेति ॥ “वेञ् तन्तुसन्ताने' खका ल्यप् । आदेच उपदेशे' इत्यात्त्वम् । इह 'ग्रहिज्यावयिव्यधिवष्टिविचति' इति सम्प्रसारणन्न । ज्यश्च ॥ ज्याधातोल्यैपि सम्प्रसारणन्न स्यादित्यर्थः । प्रज्यायेति ॥ इह 'ग्रहिज्यावयि इति सम्प्रसारणन्न । व्यश्च ॥ वेओो ल्यपि सम्प्रसारणन्नेत्यर्थ । उपव्यायेति ॥ “व्यञ् सवरणे ' को ल्यपि “ आदच' इत्यात्त्वम् । 'ग्राहिज्यावयि ? इति सम्प्रसारणन्न । विभाषा परेः ॥ “वेजः’ इति ल्यपीति सम्प्रसारणमिति चानुवर्तते । तदाह । परव्येंञ्जः इति ॥ परिपूर्वाञ्चेञ्जः को त्यपि यकारस्य सम्प्रसारण पूर्वरूपे च कृते परि वि य इति स्थिते आह । तुकमिति । कथमिति ॥ खापकाल एव मुखव्यादान हासकाल एव नेत्रनिमीलनम् । एवञ्च व्यादाननेत्रनिमीलनयाः स्वापहासपूर्वकालकत्वाभावात् कथ त्वाप्रत्यय इत्याक्षेपः । समाधत्ते व्यादानेति । यद्यपि व्यादाननिमीलनोत्पत्युत्तरकालके स्वापहसने, न तु तत्पूर्वकालके । तथापि व्यादानोत्पत्त्युत्तरकाले निमीलनोत्पत्युत्तरकालेऽपि स्वापहासौ अनुवर्तते । तत्र स्वापो त्पत्तिकालीनव्यादानस्य हासोत्पत्तिकालीननिमीलनस्य च तत्कालीनस्वापहासपूर्वकालकत्वाभावे ऽपि तदुत्तरकालानुवृत्तस्वापहासापेक्षया पूर्वकालकत्वसत्वात् काप्रत्यय इत्यर्थ. । “मामुपल्य तु कौन्तेय पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकताविघाताय स्थितस्येत्याद्यद्याहार्यम् । आभीक्ष्ण्ये णमुलु च ॥ समानकर्तृकयोः पूर्वकाल इति काविध्युत्तरमिद सूत्रम् । तदाह ।

पूर्वविषये इति । यद्यपि वाऽसरूपविधिना का सिद्धः । स्त्र्यधिकारात्प्रागेव वाऽसरूपविधि
प्रकरणम्]
७०९
बालमनोरमा

नमति शिवम् । स्मृत्वास्मृत्वा । पायंपायम् । भोजभोजम् । श्रावंश्रावम् । चिण्णमुलो:-' (सू २७६२) इति णमुल्परे णौ वा दीर्घः । गामंगामम् । गमंगमम् । 'विभाषा चिवण्णमुलो: (सू २७६५) इति नुम्वा । लम्भंलम्भम् ॥लाभलाभम्। व्यवास्थतावभाषयापस्पृष्टस्य नित्य नुम् । प्रलम्भप्रलम्भम् । 'जाम्रोऽविचिण्णल्-' (सू २४८०) इति गुण । जागरंजागरम् । ण्यन्तस्याप्यवम् ।

३३४४ । न यद्यनाकाङ्गे । (३-४-२३)

उपपदे पूर्वकाले यत्प्रामं तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपर नाकाङ्कति चेत् । यद्यं भुङ्गे ततः पठति । इह क्त्वाणमुलें न । “ अनाकाङ्के' किम् । यद्यं भुक्त्वा व्रजति ततोऽधीते ।

३३४५ । विभाषाऽग्रेप्रथमपूर्वेषु । (३-४-२४)

आभीक्ष्ण्य इति नानुवर्तते । एपूपपदेषु समानकर्तृकयोः पूर्वकाले


पक्षेऽपि काविधो वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् । तथाप “विभाषाग्रे प्रथम' इति सूत्रे उभयोर्विधानाय चकारः । तत्र हि अग्रेभोज व्रजति देवदत्त’ अग्रे भुक्का इत्यादौ देवदत्तकर्तृकभोजन यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमग्रादिशब्देन बोध्यते न तु व्रजन्नादाक्रयापक्षया पूवकालत्वम् । ततश्व “समानकतृकया ”' इति काप्रत्ययस्य तत्र न नापि 'विभाषाग्रे' इत्यनेन आभीक्ष्ण्ये तत्राप्राप्तविधिरिति युज्यते पूर्वविप्रतिषेधेन “आभीक्ष्ण्ये णमुलू च' इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः । द्वित्वमिति ॥ 'नित्यवीप्सयो ' इत्यनेनेति शेष । स्मृत्वास्मृत्वेति ॥ नमति शिवम् इत्यनुषज्यत । पायपायामात ॥ “आतेो युक् चिण्कृतो ' इति युक् । वा दीर्घ इति ॥ गमेण्र्यन्ताण्णमुलि 'मिता हस्व.’ इति हस्वे कृते 'चिवण्णमुलो.’ इति दीर्घविकल्प इत्यर्थ । व्यवस्थितेति ॥ व्याख्यानादिति भावः । उपस्पृष्टस्येति ॥ उपसर्गपूर्वस्येत्यर्थः । जागृ धातोर्णमुलि वृद्धिमाशङ्कय आह । जाग्र इति ॥ ण्यन्तस्याप्येवमिति ॥ जागृधातोर्णी वृद्धि बाधित्वा “जाम्रोऽविचिण्णलूडित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः । न यद्यनाकाङ्गे । यत्प्राप्तमिति । विका णमुल् चत्यर्थः । यत्रेति । यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्त तद्वाक्य वाक्यान्तर नाकाङ्कति चेदित्यर्थ । पूर्वोत्तरकालिकक्रिया पदद्वययुक्त वाक्य वाक्यान्तर नाकाङ्कति चेत् इति यावत् । यदद्यामात । यदिल्यव्ययम् । यदायं भुङ्के ततः परं पठतीत्यर्थ । इदमेक वाक्य भुजिपठिक्रियापदद्वययुक्त न वाक्यान्तरमा काङ्कतीति भाव । यद्यं भुक्त्वा व्रजतीति । भुजित्रजिक्रियापदद्वययुक्तमिद वाक्यम् ततः अधीत इति वाक्यान्तरमाकाङ्कति नात्राय निषेध इति भाव. । विभाषाग्रे ॥ अप्रे

प्रथम, पूर्व, एषा द्वन्द्वः । अग्रे इत्यव्ययम् । एदन्तं वा निपातनात् । नानुवर्तते इति ।
७१०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

क्त्वाणमुलौ वा स्तः । अग्रे भोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथम भुक्त्वा । पूर्वं भोजम्-पूर्व भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्गे तो ब्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे

३३४६ । कर्मण्याक्रोशे कृञ्जनः खमुञ् । (३-४-२५)

कर्मण्युपपदे आक्रोशे गम्ये कृव्यः खमुञ् स्यात् । चौरंकारमाक्रोशति । करोतिरुचारणे । चौरशब्दमुचार्येत्यर्थः ।

३३४७ । स्वादुमि (णमुल् ) (३-४-२६)

स्वाद्वथषु कृञ्जा णमुल्ख्यादकककया: पूर्वकालं । स्वादुशव्दस्य मान्तत्व निपात्यते । अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्गे स्वादुकारं भुङ्गे । संपन्नकारम् । लवणं कारम्। संपन्नलवणशब्दौ स्वादुपययौ। वाऽसरूपेण क्त्वापि। स्वादु कृत्वा भुङ्गे ।


एतच भाष्ये स्पष्टम् । प्रथमं भोजमिति । प्रथममिति क्रियाविशेषणम् । पूवे भोज मिति । पूर्वमिति क्रियाविशेषणम् । पक्षे इति । काणमुलौ तावदव्ययकृत्वाद्रावार्थकौ । यदा तु कर्तृविवक्षा तदा लडादय इत्यर्थ । ननु अग्रेप्रथमपूर्वपदधूपपदेषु काणमुलौ परत्वा दाभीक्ष्येऽपि ख्यातामित्यत आह । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेनेति । व्याख्यानादिति भावः । कर्मण्याक्रोशे ॥ कर्मणीत्युपपदनिर्देशः । आक्रोश इति द्योत्यार्थ इति मत्वा व्याचष्टे । कर्मण्युपपदे आक्रोशे गम्ये कृञ्जः खमुञ्जिति ॥ स्पष्टत्वात् न व्याख्येयमिति भावः । चौरङ्कारमिति । उपपदसमासे “अरुषिदजन्तस्य' इति मुम् । स्वादुमि णमुल ॥ स्वादु माल्यथप्रह्मणम् । व्याख्यानात् । तथा च स्वादुपयाय उपपद इात लभ्यत । ' कमण्याक्राश इति पूर्वसूत्रात् कृञ् इत्यनुवर्तते नतु खमुञ्, अस्वरितत्वात् । ततश्च ‘आभीक्ष्ण्ये णमुलू च इत्यत. णमुलित्यनुवर्तत समानकर्तृकयो “पूर्वकाले' इति सूत्रञ्च । तदाह । स्वाद्वर्थेष्वि त्यादिना । ननु स्वादुशब्दस्य स्वादावित्येव निर्देश उचित इत्यत आह । स्वादुशब्द स्येति ॥ नन्वत्र खमुजेवानुवर्तताम् । एवञ्च स्वादुमि मान्तत्वनिपातनमपि न कर्तव्यमित्या शङ्कय स्त्रियां च्व्यन्तमुदाहरति । अस्वाद्वीमिति ॥ यवागूमपूपिकामित्यादि विशेष्यम् । अत्र णमुलि विवक्षिते मान्तत्वे निपातिते उदन्तत्वाभावात् “ओतेो गुणवचनात्’ इति न डीप् । खमुजि कृते “अरुषित्' इति मुमि तु स्वाद्विङ्कारमित्येव प्रसज्येत । किञ्च च्व्यन्तस्या व्ययत्वात् “अरुषित्' इति मुम् दुर्लभः, तत्र मुम्विधौ अन ततश्व अस्वादु स्वादु कृत्वा भुङ्क्ते स्वादुङ्कारम्भुद्वे इत्यत्रापि मुम् न स्यात्, खमुआ खित्वस्य चोरङ्कारमित्यत्र सावकाशत्वात् । किञ्च ‘च्वौ' इति दीघांपत्ति । अतो णमुलि स्वादुशब्द मान्तत्वनिपातनमिति भावः । स्वादुमीत्यर्थग्रहणस्य प्रयोजनमाह । सम्पन्नङ्कारमिति ॥, अत्र “अस्य च्वौ

इति ईत्वाभावोऽपि मान्तत्वनिपातनस्य फल बोध्यम् । स्वादुपर्यायाविति । वृत्यादिग्रन्थेषु
प्रकरणम्]
७११
बालमनोरमा

३३४८ ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत । (३-४-२७)

एषु कृष्यो णमुल्स्यान् सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेत्कृञ् । व्यर्थत्वात्प्रयो अन्यथाकारम् । एवकारम् । कथकारम्

इत्थ भुङ्ग इत्यथ

३३४९ । यथातथयोरसूयाप्रतिवचने

कृञ्जः सिद्धाप्रयोग इत्येव, असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये किं तवानेन

३३५० । कर्मणि दृशिविदोः साकल्ये । (३-४-२९)

कर्मण्युपपदे णमुल्स्यान् । कन्यादर्श वरयति । सर्वाः कन्या इत्यर्थ ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्व भोजयतीत्यर्थ: ।


तथादशनादात भाव प्रागेव वाऽसरूपविधिरिति भाष्ये स्थितम् । तथापि तत्रैव भाष्ये ‘काया वावचनम्’ इति खकाप्रत्ययविषये वाऽसरूपविधिप्रवृत्तेर्विशिष्य वचनादिह कापि भवतीत्यर्थ वाऽसरूपविधि त्रियामित्यधिकारात् प्रागूर्वेश्च भवतीति पक्षान्तरमपि तत्रैव भाष्ये स्थितम् । तत्पक्षे काया वाऽसरूपप्रवृत्तिर्निबाँधेयास्तान्ताव अन्यथा एवम् कथम् इत्थम् एषा मव्ययाना द्वन्द्वात्सप्तमीबहुवचनम् । सिद्धः अप्रयोगः प्रयोगाभावः यस्य कृञ्जः स सिद्धाप्रयोग इति विग्रहः । तदाह। एषु कृञ्ज इत्यादि । ननु कृञ्जः अप्रयोगे कथन्तदर्थावगतिः अर्था वगत्यभावे तत्प्रयोगो वा किमर्थ इत्यत आह । व्यर्थत्वादिति भाव अर्थस्याविवक्षितत्वऽपि णमुल्प्रत्ययसाधुत्वार्थ तत्प्रयोग इति भाव तदेव दर्शयति । इत्थं भुङ्गे इत्यर्थ इति ।। ‘समानकर्तृकयोः पूर्वकाले' इत्यसम्भवान्नानुवर्त किमिति । सिद्धाप्रयोगश्चदिति किमर्थमित्यः र्थः । भाष्ये अन्यथा कृत्वा चोदितामिति प्रयोगात् ऽपि ख्रकाप्रत्ययो बोध्य यथातथया इत्यवात यथा तथा अनयोरुपपदयोः कृञ्जः णमुल् स्यात्सिद्धाप्रयोगश्चत् कृमिति फलितम् । असूया प्रतिवचन मिति विग्रह कर्तृकरणे कृता बहुलम्' इति समास तदाह । असूययेति ॥ कर्मणि कर्मणीति नार्थनिर्देश इत्याह । कर्मण्युपपदे इति ॥ तदर्थस्य धात्वर्थ प्रति कर्मभूतस्य साकल्ये गम्ये दृशिविदिभ्यां णमुल् इति फलितम् समानकर्तृकयोः पूर्वकाले इत्यनुवर्तत एव । वारयतीति वर इप्सायाम्' चुरादा कथाद रदन्तः । अछेोपस्य स्थानिवत्वान्नोपधावृद्धिः । विदिं विवृणोति । जानाति लभते विचा सत्ताया विद्यते ज्ञानेन वेत्ति विन्त विचारणे । विन्दते विन्दति प्राप्तौ

३श्यनूलुकूश्रशेष्विदं क्रमात्” इति प्रागुक्तम् तत्र सत्ताथेकस्य विदेरिह न ग्रहणम्
७१२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३५१ । यावति विन्दुजीवोः । (३-४-३०)

यावद्वेदं भुङ्गे । यावलभते तावदित्यर्थः । यावज्जीवमधीते ।

३३५२ । चर्मोद्रयोः पूरेः । (३४-३१)

क्रमणात्यव । चमपूर स्टणात । उद्रपूर भुङ्ग ।

३३५३ । वर्षप्रमाण उऊलोपश्चास्यान्यतरस्याम् । (३-४-३२)

कमण्युपपद पूरणमुल्स्यादूकारलापश्च वा समुदायेन वर्षप्रम गम्य । गाष्पदपूर दृष्टा देवः । गाष्पदप्र दृष्टा देवः । “अस्य' इति किम् । उपपदस्य

३३५४ । चेले क्रेोपेः । (३-४-३३)

चलाथपु कमसूपपदषु कापणमुल्स्याद्वषप्रमाण । चलद्वक्ताप शब्दाययन् वृष्टो देवः । वस्राक्रोपम् । वसनक्रोपम् । यथा वर्षणे वस्रम् शब्द्यते तथा ऽवषेदित्यर्थे

३३५५। निमूलसमूलयोः कषः । (३-४-३४)

कर्मणीत्यवे । कषादिष्वनुप्रयोगं वक्ष्यांत । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकार्ष कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्धेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभाव: ।


अकर्मकत्वादिति भाव । यावति विन्द्जीवोः ॥ यावच्छब्दे उपपदे विन्दतेः जीवतेश्च णमुलित्यर्थः । इह पूर्वकाल इति न सम्बछद्यते, अयोग्यत्वात् अप्रतीतेश्च । एवमन्यत्रापि । यावज्जीवमधीते यावन्त काल जीवति तावन्तङ्कालमधीते इत्यर्थ । “ अकर्मकधातुभिर्योगे' इति कर्मत्वात् यावच्छब्दाद्वितीया । चमद्रयोः पूरेः ॥ चर्मणि उदरे च कमण्युपपद पूरयत र्णमुलित्यर्थः । चर्मपूरं स्तृणातीति ॥ चर्म पूरयन् छादयतीत्यर्थः । गोष्पदप्रमिति । पूरेर्णमुलि णिलोपे ऊलेोपपक्षे च रूपम् । अत्र वृष्टगोष्पदपूरणक्षमत्वादल्पत्वङ्गम्यते । अस्येति किमिति । पूरेरित्यर्थकम् अस्यति किमर्थमित्यर्थः । मूषिकाबिलप्रमिति । अस्येत्यनुक्तौ उपपदेऽपि ऊकारस्य लोपः स्यादिति भावः । चेले झोपेः ॥ चल इत्यर्थग्रहणम्, व्या ख्यानादिति भाव । 'क्नूयी शब्दे’ इति चुरादौ । तदाह । चेवलं क्रोपमिति ॥ क्रोपशब्दार्थ स्फोरयति । शब्दाययन्निति ॥ वर्षप्रमाण स्फेरयितुमाह । यथा वर्षण इति । निमूलसमूलयो कषः । निमूले समूले च कर्मण्युपपद कषर्णमुलित्यर्थ । वक्ष्यतीति ॥ “कषादिषु यथाविध्यनुप्रयोग.’ इति णमुल्प्रकृतेरनुप्रयोगं वक्ष्यतीत्यर्थः ।

न सम्बद्धद्यते इति । अयोग्यत्वादप्रतीतेश्च इति भावः । णमुल्प्रकृतेरनुप्रयुज्यमानधातोश्च
प्रकरणम्]
७१३
बालमनोरमा

३३५६ । शुष्कचूर्णरूक्षेषु पिषः । (३-४-३५)

एपु कर्मसु पिषेर्णमुलु । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्ण

३३५७ । समूलाकृतजीवेषु हन्कृञ्ग्रहः । (३-४-३६)

कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृहातीत्यर्थ ।

३३५८ । करणे हनः । (३-४-३७)

पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थ: सन्नित्य समासार्थोऽयं योगः । भिन्नधातुसंबंधे तु *हिसार्थानां च-' (सू ३३६९) इति वक्ष्यते ।

३३५९ । खेहने पिषः । (३-४-३८)

न्निह्यते येन तस्मिन्करणे पिषेर्णमुल् । उदपेपं पिनष्टि । उदकेन पिनष्टीत्यर्थ: ।


निरुक्तयम्परिहरति । एकस्यापीति । निमूलसमूलकषणापेक्षया यथा इन्द्रो महेन्द्र इति भाव । तेन सामान्येति । निमूलसमूलकषणात्मकङ्कषणमिति बाधः । यथा महादवा दव इत्यादावात भावः । शुप्कन्धूणरूक्षषु पिषः । कम स्विति । उपपदेष्विति शेषः । अत्र पिषधातोरनुप्रयोग ’ । समूलाकृत ॥ समूल अकृत जीव एषान्द्वन्द्व । कर्मणीयेव । समूलादिषु कर्मसूपपदेषु हन् कृञ् ग्रह्म एभ्यो णमुलि त्यर्थः । यथासङ्खयमत्रष्यते । जीवशब्दस्य भावघञ्जन्तत्वे प्राणधारण गृह्णातीत्याश्रयणे हन्तीत्यर्थ ख्यात्, न तु जीवन्तङ्कह्यातीलयर्थ स्यादित्यत आह । जीवतीति जीव इति। ननु ‘अकर्तरि कारके' इति पर्युदासात् कथङ्कर्तरि घजिल्यत आह । इगुपधेति । करणे हनः । ननु हिंसार्थना च समानकर्मकाणा इत्यनुपद वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । यथाविधीत्यादि । कषादिषु यथाविध्यनुप्रयोगसिद्यर्थस्सन् “उपपदमतिङ्’ इति नित्य समासार्थोऽयमारम्भ इत्यर्थः । अनुप्रयोगार्थो नित्यसमासार्थश्चेति यावत् । हिसार्थानाश्चेति सूत्रञ्च कषादिबहिर्भूत तस्यात्र प्रवृत्तौ तु अनुप्रयोगो न स्यात् । किञ्च ‘हिंसार्थानाञ्च' इति सूत्र 'उपदशस्तृतीयायाम्' इत्युत्तरम्पठितम् । तस्यात्र प्रवृत्तौ ‘तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वैकल्पिक उपपदसमासः स्यादिति भाव । भाष्ये तु अहिसार्थन्नित्यसमासार्थश्चेति स्थितम् । तर्हि हिंसार्थानाचेल्यस्य को विषय इत्यत आह । भिन्नेति ॥ णमुल्प्रकृतिभूतहनधात्वपेक्षया धात्वन्तरयोगे तु दण्डोपघातङ्गाः कालयति दण्डेनोपघातमित्यत्र ‘हिसार्थानाञ्च' इत्यस्य प्रवृत्तिर्व

क्ष्यते इत्यर्थः । स्नेहने पिषः ॥ उदपेषमिति ॥“पेषवासवाहनधिषु च' इति उदकशब्दस्य
७१४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३६० । हस्ते वर्तिग्रहोः । (३-४-३९)

हस्तार्थे करणे । हस्तवर्त वर्तयति । करवर्तम् । हस्तेन गुलिकां करो तीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ।

३३६१ । स्वे पुषः । (३-४-४०)

करण इत्येव । ख इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ।

३३६२ । अधिकरणे बन्धः । (३-४-४१)

चक्रबन्ध बध्राति । चक्रे बभ्रातीलयथे

३३६३ । संज्ञायाम् । (३-४-४२)

बाभ्रातेर्णमुल्संज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालि कावबन्धम् । बन्धविशेषाणां संज्ञा एता ।

३३६४ । कत्रेजीवपुरुषयोर्नशिवहोः । (३-४-४३)

जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थ

३३६५ । ऊध्र्वे शुषिपूरोः । (३-४-४४)

ऊध्र्वे कर्तरि । ऊध्र्वशोषं शुष्यति । वृक्षादिरूध्र्व एव तिष्ठञ्छुष्यती त्यर्थः । ऊध्र्वपूरं पूर्यते । ऊध्र्वमुख एव घटादिर्वषोदकादिना पूर्णो भवतीत्यर्थः ।

३३६६। उपमाने कर्मणि च । (३-४-४५)


उदादेशः । हस्ते वर्तिग्रहोः ॥ पञ्चम्यर्थे षष्ठी । हस्त इत्यर्थग्रहणम् व्याख्यानात् । तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्त्तते, तदाह । हस्तार्थे करणे इति ॥ करणकारकी भूतहस्तपर्याये उपपदे ण्यन्तवृतुधातोहधातोश्च णमुलित्यर्थः । स्वे पुषः ॥ अर्थग्रहण मिति ॥ व्याख्यानादिति भाव. । तेनेति ॥ खरूपे खशब्दे खपर्याये धनादिशब्दे विशेषेषु खविशेषवाचिगवादिशब्देषु चापपदषु णमुलित्यर्थः । एतच 'ख रूपम्’ इांत सूत्र भाष्यं स्पष्टम् । तत्र खशब्दे उपपदे उदाहरति । स्वपोषमिति ॥ धनेन पुष्णातीत्यर्थः । पर्याये उपपदे उदा हरति । धनपोषमिति ॥ स्वविशेष उपपदे उदाहरति । गोपोषमिति ॥ अधिकरणे ॥ अधिकरणे उपपदे बन्धधातोर्णमुलित्यर्थः । संज्ञायाम् ॥ अनधिकरणार्थ आरम्भः । कत्रः॥

  • नशिवहोः’ इति पञ्चम्यर्थे षष्ठी । कर्तरि जीवे उपपदे नशेः कर्तरि पुरुषे उपपदे वहधातोर्णमु

लित्यर्थः । ऊध्र्वे शुषि ॥ ऊध्र्वे कर्तरीति ॥ उपपदे शुषेः पूरेश्च णमुलिति शेषः ।

उपमाने ॥ चात्कर्तरीति ॥ कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः ।
प्रकरणम्]
७१५
बालमनोरमा

चान्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः। अजकनाश नष्ट: । आजक इव नष्ट इत्यर्थ ।

३३६७ । कषादिषु यथाविध्यनुप्रयोगः । (३-४-४६)

स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम्

३३६८ । उपदंशस्तृतीयायाम् । (३-४-४७)

इतः प्रभृति पूर्वकाल इति संबध्यते । *तृतीयाप्रभृतीन्यन्यतरस्याम् (सू ७८४) इति वा समासः । मूलकोपदंशं भुङ्गे । मूलकेनोपदंशम्। दृश्यमा नस्य मूलकस्य भुजि प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाव्द्स्सं ब न्धस्तथाप्याथाऽस्त्यव, कमत्वात् । एतावतंव सामथ्यन प्रत्ययः समासत्र्व तृतीयायामिति वचनसामथ्यत् । ततश्चायमर्थः मूलकेन भुङ्गे इति शाब्दान्वये किकृत्वेत्याकाङ्कया उपदश्येति तदेव कर्मत्वेनान्वेति ।


कषादिषु ॥ यस्मादिति ॥ धातोरिति शेष । णमुलुक्त इति ॥ ‘निमूलसमूलयोः कष ’ इत्यारभ्य 'उपमाने कर्मणि च' इत्यन्तैस्सूत्रैरिति शेष. । तथैवोदाहृतमिति । कापङ्कषतीलयादीति शेषः । एवञ्च पृथगिह नोदाहर्तव्यमिति भाव । उपदंशस्तृतीयायाम् ॥ सम्बच्यते इति । मण्डूकलुत्येति शेषः । तृतीयान्ते उपपदे उपपूर्वाद्दशधातोर्णमुल् समानकर्तृकयो. पूर्वकाले इत्यर्थः । निल्यमुपपदसमासमाशङ्कय आह । तृतीयाप्रभृतीनीति ॥ ननु मूलकेनोपदश भुङ्गे मूलकेनोपदशमित्यत्र मूलकस्य उपदशन प्रति कर्मत्वात् कथ मूलकात् तृतीया कथं वा उपदशान् णमुल् इत्यत आह । दश्यमानस्येत्यादि ॥ प्रधानक्रियानुरोधात् परत्वाचेति भावः । ननु मूलकस्य भुजिक्रिया प्रति करणत्वे उपदशनेन असामथ्र्यात्समासानुप पत्तिरिति शङ्कतेत । यद्यपीति । उपदशिना सह मूलकस्य कर्मत्वेनान्वयश्शब्दगम्यो न भवति । तस्य भुजिक्रिया प्रति करणत्वेनान्वयस्योक्तत्वादित्याक्षेपः । समाधत्त । तथापात ॥ भुज क्रियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदशन प्रति आर्थिकः कर्मत्वान्वयोः ऽस्येव । मूलकस्योपदशन प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थं । नन्वार्थिककर्मत्वान्वयमादाय कथ तृतीया कथ वा णमुल् कथ वा समास इत्यत आह । एतावतैवेति ॥ कुत एतदित्यत आह । तृतीयायामिति वचनसामथ्र्यादिति ॥ यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् “करणे हनः’ इतिवदिति भाव. । मूलकस्य भुजिक्रिया प्रति करणत्वान्वयश्शाब्दः । उपदशे कर्मत्वान्वय आर्थिकः इत्येतदुपपादयति । ततश्चायमर्थ इति ॥ मूलकेन भुङ्के इत्यन्वयश्शाब्दः । प्रधानक्रियानुरोधात्परत्वाच्च तृतीयाविभक्ते

प्रवृत्तेरिति भावः । किंकृत्वेति ॥ किट्टत्वा मूलकेन् भुङ्के इत्याकाङ्काया उपदश्येत्यन्वेतीलयर्थः
७१६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३६९ । हिंसार्थानां च समानकर्मकाणाम् । (३-४-४८)

छूटतायान्त उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थान् णमुल्स्यान् । दण्डोपघातङ्गाः कालयति दण्डनोपघातम् । दण्डताडम् । “समानकर्मकाणाम्' इति किम् । दण्डेन चोरमाहत्य गाः कालयति ।

३३७० । सप्तम्यां चोपपीडरुधकर्षः । (३-४-४९)

उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् । पाश्धपपीडं शेते-पार्श्वयोरुपपीडम्-पार्श्वभ्यामुपपीडम् । व्रजोपरोधं गा: स्था पयति । व्रजेन व्रजे उपरोधं वा । पाण्युपकर्ष धानाः संगृह्णाति । पाणावुप कर्षम्-पाणिनोपकर्षम् ।

३३७१ । समासत्तौ । (३-४-५०)

तृतीयासप्तम्योर्धातोर्णमुल्स्यात्संनिकर्षे गम्यमाने । केशग्राहं युध्यन्ते युद्धसंरम्भात् । केशेषु गृहीत्वा । हस्तग्राहम्-हस्तेन गृहीत्वा ।

३३७२ । प्रमाणे च । (३-४-५१)

तृतीयासप्तम्योरित्येव । व्यङ्गुलेोत्कर्ष खण्डिकां छिनति । व्यङ्गुलेन व्यङ्गुले वोत्कर्षम् ।


तदेवेति ॥ किमुपदश्येल्याकाङ्कायां तदेव मूलकमर्थात् कर्मत्वेनान्वेतीत्यर्थ . । हिंसार्था नाञ्च ।। दण्डोपधातङ्गाः कालयतीति ॥ 'कल विक्षेपे' चुरादि । तत्रानुप्रयुज्यमान कालयतेरुपहन्तेश्च गावः कर्म । अतस्समानकर्मकत्वमुपहन्तेरिति भावः । दण्डेनोपघात मिति ॥ तृतीयाप्रभृतीन्यन्यतरस्यामिति उपपदसमासविकल्प इति भाव । दण्डताड मिति । “तड आघाते 'चुरादि । सप्तम्याञ्चोपपीड ॥ चात्तृतीयायामिति समुच्चीयते । कृप विलेखन' इति धातोश्शपि कृतलधूपधगुणस्य कर्षेति निर्देश । अतस्तौदादिकस्य निरासः । पीड, रुध, कर्ष, एषा समाहारद्वन्द्वात्पञ्चम्यर्थे प्रथमा । पुस्त्वञ्चार्षम् । उपपूर्व पीडरुधकर्षः इति मध्यमपदलोपिसमासः । तदाह । उपपूर्वेभ्य इति । 'तृतीया प्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्प मत्वा आह । पाश्वयोरुपपीडमिति ॥ ौदादिकातु कृषेः काप्रत्यय एव न तु णमुल् । क्षेत्र उपकृष्य बीजान्यावपति । हलेनोप कृष्येति । यद्यपि तौदादिकाऽपि विलेखनार्थक एव । तथापि क्षेत्रविषयविलेखन एव तस्य प्रवृत्तेरित्याहुः । समासत्तौ । समासत्तिपद विवृणोति । सन्निकर्षे गम्यमाने इति । सन्निकर्षोंऽव्यवधानेन संयोग । केशग्राहमिति । सन्निकर्षपरमेतत् । अत्यन्त सन्निहिता युध्यन्ते इत्यर्थ । तदाह । युद्धसंरम्भादिति । युद्धातिशयवशाद्योद्धार परस्पर अत्यन्त सन्निहिता भवन्तीत्यर्थ । प्रमाणे च ॥ इत्येवेति ॥ तृतीयान्ते सप्तम्यन्ते चोपपदे

धातोर्णमुल् स्यात् प्रमाणे गम्ये इत्यर्थः । हस्वः खण्डः खण्डिका । ह्यङ्गुलेनेति
प्रकरणम्]
७१७
बालमनोरमा

३३७३ । अपादाने परीप्सायाम् । (३-४-५२)

परीप्सा त्वरा । शायोत्थायं धावति । एवं नाम त्वरते यद्वश्य कर्तव्यमपि नापेक्षते । । ३शयात्थानमात्रमपक्षत

३३७४ । द्वितीयायां च । (३-४-५३)

परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ।

३३७५ । अपगुरो णमुलि । (६-१-५३)

“गुरी उद्यमने' इत्यखैचो वा आत्स्याण्णमुलि । अख्यपगारं युध्यन्ते । अस्यपगारम् ।

३३७६ । स्वाङ्गेऽधुवे । (३-४-५४)

द्वितीयायामित्येव । अधुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रविक्षेपं कथयति । ध्रुवं विक्षेपम् । “अश्रुवे' किम् । शिर उत्क्षिप्य । येनाङ्गेन विना न जावन तद्रवम्

३३७७ । परिङ्किश्यमाने च । (३-४-५५)

सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् । उर:प्रतिपेषं युध्यन्त । कृत्स्रमुरः पीडयन्त इत्यर्थः । “उरोविदारं प्रतिचस्करे नखें । श्रुवाथामदम्

३३७८

द्वितीयायामित्येव । द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याद्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा । “नित्यवीप्सयोः' (सू २१४०)


तत्पुरुषस्याडुले' इति टजिति भावः । अपादाने । अपादाने उपपदे धातोर्णमुल् स्यात् परीप्सायाङ्गम्यमानायामित्यर्थ ! त्वरां दर्शयितुमाह । एवन्नामेत्यादि । द्वितीयायाञ्च ॥ द्वितीयान्ते उपपदे धातोर्णमुलियर्थ ! स्वाङ्गेऽधुवे । अधुवे इति छेद इति मत्वा आह । अधुव इति । ननु शिर उत्क्षिायेति कथ प्रत्युदाहरणम् । शिरसोऽपि अध्रुवत्वादित्यत आह । येनाङ्गेनेति ॥ परिक्रुि ॥ उरोविदारमिति ॥ कृत्त्रमुर इत्यर्थ’ । प्रतिचस्कर इति ॥ कृविक्षेपे प्रतिपूर्वात्कर्माण लिट्। सुटकान्पूर्व इति अडभ्यासव्यवायेऽपीति चानुवृत्तौ किरतैौ लवने हिंसाया प्रतेचेति सुट्। नखैः प्रतिचिक्षिप इत्यर्थे । ननु उर प्रतिपषमित्यादौ खाङ्गत्वादेव पूर्वसूत्रेणैव सिद्धमित्यत आह । ध्रुवार्थमिति ॥ उरो विना जीवनाभावात् उरः ध्रुवमिति भावः । विशिपति ॥ गेहादिद्रव्याणामिति ॥ तथा च गेहानुप्रवेशमास्ते इत्यत्र सर्वाणि गेहान्यनुप्रविश्येति पुनःपुनर्गेहमनुप्रविश्येति वा अथः उभयथाप द्वित्वामलयाह

। न
७१८
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्यं णमुलुक्त एव, तथापि असति ह्यासेवार्थकणमुलि आभीक्ष्ण्यणमुलः “तृतीया प्रभृतीनि' इत्यत्र संग्रहाभावान् उपपदमंज्ञार्थमासेवायामिह पुनविधिः । गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रवेशाम । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्र पातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तख्य च पर्यायेण द्वित्वम् ।

३३७९ । अस्यतितृपोः क्रियान्तरे कालेषु । (३-४-५७)

क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमाना दस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेपूपपदेषु णमुल्स्यान् । चहात्यासं गा पाययति । ऋद्यहमत्यासम् । ऋचहतर्षम् । द्यहं तर्पम् । अत्यसनेन तषेणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा ऋद्यहमतिक्रम्य पुन: पाययतीत्यर्थः ।

३३८० । नाम्न्यादिशिग्रहोः । (३-४-५८)

द्वितीयायामित्येव ! नामादेशमाचष्टे । नाग्मग्राहमाह्वयति ।

३३८१ । अव्ययेऽयथाभिप्रेताख्याने कृञ्जः क्त्वाणमुलौ।(३-४-५९)

अयथाभिप्रेताख्यानं नाम अप्रियख्योचैः प्रियख्य च नीचै. कथनम् ।

नित्यवीप्सयोरिति द्विन्वन्तु न भवतीति । कुत इयत आह । समासेनैत्रेति । ननु समासेन कथमिह कथन व्याrत्यासेवयोरित्यत आह । स्वभावन इति । ननु ‘आभीक्ष्ण्ये णमुल् च' इत्यनेनैव सिद्धत्वान् इह आमेवाग्रहण व्यर्थम् । न च कानिवृत्ति फलमिति शङ्कयम् । चकाप्रत्ययस्यापि पक्षे इष्टत्वादिति शङ्क.ते । यद्यपीनि ॥ रामाधत्त तथापीति । द्विती यान्तस्योपपदसज्ञार्थमित्यर्थ । नन्विह आसेवाग्रहणाभाव तत्रोपपदमित्युपपदसज्ञा कुतो नेल्यत आह । असति हीति । यद्यप्यासेवाया णमुलुविध्यभावेऽपि ‘आभीक्ष्ण्ये णमुल् च' इति णमुल् मिश्यात, तथापि ‘आभीक्ष्ण्ये णमुल्च' इति सूत्रे द्वितीयान्तख्य सप्तम्या निर्देशेन ग्रहणाभावा दुपपदसज्ञा न स्यात् । ततश्च तृतीयाप्रतीन्यन्यतरस्याम्’ इति उपपदसमासविकल्पो न स्यादिति भाव । असमासे त्विति । व्याप्तिणमुलि गेहस्य व्याप्यमानत्वात् द्वित्वम् । आसेवाया णमुल तु णमुलन्तस्य द्वित्वम् । क्रियापन पुन्यस्यव आसवात्वादात भाव । अस्यातत्तृषा ॥ ह्यहात्यासमिति ॥ ह्यहमतिक्रम्येत्यर्थः । अतिपूर्वादस्यतेर्णमुलु । ह्यहतर्षमिति ॥ द्यहन्तृष्णावती कृत्वत्यर्थ । नान्यदिशिग्रहाः ॥ नात्रि आदिशिग्रहोरिति छेद । पञ्चम्यर्थे षष्ठी । द्वितीयान्ते नामन्शब्दे उपपदे आङ्पूर्वकदिशे ग्रहधातोश्च णमुलित्यर्थ अव्ययेऽयथाभि । अप्रियस्य नीचै. कथन प्रियस्योचै' कथनञ्च अभिप्रेतम् इष्टम् । तद्वि

परीतम् अनभिप्रेतम् । तदाह । अयथाभिप्रेताख्यानं नामेत्यादि । ‘तृतीयाप्रभृतीन्य
प्रकरणम्]
७१९
बालमनोरमा

उचैःकृत्य-उचैः कृत्वा । उचै:कारमप्रियमाचष्टे । नीचैःकृत्य-नीचैः कृत्वा-नीचै:-

३३८२ । तिर्यच्यपवर्गे । (३-४-६०)

तिर्यक्छब्द उपपदे कृञ्जः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्य कृत्य गतः । तिर्यकारम् । समाप्य गत इंत्यर्थ । “अपवर्गे' किम् । तिर्यकृत्वा -

३३८३ । स्वाङ्गे तस्प्रत्यये कृभ्वोः । (३-४-६१)

मुखतःकृत्य गतः । मुरवतः कृत्वा । मुखत: कारम् । मुखतोभूय । मुखतो भूत्वा । मुखताभावम् ।

३३८४ । नाधार्थप्रत्यये च्व्य र्थे । (३-४-६२)

नाधाथेप्रत्ययान्ते चच्व्यथेविषय उपपदे कृभुवोः क्त्वाणमुलौ स्त । अनाना नाना कृत्वा नानाकृत्य-नाना कृत्वा-नानाकारम् । विनाकृत्य-विना कृत्वा-विनाकारम् । नानाभूय-नाना भूत्वा-नानाभावम् । अनेकं द्रव्यमेकं भूत्वा एकधाभूय-एकधा भूत्वा-एकधाभावम् । एकधाकृत्य-एकधा कृत्वा एकधाकारम् । 'प्रत्ययग्रहणम्’ किम् । हिरुकृत्वा । पृथग्भूत्वा ।

३३८५ । तूष्णीमि भुवः । (३-४-६३)

तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय-तूष्णीं भूत्वा तूष्णींभावम् । भूग्रहणं कृञ्जो निवृत्त्यर्थम् ।


न्यतरस्याम्' इति समासविकल्प मत्वा आह । उचैःकृत्य-उछेः कृत्वेति ॥ समासपक्षे ल्यविति भाव । उचैःकारमिति । अत्र समासतदभावयोनस्ति विशेषः । खरे तु विशेष । तिर्यच्यपवर्गे ॥ 'तिरश्चीति भवितव्यम् सौत्रो निर्देश' इति भाष्यम् । अपवर्ग इत्यस्य विवरणम्-समाप्ताविति ॥ स्वाङ्गे तस्प्रत्यये ॥ पञ्चम्यर्थे पष्टीद्विवचनम्। तस् प्रत्ययेो यस्मादिति बहुव्रीहिः । तस्प्रत्ययान्ते स्वाङ्गे उपपदे कृओो भुवश्च काणमुलावित्यर्थः । इह न यथासङ्खयं व्याख्यानात् । नाधार्थ ॥ “विनञ्भ्यान्नानाजौनसह' इति सूत्रे असहत्वे विन अभ्यान्नाप्रत्ययो विहितः । “सङ्खयाया विधाथ धा' इति धाप्रत्यया वाहत । तस्य अथ इव अर्थो यस्य सः धार्थः । नाप्रत्ययो धार्थकश्च प्रत्ययेो यस्मादिति बहुव्रीहिः । तदाह । नाधार्थप्रत्ययान्ते इति ॥ नाप्रत्ययान्ते धाथप्रलययान्त उपपदे इत्यर्थः । अर्थग्रहण धा प्रत्ययमात्रेऽन्वेति । तेन धमुओोऽपि ग्रहणं लभ्यते । नाप्रत्यये त्वर्थग्रहणन्नान्वेति । नाप्रत्ययान्ते धार्थप्रत्ययान्ते च्व्यन्तविषये उपपदे इत्यर्थः । अत एव भाष्ये अर्थग्रहणङ्किम् । द्विधाकृत्य द्वैधकृत्येत्येवोक्तम् । तूष्णीमि भुवः ॥ ननु ‘स्वाङ्गे तस्प्रत्यये कृभ्वोः' इत्यतः अनुवृत्यैव

७२०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३८६ अन्वच्यानुलोम्ये । (३-४-६४)

अन्ववक्छब्द उपपदं भुवः क्त्वाणमुलीं स्त आनुकूल्य गम्यमान अन्वग्भूय आस्त । अन्वग्भूत्वा-अन्वग्भावम् । अप्रतः पाश्धतः पृष्टता वालु कूलो भूत्वा आस्त इत्यर्थ आनुलोम्ये' किम् । अन्वग्भूत्वा तिष्ठति घट्ठता भूत्वत्यथ इत

इत्थं लौकिकशब्दानां दिङात्रमिह दर्शितम्
विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकोस्तुभे।
भट्टोजिदीक्षितकृतिः सैपा सिद्धान्तकोमुदी
प्रीत्यै भूयाद्भगवतोर्भ वानीविश्वनाथयो

इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्ध समाप्तम्

सिद्धे भूग्रहणं व्यर्थमित्यत आह । कृञ्जो निवृत्त्यर्थमिति । अन्वच्यानुलोम्ये अनूचीत्येव वक्तुमुचित सौत्रोऽय निर्देश । तिर्यच्यपवर्गे इतिवत् । आनुलोम्य आनुकूल्यम् पृष्ठता भूत्वात अन्निप्रथमाः प्रतिपद्यन्ते अन्वगध्वर्युरित्यादौ अन्वक्छब्दस्य पृष्ठभागे प्रसिद्धेरिति भाव इत्युत्तरकृदन्तप्रकरणम् ॥

श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशारथचक्राकारादिबहुगुणविराजमानप्रौढापारिमित
महाध्वरस्य श्रीशाहजी शरभजी तुकोजी
आनन्द्रायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानिर्वर्ति
प्रमुखबहिंमुंखेन पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविश्वेश्वरवाज
पेययाजितो लब्धविद्यावैशद्येन अध्वरमीमांसाकुतूहलवृत्ति
निर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण बोधायनापस्तम्ब
सत्याषाढभारद्वाजकात्यायन्नाश्वलायनद्वाह्यायः
[उत्तरकृदन्तम्
पेययाजिसुतेन अन्नपूर्णाम्बागर्भजाते
वासुदेवदीक्षितविदुषा विरचिता
"तः
बालमनोरमायां उत्तरार्धम्

। श्रीरस्तु ।
॥ वैयाकरणसिद्धान्तकौमुदी ॥
। अथ वादकप्रकरणम् ।

३३८७ । छन्दास पुनवस्वारकवचनम् (१-२-६१) । द्वयोरेकवचन वा स्यात् । पुनवसुनक्षत्र पुनवसू वा । लोके तु द्विवचनमेव ॥ ३३८८ । विशाखयोश्च (१-२-६२) । प्राग्वन् । विशाखा नक्षत्रम् । विशाखे वा ॥ ३३८९ । पष्टीयुक्तश्छन्दसि वा (१-४-९) । षष्ठयन्तेन युक्त' पतिशब्दश्छन्दसि घिसज्ञेो वा स्यात् । “ क्षवत्रस्य पतिना वयम्' । इह वेति योग विभज्य छन्दसीत्यनुवर्तते । तेन “सर्वे विधयश्छन्दसि वैकल्पिका' । “बहुल छन्दसि ' (सू ३४०१) इत्यादिरस्यैव प्रपञ्च. । 'यचि भम्’ (सू २३१) । 'नभोऽङ्गिरोमनुषा वत्युप सङ्खयानम्’ (वा १०५८) नभसा तुल्य नभस्वत् । भत्वाद्रुत्वाभाव । “अङ्गिरस्वदङ्गिर.’ । मनुष्वदझे' । 'जनेनरुसि' (उणा) इति विहित उसिप्रत्ययेो मनेनरपि । बाहुलकात् । *वृषण्व स्वश्वयो' (वा १०५९) । वृष वर्षक वसु यस्य स वृषण्वसु । वृषा अश्वो यस्य वृषणश्च । इहान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोप. प्राप्तो भत्वाद्वार्यते । अत एव “पदान्तस्य (सू १९८) इति णत्वनिषेधोऽपि न । “अछेोपोऽनः’ (सू २३४) इत्यलोपेो न, अनङ्गत्वात् । ३३९० । अयस्मयादीनि च्छन्दसि (१-४-२०) । एतानि च्छन्दसि साधूनि । भपदसज्ञाधि काराद्यथायोग सज्ञाद्वय बोध्यम् । तथा च वार्तिकम्–“उभयसज्ञान्यपीति वक्तव्यम्' (वा १०६०) इति “स सुष्टुभास ऋकता गणेन' । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्व विधानार्थायाः पदसज्ञाया भत्वसामथ्र्येन बाधात् । “नैन हिन्वन्त्यपि वाजिनेषु' । अत्र पदत्वा जश्त्वम् । भत्वात्कुत्वाभावः । “ते प्राग्धातोः' (सू २२३०) । ३३९१ । छन्दसि परेऽपि (१-४-८१) । ३३९२ । व्यवहिताश्च (१-४-८२) । 'हरिभ्यां याह्योक आ' । “ आ मन्त्रैरिन्द्र हरिभिर्याहि' । ३३९३ । इन्धिभवतिभ्यां च (१-२-६) । आभ्या परो लिट् कित् स्यात् । समीधे दस्युहन्तमम्' । 'पुत्र ३ध अथवण: ' । बभूव । इद प्रत्याख्यातम् । 'इन्धेश्छन्दो विषयत्वाद्रुवो बुको नित्यत्वात्ताभ्या लिटः किद्वचनानर्थक्यम्' (वा ५९४) इति ॥

। इति प्रथमोऽध्यायः ।।

३३९४ । तृतीया च होश्छन्दसि (२-३-३) । जुहोतेः कर्मणि तृतीया स्याद्वितीया च । “यवाग्वान्निहोत्रं जुहोति' । अग्निहोत्रशब्दोऽत्र हविषि वर्तते , “यस्याग्निहोत्रमधिश्रित ममेध्यमापद्येत' इत्यादिप्रयोगदर्शनात् । अन्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्य हविर्देवतो

91
'७२२
सिद्धान्तकौमुद्याम्

द्देशेन त्यक्का प्रक्षिपतीत्यर्थ. । ३३९५ । द्वितीया त्राह्मणे (२--६०) । ब्राह्मणविपये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । पठयपवादः । “गामस्य तदह. सभाया दीव्येयु' । ३३९६ । चतुथ्यैर्थे बहुल छन्दसि (२-३-६२) । पष्टी स्यात् । “पुरुषमृगश्चन्द्रमसे' । 'गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् ' । वनस्पतिभ्य इत्यर्थ । “षष्ठयर्थे चतुर्थीति वाच्यम् (वा १५०९) । “या खर्वेण पिबति तस्यै खर्व ' ॥ ३३९७ । यजेजश्च करणे (२-३-६३) । इह छन्दसि बहुल षष्ठी । घृतस्य घृतेन वा यजतेत ॥ ३३९८ । बहुल छन्दसि (२-४-३९) अदो घस्लादेशः स्यात् । घस्तां नूनम् । लुडि 'मन्त्रे घस-' (३४०२) इति च्लेलुक् । अडभावः । “सग्धिश्च मे' ॥ ३३९९ । हेमन्तशिशिरावहोरात्रे च छन्दसि (२-४-२८) । द्वन्द्वः पूर्ववलिङ्गः । हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ । अहोरात्रे । “ अदिप्रभृतिभ्यः शप (सू २४२३) ॥ ३४०० । बहुल छन्दसि (२ -३-७३) । “वृत्र हनति वृत्रहा ' । 'अहिः शयत उपपृक् पृथिकाः’ । अत्र लुड् न । अदादिभिन्नेऽपि कचिल्लुक् । । “त्राध्व नो देवा' । 'जुहो ल्यादिभ्य. इलु.’ (सू २४८९) ॥ ३४०१ । बहुल छन्दसि (२-४-७६ ) । 'दाति प्रियाणि चिद्वसु' । अन्यत्रापि । 'पूणां विवष्टि ' ॥ ३४०२ । मन्त्रे घसह्वरणशवृदहादृच्कृगमिजनिभ्यो लेः (२-४-८० ) । लिरिति च्ले. प्राचा सज्ञा । एभ्यो लर्लक्स्यान्मन्त्रे । “ अक्षन्नमी मदन्तहि' । घस्लादेशस्य “गमहन-' (सू २३६३) इत्युपधालोपे 'शासिवसि-' (सू २४१०) इति ष. । माह्वार्मित्रस्य' । “धूर्ति. प्रणङमल्र्यस्य ' । 'नशेवी' (सू४३१) इति कुत्वम् । “सुरुचो वन आव.’ । “मा न आधक् ' । आदल्याकारान्तग्रहणम् । “आप्रा द्यावापृथिवी' । “परावग्भर्भार भृद्यथा' । “ अक्रन्नुषस.' । “त्वे रयिं जागृवासो अनुग्मन् ' । मन्त्रग्रहण ब्राह्मणस्याप्युप लक्षणम् । “अज्ञत तदा अस्य दन्ता' । विभाषानुवृत्तेर्नेह । “न ता अगृभ्णन्नजनिष्ट हि ष .' ॥

इति द्वितीयोऽध्यायः ।

३४०३ । अभ्युत्सादयाप्रजनयाचिकयांरमयामक. पावयाक्रियाद्विदामक्रन्निति च्छन्दसि (३-१-४२) । आद्येषु चतुषु लुडि 'आम्” “अक.' इत्यनुप्रयोगश्च । अभ्युत्सादयामक' । अभ्युदसषदादात लाक । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामक । अचैषीदित्यर्थे चिनोतेराम् द्विर्वचनं कुत्व च । रमयामकः । अररारमत् । पावयांक्रियात् । पाव्यादिति लोके । विदामक्रन् । अवदिषुः ॥ ३४०४ । गुपेश्छन्दसि (३-१-५०) । च्लेश्वड् वा । 'गृहानजूगु पत युवम् ’ । अगौप्तमित्यर्थः । ३४०५ । नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (३-१-५१) । चलेश्वड् न । “मा त्वायतो जरितुः काममूनयी.’ । “मा त्वान्निध्र्वनयीत्' । ३४०६ । कृमृष्ट रुहिभ्यश्छन्दसि (३-१-५९) । च्लेरड् वा । 'इद तेभ्योऽकर नम ' । अमरत् । अदरत् । यत्सानोः सानुमारुहृत्' । ३४०७ । छन्दसि निष्टक्र्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्य खन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (३-१-१२३) । कृन्ततेः निस्पूर्वात्क्यपि प्राप्त ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्व च । “निष्टक्र्य चिन्वीत पशुकाम देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप्दीर्घश्च । “स्पर्धन्ते वा उ देवहूये ' । 'प्र' 'उत्’ आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्य

एभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्यतौ । खन्यः । खान्यः ।
'७२३
वैदिकप्रकरणम्

यजय' । 'शुन्धश्व देव्याय कर्मणे देवयज्यायै' । आङ्पूर्वात्पृच्छे: क्यम् । “ आपृच्छय धरुणं वाज्यपंति' । सीव्यतेत. क्यप् पन्व च प्रतिपीव्यः । ब्रह्मणि वदण्र्यन् । ब्रह्मवाद्यम् । लोके तु वद सुपि क्यप् च' (पू २८५.४) इति क्यव्यतौ । भवने स्तौतश्च ण्यत् । भाव्यः । स्नाव्य । उपपूर्वाचिनोनेण्यैदायादेशश्च पृट उत्तरपदे । उपचाय्यपृडम् । “हिरण्य इति वक्तव्यम्' (वा १९४०) उपचयपृडमेवान्यन् । “मृड सुखने' 'पृङ च' इत्यस्मादिगुपधलक्षण क' ॥ ३४०८ । छन्दसि वनसनराक्षिमथाम् (३-२-२७) । एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनि त्वा क्षत्रवनिम् उन नो गोपणि धियम्' । “ये पथां पथिरक्षयः । चतुरक्षौ पथि रक्षी । 'हविर्मथीनामभि' ।। ३४०९ । छन्दसि सहः (३ -२-६३) । ण्विः स्यात् । पृतनाषाट् । ३४१० । वहश्च ( ३-२-६४) । प्राग्वत् । दिल्यवाट् । योगविभाग उत्तरार्थः । ३४११ । कव्य पुरीषपुरीष्येषु ब्युट् (३-२-६५) । एषु वहञ्जर्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहन ॥ ३४१२ । हव्येऽनन्त पादम् (३-२-६६) । अग्निों हव्यवाहनः । पादमध्ये तु “वहश्च' इति ण्विरव । “हव्यवाळग्रिजरः पिता न ' ॥ ३४१३ । जनसनखनक्रमगमो विट् (३ -२-६७) । “विडुनो –’ (सू २९८२) इत्यात्वम् । अव्जा गोजा । 'गाषा इन्द्रा नृषा असि' । “सनोतेरन' (सू ३६४५) इति षत्वम् । 'इय शुष्मेभिर्विसखा इवारुजत्' । “आ दधिक्रा शवसा पञ्च कृष्टी ' । अग्रेगा ॥ ३४१८ । मन्त्रे श्वतवहोक्थशास्पुरोडाशो ण्विन् (३-२ ७१) । श्वतवहादीना डस्पदस्येति वक्तव्यम्’ (वा २०३५-३६) यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः । श्वतवाः । वनवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासा । उक्थशासः । पुरा दाइयत दायत पुराडा ॥ ३४१५ । अवे यज (३-२-७२) । अवया’ । अवयाजौ । अवयाजः । पुरोडाश्च (८-२-६७) । एते सम्बुद्धौ कृतदीर्घ निपात्यन्ते । चादुक्थशाः ॥ ३४१७ । विजुपे छन्दसि (३-२-७३) । उपे उपपदे यजेर्विच् । उपयट् ॥ ३४१८ । आतो मनिन्कनिव्वनि पश्च (३-२-७४) । सुप्युपसर्गे चोपपदे आदन्तभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्रय प्रत्यया स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् कीला लपा ॥ ३४१९ । बहुलं छन्दसि (३२-८८) । उपपदान्तरेऽपि हन्तेर्बहुल विप् स्यात् । मातृहा । पितृहा । “छन्दसि लिट्’ (सू ३०९३) भूतसामान्ये। 'अह द्यावापृथिवी आततान । लिट कानज्वा' (सू ३०९४) । ‘कसुश्च' (सू ३०९५) । छन्दसि लिटः कानच्कसू वा स्त. चक्राणा वृष्णिम्' । “यो नो अन्ने अररिवा अघायु ' । 'छन्दस्यघशब्दात्परच्छाय क्यज्वक्त व्य' (वा १७११) । 'क्याच्छन्दसि' (सू ३१५०) । उप्रत्ययः स्यात् । अघायुः । 'एरजधि कारे जवसवैौ छन्दसि वाच्यौ' (वा २२००) जवेयाभियूनः । 'ऊर्वोरस्तु मे जव .' । 'देवस्य सवितुः सवे' ॥ ३४२० । मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः (३-३-९६) । वृषादिभ्य क्तिन्स्यात् स चोदात्तः । “वृष्टिं दिव ’ । “सुन्नमिष्टये' । “पञ्चत्पत्तीरुत ' । “इयं ते नव्यसी मति.’ । वित्तिः । भूतिः । “ अग्न आ याहि वीतये ' । “रातैौ स्यामोभयासः’ ॥ ३४२१ । छन्दसि गत्यर्थेभ्यः (३-३-१२९) । ईषदादिधूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽन्नि. ॥ ३४२२ । अन्येभ्योऽपि दृश्यते (३-३-१३०) । गत्यर्थेभ्यो ४१

अवन्या
'७२४
सिद्धान्तकौमुद्याम्

येऽन्ये धातवन्तेभ्योऽपि छन्दसि युच् स्यात् । “सुवदनामकृणोद्वह्मण गाम् ' ॥ ३४२३ । छन्दसि लुङ्लङ्लिटः (३-४ ६) । धात्वर्थना सम्वन्धे सर्वकालेश्वेते वा स्युः । पक्षे यथास्व प्रयया । लुडि । “देवो देवेभिरागमत्' । लोडर्थे ठुडु । “इद तेभ्योऽकर नम: । लड् । अग्निमद्य होतारमवृणीताय यजमान ' । लिट् । “ अद्याममार' । अट्य त्रियत इत्यथ । ३४२४ । लिइथे लेट् (३-४-७) । विध्यादौ हेतुहेतुमद्रावादौ च धातोलेंट् स्याच्छन्दसि ॥ ३ ८४२५ सब्बहुल लेटि (३-१-३४) इतश्र लाप परस्मैपदेषु (३ ४९७) लेटस्तिडामितो लेोपो वा स्यात्परस्मैपदेषु । ३४२७ । लटोऽडाटौ (३-४-९४) । लेट 'अट् आट्’ एतावागमौ स्तः । तौ च पितौ । 'सिव्वहुल णिद्वक्तव्यः’ (वा १७९४) । वृद्धिः । प्र ण आयूंषि तारिषत् ' । 'सुपेशसस्करति जोषिपद्धि' । “ आ साविषदर्शसानाय शरुम्' । सिप इलोपस्य चाभावे । “पताति विद्युत्' । 'प्रियः सूर्ये प्रियो अमा भवाति' ।। ३४२८ । स उत्तमस्य (३-४-९८) । लेडुत्तमसकारस्य वा लोपः स्यान् । करवाव । करवाव । टेरेत्वम् ।। ३४२९ । आत ऐ (३-४-९५) । लेट आकारस्य ऐ स्यात् । 'सुतेभिः सुप्रयसा मादयैते' । आतामित्याकारस्य ऐकारः । विधिसामथ्र्यादाट ऐत्व न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत्' ॥ ३४३० । वैतोऽन्यत्र (३४-९६) । लट एकारस्य ए रूयाद्वा । आत ऐ' (सू ३४२९) इत्यस्य विषय विना । 'पशशूनामीशै' । “प्रह्वा गृह्यान्त ' । “अन्यत्र किम् । “सुप्रयसा मादयैते' ॥ ३४३१ । उपसवादाशङ्कयोश्च (३४-८) । पणबन्ध आशङ्काया च लट् स्यात् । “ अहमव पशूनामीशे ' । “नजिह्मायन्तो नरक पताम ' । “हल* श्रः शानच्झौ (सू २५५७) ॥ ३४३२ । छन्दसि शायजपि (३-१-८४) । अपि शब्दाच्छानच् । “ह्यग्रहो भश्छन्दसि' (वा ४८२३) इति हस्य भ । 'गृभाय जिह्वया मधु' । '.' । बधान दव सांवत अनिदिताम्-' (सू ४१५) इति बभ्रातेर्नलोप । 'गृम्णामि ते' । 'मध्वा जभार' ॥ ३४३३ । व्यत्ययो बहुलम् (३-१-८५) । विकरणानां बहुल व्यत्यय स्याच्छन्दसि । 'आण्डा शुष्मस्य भेदति' । भिनत्तीति प्राप्त । “जरसा मरते पतिः । म्रियत इति प्राप्त । “इन्द्रो वस्तेन नेषतु नयतलट् शप्सिौ द्वौ विकरणैौ । “इन्द्रेण युजा तरुषेम घृत्रम् ’ । तरेमत्यर्थः । तरते र्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरण ॥

“सुसिडुप्रग्रहलिङ्गनराणा कालहलच्खरकर्तृयडा च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्यति बाहुलकेन ॥” [भाष्यम्]

धुरि दक्षिणायाः' । दक्षिणस्यामिति प्राप्त । “चषाल ये अश्वयूपाय तक्षति' । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । 'ब्रह्मचारिणमिच्छते ' । इच्छतीति प्राप्ते । “प्रतीपमन्य ऊर्मिर्युध्यति' । युध्यते इति प्राप्त । 'मधेोस्तृप्ता इवासते' । मधुन इति प्राप्त । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः । वियूयादिति प्राप्त । काल कालवाची प्रत्यय . । 'श्धोऽग्रीनाः धास्यमानेन' । लुटो विषये लट् । “तमसो गा अदुक्षत्' । अधुक्षदिति प्राप्ते । “मित्र वय च सूरय.’ । मित्रा वयमिति प्राप्त । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृश्शब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषयेऽञ् । अवग्रहे विशेषः । यडो यशब्दादारभ्य “लिडयाशिष्यड्’ (सू ३४३४) इति डकारेण प्रत्याहारः । तेषां व्यत्ययो

३४२६
'७२५
वैदिकप्रकरणम्

भदतीत्यादिरुक्त एव ३८३४ । लिइयाशिष्यड (3-१-८६) । आशीर्लिडि परे धातोरड् वच उम्' (पू २४५.४ ) । “मन्त्रं वोचेमाझये दृशेरवक्तव्यः’ (वा १८३२) । “पितर च दृशेय मातर च अडि तु 'ऋदृशोऽडि-' (सू २४०६) इति गुण छन्दस्युभयथा (३-४-११७) । धात्वधिकारे उक्तः प्रलय सार्वधातुकाधं धातुकाभयसज्ञः स्यातू आर्धधातुकत्वाण्णिलोप विश्धण्विरे सार्वधातुकन्वात् इनु श्रृभावश्च । “हुश्नुवो –' (पू २३८७) इति यण गमहनजनः किकिन लिट् च' (पू ३ १५ १) । आदन्तादृवर्णान्ताद्रमादेश्च क्रिकिनो स्त ती च लिड़न् । “वघ्रिर्वत्रम् पाप सामम् दादग जानवृत्रम मित्रियम्' । जज्ञि लड्द्रावादेव सिद्धे ऋच्छत्यूताम्' (सू २३८ ३) इति गुणबाधनार्थ कित्त्वम् । 'बहुल छन्दसि' (मू ) इत्युत्वम् । ततुरि । जगुरि ४३ तुमर्थे यै अध्यैन्कश्यैकश्यैन्शध्यैशश्यैन्तुवैतवेड्तवेनः (३-४-९) पक्ष राय सेन् । “ता वामेषे शरद जीबसे धा गवामिव श्रियसे अध्यै । अध्यैन् । “जठर पृणश्यै पक्ष आद्युदात्तः । क'य कथ्यन् । आहुव'य । पक्ष नित्स्वर वायव तव दातवा उ तवइ सूतवे । तवेन् । कर्तवे ॥ ३४३७ । प्रियै रोहिष्यै अव्यथियै (३-४-१) । एते तुमर्थे निपात्यन्ते ३४३८ दृशे विख्ये च (३-४-११) । द्रष्टु विख्यातुमित्यर्थ ४३९ । शकिणमुल कमुलौ (३-४-१२) शद्भातावुपपद तुमथ एत स्त अपलुप नाशकत्' । विभक्तुमप ३४४० ईश्वरे तामुन्कसुनौ (३-४-१३) । 'ईश्वरो विचरितो ३श्वरा विलिख विचरितु विलेखितुमित्यर्थ ३४४१ कृल्यार्थे तवैकेन्केन्यत्वन. (३-४-१४) अवगाह भूयस्पष्ट कत्वम् । ३४४२ । अवचक्ष च (३-४-१५) । “रिपुणा नावचक्षे अवख्यातव्यमित्यर्थ ३५४ भावलक्षण स्थण्कृञ्व दिचरिहुतमिजनिभ्यस्तोसुन् (३-४-१६) । “आसस्थातो. सीदन्ति आसमाप्तेः सीदन्तं त्यथ उदता अपक्रत प्रवदितोः । प्रचरितो. । होती काममाव जनितोः सम्भवाम ' इति श्रति ३४४४ सृपितृदो' कसुन् (३-४-१७) । भावलक्षण इत्येव पुरा कूरस्य विसृपो विरशिन्’ । “पुरा जतृभ्य आतृद

इति तृतीयोऽध्यायः ।

३४४५ । रात्रेश्चाजसौ (४-१-३१) । रा त्रशब्दान्डीप्स्यात् अजखिषये छन्दसि रात्री व्यख्यदायती' । लोके तु कृदिकारादिति डीष्यन्तोदात्त ३४४६ । नित्य छन्दसि (४-१-४६) । बह्वादिभ्यश्छन्दसि विषये नित्यं डीप बह्वीषु हित्वा नित्यग्रहणमुत्तरा थम् ॥ ३४४७ भुवश्च (४ १ ४७) । डीप् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसभ्य इति डप्रत्ययान्त सूतऽनुक्रियत । उत इत्यनुववृत्त उवडादेशस्तु सौत्र लिच' (वा २४७६) । डीषो लित्वमानुक चागम रथ ीरभून्मुद्भलानी'

३४४८ दीर्घजिह्वी च छन्दसि (४-१-५९) । सयोगोपधत्वादप्राप्तो डीष् विधीयते आसुरी
'७२६
सिद्धान्तकौमुद्याम्

वे दीर्घजिह्वी देवाना यज्ञवाट्' ॥ ३४८९ । कद्रकमण्डल्वोश्छन्दसि (८ १ ७१) । ऊड् ख्यात् । कद्रश्च व कमण्डल' । “गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्' (वा २५०४) । गुग्गुल ! मधू । जनतृ । पतयालू ! ' अव्ययान्यप' (पृ १३२८) । “आविठयखापसख्यान छन्दसि' (वा २ ७८५) । “ आविष्टया वर्धते ? ॥ ३४५० । छन्दसि ठञ् (४-३-१९) । वर्षाभ्यष्टको स्खर भन्द वापक्रम् ॥ ३४५०१ । वसन्न.च (४-३ २०) । ठञ् स्यान् छन्दसि । । हेमन्ताच् (४३-२१) । छन्दसि ठञ् । हँमन्तिकम् । योगविभाग उत्तरार्थ । 'शौनकादिभ्यश्छन्दसि ( सू १४८६) । णिनिः प्रोत्तेऽर्थे । छाणोरपवादः । दानकेन प्रोक्तमधीयते शौनक्तिन । वाजसनेयिनः । “छन्दसि ' किम् । शौनकीया शिक्षा । ३४५३ । यचश्छन्टमि (४ ३ १५०) । विकारे मयट् स्यान् । शरमय वहिँ : । 'यस्य पणमयी जुट्ट' ॥ ३४५०४ । नोत्वद्वधैबिल्वात् (४-३-१५१) । उत्वान् उकारवान् । मोज शक्यम् । वध्र चम तस्य विकारो वाध्रीं रज्जु । वेल्वो यूप । 'सभाया य. (सू १६५७) । ३४५ । ढश्छन्दसि (४-४-१०६) । ' समया युवा' । ३४५६ । भव छन्दास (४-४-११०) । सप्तम्यन्नाद्रवार्थे यत् । “मेध्याय च विद्युत्याय च' । यथायथ शैषिकानामणादीना घादीना चापव.दोऽय यन् । पक्षे तेऽपि भवन्ति । मवावधाना छन्दास वैकल्पिकत्वात् । तद्यथा मुञ्धान्नाम पर्वनम्तत्र भवो मौञ्जवत. । “सोमस्येव मौञ्जवतस्य भक्ष ' । आचतुर्थसमाप्त श्छन्दोऽधिकार । ३४५७ । पाथोनदीभ्या डयणु (४-४-१११) । “तमु त्वा पाथ्यो वृषा ' । “चना दधीत नाद्यो गिरे। मे' । पाथमि भव पाथ्यः । नद्या भवो नाद्यः ॥ ३४५८ । वेशन्नहिमवद्रयामण् (४-४-११२) । भवे । 'वैशन्तीभ्य खाहा' । हैमवतीभ्य खाहा' ॥ ३४५९ । स्रोतसा विभ पा ङअ ञ्चौ (४-४-११३) । पक्षे यन् । ड्यड्डयोस्तु खरे भेद । स्रोतामि भव स्रोत्य -स्रोतस्य ॥ ३८६० । सगर्भसयूथसनुताद्यन् (४-४-११४) । अनुभ्राता सगम्ये । अनुसखा सयूथ्य । 'यो न. सनुत्य उत वा जिगत्नु ' । नुतिर्नुतम् । ‘नपुसकेक भावे क्त ' (सू ३०९०) । सगर्भादयस्त्रयोऽपि कर्मधारया । 'समानस्य छन्दसि-' (सू १०१२) । इति स्म । ततो भवार्थे यन् । यतोऽपवाद ॥ ३४६१ । तुग्राद्धन् । (८-८-११५) । भवेऽर्थे । पक्षे यदगि ! “आ वः शम वृषभ तुम्यासु' इति बह्वृचा । तुप्रियासु' इति शाखान्तरे । “घनाकाशयज्ञवरिष्ठषु तुग्रशब्द.’ इति वृत्तिः ॥ ३४६२ । अग्राद्यन् (४-४-११६) ॥ ३४६३ । घच्छौ च (४-४-११७) । चाद्यत् । अग्रे भवो ऽय्यः अग्रिय —अग्रीय. ॥ ३४६४ । समुद्राभ्राद्ध (४-४-११८) । 'समुद्रिया अप्सरसो मनीषिणम्' । 'नानदतो अभ्रियस्येव घोषा' ॥ ३४६५ । बर्हिषि दत्तम् (४-४-११९) । प्राग्घिताद्यदित्येव । “बर्हिष्येषु निधिषु प्रियेषु ' ॥ ३४६६ । दूतस्य भागकर्मणी (४-४-१२०) भागोऽशः । दूल्यम् ॥ ३४६७ । रक्षेोयातूना हननी (४-४-१२१) । “या तेऽझे रक्षस्या तनू' । यातव्या ।। ३४६८ । रेवतीजगतीहविष्याभ्य. प्रशस्ये (४-४-१२२) । प्रशंसने यत्स्यात् । रेवत्यादीना प्रशसन रेवल्यम् । जगल्यम् । हविष्यम् ॥ ३४६९ । असुरस्य स्वम् (४-४-१२३) । “असुर्य देवेभिर्धायि विश्वम्’ ॥ ३४७० । मायायामण (४-४-१२४) ।

आसुरी माया ॥ ३४७१ । तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः (४-४-१२५) ।
'७२७
वैदिकप्रकरणम्

वचस्खानुपधाना मन्त्र आसामष्टकाना वचस्य । ऋतव्या ॥ ३४ ७२ ॥ आन्धमानणु (४-४-१२६) । “आश्विनीरुपदधाति ' ॥ ३८७३ । वयस्यासु मृझे मतुप (४-८-१२७) तद्वानासामिति सूत्र सर्वमनुवर्तत । मतोगिति पदमावत् पञ्चम्यन्त बोध्य । मतुवन्ता या मृधशब्दस्तता मनुस्यान् । प्रथमस्य मतालुकन्च । वयशब्दवन्मन्खाप धयास्वटकामु । यास्म ४७४ मत्वर्थे मासतन्वो (८-४-१२८) । नभोऽभ्रम् । तदस्मिन्नन्तीति नभस्यो माम । ओजस्या तनू । ३८७५ । मधेोर्ज च (८-८ १२९) । चाद्यन् । माधव -नधव्य: । ३८७६ । ओ जसोऽहनि यत्खौ (४-४-१३०) । ओजखमहः ओजसीन वा ॥ ३८७७ । वशेयश आदर्भगाद्यत्खै (४-८४ १३१) । यथासङ्खय नेष्यते । वेशो बल तदव भग. इति कर्मधारयः । चेशाभग्य । वेशेोभर्गनः । यशोभग्य. । यशोभगीन ॥ (३४७८ । ख च (८-४ १३२) । योगविभाग उत्तरार्थः। क्रमनिरा सार्थश्च ।) ३४७९ । पूर्वे. कृतमिनयौ च (८-४-१३३) । ‘गम्भीरेभि.'। पथिभि* पूर्विणेभि । 'येते पन्थाः सवित' पूव्र्यास.' ॥ ३४८० । अद्रिः सस्कृतम् (४-४-१३४) । “यस्यदमय हवि । ३४८१ । सहत्रेण समितौ घः (४-४-१३५) । ‘सहस्रियासोऽपां नोर्मय ' । सहस्रण तुल्या इत्यर्थः ।। ३४८२ । मतौ च (४-४-१३६) । सहस्रशब्दान्मत्वर्थे घ' स्यात् । सहस्र मख्यास्तीति सहस्रियः ॥ ३४८३ । सोममर्हति य. (४-४-१३७) । सोम्येो ब्राह्मणः । यज्ञार्ह इत्यर्थः ।। ३४८४ । मये च (४-४-१३८) । सोमशब्दाद्यः स्यान्मयडर्थे । सोम्य मधु । सोममयमित्यर्थ . ॥ ३४८५ । मधेो' (४-४-१३९) । मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमय इत्यथ . ॥ ३४८६ । वसो समूहे चव (४-४-१४०) । वान्मयडर्थे यत् । वमव्य । अक्षरसमूहे छन्दस उपसख्यानम्’ (वा २९८०) । छन्दःशब्दादक्षरसमूहे वर्तमानात्खार्थे यदित्यर्थः । ओश्रावय इति चनुरक्षरम्, “अस्तुश्रौषट्' इति चतुरक्षरम् , 'येयजामहे इात पञ्चाक्षरम्, 'यज' इति व्यक्षर द्वयक्षरा वषट्कार एप व सप्तदशाक्षरश्छन्दस् । ३४८७ नक्षत्राद्ध. (४-४-१ ४१) । खार्थे नक्षत्रियेभ्यः स्वाहा ३४८८ देवात्तातिल् (४-४-१४२) । स्वार्थे । “सविता नः सुवतु सर्वतातिम्' । प्रदक्षिणिर्देवता तिर्मुराणः’ ॥ ३४८९ । शिवशमरिष्टस्य करे (४-४-१४३) । करातीति कर । पच्वाद्यच् । शिवं करोतीति शिवताति. । “याभिः शन्ताती भवथो ददाशुषे' । “अथो अरिष्टतातये' ॥ ३४९० । भावे च (४-४-१४४) । शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवख्य भावः शिवताति: । शन्ताति• । अरिष्टतातिः ॥

इति चतुर्थोऽध्यायः ।

३४९१ । सप्तनोऽञ् छन्दसि (५-१-६१) । “तदस्य परिमाणम्’ (सू १७२३) इति 'वर्गे' इति च । सप्त “साप्तान्यमृजत्' । सप्तवर्गानित्यर्थः । शञ्छतोर्डिनिश्छन्दसि तदस्य सव १. “यथासंख्यमिति । वृत्तिकारस्तु '—यल्’ ‘ख च' इति सूत्र व्यभजत्” इति मनो रमा । “वृत्तिकारस्त्विति । अत्रारुचिवबीज तु ‘यथासख्य' सूत्रस्थभाष्यविरोधः” इति शब्द

रन्नम् । ‘यल्खाविति भाष्यपाठे' इत्यनुपदमेव मनोरमा ।
'७२८
सिद्धान्तकौमुद्याम्

परिमाणमित्यर्थे वाच्यः’ (वा ३१३१) । पञ्चदशिनोऽर्धमासाः । त्रिशिनो मासा । “विशतेश्चेति वाच्यम्' (वा ३१३२) । विशिनोऽङ्गिरस । “युष्मदस्मदोः सादृश्ये वतुब्वाच्य.’ (वा ३१३८) त्वावतः पुरूवसो' । “न त्वावा अन्य ' । “यज्ञ विप्रस्य मावतः’ ॥ ३४९२ । छन्दसि च (५-१-६७) । प्रातिपदिकमात्रात् 'तदर्हति' इत्यर्थे यत्स्याच्छन्दसि सादन्य विदथ्यम् ३४९३ । वत्सरान्ताच्छश्छन्दसि (५-१-९१) । निवृत्तादिष्वर्थेषु । इद्वत्सरीय ॥ ३४९४ । सपरिपूर्वात्ख च (५-१-९२) । चाच्छः । सवत्सरीण -सवत्सरीय. । परिवत्सरीण-परि वत्सरीयः ॥ ३८९५ । छन्दसि घस् (५-१-१०६) । ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । ‘भाग ऋत्वियः ॥ ३४९६ । उपसर्गच्छन्दसि धात्वर्थे (५-१ ११८) । धात्वर्थविशिष्ट साधने वर्त मानात्स्वार्थे वतिः स्यात् । 'यदुद्वतो निवत ' । उद्रतान्निर्गतादित्यर्थ ॥ ३४९७ । थट् च च्छन्दसि (५-२-५०) । नान्तादसङ्खयादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम्-पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (सू १८८९) । 'पर्यवस्थाता शत्रु' । “अपल्य परिपन्थिनम्' । “मा त्वा परिपरिणौ विदन् ’ ॥ ३४९८ । बहुल छन्दसि (५-२-१२२) । मत्वर्थे विनिः स्यात् । 'अन्निस्ते ओजस्वी' । 'छन्दोविन्प्रकरणे अष्ट्रामेखलाद्वयोभयरुजाहृद याना दीर्घश्चति वक्तव्यम्’ (वा ३२११) इति दीर्घ । 'महिष्ठमुभयाविनम्' । 'शुनमष्ट्रा व्यचरत्' । 'छन्दसीवनिपौ च वक्तव्यौ' (वा ३२०२) । इँ । “रथीरभूत्' । “सुमङ्गलारय वधू’ । 'मघवानमीमहे ' ॥ ३४९९ । तयोर्दाहिँलौ च च्छन्दसि (५-३-२०) । इदतदोर्यथा सङ्खय स्त । 'इदा हि वे उपतुतिम्' । तर्हि ॥ ३५०० । था हेतौ च च्छन्दसि (५-३-२६) किमस्था स्याद्धेतौ प्रकारे च । “कथा ग्राम न पृच्छसि ' । “कथा दाशेम' ॥ ३५०१ । पश्च पश्वा च च्छन्दसि (५-३-३३) । अवरस्यास्तात्यर्थे निपातौ पश्व हि स तुश्छन्दसि ' (सू २००७) । तृजन्तान्तृन्नन्ताञ्च इष्टन्नीयसुनौ स्त . । “ आसुति करिष्ठ .’ । दोहीयसी धनु' ॥ ३५०२ । प्रत्रपूर्वविश्वमात्थाल्छन्दसि (५-३-१११) । इवार्थे । “त प्रत्नथा पूर्वथा विश्वथेमथा ' ॥ ३५०३ । अमु च च्छन्दसि (५-४-१२) । किमेतिडव्ययघादित्येव । प्रत नय प्रतराम्' ॥ ३५०४ । वृकज्येष्ठाभ्या तिल्तातिलौ च स्वार्थे च्छन्दसि (५-४-४१) । यो ना दुरवा ऋकात ' । 'ज्येष्ठतातिं बर्हिषदम्' ॥ ३५०५ । अनसन्तान्नपुसकाच्छन्दसि (५-४-१०३) । तत्पुरुषाट्टच्स्यात्समासान्तः । 'ब्रह्मसामं भवति' । “देवच्छन्दसानि' ॥ ३५०६ । बहुप्रजाश्छन्दसि (५-४-१२३) । “बहुप्रजा निक्रतिमाविवेश' ॥ ३५०७ । छन्दसि च (५-४-१४२) दन्तस्य दतृ स्याद्वहुव्रीहौ । 'उभयतोदतः प्रतिगृह्णाति ' ॥ ३५०८ । ऋत इछन्दसि (५-४-१५८) । ऋदन्ताद्वहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥

इति पञ्चमोऽध्यायः।

एकाचो द्वे प्रथमख' (सू २१७५) । 'छन्दसि वेति वक्तव्यम्' (वा ३४१४) । “यो जागार’ दाति प्रियाणि' ॥ ३५०९ । तुजादीना दीघोंऽभ्यासख्य (६-१-७) । तुजादिराकृतिगण । प्रभरा तूतुजानः’ । “ सूर्ये मामहानम्' । “दाधारः यः पृथिवीम्' । “स तूताव' ॥ ३५१० । बहुल छन्दसि (६-१-३४) । ह्यः सम्प्रसारणं स्यात् । 'इन्द्रमा हुव ऊतये ' । 'ऋचि त्ररुत्तर

पदादिलोपश्च छन्दसि' (वा ३४७२) । ऋक्छब्दे परे त्रेः सम्प्रसारणमुत्तरपदादेलोपश्चेति
'७२९
वैदिकप्रकरणम्

वक्तव्यम् । तृचं साम । “छन्दसि' किम् । त्र्यूचानि । ‘रयेर्मतौ बहुलम्' (वा ३४७३) । रेवान् रयिमान्पुष्टिवर्धन. ॥ ३५.११ । चायः की (६-१-३५) । चायतेर्बहुल कील्यमादेशः स्याच्छन्दसि । ‘न्य१न्यचिक्युर्न निचिक्युरन्यम्' । लिटयुसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अमेिं ज्योतिर्निचाय्य' ॥ ३५१२ । अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशी राशीर्ता (६-१-३६) । एते छन्दसि निपात्यन्ते । “इन्द्रश्च विष्णो यदपस्पृधेथाम्' । स्पर्धर्ल डयाथाम् । “अर्कमानृचु ’ । ‘वसून्याहुः' । अचेरहँश्च लिटयुमि । विच्युपे । च्युडो लिटि थासि । “यस्तित्याज' । त्यजेणैलि । “श्रातास्त इन्द्र सामा ' । “श्रिता नो ग्रहा ' । श्रीब्यू पाके निष्ठायाम् । “नाशिर दुह ' । 'मध्यत आशीर्तः’ । श्रीञ् एव किपि निष्ठाया च ॥ ३५१३ । खिदेश्छन्दसि (८-१-५२) । 'खिद दैन्ये' । अस्यैच आ स्यात् । विखाद् । ३५१४ शीर्षश्छन्दसि (६-१-६०) । शिरःशब्दस्य शीर्षन् स्यात् शीष्ण जगतः ॥ ३५१५ । वा च्छन्दसि (६-१-१०६) । दीर्घजसीचि च पूर्वसवर्णदीर्घा वा स्यात् । इचि उदाहरणम् । वाराही । वाराह्यौ । 'मानुषीरीळते पिश ’ । उत्तरसूत्रद्वये ऽपीद वाक्यभेदेन संबध्यते । तेनामिपूर्वत्व वा स्यात् । शमीं च शम्य च । 'सूम्ये सुषिरा मिव' । 'सप्रसारणाच' (सू ३३०) । इति पूर्वरूपमपि वा । इज्यमानः-यज्यमानः । ३५१६ । शेश्छन्दसि बहुलम् (६-१-७०) । लोपः स्यात् । “या त गात्राणाम् ' । “ताता पिण्डानाम् ' । 'एमन्नादिषु छन्दसि पररूप वक्तव्यम्' (वा ३६६५) । अपां त्वेमन् । अपा त्वोद्मन् ॥ ३५१७ । भय्यप्रवय्ये च च्छन्दसि (६-१-८३) । बिभेत्यस्मादिति भय्यः । वेते प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । 'छन्दसि' किम् । भेयम् । प्रवेयम् । हृदय्य आप उपसख्यानम्' (वा ६५४५) । हृदे भवा हृदय्या आपः । भवे छन्द सि यत् । ३५१८ । प्रकृत्यान्तःपादमव्यपरे । (३-१-११५) । ऋक्पादमध्यस्थ एड् प्र कृत्या स्यादति परे न तु वकारयकारपरेऽति । “उपप्रयन्ता अध्वरम् ' । “सुजाते अश्व सूनृते' । “अन्तःपादम्’ किम् । “एतास एतेऽर्चन्ति ? । “अव्यपरे' किम् । “तेऽवदन्' । तेऽयजन् । ३५१९ । अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च (६-१-११६) । एषु व्यपरे ऽप्यात एड् प्रकृत्या । “ वसुभिनों अव्यात्' । ‘मित्रमहो अवद्यात् ' । 'मा शिवासो अवक्रमुः । ते नो अत्रत ' । * शतधारो अय मणिः’ । “त ना अवन्तु ' । “कुशिकासो अवस्यव .' । यद्यपि बह्वृचैः “ते नोऽवन्तु” “रथतूः सोऽयमागात्’ “तेऽरुणेभिः’ इत्यादौ प्रकृतिभावो न क्रियते । तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥ ३५२० । यजुष्युरः (६-१-११७) । उरःशब्द एडन्तोऽति प्रकृल्या यजुषि । 'उरो अन्तरिक्षम्' । यजुषि पादाभावादनन्तःपादार्थ वचनम् ॥ ३५२१ । आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे (६-१-११८) । यजुष्यति एड् प्रकृत्या । 'आपो अस्मान्मातरः शुन्धयन्तु' । ‘जुषाणे अन्निराज्यस्य' । * वृष्णो अशुभ्याम् ' । वर्षिष्ठ अधि नाके' । “ अम्बे अम्बाले अम्बिके ? अस्मादेव वचनात् “ अम्बार्थ-' (सू २६७) इति हस्वो न ।। ३५२२ । अङ्ग इत्यादौ च (६-१-११९) । अङ्गशब्दे य एड् तदादौ चाकारे य एड्पूर्वः सोऽति प्रकृत्या यजुषि । 'प्राणी अझे अङ्गे अदीव्यत्' । ‘अङ्गे अझे अशोचिषम्’ ॥ ३५२३ । अनुदात्ते च कुधपरे (६-१-१२०) ।

92
'७३०
सिद्धान्तकौमुद्याम्

कवर्गधकारपरे अनुदात्तेऽति परं एड् प्रकृत्या यजुषि । “अय सो अन्निः’ । 'अयं सो अध्वर ’ । “ अनुदात्ते' किम् । “अधोऽग्रे रुद्रे' । अग्रशब्द आद्युदात्तः । “कुधपरे' किम् । सोऽयमझिमन्त.' ॥ ३५२४ । अवपथासि च (६-१-१२१) । अनुदात्त अकारादौ अवपथा शब्दे परे यजुषि एडु प्रकृत्या । * त्री रुद्रेभ्यो अवपथा ' । वपेस्थासि लडि ‘तिड्डतिड (सू ३९३५) इत्यनुदात्तत्वम् । “ अनुदात्ते' किम् । 'यदुद्रेभ्योऽवपथ ' । 'निपातैर्यद्यदि (सू ३९३७) इति निघातो न ॥ ३५२५ । आडोऽनुनासिकश्छन्दसि (६-१-१२६) । आडो ऽचि परेऽनुनासिकः स्यात् । स च प्रकृत्या । ' अभ्र आा अपः ' । “गभीर ऑ उग्रपुत्रे ईषा अक्षादीना छन्दसि प्रकृतिभावो वक्तव्यः’ (वा ३६८५) । “ ईषा अक्षेो हिरण्ययः । ज्या इयम्' । 'पूषा अविष्ट' ॥ ३५२६ । स्यश्छन्दसि बहुलम् (६-१-१३३) । स्य इत्यस्य सोलॉपः स्याद्धलि । “एष स्य भानु' ॥ ३५२७ । हखाचन्द्रोत्तरपदे मन्त्रे (६-१-१५१) । हस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । ‘हरिश्चन्द्रो मरुद्भण' । सुश्चन्द्र दस्म ॥ ३५२८ । पितरामातरा च छन्दसि (६-३-३३) । द्वन्द्वे निपात । 'आ मा गन्तां पितरा मातरा च' । चाद्विपरीतमपि । 'न मातररापितरा नू चिदिष्टौ' । 'समानस्य छन्दस्यमूर्ध प्रभृत्युदर्केषु' (सू १०१२) । समानस्य स. स्यान्मूर्धादिभिन्न उत्तरपदे । सगभ्र्ये । 'छन्दसि त्रिया बहुलम्' (वा ३९९४) । विष्वग्देवयोरद्यादेश । *विश्वाची च घृताची च ' । “देवद्रीचीं नयथ देवयन्त.' । 'सा कद्रीची' ॥ ३५२९ । सध मादस्थयोश्छन्दसि (६-३-९६) । सहस्य सधादेशः स्यात् मादस्थयो. परत । ‘इन्द्र त्वास्मिन्सधमादे' । सोमः सधस्थम् ॥ ३५३० । पथि च च्छन्दसि (६-३-१०८) । पथिशब्द उत्तरपदे को कव कादेशश्च । कवपथः-कापथः कुपथः ॥ ३५३१ । साढ्यै साढ़ा साढेति निगमे (६-३-११३) । सहे. स्काप्रत्यये आद्य द्वयं तृनि तृतीय निपात्यते । “मरुद्रिरुग्रः पृतनासु साहृळ ' । अचोर्मछद्यस्थस्य डस्य ळ: ढस्य हृळश्च प्रातिशाख्ये विहितः ।

आह हि द्वयोश्चास्य स्वरयोर्मछद्यमय सम्पद्यते स डकारो ळकारः ।
हळकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्ते ॥” इति ।

३५३२ । छन्दसि च (६-३ १२६) । अष्टटन आत्व स्यादुत्तरपदे । अष्टापदी ॥ ३५३३ । मन्त्रे सोमाश्चेन्द्रियविश्वदेव्यस्य मतौ (६-३-१३१) । दीर्घ स्यान्मन्त्रे । “ अश्वावतीं सोमा वतीम्' । इन्द्रियावान्मदिन्तम । “विश्वकर्मणा विश्वदेव्यावता' ॥ ३५३४ । ओषधेश्च विभक्ता वप्रथमायाम् (६-३-१३२) । दीर्घ स्यान्मन्त्रे । “यदोषधीभ्य अदधात्योषधीषु' ॥ ३५३५ । ऋचि तुनुघमक्षुतङ्कत्रारुष्याणाम् (६-३-१३३) । दीर्घः स्यात् । “ आ तू न इन्द्र ' । 'नू मूर्त.'। उत वा घा ख्यालात्' । मक्षु गोमन्तमीमहे । “भरता जातवेदसम्' । तडिति थादेशस्य डित्वपक्षे ग्रहणम् । तेनह न । * श्रृणेत प्रावाण.' । 'कूमना.' । “ अत्रा त भद्रा ' । “यत्रा नश्चक्रा' । “उरुष्याण.' ॥ ३५३६ । इकः सुनि (६-३-१३४) । ऋचि दीर्घ इलेयेव । अभी षुणः सखीनाम्' । 'सुञ्जः (सू ३६४४) इति ष . । 'नश्च धातुस्थोरुषुभ्य:’ (सू ३६४९) इति णः ॥ ३५३७ । द्यचोऽतस्तिडः (६-३-१३५) । मन्त्रे दीर्घ । 'विद्मा हि त्वा चक्राजरसम्' ।

३५३८ । निपातस्य च (६-३-१३६) । 'एवा हि ते ' ॥ ३५३९ । अन्येषामपि दृश्यते
'७३१
वैदिकप्रकरणम्

(६-३-१३७) । अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः । दण्डादण्डि ॥ ३५४० । छन्दस्युभयथा (६-४-५) । नामि दीर्घ वा । “धाता धातृणाम्' इति बह्वृचा. । तैत्तिरीयास्तु हस्वमेव पठन्ति ॥ ३५४१ । वा षपूर्वस्य निगमे (६-४-९) । षपूर्वख्यान उपधाया वा दीघाँ ऽसम्बुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् । ऋभुक्षणम् । 'निगमे ? किम् । तक्षा । तक्षाणौ । ३५४२ । जनिता मन्त्रे ( ६-८-५३) । इडाद तृचि णिलोपो निपात्यते । योन पिता जनिता । ३५४३ । शमिता यज्ञे (६ -४५४) । शमयितेत्यर्थ ॥ ३५४८ । युप्लुवोदीर्घश्छन्दसि (६-४५८) । ल्यपीत्यनुवर्तते । वियूय । विग्लूय । “ आडजादीनाम्' (सू २२५४) ।। ३५८५ । छन्दस्यपि दृश्यते (६ ४-७३)। अनजादीनामित्यर्थः । आनट् । आव न माड्योगे'(सू २२२८) ३५४६ । बहुल छन्दस्यमाडयोगेऽपि (६-४-७५) । अडाटा न स्त । माडयोगेऽपि स्त । जानष्ठा उप्रः सहस्स तुराय :’ । 'मा व• क्षेत्रे परबीजान्यवासु ' ॥ ३५४७ । इरया र (६-४७६) । 'प्रथम गर्भ दधे आप' । रेभावस्याभीयत्वेनासिद्धत्वादातोलोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेरभाव । तदर्थं च सूत्रे द्विवचनान्त निर्दिष्टमिरयोरिति ॥ ३५४८ । छन्दस्युभयथा (६-४-८६ ) । भूसुधियोर्यण्स्यादियडुवडौ च । 'वनेषु वित्र विभ्वम्' । विभुव वा । “सुध्यो हव्यमन्ने' । सुधियो वा । “तन्वादीना छन्दसि बहुलम्’ (वा ४११५) । तन्व पुषेम' । तनुव वा । त्र्यम्बकम्-त्रियम्बक वा ॥ ३५४९ । तनिपल्योश्छन्दसि (६-४-९९) । एतयोरुपधालोप क्डिति प्रत्यये । 'वतन्निरे कवय .' । “शकुना इव पप्तिम'। भाषाया वितनिरे । पेतिम ॥ ३५५० । घसिभसोर्हलि च (६-४-१००) । “सग्धिश्च मे' । बब्धां ते हरी धाना ' । “हुझल्भ्यो हेर्धि ' (सू २४२५) ॥ ३५५१ । श्रुशृणुपृकृवृभ्यश्छन्दसि (६-४-१०२) । 'श्रुधी हवम् ' । 'शृणुधी गिर’ । रायस्यूर्धि' । 'उरुणस्कृधि ' । अपावृधि ॥ ३५५२ । वा छन्दसि (६४-८८) । हिरपिद्वा ।। ३५५३ । अङितश्च (६-४-१०३) । हेर्धि स्यात् । रारान्ध । रमेव्यैत्ययेन परस्मैपदम् । शप. इलुरभ्यासदीर्घश्च । “अस्मै प्रयन्धि' । युयोधि जातवेद ' । यमेः शपो लुक् । यौतेः शपः इलुः । ‘अडितः’ किम् । प्रणीहि ॥ ३५५४ । मन्त्रेष्वाडयादेरात्मनः (६-४-१४१) । आत्मन्शब्दस्यादेलॉपः स्यादाडि । “त्मना देवेषु' ॥ ३५५५ । विभाषजॉश्छन्दसि (६-४-१६२) । ऋजुशब्दस्यर्त स्थाने रः स्याद्वा इष्टमेयस्सु । “त्व रजिष्ठमनुनेषि ' । ऋजिष्ठ वा ॥ ३५५६ । ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिर ण्यानि च्छन्दसि (६-४-१७५) । ऋतौ भवमृत्व्यम् । वास्तुनि भव वास्त्व्यम् । वास्त्व चव । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । 'माध्वीर्न. सन्त्वोषधी.’ । हिरण्यशब्दाद्विहि तस्य मयटेो मशब्दस्य लोपो निपात्यते । “हिरण्ययेन सविता रथेन ' ।

इति षष्ठोऽध्यायः ।

“शीडो रुट्' (सू २४४२) । ३५५७ । बहुल छन्दसि (७-१-८) । रुडागम स्यात् । “लोपस्त आत्मनेपदेषु' (सू ३५६३) । इति पक्षे तलोप । “धनवो दुह' । लोपाभावे घृतं दुहते' । “अदृश्रमस्य । “ अतो भिस ऐस्’ (सू २०३) ॥ ३५५८ । बहुल छन्दसि (७-१-१०) । 'अन्निर्देवेभि' ॥ ३५५९ । नेतराच्छन्दसि (७-१ २६) । खमोरद्ड्

न । ‘वात्रंन्नामितरम्' । ‘छन्दसि' किम् । इतरत्काष्ठम् । ‘समासेऽनञ्पूर्वे क्त्वो ल्यप्
'७३२
सिद्धान्तकौमुद्याम्

(सू ३३३२) । ३५६० । वक्त्वापि च्छन्दसि (७-१३८) । यजमान परिधापयित्वा ॥ ३५६१ । सुपा सुलुक्पूर्वसवर्णाच्छेयाडाडयायाजाल" (७-१-३९) । 'ऋजवः सन्तु पन्था । पन्थान इति प्राप्ते सु । 'परमे व्योमन् ' । “ व्योमनि ' इति प्राप्त डेलुक् । धीती । मती । सुष्ठुती । धीत्या मल्या सुश्रुत्येति प्राप्त पूर्वसवर्णदीर्घ । 'या सुरथा रथीतमा दिविस्पृशा अश्विना' । 'यौ सुरथौ दिविस्पृशौ' इत्यादौ प्राप्त आ । “नताद्राह्मणम्’ । नतमिति प्राप्त आत् । 'यादेव विद्म तात्वा' । यन्तमिति प्राप्त । “न युष्म वाजबन्धव.' । “अस्मे इन्द्रा बृहस्पती' । युष्माखस्मभ्यमिति प्राप्त शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्त या । नाभा पृथिव्या ’ । नाभाविति प्राप्त डा । “ता अनुष्ठयोच्यावयतात्' । अनुष्ठानमनुष्ठा । व्यवस्थावदड् । आडो डया । साधुया । साध्विति प्राप्ते याच । 'वसन्ता यजेत' । वसन्त इति प्राप्त आलु । 'इयाडियाजीकाराणामुपसख्यानम्' (वा ४३०८) । उर्विया । दार्विया । उरणा दारुणेति प्राप्त इया । सुक्षेत्रिया । सुक्षेत्रिणेति प्राप्त डियाच् । 'दृतिं न शुष्क सरसी शयानम्' । डेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्त व्यत्ययेनान्तोदात्तता । वस्तुतस्तु डीषन्तान्डेलुक् । इंकारादेशस्य तूदाहरणान्तर मृग्यम् । “ आडयाजयारामुपसख्यानम्' (वा ४३०९) । 'प्रवाहवा सिसृतम्' । बाहुनेति प्राप्त आडादेशः । ‘घेर्डिति' (सू २४५) इति गुणः । स्वद्रया । स्वप्रेनेति प्राप्तऽयाच् । 'स न. सिन्धुमिव नावया ' । नावेति प्राप्तऽयार् । रित्स्वर । ३५६२ । अमो मश् (७-१ ४०) । मिबादेशस्यामो मश् स्यात् । अकार उच्चार णार्थः । शित्वात्सर्वादेशः । “अस्तिसिचः-' (सू २२२५) । इति ईट् । ‘वधी वृत्रम् ' । अवधिषमिति प्राप्त ॥ ३५६३ । लोपस्त आत्मनेपदेषु (७ १ ४१) । छन्दसि । “देवा अदुह' । अदुहतेति प्राप्ते । “दक्षिणतः शये ' । शेत इति प्राप्त । “आत्मने-' इति किम् । उत्सं दुहन्ति' ।। ३५६४ । ध्वमो ध्वात् (७-१-४२) । ध्वमो ध्वादित्यादेशः स्याच्छन्दसि । अन्तरेवोष्माणं वारयध्वात्' । वारयध्वमिति प्राप्ते ।। ३५६५ । यजध्वैनामिति च (७-१-४३)। एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैन प्रियमेधाः’ । “वकारख्य यकारो निपात्यते' इति वृत्तिकारोक्तिः प्रामादिकी ॥ ३५६६ । तस्य तात् (७१-४४) । लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । 'गात्रमस्यानून कृणुतात्' । कृणुतेति प्राप्ते । सूर्य चक्षुर्गमयतात्’ गमयतेति प्राप्ते ॥ ३५६७ । तप्तनप्तनथनाश्च । (७-१-४५) । तस्येत्येव । शृणेोत ग्रावाण. । शृणुतेति प्रान्ते तप् । ‘सुनोतन पचत ब्रह्मवाहसे दधातन द्रविण चित्रमस्मै' । तनप् । 'मरुतस्तज्जुजुष्टन' । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । “विश्वे देवासो मरुतो यति छन' । यत्सख्याकाः स्थेत्यर्थः । यच्छब्दाच्छा न्दसा डात । अस्तस्तस्य थनादेश ।। ३५६८ । इदन्तो मसि (७-१-४६) । मसीलयवि भक्तिको निर्देशः । इकार उच्चारणार्थ । मसित्यमिकाररूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । “नमा भरन्त एमास ' । “त्वमस्माक तव समसि' । “इमः’ स्म' इति प्राप्ते ॥ ३५६९ । क्त्वो यक् (७-१ ४७) । ‘दिव सुपर्णो गत्वाय ' ॥ ३५७० । इष्टीनमिति च । (७-१-४८) । क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्टीनं देवान्’ इट्टेति

प्राप्ते ॥ ३५६१ । स्नात्व्यादयश्च (७-१-४९) । आदिशब्दः प्रकारार्थः । आकारस्य ईकारो
'७३३
वैदिकप्रकरणम्

निपात्यते । “स्विन्नः स्नात्वी मलादिव' । * पीत्वी सोमस्य वावृधे ? । रुन्नात्वा पीत्वेति प्राझे ।। ३५७२ । आजसेरसुक् (७-१-५०) । अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यान् । देवासः । ब्राह्मणास ॥ ३५ ७३ । श्रीग्रामण्योश्छन्दसि (७-१-५६) । आमेो नुट । श्रीणामुदारो धरुणेो रयीणाम्' । “सूत ग्रामणीनाम्' ।। ३५७४ । गो पादान्ते (७-१-५७) । ‘विद्मा हि त्वा गोपति शूर गोनाम् ' । 'पादान्त' किम् । 'गवा शता पृक्षयामेषु' । पादान्तेऽपि कचिन्न । छन्दसि सर्वेषां वैकल्पिकन्वात् । 'विरराज गोपनि गवाम्' । ३५७५ । छन्दस्यपि दृश्यते (७-१-७६) । अस्थ्यादीनामनड । 'इन्द्रो दधीचो अस्थभि ? ॥ ३५७६ । ई च द्विवचने (७-१-७७) । अस्थ्यादीनामित्येव । ' अक्षीभ्या त नामिकाभ्याम् ' ।। ३५७७ । दृक्स्ववःस्वत वसा छन्दसि (७-१-८३) । एषा नुम्स्यान्म । “कीदृडिन्द्र.’ । स्ववान् । स्वतवान् । “उदाध्य पूर्वस्य’ (सू २४९४) ॥ ३५७८ । बहुल छन्दसि (७-१-१०३) । ततुरिः ॥ ३५७९ । डू ह्वरेश्छन्दसि (७-२-३१) । हरेर्निष्ठाया “हू' आदश स्यात् । “अहृतमास हावधानम् ' । ३५८० । अपरिहृवृताश्च (७-२३२) । पूर्वेण प्रामस्यादेशस्याभावो निपात्यते । “ अपरिहृष्टता सनुयाम वाजम्' ॥ ३५८१ । सोमे वरित. (७-२-३३) । इङ्गुणौ निपायेत । “मा नः सोमेो ह्वरित ? ॥ ३५८२ । ग्रसितस्कभितस्तभितोत्तभित्चत्तविकस्ता विशस्तृशस्तृशास्तृतरुतृ तरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च (७-२-३४) । अष्टादश निपात्यन्ते । तत्र 'प्रसु' 'स्कभु' “स्तभु' एषामुदित्वान्निष्ठायामिट्प्रतिषेधे प्राप्त इण्निपात्यते । “युव शचीभिसिताममुञ्चतम्' । “विष्कभिते अजरे ' । 'यन स्व स्तभितम् ' । “सत्येनोक्तभिता भूमि.' । स्तभितलेयेव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्येापसर्गभूतस्य मा भूदिति । “चते याचने' । 'कस गतौ' । आभ्या क्तस्येडभावः । “चत्ता इतश्चत्तामुत:’ । त्रिधा ह श्यावमश्विना विकस्तम्' । “उत्तानाया हृदय यद्विकस्तम्' । निपातनबहुन्वापेक्षया सूत्रे बहुवचन विकस्ता इति, तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । “शसु' 'शसु' 'शासु' एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता ' । 'ग्रावग्राभ उत शस्ता' । “प्रशास्ता पाता ' । तरतेड्वृोश्च तृच 'उट्’ ‘ऊट्’ एतावागमौ निपात्येते । ‘तरुतार रथानाम् ' । तरूतारम् । वरुतारम् वरूतारम् । “वरूत्रीभिः सुशरणो नो अस्तु' । अत्र डीबन्तनिपातन प्रपञ्चार्थम् । वरूतृशब्दो हि निपातित । ततो डीपा गतार्थत्वान् । उज्ज्वलादिभ्यश्चतुभ्र्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ ' । “क्षर सञ्चलने ? । “टुवमु उद्भिरणे' 'अम गत्यादिषु' । इह क्षरितीत्यख्या नन्तर क्षमितीत्यपि केचित्पठन्ति । तत्र 'क्षमूष सहने' इति धातुबध्य. । भामाया तु 'प्रस्त स्कब्धस्तब्धोत्तब्धचतितविकसिता ? । विशसिता-शसिता-शासिता । तरीता-तरिता । वरीता वरिता । उज्ज्वलति । क्षरति । पाठान्तरे क्षमति । वमति । अमति । “बभूथाततन्थजगृ म्भववर्थेति निगमे' (सू २५२७) । विद्मा तमुत्स यत आबभूथ' । “येनान्तरिक्षमुर्वातन्थ'। जगृम्भा ते दक्षिणमिन्द्र हस्तम् ' । “त्व ज्योतिषो वितमो ववर्थ' । भाषाया तु । बभूविथ । आतेनिथ । जगृहिम । ववरिथेति ॥ ३५८३ । सनिंससनिवांसम् (७-२-६९) । सनिमित्येत त्पूर्वात्सनतेः सनोतेर्वा कसेोरिट् । एत्वाभ्यासलोपाभावश्च निपात्यते । (अञ्जित्वाझे सनिस

सनिवासम्) । 'पावकादीनां छन्दसि' (वा ४५२७) प्रत्ययस्थात्कादित्वं नेति वाच्यम् ।
'७३४
सिद्धान्तकौमुद्याम्

हिरण्यवर्णाः शुचयः पावका’ ॥ ३५८४ । घोलपेो लटि वा । (७-३-७०) । दधद्रत्नानि दाशुषे' । 'सोमो ददद्भन्धर्वीय' । ‘यदग्रिमये ददात्' ।। ३५८५ । मीनातेर्निगमे (७३-८१) शिति हस्वः । 'प्रमिनन्ति ब्रतानि ' । लोके प्रमीणाति । “ अस्तिसिचोऽपृक्त' (सू २२२५) ॥ ३५८६ । बहुल छन्दसि (७-३-९७) । 'सर्वमा इदम्' । (अस्तेर्लड् तिप् ईडभाव अपृक्तत्वा द्धल्डयादिलोपः । रुत्वविसर्गौ । सहितायां तु “भोभगो-' (सू १६७) । इति यत्वम् । ‘लोप शाकल्यस्य' (सू ६७) इति यलोप । ) गाभिरक्षा । सिच इडभावश्छन्दम । अट् । शेष पूर्ववत् । “हस्वस्य गुण' (सू २४२) । 'जसि च' (सू २४१) । ‘जसादषु छन्दास वा । वचन प्राड् णौ चडयुपधायाः’ (वा ४५.९६) । “अथा शतक्रत्वो यूयम्' । शतक्रतव । 'पश्चे नृभ्येो यथा गवे' । पशवे । “नाभ्यस्तस्याचि-' (सू २५:०३) इति निषेधे 'बहुल छन्दसीति वक्तव्यम्' (वा ४५८६) । 'आनुषग्जुजोषत्' ।। ३५८७ । नि य छन्दसि (७-४-८) । छन्दसि विषये णौ चडयुपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधन् ॥ ३५८८ । न छन्दस्यपुत्रस्य (७-४-३५) । पुत्रभिन्नस्यादन्तस्य क्यचीत्वदीर्घौं न । मित्रयु । 'क्याच्छन्दसि ' (सू ३१५०) इति उ• । “अपुत्रस्य ? किम् । “पुत्रायन्त. ' सुदानव । “ अपुत्रादीनामिति वाच्यम्' (वा ४६१६) । “जनीयन्तोऽन्वग्रव' । जनमिच्छन्त इत्यर्थ ॥ ३५८९ । दुरस्युद्रावणस्युट्टषण्यात रिषण्यति (७४-३६) । एते क्यचि निपात्यन्ते । भाषाया तु उप्रत्ययाभावादुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ॥ ३५९० । अश्वाघस्यात् (७४-३७) । “अश्व' ' अघ ' एतयोः क्यच्यात्स्याच्छन्दसि । “ अश्वायन्ता मघवन् ' । “मा त्वा वृका अघायवः’ । 'न च्छन्दसि-' (सू ३५८८) इति निषेधो नेत्वमात्रस्य । क्रितु दीर्घस्यापीति । अत्रेदमव सूत्र ज्ञापकम् ॥ ३५९१ । देवसुन्नयोर्यजुषि काठके (७४-३८) । अनयो' क्यचि आत्स्याद्यजुषि कठशाखायाम् । “देवायन्ता यजमाना.’ । “सुन्नायन्तो हवामहे' । इह यजु शब्दो न मन्त्र मात्रपरः किंतु वेदोपलक्षक ' । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । सचेन्मन्त्र. यजुषि कठशाखायां दृष्टः । 'यजुषि' इति किम् । “देवां जिगाति सुन्नयु’ । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणम् इति हरदत्तः ॥ ३५९२ । कव्यध्वरपृतन्स्यर्चि लोप (७-४-३९) । 'कवि' 'अध्वर' ' पृतना' एषामन्यस्य लोपः स्यात्क्यचि परे ऋचि विषये । ‘स पूर्वया निविदा कव्यतायोः' । ‘अध्वयु वा मधु पाणम् ' । ‘दमयन्त पृतन्युम्’ । दधातेर्हिः’ (सू ३०७६) । 'जहातेश्च कि' (सू ३३३१) ॥ ३५९३ । विभाषा छन्दसि (७-४-४४) । हित्वा शरीरम्' हात्वा वा ॥ ३५९४ । सुधितवसुधितनेमधितधिष्वधिषीय च (७-४-४५) । “सु' 'वसु’ ‘नेम' एतत्पूर्वस्य दधाते त्क्तप्रत्यये इत्वं निपात्यते । “गर्भ माता सुधितं वक्षणासु ' । वसुधितमौ । नेमधिता न पौंस्या । *क्तिन्यपि दृश्यत' । “उत श्वेत वसुधिति निरेके ' । 'ांधष्व वज्र दक्षिण इन्द्र हस्ते' । धत्स्वेति प्राप्ते । ‘सुरेता रेतो धिषीय' आशीर्लिड् । इट् । ‘इटोऽत्’ (सू २२५७) धासीयेति प्राप्ते । ‘अपेो मि' (सू ४४२) । ‘मासश्छन्दसीति वक्तव्यम्' (वा ४६३३)। माद्धि-शरद्धि -खव । खतवसोरुपसचेष्यते । (वा ४६३४) । स्ववद्रि' । अवतेरसुन् ।

शोभनम् अवो येषा ते स्ववसः तै । “तु' इति सौत्रेो धातुस्तस्मादसुन् । स्वं तवो
'७३५
वैदिकप्रकरणम्

येषा तेः खतवद्रि । “समुपद्रिरजायथा ' । “ मिथुनेऽसि ' । “वसे: किच ? इत्यसिप्रत्यय इति हरदत्तः । पञ्चपादीरीत्या तु 'उप किन्' इति प्राग्व्याख्यातम् । “न कवतेर्यडि (सू २६४१) । ३५९५ । कृपेश्छन्दसि (७-१-६४) । यडयभ्यासस्य चुत्व न । करीकृष्यत । ३५९६ । दाधर्तिदर्धर्तिदर्धर्षिबोभूतुततिक्तऽलप्यपनीफणत्संसनिघ्यदत्करिक्रत्कनिक्रदद्ररिभ्रद्द विध्वतोदविद्युतत्तरित्रतसरीम्सृपतवरीवृजन्मज्यागनीगन्तीति च (७-४-६५) । एतेऽष्टादश निपात्यन्ते । आद्यास्त्रयो धृडो धारयतेर्वा । भवतेर्यइलुगन्तस्य गुणाभाव. । तेन भासाया गुणो लभ्यते । तिजेयैड्लुगन्तात्तङ् । इयतेंलैटि हलादि शेषापवादो रेफस्य लन्वमित्वाभावश्च निपात्यते । “ अलयुिष्म खजकृत्पुरन्दर ’ । सिपा निर्देशो न तन्त्रम् । “अलर्ति दक्ष उत' । फणतेराड्पूर्वस्य यड्लुगन्तस्य शतर्यभ्यासस्य नीगागमो निपात्यते । “अन्वापनीफणत्' । स्यन्दः सपूर्वस्य यड्लुकि शतर्यभ्यासस्य निक । धातुसकारस्य षत्वम् । करोतेयैडलुगन्तस्याः भ्यासस्य चुत्वाभाव । ‘करिक्रत्' । क्रन्दर्लडि च्लेरड् द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्र । “कनिक्रदज्जनुष.५’ । अक्रन्ददित्यर्थः । विभर्तेरभ्यासस्य जश्त्वाभावः । * वेि यो भरिभ्रदोषधीपु' । ध्वरतेर्यड्लुगन्तस्य शतर्यभ्यासस्य विगागमो धातोत्रैकारलोपश्च । दावध्वता रमय सूयस्य ' । द्यतेयं डुलुगन्तस्य शतरि अभ्यासरय सप्रसारणाभावोऽत्त्व विगागमश्च । “दविद्यतद्दीद्यच्छाशुचान ' । तरतेः शतरि श्रावभ्यासस्य रिगागम । “सहाज तरित्रत:’ सृपे. शतरि श्लैौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेलैिटि णलभ्यासस्य रुक धातोश्च युक । गमेराड्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । ‘वक्ष्यन्ती वेदा गनीगन्ति कर्णम्' ॥ ३५९७ । ससूवेति निगमे (७-४-७४) । सूतेर्लिटि परस्मैपद बुगागमोऽभ्यासस्य चात्व निपात्यते । 'गृष्टि ससूव स्थविरम्' । सुषुब इति भाषायाम् ॥ ३५९८ । बहुल छन्दसि (७-४-७८ ) । अभ्यासस्यकारः स्याच्छन्दसि । पूर्णा विवष्टि । विशेरेतदृपम् ।

इति सप्तमोऽध्यायः ।

३५९९ । प्रसमुपेोदः पादपूरणे (८-१-६) । एषा द्वे स्तः पादपूरणे । 'प्राय ममिः' । 'ससमिद्युवसे' । 'उपाप म परामृश ' । * किं नोदु हर्षसे ' ॥ ३६०० । छन्दसीर (८-२-१५) । इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । 'हरिवत हर्यश्चाय' । गीर्वान् ॥ ३६०१ । अनो नुट् (८-२-१६) । अन्नन्तान्मतोर्नुट् स्यात् । “ अक्षण्वतः कर्ण वन्त.' । “अस्थन्वन्त यदनस्था बिभर्ति ' ॥ ३६०२ । नाद्धस्य (८-२-१७) । नान्तात्परस्य घस्य नुट् । सूपथिन्तर ' । ‘भूरिदान्वसुतुङ्काच्य' (वा ४७९६) । ‘भूरिदावत्तरो जन ' । ईद्रथिन.' (वा ४७९५ । “रथीतर ’ । रथात्तम रथानाम् ’ ॥ ३६०३ । नसत्तनिषत्तानुत्तप्र तूर्तसूर्तगूर्तानि च्छन्दसि (८-२-६१) । सदेर्नञ्पूर्वान्निपूर्वाञ्च निष्ठाया नत्वाभावो निपात्यते । नसत्तमञ्जसा’ ‘निषत्तमस्य चरत.’ । असन्न निषण्णमिति प्राप्ते । उन्दर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतः । तुर्वीत्यस्य वा। सूर्तमिति ‘सृ’ इत्यस्य । गूर्तमिति 'गूरी' इत्यस्य ॥ ३६०४ । अन्नरूधरवरित्युभयथा छन्दसि (८-२-७०) । रुवाँ रेफो वा । अन्न एव-अन्नरेव । ऊध

एव-ऊधरेव । अव एव-अवरव ॥ ३६०५ । भुवश्च महाव्याहृतेः । (८-२-७१) । भुव
'७३६
सिद्धान्तकौमुद्याम्

इति-भुवरिति ॥ ३६०६ । ओमभ्यादाने (८-२-८७) । ओशब्दस्य प्लुतः स्या दारम्भे । ‘ओ३म् अग्निमीळे पुरोहितम् ' । “अभ्यादान ? किम् । “ ओमित्येकाक्षर ब्रह्म ' ॥ ३६०७ । ये यज्ञकर्मणि (८-२-८८) । ये३यजामहे । “यज्ञ-' इति किम् । ये यजामहे ॥ ३६०८ । प्रणवष्टः (८२-८९)। यज्ञकर्मणि टेरोमित्यादेशः स्यात् । ‘अपां रेतासि जिन्वतो३म् टे.’ किम् । हलन्तेऽन्त्यस्य मा भूत् ॥ ३६०९ । याज्यान्तः (८-२-९०) । ये याज्यान्ता मन्त्रास्तषामन्यस्य ट' प्लुता यज्ञकर्मणि । “जिह्वामझे चकृषे हव्यबाह३म् ' । “ अन्त ? किम् । याज्यानामृचा वाक्यसमुदायरूपाणा प्रतिवाक्य टे स्यात् । सर्वान्त्यस्य चेष्यते ॥ ३६१० । बूहिप्रेष्यश्रौषडैौषडावहानामादे. (८२९१) । एषामादेः प्लुतो यज्ञकर्मणि । “अन्नयेऽनुबू३हि' अन्नये गोमयानि प्रे३ष्य' । “अतुश्रौ३षट् ' । 'सोमस्यान्न व्रीही वौ३षट् ' । ‘अझिमा३वह'॥ ३६११ । अझीत्प्रेषणे परस्य च (८-२-९२) । अझीध प्रेषण आदेः प्लुतस्तस्मात्परस्य च । ओ३श्रा३वय' । नह । “ अमीदझीन्विहर' । “बर्हिस्तृणीहि' ॥ ३६१२ । विभाषा पृष्टप्रति वचने हे (८-२-९३) । लुत. । अकार्षीः कटम् । अवक र्ष ही३ । अकार्ष हि । ‘पृष्ट' इति किम् । ‘कट करिष्यति हि' । ‘हेः किम् । करोमि ननु । ३६१३ । निगृह्यानुयोगे च (८ २८४) । अत्र यद्वाक्य तस्य टे. प्लुतो वा । ‘अद्यामावास्येल्यात्थ३' । अमावास्यत्यवादिन युक्तया स्वमतात्प्र च्याव्य एवमनुयुज्यते ॥ ३६१४ । आत्रेडित भत्र्सने (८ २९५) । ‘दस्योदस्यो३ घातयिष्यामि त्वाम्’ । आम्रडितग्रहण द्विरुक्तोपलक्षणम् । ‘चौर चौर३' ॥ ३६१५ । अङ्गयुक्त तिडाकाङ्कम् (८-२९६) । अङ्गेल्यनेन युक्त तिडन्त ठवते । 'अङ्गकूज३ इदानी ज्ञास्यति जाल्म ' । 'तिड् किम् । “ अङ्ग देवदत्त मिथ्या वदसि ' ।'आकाङ्कम्' किम् । “ अङ्ग पच '। नेतदपरमाकाङ्कत । भत्र्सन इलेयव । 'अङ्गाधीष्व भत्तं तव दास्यामि' ॥ ३६१६ । विचार्यमाणानाम् (८ २९७) । वाक्यानां टेः प्लुतः । “होतव्य दीक्षितस्य गृहा३इ' । “न होतव्य ३मिति' । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वसुतुतत्वपरीक्षण विचारः ॥ ३६१७ । पूर्वं तु भाषायाम् (८-२-९८) । विचार्यमाणाना पूर्वमेव उवते । 'अहिर्नु३ रज्जुर्नु' । प्रयोगापेक्षत्व पूर्वत्वम् । इह भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥ ३६१८ । प्रतिश्रवणे च । (८२९) । वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । ‘गां मे देहि भो ३' । “हन्त ते ददामि३ ' नित्यः शब्दो भवितुमर्हति ३' । “दत्त किमात्थ ' ॥ ३६१९ । अनुदात्त प्रश्रान्ताभिपूजितयो (८-२-१००) । अनुदात्त. प्लुतः स्यात् । दूरातादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत३इ । पट३उ । “ अन्निभूते' “पटो' एतयोः प्रश्रान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक३ ॥ ३६२० । चिदिति चोपमार्थे प्रयुज्यमाने (८-२-१०१) । वाक्यस्य टरनुदात्तः प्लुत . । “ अन्निचिद्राया३त्' । अग्निरिव भायात् । 'उपमार्थे' किम् । कथचिदाहुः । 'प्रयुज्यमाने' किम् । अन्निर्माणवको भायात् ॥ ३६२१ । उपरिस्विदासीदिति च (८ २ १०२) । टेः प्लुतोऽनुदात्तः स्यात् । “उपरि स्विदासी३त्' । अधः स्विदासी३त् इत्यत्र तु 'विचार्यमाणानाम्’ (सू ३६१६) इत्युदात्तः प्लुत ॥ ३६२२ । स्वरितमात्रेडिते ऽसूयासंमतिकोपकुत्सनेषु (८-२-१०३) । स्वरितः प्लुतः स्यादात्रेडिते परेऽसूयादौ गम्ये ।

अस्यायाम् । अभिरूपक ३ अभिरूपक रिक्त ते आभिरूप्यम् । संमतौ । अभिरूपक३
'७३७
वैदिकप्रकरणम्

अभिरूपक शोभनोऽसि । कोपे । अविनीतक३ अविनीतक इदानी ज्ञास्यसि जाल्म । कुत्सन शाक्तीक३ शाक्तीक रिक्ता ते शक्ति ३६२३ । क्षियाशीःप्रैषेषु तिडाकाङ्कम् (८-२-१०४) आकाङ्कस्य तिडन्तस्य टे स्वरितः प्लुतः स्यात् स्वयं ह रथेन याति३ उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्राश्च लप्सीष्ट३ धन च तात व्यापारणे कट कुरु३ ग्राम गन्छ आकाङ्कम्' किम् । दीघायुरसि अमीदमीन्विहर ३६२८ अनन्यस्यापि प्रश्राख्यानयोः (८-२-१०५) । अनन्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत अगम३ पूर्वा३न्ग्रामा३न् । सर्वपदानामयम् । आख्याने । अगम३म् ३६२५ । प्लुतावेच इदुतौ (८-२-१०६) । दूरादृतादिषु लुतो विहित तत्रेवेचः प्लुतप्रसङ्गे तदवयवाविदुतो लवेते ऐ४ तिकायन औ४ पगव । चतुर्मात्रावदैचौ सम्पद्येते ३६२६ एवोऽप्रगृह्यस्यादूरादूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ (८-२-१०७) अप्रगृह्यसैयैचोऽदूरादूते प्लुतविषये पूर्वखार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्त प्रश्रान्ताभिपूजितविचार्यमाणप्रत्यभिवाद्याज्यान्तेष्वेव' । (वा ४८८८) प्रश्रान्ते अगम३ पूर्वा३न्ग्रामा३न् । अग्भूित ३इ । अभिपूजिते । भद्र करोषि पट३ उ । विचार्यमाणे होतव्य दीक्षितस्य गृहा३इ प्रत्यभिवादे । आयुष्मानेधि अमिभूत३इ । याज्यान्ते । स्तोमै र्विधेमाझय ३इ रिगणनम्’ किम् । विष्णुभूते३ घातयिष्यामि त्वाम् अदूराद्रत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत् । भद्र करोषि गौरिति अप्रगृह्यस्य किम् । शोभने माले३ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः' । (वा ४८८९ अन्ना३ इ पत्नी व ३६२७ । तयोय्र्वावचि सहितायाम् (८-२-१०८) । इदुतेोर्यकारवकारौ स्तोऽचि सहितायाम् । अझ३याशा पट३ वाशा अझ३ यिन्द्रम् । पट३ वुदकम् अवि' किम् । अझा३ वरुणौ सहितायाम्' किम् । अझ३ इ इन्द्रः । सहितायामित्यच्द्यायसमासेरधि इदुतोरसिद्धत्वादयमारम्भः सवर्णदीर्घत्वस्य शाकलस्य च निवृत्त्यर्थ यवयोरसिद्ध त्वात् “उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (सू ३६५७) इत्यस्य बाधनार्थो वा ३६२८ । मतुवसो रु सम्बुद्धौ छन्दसि (८-३-१) । रु इत्यविभक्तिको निर्देश अलोऽन्यस्य' (सू ४२) इति परिभाषया नकारस्य मरुत्व इह पाहि सोमम् हरिवो मे दिन त्वा' । “छन्दसीरः’ (सू ३६००) इति वत्वम् ३६२९ दाश्वान्साह्वान्मीढ़ाश्च (६-१-१२) । एते कस्वन्ता निपात्यन्ते मीढस्तोकाय वन उपसङ्खयानम्' (वा ४८९०) । कनिव्वनिपेोः सामान्यग्रहणम् । अनुबन्ध परिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् यस्त्वायन्त वसुना प्रातरित्व कनिप् ॥ ३६३ उभयथ (८-३-८) । अम्परे छवि नकारस्य रुर्वा ३६३१ । दीर्घदटि समानपादे (८-३-९) । दीघन्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एक पादस्थौ स्याताम् । “देवॉ अच्छा सुमती' महा इन्द्रा य आजसा उभयथेत्यनुवृत्तेर्नेह । ३६३२ । आतोऽटि नित्यम् (८-३-३) । अटि परतो रोः पूर्वस्यात स्थाने नित्यमनुनासिक * महॉ इन्द्रः । तें त्तिरीयास्तु अनुस्वारमधीयते तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं विन्यम् ॥ ३६३३ । स्वतवान्पायौ (८-३-११)

93
'७३८
सिद्धान्तकौमुद्याम्

रुर्वा । 'भुवस्तस्य स्वतवॉ पायुरमे' ॥ ३६३४ । छन्दसि वाप्रान्नेडितयोः (८-३-४९) । विसर्गस्य सो वा स्यात्कुरवोः प्रशब्दमात्रेडित च वर्जयित्वा । “ अझे त्रातत्रैतस्कविः’ । “गिरिर्न विश्वतस्पृथु' । नेह । 'वसुन’ पूर्वयैः पति ' । “ अप्र-' इत्यादि किम् । “ अग्”ि प्र विद्वान् ’ । 'पुरुषः पुरुष ’ ॥ ३६३५ । कश्करत्करतिकृधिकृतेष्वनदितेः (८-३-५०) । विसर्गस्य सः स्यात् । 'प्रदिवो अपस्क :’ । “यथा नो वस्यसस्करत्' । 'सुपे शस्करति' । ‘उरुणस्कृधि' । साम न चारु मघवत्सु नस्कृतम् ' । “अनदितेः इति किम् । “यथा नो अदिति. करत' ॥ ३६३६ । पञ्चम्याः परावध्यर्थे (८-३-५१) । पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परत. । *दिवस्परिप्रथम जज्ञे ' । “ अध्यर्थे ? किम् । 'दिवस्पृथिव्या. पर्योज ' ॥ ३६३७ । पातौ च बहुलम् (८-३-५२) । पञ्चम्या इत्येब । “सूर्यो नो दिवस्पातु ' ॥ ३६३८ । षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (८-३-५३) । “वाचस्पतिं विश्वकर्माणम्' । 'दिवस्पुत्राय सूर्याय'। दिवस्पृष्ट भन्दमान ’ । “ तमसस्पारमस्य' । “पारिवीत इळस्पद' । * दिवस्पयो दिधिषाणा ' । रायस्पोष यजमानेषु' ॥ ३६३९ । इडाया वा (८-३-५४) पतिपुत्रादिषु परेषु । इळायास्पुत्रः इळायाः पुत्रः । इळायास्पदे-इळाया:पदे । “नसस्तपतावनासेवने' (सू २४०३) । निस सकारस्य मूर्धन्यः स्यात् । “निष्टप्त रक्षेो निष्टप्ता अरातय ' । “ अनासेवने' किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥ ३६४० । युष्मत्तत्ततक्षुष्वन्तःपादम् (८-३-१०३) । पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । * त्रिभिष्ट देव सवित .'। तेभिष्ठा आभिष्ट' । “अप्स्वन्ने सधिष्ठव' । “ अन्निष्टद्विश्वम्' । ‘द्यावापृथिवी निष्टतक्षुः । अन्तःपादम्’ किम् । 'तदन्निस्तदर्यमा' । “यन्म आत्मनो मिन्दाभूदप्तिस्तत्पुनराहार्जातवेदा विचर्षणि अत्राग्निरिति पूर्वेपादस्यान्तो न तु मध्य ३६४१ यजुष्येकेषाम् (८-३-१०४) युष्मत्तत्ततक्षुषु परतः सस्य मूधन्या वा । अर्चिभिष्टम् । अन्निष्ट अग्रम् । आर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥ ३६४२ । स्तुतस्तोमयोश्छन्दसि (८-३-१०५) । नृभिष्टुतस्य-नृभिः सुतुतस्य । गोष्टोमम्-गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ ३६४३ । पूर्वपदात् (८-३-१०६) । पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्री दिवि ष्ठ.’ । “युव हि स्थ खपेती ३६४४ । सुञ्जः (८-३-१०७) । पूर्वपदस्थान्निमित्तात्परस्य सुओ निपातस्य सस्य षः । ‘ऊध्र्व ऊ षु णः’ । “अभीषु ण.' ॥ ३६४५ । सनोतेरनः (८-३-१०८) ।‘गोषा इन्दो नृषा असि'। ‘अनः किम् । गोसनिः ॥ ३६४६ । सहे पृतनर्ताभ्या च (८-३-१०९) । पृतना षाहम् । ऋताषाहम् । चात् । ऋतीषाहम् ॥ ३६४७ । निव्यभिभ्योऽड्व्यवाये वा छन्दसि (८-३-११९) । सस्य मूर्धन्यः । न्यषीदत्-न्यसीदत् । व्यषीदत्-व्यसीदत् । अभ्यष्टौत् अभ्यस्तौत् ॥ ३६४८ (८-४-२५) । छन्दस्यूदवग्रहात् । ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥ ३६४९ । नश्च धातुस्थोरुषुभ्यः । (८-४-२७) । धातुस्थात् । अझे रक्षा ण ’ । ‘शिक्षा णो अस्मिन्” । “उरु णस्कृधि' । “ अभीषु ण ’ । “मो षु णः ॥

इति अष्टमोऽध्यायः ।
इति वैदिकप्रकरणम्।
। श्रीरस्तु ।
अथ स्वरप्रकरणम् ।

३६५० । अनुदात्त पदमेकवर्जम् (६-१-१५८) । परिभाषयम् स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरिते वा विधीयते तमेमकमच वर्जयित्वा शेष तत्पदमनुदात्ताच्क स्यात् । गोपायतं न ’ । अत्र 'सनाद्यन्ताः-' (पू २३०४) इति धातुत्वे धातुस्वरेण यकारकार उदात्तः शिष्टमनुदात्तम् । “ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्' । (वा ३७३०) तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । “अन्यत्र' इति किम् । ‘यज्ञ यज्ञमभिवृद्धे गृणीत' । अत्र सति शिष्टोऽपि 'श्रा' इत्यत्र स्वरो न शिष्यते किंतु तस एव ॥ ३६५१ । अनुदात्तस्य च यत्रोदात्तलोपः । (६-१-१६१) । यस्मिन्ननुदात्ते पर उदात्तो लुग्यते तस्योदात्तः स्यात् । “देवीं वाचम्' । अत्र डीबुदात्तः ।॥ ३६५२ । चौ (६-१-२२२) । लुप्ताकारेऽचतैौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवाद. । देवद्रीची नयथ देवयन्तः । “ अतद्धित इति वाच्यम्' (वा ३७८९) । दाधीचः । माधूच । प्रत्ययस्वर एवात्र ॥ ३६५३ । आमन्त्रितस्य च (६-१-१९८) । आमन्त्रितविभक्तयन्तस्या दिरुदात्तः स्यात् । “अग्न इन्द्र वरुण मित्र देवा' ॥ ३६५४ । आमन्त्रितस्य च (८-१-१९) पदात्परख्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः ख्यात् । प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्ट मिकः । 'इम म गङ्गे यमुने सरस्वति ' । “अपादादैौ' किम् । “शुतुंद्रि स्तोमम्' । “आमन्त्रित पूर्वमविद्यमानवत्' (सू ४१२) । “अझ इन्द्र' अत्रेन्द्रादीनां निघातो न, पूर्वस्या विद्यमानत्वेन पदात्परत्वाभावात् । “नामन्त्रिते समानाधिकरणे सामान्यवचनम्' (सू ४१३) । समानाधिकरण आमन्त्रिते परे विशेष्य पूर्वमविद्यमानवन्न । 'अन्ने तेजस्विन्' । ओपेन त्रात.” । सामान्यवचन किम् । पर्यायेषु मा भूत् । “अध्न्यं देवि सरस्वति' ॥ ३६५५ । सामान्यवचन विभाषित विशेषवचने (८ १-) । भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति ७४अत्र च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्व बहुवचनान्तमविद्यमानवद्वा । “देवी षलुर्वीरु नं कृणोत ' । अत्र देवीना विशेषण षडिति । ‘दवाः शरण्या ' । इह द्वितीयस्य निघातो वैकल्पिकः ॥ ३६५६ । सुबामन्त्रिते पराङ्गवत्स्वरे (२-१-२) । सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्यात्स्वरे कर्तव्ये । “द्रवंत्पाणी शुर्भस्पती' । शुभ इति शुभेः किबन्तात् षष्ठ्यन्तम् । तस्य परशरीरानुप्रवेशे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघात शङ्कयः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्त दिवो दुहितर्मर्तभोजनम्' । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन्' । “षष्ठयामन्त्रितकारकवचनम्' (वा १२२३)

षष्ठयन्तमामन्त्रितान्तं प्रति यत्कारक तद्वा-वक चेति परिगणन कर्तव्यमित्यर्थः । तेनेह न ।
'७४०
सिद्धान्तकौमुद्याम्

सद्धान्तकामुद्याम् अयर्मझे जरिता' । एतेनाग्रे । समर्थानुवृत्त्या वा सिद्धम् । “पूर्वाङ्गवचेति वक्तव्यम्’ (वा १२२८) । आ ते पितर्मरुताम्’ ‘प्रति त्वा दुहितर्दिव । 'अव्ययानां न (वा १२२९) “उचैरधीयान ' । “अव्ययीभावस्य त्विष्यते' । (वा १२३०) ‘उपाग्न्यधीयान' ॥ ३६५७ । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (८-२-४) । उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरित स्यात् । अभ्यभि हि । स्वरितस्य यण । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ॥ ३६५८ । एकादेश उदात्तेनोदात्त (८-२-५) । उदात्तेन सहैकादेश उदात्त. स्यात् । 'वोऽश्वा ’ । 'कावर मरुत.' ॥ ३६५९ । स्वरितो वानुदात्ते पदादौ (८-२-६)। अनुदात्ते पदादौ पर उदात्तेन सहैकादेशः स्वरितो वारख्यातू पक्षे पूर्वसूत्रेणेोदात्तः । 'वी ३द ज्योतिहृदंये ' । “ अस्य श्लोके' दिवीयते ? । व्यवस्थितविभाषा त्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्. । किं च ‘एड:पदान्तात्-' (सू ८३) इति पूर्वरूपे स्वरित एव । तेऽवदन् । 'सो३यमार्गात्' । उक्त च प्रातिशाख्ये –“इकारयाश्च प्रश्लष क्षप्रा भिनिहतेषु च' इति ॥ ३६० । उदात्तादनुदात्तस्य स्वरितः (८-४-६६) । उदात्तात्परस्यानु दात्तस्य स्वारतः स्यात् । “ अन्निमीळे' । अस्याप्यसिद्धत्वाच्छेषनिघातो न । “तमाशानसः ॥ ३६६१ । नोदात्तस्वरितोदयमगाग्र्यकाश्यपगालवानाम् (८-४-६७) । उदात्तपरः स्वरितपरश्चा अनुदात्त. स्वारता न स्यात् । गाग्यादमत तु स्यादव । 'प्र य आरु.' । 'वोऽश्वा' का भीर्शवः ॥ ३६६२ । एकश्रुति दूरात्सम्बुद्धौ (१-२-३३) । दूरात्सबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्या पवाद. । “ आगच्छ भो माणवक' ॥ ३६६३ । यज्ञकर्मण्यजपन्यूङ्खसामसु (१-२-३४) । यज्ञक्रियाया मन्त्रे एकश्रुति स्याज्जपादीन्वर्जयित्वा । “अग्निमूर्धा दिवः ककुत्' । 'यज्ञ-' इति किम् । स्वाध्यायकाले खैखर्यमेव । 'अजप-' इति किम् । मर्माग्ने वर्षे विहवेष्वस्तु' । जपो नाम उपांशुप्रयोगः । यथा जले निमग्रस्य । न्यूङ्का नाम षोडश ओकाराः । गीतिषु सामाख्या । ३६६४ । उचैस्तरां वा वषट्कारः (१-२-३५) । यज्ञकर्मणि वौषट्छब्द उचैस्तरा वा स्यादेक श्रुतिर्वा । सोमस्यामेवीही३वौ३षट् ॥ ३६५ । विभाषा छन्दसि (१-२-३६) । छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेय । सहिताया त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्ब हृवृचानाम् । अन्येषामपि यथासप्रदाय व्यवस्था ॥ ३६६६ । न सुब्रह्मण्याया स्वरितस्य तूदात्तः (१-२-३७) । सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि-' (सू ३६६३) इति 'विभाषा छन्दसि' (सू ३६६५) इति च प्राप्ता एकश्रुतिर्न स्यात्खरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो३म् । सुब्रह्मणि साधुरिति यत् । न च 'एकादश उदात्तेनोदात्त' (सू ३६५८) इति सिद्धे पुनरत्रे दमुदात्तविधान व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्ते । “ असावित्यन्तः’ (वा ६५१) । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्त. स्यात् । गाग्यों यजते । जित्वात्प्राप्त आद्युदात्तो ऽनेन बाध्यते । “अमुष्येत्यन्तः’ (वा ६५२) । षष्ठयन्तस्यापि प्राग्वत् । दाक्षे' पिता यजते । स्यान्तस्योपोत्तमं च' (वा ६५३) । चादन्त । तेन द्वावुदात्तौ । गाग्र्यस्य पिता यजते । वा नामधेयस्य (वा ३५४) । स्यान्तस्य नामधेयस्य उपोत्तममुदात्त वा स्यात् । देवदत्तस्य पिता यजते ॥ ३६६७ । देवब्रह्मणोरनुदात्तः (१-२-३८) । अनयोः स्वरितस्यानुदात्त

स्यात्सुब्रह्मण्यायाम् । * देवा ब्रह्माण आगच्छत ' ॥ ३६६८ । खरितात्सांहितायामनुदात्तानाम्
'७४१
स्वरप्रकरणम्

(१-२-३९) । खरितात्परेषामनुदात्ताना सहितायामेकश्रुतिः स्यात् । ‘इम मे' गङ्गे यमुने सरस्वति' ॥ ३६६९ । उदात्तस्वरितपरस्य सन्नतर (१-२-४०) । उदात्तखरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् । 'सरस्वति शुर्नुट्टि' । “व्यचक्षयत्स्वं' । ‘तस्य परमात्रेडितम्' (सू ८३) ॥ ३६७० । अनुदात्त च (८-१-३) । द्विरुक्तस्य पर रूपमनुदात्त स्यान् । 'दिवेदिवे' ॥

इति साधारणस्वराः ।

३६७१ । धातो (-१-१६२) । अन्न उदात्त म्यात् । 'गोपायत न । “ आसि सृत्य' ॥ ३६७२ । स्वपादिहिमामच्यनिटि (६-१-१८८) । स्वपादीना हिसेसश्चानिट्यजादी लसार्वधातुके परे आदिरुदात्तो वा स्यान् । स्वपादिरदाद्यन्तर्गण । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्यादात्तता । “क्डिलयेवष्यते' । नह् । स्वपानि । हिनसानि । ३६७३ । अभ्यस्तानामादि. (६-१-१८९) । निट्यजादौ लसार्वधातुके परे अभ्यस्तानामा दिरुदात्त । “ये दर्दति प्रिया वसुं' परत्वाचित्स्वरमय बाधते । “दधाना इन्द्र' ॥ ३६७४ । अनुदात्ते च (६-१-१९०) । विद्यमानोदात्त लसार्वधातुके परेऽभ्यस्तानामादिरुदात्त । दधासि रत्न द्रविण च दाशुषे ' ॥ ३६७५ । भीहीधृहुमदजनधनदरिद्राजागरा प्रत्ययात्पूर्वे पिति (६-१-१९२) । भीप्रभृतीनामभ्यस्ताना पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदान स्यात् । येोऽन्निहोत्र जुहेोतिं' । 'मुमतुं नः परिज्मा' । 'माता यद्वीर दधनत्' जागर्षि त्वम्' ॥ ३६७६ । लिति (६-१-१९३) । प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥ ३६७७ । आदिणै मुल्यन्यतरस्याम् (६-१-१९४) । अभ्यस्तानामादिरुदात्तो वा णसुलि पर । लोलूय लोलूयम् । पक्षे लित्स्वर ॥ ३६७८ । अच कर्तृयकि (६-१-१९५) । उपदेशेऽजन्तानां कर्तृयकि पर आदिरुदात्तो वा । लूयते केदार. स्वयमव ॥ ३६७९ । चड्यन्यतरस्याम् (६-१२१८) । चडन्ते धातावुपोत्तममुदात्त वा । “मा हि चीकरताम्' । धात्वकार उदात्तः । पक्षान्तरे

इति धातुस्वराः ।

३६८० । कर्षात्वतो घजेोऽन्त उदात्तः (६१-१५९) । कर्षतेर्धातोराकारवतश्च घञ्ज न्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशातुदादेराद्युदात्त एव । कर्ष । पाकः । ३६८१ । उञ्छादीना च (६-१-१६०) । अन्त उदात्त. स्यात् । उञ्छादिषु युगशब्दो घञ्जन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । “वैश्वानर कुशिकेभिर्युगे युगे' । अन्यत्र येोग योगे तवस्तरम्’ । भक्षशब्दो घञ्जन्त । 'गाव सोर्मस्य प्रथुमस्यं भक्ष' । उत्तम शश्वत्तमावपि । “उदुत्तम वरुण' । 'शश्वत्तममीळते ' ॥ ३६८२ । चतुर. शसि (६-१-१६७) । चतुरोऽन्त उदात्त शसि परे । “चतुरः कल्पयन्त ’ । अचि रः-' (सू २९९) इति रादेशस्य पूर्वविधौ स्थानिवत्वान्नेह । चतस्रः पश्य' *चतेतरुरन्’ । नित्वादाद्युदात्तता ॥ ३६८३ । झल्युपोत्तमम् (६-१-१८०) । षट्त्रचतुभ्यों या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्त

१. नैतद्राष्ये दृष्टम्-इति शेखरकृत् ।
'७४२
सिद्धान्तकौमुद्याम्

स्यात् । “ अध्वर्युभिः पञ्चभिर्भ ’ । ‘नवभिर्वाजैर्नवती चं' । सप्तभ्यो जायमान ’ । “आटश भिर्विवस्वतः । ‘उपोत्तमम्’ किम् । ‘आ षड्भिर्दूयमानः । “विचैर्देवैस्त्रिभिः ‘झलि' किम् । नवानां नवतीनाम् ' ॥ ३६८४ । विभाषा भाषायाम् (६-१-१८१) । उक्तविषये ॥ ३६८५ । सर्वस्य सुपि (६-१-१९१) । सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । 'सर्वे नन्दन्ति यशस' ।। ३६८६ । नित्यादिर्नित्यम् (६-१-१९७) । बिदन्तस्य निदन्तस्य चादिरुदात्त स्यात् । “यस्मिन्विश्वानि पोस्यां ' । पुसः कर्मणि ब्राह्मणादित्वात्ष्यञ् । ‘सुतेदधिष्व नश्वनः । चायतेतरसुन् । “चायेरन्ने हखश्च' (उणा) इति चकारादसुनो नुडागमश्च ॥ ३६८७ । पथिमथो सर्वनामस्थाने (६-१-१९९) । आदिरुदात्तः स्यात् । अयं पन्थः । ‘सर्वनामस्थाने' किम् । ज्योतिष्मतः पथो रक्ष' । उदात्तनिवृत्तिस्वरेणान्तोदात्त पदम् ॥ ३६८८ । अन्तश्च तवै युगपत् (६-१-२००) । तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्त * हर्षसे दातवा उं ३६८९ । क्षयो निवासे (६-१-२०१) । आद्युदात्त स्यात् । “स्वे क्षेयं शुचिव्रत' एरजन्तः ॥ ३६९० । जयः करणम् । (६-१-२०२) । करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्व ॥ ३६९१ । घृपादीना च (६-१-२०३) । आदिरुदात्तः । आकृतिगणोऽयम् । ‘वाजभिर्वाजिनीवति इन्द्र वाणी' ॥ ३६९२ । सज्ञायामुपमानम् (६-१ २०४) । उपमानशब्द सञ्ज्ञायामाद्युदात्तः । चञ्चव चञ्चा कनाऽत्र लुप् । एतदव ज्ञापयात 'काचवत्स्वररावधा प्रत्ययलक्षण न' इति । ‘सज्ञायाम्’ किम् । अन्निर्माणवक । “उपमानम्’ वकम् । चैत्रः ॥ ३६९३ । निष्ठा च द्वयजनात् । (६-१-२०५) । निष्ठान्तस्य ह्यचः सज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । इद्यचः’ किम् । चिन्तितः । “अनात् ' वकम् । त्रात . । “सज्ञायाम् इत्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥ ३६९४ । शुष्कधृष्टौ (६-१ २०६) । एतावाद्युदात्तौ स्त । असज्ञार्थमिदम् । अतृस न शुष्कम् ॥ ३६९५ । आशितः कर्ता (६-१-२०७) । कतृवाच्याशतशब्द आयु दात्तः । “कृषन्नित्फाल आर्शितम्' । ३६९६ । रिक्त विभाषा (६-१-२०८) । रिक्तशब्दे वादिरुदात्तः । रिक्तः । संज्ञायां तु ‘निष्ठा च द्वयजनात्' (सू ३६९३) इति निल्यमाद्युदात्तत्व पूर्वविप्रतिषेधेन ॥ ३६९७ । जुष्टार्पिते च च्छन्दसि (६-१ २०९) । आद्युदात्ते वा स्तः ॥ ३६९८ । नित्य मन्त्रे (६-१-२१०) । एतत्सूत्र शक्यमकर्तुम् । 'जुष्टो दमूना’ । ‘षळर आहुरर्पितम्' इत्यादेः पूर्वेणैव सिद्धेः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षष्टिर्न चर्चलाचलार्स' इत्यत्रान्तोदात्तदर्शनाच ॥ ३६९९ । युष्मदस्मदोर्डसि (६-१ २११) । आदिरुदात्तः स्यात् न हि षस्तव नो ममं डयि च (६-१-२१२) तुभ्यं हिन्वानः । ‘मह्य वार्तः पवताम्' ॥ ३७०१ । यतोऽनाव" (६-१-२१३) । यत्प्रत्य यान्तस्य द्वयव आादरुदात्त नाव विना । “युञ्जन्त्र्यस्य काम्य' । कमेर्णिडन्तादचो यत् । अनावः किम् । ‘नवति नाव्यानाम्’ ॥ ३७०२ । ईडवन्दवृशसदुहा ण्यतः (६-१-२१४) । एषां ण्यदन्तानामादिरुदात्तः । ‘ईडयो नूतनैरुत ' । आजुह्वान ईडयो वन्द्यश्च' । “श्रेष्ठ नो धड़ि वार्यम्’ । ‘उक्थमिन्द्राय शस्यम्’ ॥ ३७०३ । विभाषा बेण्विन्धानयोः (६-१-२१५) । आदि रुदात्तो वा । ' आझेयेोवैवणु' 'इन्धनो अग्निम्' ।। ३७०४ । त्यागरागहासकुहश्धठकथानाम् (६-१ २१६) । आदिरुदात्तो वा । आद्यास्रयो घञ्जन्ताः । त्रयः पचाद्यजन्ताः ॥ ३७०५ ।

७ ० ०
'७४३
स्वरप्रकरणम् ।

मतोः पूर्वमात्संज्ञाया त्रियाम् (६-१-२१९) मनोः पूर्वमाकार उदात्तः स्रीनान्नि । उदुम्बरावती । शरावती ॥ ३७०६ । अन्तोऽवत्याः (-१-२००) । अवतीशब्दस्यान्त उदात्तः । वेत्रवती । डीपः पित्वादनुदात्तत्व प्राप्तम् ॥ ३७०७ । ईवत्याः (६१-२२१) । ईवल्यन्तस्यापि प्राग्वन् । अहीवती । मुनीवती ॥

अथ फेिट्स्सूत्राणि।

१. 'फिषोऽन्त उदात्तः । प्रातिपदिक फिट् । तस्यान्त उदात्तः स्यात् । उचैः ॥ २ “पाटलापालङ्काम्बासागरार्थानाम्' । एतदथानामन्त उदात्त । “पाटला' * फलेरुहा सुरूपा ' ‘पाकला’ इति पर्यायाः । ‘लघावन्ते-' इति प्राप्त । ‘अपालङ्क’ ‘व्याधिघात ' आरेवत’ ‘आरग्वध, इति पर्यायाः । अम्बार्थः । माता । “उनर्वन्नन्तानाम्' इत्याद्युदात्तत्वे प्राप्त । सागर. । समुद्र ॥ ३. 'गेहार्थानामस्त्रियाम्' । गेहम् । ‘नविषयस्य-' इति प्राप्ते । अत्रियाम्' किम् । शाला । आद्युदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥ ४. ‘गुदस्य च' । अन्त उदात्तः स्यान्न तु त्रियाम् । गुदम् । “अत्रियाम्' किम् “ आन्त्रेभ्यस्त गुदभ्य.' । “स्वाङ्गाशटामदन्तानाम्' इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥ ५. “ध्य- पूर्वस्य स्त्रीविषयस्य' । धकारयकारपूर्वो योऽन्योऽच्स उदात्त । अन्तध । ‘स्रीविष यवर्ण-' इति प्राप्त । छाया । माया । जाया । “यान्तस्यान्त्यात्पूर्वम्’ इत्याद्युदात्तत्वे प्रासे । “स्त्री' इति किम् । बाह्यम् । यञ्जन्तन्वादाद्युदात्तत्वम् । 'विषयग्रहणम्’ किम् । इभ्या । क्षत्रिया । ‘यतोऽनाव:’ (सू ३७०१) इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु 'यान्तस्या न्यात्पूर्वम्' इति मध्योदात्त खान्तस्याश्मादेः' । नखम् । उखा । सुखम् । दुःखम् । नखस्य “स्वाङ्गशिटाम्--' इत्याद्युदात्तत्वे प्राप्त । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात् खय्युवर्ण कृत्रिमाख्या चेत्’ इत्युवर्णस्योदात्तत्वे प्राप्त । सुखदुःखय “नविषयख्य-' इति प्रासे । “अश्मादेः किम् । शिखा । मुखम् । मुखस्य “स्वाङ्गशिटाम्--' इति “नविषयस्य इति वा आद्युदात्तत्वम् । शिखायास्तु “शीडः खेो निद्रस्वश्च' इत्युणादिषु नित्वोत्तेरन्तरङ्गत्वा द्वापः प्रागेव “स्वाङ्गशिटाम्--' इति वा बोध्यम् ॥ ७. “बहिष्टवत्सरतिशत्थान्तानाम् ' । एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बहिष्ठ । नित्वादाद्युदात्तत्वे प्राप्त । “बहिष्ठरश्चै सुवृता रथन' । 'यद्वहिष्ठ नातिविध' इत्यादौ व्यत्ययादाद्युदात्तः । सवत्सरः । अव्ययपूर्वपद प्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीति । “लधावन्ते-' इति प्राप्त । चत्वारिंशत् । इहापि प्राग्वत् । “अभ्यूरवाना प्रभृथस्यायोः' । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥ ८. “दक्षिणस्य साधौ' । अन्त उदात्तः स्यात् । साधुवाचित्वा भाव तु व्यवस्थाया सर्वनामतया “स्वाङ्गशिटाम्--' इत्याद्युदात्तः । अर्थान्तरे तु 'लघावन्ते इति गुरुदात्तः । * दक्षिण सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः ॥ ९. “स्वाङ्गाख्यायामा दिर्वा' । इह दक्षिणस्याद्यन्तौ पर्यायेणेोदात्तौ स्तः । दक्षिणेो बाहुः । “ आख्याग्रहणम्’ किम् ।

प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥ १०. 'छन्दसि च' । अस्वाङ्गार्थमिदम् ।
'७४४
सिद्धान्तकौमुद्याम्

दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥ ११ “कृष्णस्यामृगाख्या चेवत्' । अन्त उदात्तः । “वर्णानां तण-' इत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णाना व्रीहीणा । 'कृष्णे नोनाव वृषभः । मृगाख्याया तु । कृष्णो रात्र्यै ॥ १२. ' वा नामधयस्य ' । कृष्णस्येत्येव । “अय वा कृष्णा अश्विना' । कृष्णर्षिः ॥ १३ ‘शुकृगौरयारादिः' । नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । 'सरे गौरो यथापि वा' इत्यत्रान्तोदात्तदर्शनात् ॥ १४ ' अडुष्टोदकबकवशाना छन्दस्यन्त । अङ्गुष्ठस्य 'स्वाङ्गानामकुर्वादीनाम्' इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहण नियमार्थ छन्दस्येवेति । तेन लोक आद्युदात्ततेत्याहुः । १५. ‘पृष्ठस्य च ' छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्टम् । १६. “ अर्जुनस्य तृणाख्या चेत्' । ‘उनर्वे न्नन्तानाम्’ इत्याद्युदात्तस्यापवाद. ॥ १७. “आर्यस्य स्वाम्याख्या चेत्' । “यान्तस्यान्त्यात्पूर्वम् इति “यतोऽनाव ' (सू ३७०१) इति वाद्युदात्त प्राप्ते वचनम् ॥ १८. आशाया अदिगाख्या चत्' । देगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिक्पयॉयस्याद्युदात्तता । “इन्द्र आशाभ्य स्परि' ॥ १९ । “नक्षत्राणामविषयाणाम् ' । अन्त उदात्तः स्यात् । आश्लषानुराधादीना लघावन्ते-' इति प्राप्त ज्येष्ठाश्रविष्टाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्त वचनम् । २०. ‘न कुपूर्वस्य कृत्तिकाख्या चेत्' । अन्त उदात्तेो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्त द्विषयाणामिति व्याख्याय ' आर्टिका' 'बहुलिका' इत्यत्रायन्तोदात्तो नेल्याहुः ॥ २१. घृतादीना च' । अन्त उदात्तः । “घृत भिमिक्षे ' । आकृतिगणोऽयम् ॥ २२. 'ज्येष्ठकनिष्ठयोर्वयसि' । अन्त उदात्तः स्यात् । “ ज्येष्ठ अहि चमसा' । “कनिष्ठ आह चतुर ’ । “वयसि ' किम् । ज्येष्ठः श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्वादाद्युदात्त एव ॥ २३ “बिल्वतिष्ययोः स्वरितो वा' । अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्त ॥

इति फिट्सूत्रेषु प्रथमः पादः।

२४. * अथादिः प्राक् शकटेट ’ । अधिकारोऽयम् । “शकटिशकटयोः-' इति यावत् । २५. “हस्वान्तस्य त्रीविषयस्य' । अादरुदात्तः स्यात् । बाल । तनु. ॥ २६. “नविषयस्या निसन्तस्य' । “वने न वा य .' । इसन्तस्य तु सर्पि । नन्नपुसकम् ॥ . “तृणधान्याना २७ च द्यषाम्' । इद्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः । २८. “त्रः सङ्खयायाः' । पञ्च । . । २९. 'स्वाङ्गशिटामदन्तानाम्' । शिट् सर्वनाम । चत्वार कर्णभ्यां चुवुकादधि' । “ ओष्ठाविव मधु' । “ विश्वो विहाय ? ॥ ३०. “प्राणिनां कुपूर्वेम् ’ । कवर्गात्पूर्व आदिरुदात्तः । काकः । वृकः । ‘शुकेषु म' । “प्राणिनाम्' किम् । * क्षीर सर्पि मैधूदकम्' । कुपूर्वाङ्किम् धनुः ॥ ३१. 'खय्युवर्ण कृत्रिमाख्या चेत्' । खयि पर उवर्णमुदात्त स्यात् । कन्दुकः ॥ ३२. “उनर्वन्नन्तानाम्' । उन । “वरुण वो रिशादसम् ’ । ऋ । ' स्वसार त्वा कृणवै' । बन् । “पीवन मेषम्' ॥ ३३. * वर्णाना तणतिनितान्तानाम्' । आदिरुदात्त . । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥ ३४. 'हस्वान्तस्य हस्वमनृताच्छील्ये' । ऋद्धर्ज हस्वान्तस्यादिभूतं हस्वमुदात्त स्यात् । मुनि ॥ ३५. * अक्षस्यादेवनस्य ' । आदिरुदात्तः । तस्य नाक्षः' । देवने तु । “ अक्षम दीव्यः’ ॥ ३६. * अर्धस्यासमद्योतने ? । अधे प्रामस्य ।

समेंऽशके तु अधं पिप्पल्या ॥ ३७. * पीतद्वर्थानाम्' । आदिरुदात्त । पीतदुः सरल ॥
'७४५
स्वरप्रकरणम् ।

३८. 'ग्रामादीना च' । ग्रामः । सोमः । यामः ॥ ३९. 'लुबन्तस्योपमयनामधेयस्य चञ्चेव चञ्चा । “फिगन्तस्य ' इति पाठान्तरम् । स्पिगिति लुपः प्राचवा सज्ञा ॥ ४०. 'न वृक्षपर्वतविशेषव्याघ्रसिहमहिषाणाम् ' । एषामुपमयनाम्रामादिरुदात्तो न । ताल इव ताल । मेरुरिव मेमरु । व्याघ्र । सिहः । महिष. ॥ ४१ . 'राजविशेपस्य यमन्वा चेत्' । यमन्वा वृद्धः। आङ्गमुदाहरणम् । आङ्गाः प्रत्युदाहरणम् ॥ ४२. ‘लघावन्ते द्वयोश्च बह्मषो गुरुः'। अन्ते लघौ द्वयोश्च लध्वोः सतोर्बह्वच्कस्य गुरुदात्त । कल्याण. । कालाहल ॥ ४३. “स्त्रीविषय वर्णक्षुपूर्वणाम्' । एषा त्रयाणामाद्युदात्त । त्रीविषयम् । मलिका । वर्ण । श्येनी । हरिणी । अक्षुशब्दात्पूर्वोऽस्येषा त अक्षुपूर्व । तरक्षुः ॥ ४४ * शकुनना च लघु पूर्वम् ’ । पूर्व लघु उदात्त स्यात् । कुक्कुटः । तित्तिरिः ॥ ४५. ' नर्तुप्राण्याख्यायाम्' । यथालक्षण प्राप्तमुदात्तत्वं न । वसन्त' । कृकलास* ॥ ४६ * धान्याना च दृष्टद्धक्षान्तानाम्' । आदिरुदात्तः । कान्तानाम् । ३यामाकाः । षान्तानाम् । राजमाषा ॥ ४७ “जनपदशब्दानामषान्तानाम्' । आदिरुदात्त । ककय. ॥ यान्तस्यान्त्यात् पूवामात प्राप्त ॥ ४८. “हयादीनामसयुक्तलान्तानामन्तः पूर्वं वा ' । हयिति हल्सज्ञा । पललम् । शललम् । “हयादीनाम्' किम् । एकल' । “ असयुक्त-' इति किम् । मछ ॥ ४९ 'इगन्ताना च द्यषाम्' । आदिरुदात्त । कृषि ॥

इति फिट्सूत्रेषु द्वितीयः पादः ।।

५०. “अथ द्वितीय प्रागीषात्' । ‘ईषान्तस्य हलादे –’ इत्यत. प्राग्द्वितीयाधिकार । ५१. “ त्र्यचा प्राडमकरात्' । “मकरवरूध-' इत्यतः प्राक्त्र्यचवामित्यधिकार ॥ ५२. * खाङ्गाना मकुर्वादीनाम्' । कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचा स्वाङ्गाना द्वितीयमुदात्तम् । ललाटम् । कुर्वादीना तु । कपोलः । रसना । वदनम् ॥ ५३. 'मादीना च' । मलयः । मकरः ॥ ५४ शादीना शाकानाम्' । शीतन्या । शतपुष्पा ॥ ५५. 'पान्ताना गुर्वादीनाम्' । पादप । आतपः । लघ्वादीना तु । अनूपम् । द्यचा तु । नीपम् ॥ ५६ 'युतान्यण्यन्तानाम्' । युत । अयुतम् । अनि । धमनि । अणि । विपणि ।। ५७. 'मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाक लोमाकाष्ठापेष्ठाकाशीनामादिर्वा ' । एषामादिद्वितीयो वोदात्त । मकरः । वरूढ इत्यादि ॥ ५८ . “छन्दसि च' । अमकरराद्यर्थ आरम्भ. । लक्ष्यानुसारादादिद्वितीय चोदात्त ज्ञेयम् ॥ ५९. * कदेमादीना च ' । आदितिीयो वोदात्तः ॥ ६०. “सुगन्धितेजनस्य ते वा ' । आदिद्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्त । सुगन्धितेजना ॥ ६१ . “नपः फलान्तानाम् आदिद्वैितीयं वोदात्तम् । राजादनफलम् ॥ ६२. 'यान्तस्यान्त्यात्पूर्वम्' । कुलायः । तलयः । वलयः ॥ ६३. “थान्तस्य च नालघुनी' । नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥ ६४ ‘शिशुमारोदुम्बरबलीवर्दोष्ट्ररपुरूरवसा च' । अन्त्यात्पूर्वमुदात्त द्वितीय वा ॥ ६५. साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्' । द्वितीयमुदात्त वा ॥ ६६. *ईषान्तख्य हयादेरादिर्वा हलीषा । लाङ्गलीषा ॥ ६७. 'उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्या रण्यापल्यदवराणाम् ' । एषामादिरुदात्त. स्यात् । ६८. ' महिष्याषाढयोजयेष्टकाख्या वेत्' । आदिरुदात्त. । महिषी जाया । आषाढा उपदधाति ।

इति फिट्सूत्रेषु तृतीयः पादः ।।
94
'७४६
सिद्धान्तकौमुद्याम्

६९. “शकटिशकट्योरक्षरमक्षरं पयोयेण ' । उदात्तम् । शकटिः-शकटी ॥ ७० गाष्ठजस्य ब्राह्मणानामधयस्य । अक्षरमक्षर पर्यायेणेोदात्तम् । गोष्ठजो ब्राह्मण. । अन्यत्र गाष्ठज पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्त ॥ ७१ 'पारावतस्यापात्तमवजम्' । शष क्रमेणोदात्तम् । पारावत ॥ ७२ 'धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्' । एषा चतुर्णा धूप्रभृतीश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेश. । कालवाल । स्थालीपाक ॥ ७३ ' कपिकेशहरिकेशयोश्छन्दसि ' । कपिकेश । हृरिकेश * ॥ ७४ “न्यटुस्वरौ स्वरितौ' । स्पष्टम् । न्यदुत्तान । 'व्यचक्षयत्स्वः’ ॥ 'न्यबुदव्यल्क ७५ शयेोरादि' । स्वरित ख्यात् । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥ ७६ ' तिल्यशिक्यमत्य काष्र्मयैधान्यकन्याराजन्यमनुष्याणामन्त ' । स्वरितः स्यात् । तिलाना भवनं क्षेत्र तिल्यम् । वैश्वानय शिक्यमादत्त । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः काष्र्मयोर्वत्रेण । “यतोऽनाव: (सू ३७०१) इति प्राप्त । काष्र्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम् । प्रतीची मनुष्या ।। ७७. 'बिल्वभक्ष्यवीर्याणि छन्दसि ' । अन्तस्वरितानि । ततो विल्व उदतिष्ठत् । बल् विरुजवीर्यम् ॥ ७८. ‘त्वत्वसमसिमेत्यनुच्चानि' । “स्तरीरुं त्वत् उत त्वः पश्यन् ' । “नभन्तामन्यके संमे' । 'सिर्मस्मै' ॥ ७९. 'सिमस्याथर्वणेऽन्त उदात्त '। अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवपर वा । तेन 'वासस्तनुते सिमस्मै' इत्यूग्वेदेऽपि भवत्येव ।। ८०. 'निपाता आयुदात्ता' । स्वाहा ॥ ८१. 'उपसर्गाश्चाभिवर्जम् ' ॥ ८२ एवादीनामन्त ' । एवमादीनामिति पाठान्तरम् । एव । एवम् । नूनम् । सह । “ सह ते पुत्र सूरिभि.’ । षष्ठस्य तृतीये 'सहस्य सः-' (सू १००९) इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तचिन्त्यम् ॥ ८३. 'वाचादीनामुभावुदात्तौ' । उभौग्रहणमनुदात्त पदमेकवर्ज मित्यस्य बाधाय ॥ ८४ “चादयोऽनुदात्ता' । स्पष्टम् ॥ ८५ “यथेति पादान्ते ' । ‘त नेमि मृभवे यथा' । “पादान्ते' किम् । 'यथनो अदितिः करंत' ॥ ८६ प्रकारादिद्विरुक्तौ ' । परस्यान्त उदात्तः । पटुप्पटु ॥ ८७ “शेष सर्वमनुदात्तम्' । शषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रायम् । दिवेदिवे ॥

इति फिट्सूत्रेषु तुरीयः पादः ।।

३७०८ । आद्युदात्तश्च (३-१-३) । प्रत्यय आद्युदात्त एव स्यात् । अन्निः । कर्तव्यम् । ३७०९ । अनुदात्तौ सुप्पितौ (३-१-४) । पूर्वस्यापवाद. । यज्ञस्य । न यो युच्छति । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ॥ ३७१० । वितः (६-१-१६३) । अन्त उदात्तः स्यात् । चितः सप्रकृतेर्बह्वकजर्थम्' (वा ३७४९) चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यथ । बहुपटुः । 'नर्भन्तामन्यके संमे' । “यके सरस्वतीम्’ । “तकत्सुत ' ॥ ३७११ । ताद्धतस्य (६-१-१६४) । चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे जित्स्वर बाधनार्थमिदम् । कौञ्जायनाः ॥ ३७१२ । कित. (६-१-१६५) । कितस्तद्धितस्यान्त उदात्तः । यदाझेयः ॥ ३७१३ । तिसृभ्यो जसः (६-१-१६६)। अन्त उदात्तः । तिस्रो द्यावः सवितुः ॥ ३७१४ ॥ सावेकाचवस्तृतीयादिर्विभक्तिः (६-१-१६८) । साविति सप्तमीबहुवचनम् । तत्र य

एकाच्ततः परा तृतीयादिर्विभक्तिरुदात्ता । ‘वाचा विरूपः । 'सौ' किम्। राज्ञेत्यादौ एकाचोऽपि
'७४७
स्वरप्रकरणम् ।

राजशब्दात्परस्य मा भूत् । “राजो नु ते ? । 'एकाचः किम् । विधते राजनि त्वे तृतीयादि' किम् । “न ददर्श वाचम् ? ॥ ३७१५ । अन्तेोदात्तादुत्तरपदादन्यतरस्यामनित्य समासे (६-१-१६९) । नित्याधिकारविहितसमास्मादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच्ततः परा तृतीयादिविभक्तिरन्तोदात्ता वा स्यात् । परमवाचा ॥ ३७१६ । अश्वेश्छन्दस्यसर्वनामस्थानम् (६-१-१७०) अञ्चः परा विभक्तिरुदात्ता । “इन्द्रा' दधीचः' । चावात पूवपदान्तादात्तत्व प्राप्तम् । तृतीयादिरित्यनुवर्तमानेऽपर्वनामस्थानग्रहण शस्परिग्रहार्थम् । 'प्रतीचेो बाहून्' ।। ३७१७ । ऊडिदपदाद्यपुत्रैद्युभ्य (६-१-१७१) । 'ऊठ्’ ‘इद' 'अप्' 'पुम् पदाद रै-' 'दिव्’ इत्यभ्येोऽसर्वनामस्थानविभक्तिरुदात्ता ऊट् । प्रष्ठौह । प्रष्टाहा । 'ऊठयुपधः ग्रहण कर्तव्यम्' (वा ३७५७) । इह मा भून् । “ अक्षयुवा' । अक्षद्युवे । इदम् । एभिर्तृभि ऋतम । अन्वादश न । “ अन्तादात्तान्' इत्यनुवृत्त । न च तत्रान्तादात्ततान्यस्तात वाच्यम् । 'इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ'(सू ३५०) इति सूत्रेणानुदात्तस्याशो विधानात् । प्र ते बघू' । 'माम्या गा अनु' । 'पद्दन्नोमाम्हृन्निश ' (सू २२८) इति पदादय ' । “पन्या भूमि ? । “दद्रिर्न जिह्वा' । “जायत मासिमांसि ' । “मनश्चिन्मे हृद आ ? । । “अपा अपम् फेनन' । पुम् । “अभ्रातेवं पुस ' । रै । “राया वयम् ' । “रायेो धर्ता' । दिव्। 'दवेदिवे ' । ३७१८ । अष्टनो दीर्घत् (६-१-१७२)। शसादिर्विभक्तिरुदात्ता । ‘अष्टाभिर्दशभि. ॥ ३७१९ ॥ शतुरनुमो नद्यजादी (६-१-१७३) । अनुम् यः शतृप्रत्ययस्तदन्तादन्तादात्तात्परा नद्यजादिश्च शसादिविभक्तिरुदात्ता स्यात् । ‘अच्छा रव प्रथमा जानती ' । कृण्वते । “अन्तोदात्तात्' किम् । दधती । ‘अभ्यस्तानामादि' (सू ३६७३) इत्याद्युदात्त । “अनुम' किम् । तुदन्ती । एका दशाऽऽत्र उदात्त । अदुपदशात्परत्वाच्छतु '—लसार्वधातुकम्--' (सू ३७३०) इति निघात । ३७२० । उदात्तयणो हल्पूर्वातू (६-१-१७४) । उदात्तस्थाने यो यण्हल्पूर्वस्तस्मात्परा नदी शसादिविभक्तिश्च उदात्ता स्यात् । 'चोदयित्री 'सूनृतानाम्' । “एषा नेत्री' । 'ऋत देवाय कृण्वते सवित्रे' ॥ ३७२१ । नोड्धात्वोः (६-१ १७५) । अनयोर्यणः परे शसादय उदात्ता न स्यु । ब्रह्मबन्ध्वा । ‘मित्पृश्निः सुम्वे' ॥ ३७२२ । हखनुड्भ्या मतुप् (६१-१७६) । हस्वान्तादन्तोदात्तान्नुटश्च परो मनुवुदात्त । 'यो अंब्दिमॉ उदनिमाँ इंयति' । ‘अक्षण्वन्तं कर्णवन्तः सखायः’ । “ अन्तोदात्तात्' किम् । “मा त्वा विददिषुमान् ' । “स्वरविधी व्यञ्जनमः विद्यमानवत्' इत्येतदत्र न । 'मुरुत्वं इन्द्र' । 'नियुत्र्वान्वा यवागहि' । “रेशब्दाच' (वा ३७६३) “रेवॉ इद्रवत:’ ॥ ३७२३ । नामन्यतरस्याम् (६-१-१७७) । मतुपि यो हस्वस्त दन्तादन्तोदात्तात्परो नामुदानो वा । 'चेतन्ती सुमतीनाम् ' ॥ ३७२४ । डयाश्छन्दसि बहुलम् (६-१-१७८) । डया परो नामुदात्तो वा । “देवसेनानामभिभञ्जतनाम्' । वेत्युक्त र्नेह । 'जयन्तीना मरुते' यन्तु ' ॥ ३७२५ । षट्त्रचतुभ्यं हलादिः (६१-१७९) । एभ्यो हलादिर्विभक्तिरुदात्ता । ‘आषड्भिर्तृयमानः' । “त्रिभिष्ट देव ३७२६ गोश्वन्साववर्णराडड्कुड्कृद्रय. (६-१-१८२) । एभ्यः प्रागुक्त न । 'गवां शता' । 'गोभ्ये गातु.' । 'शुनश्चिच्छेर्पम्' । सौ प्रथमैकवम्वनेऽवर्णान्तात् । “तेभ्येा' द्युन्नम्' । “तेषा पाहि

श्रुधी हर्वम्’ ॥ ३७२७ । दिवो झल् (६-१-१८३) । दिवः परा झलादिविभक्तिनॉदात्ता ।
'७४८
सिद्धान्तकौमुद्याम्

टुभिरक्तुभि.' । 'झल्' इति किम् । 'उप त्वाग्रे दिवेदिवे ' ॥ ३७२८ । ट चान्यतरस्याम् (६ १ १८४) । नु परा झलादिर्विभक्तिर्वोदात्ता । 'नृभिर्येमानः’ ॥ ३७२९ । तित्स्वरितम् (६ १ १८५) । निगदव्याख्यातम् । ‘र्क नूनम् ’ ॥ ३७३० । ताख्यनुदात्तेन्डिददुपदेशाल सार्वधातुकमनुदात्तमद्दन्विडोः (६ १ १८६) । अस्मात्पर लसार्वधातुकमनुदात्त स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादाऽयम् । अनुदात्तत् । य आस्ते । डितः । अभि चवष्ट अनृतेभि.’ । अदुपदेशात् । “पुरुभुजा चनस्यतम्' । चित्खरोऽप्यनेन बाध्यते । वर्धमान स्व दम' । “तास्यादिभ्य' किम् । “अभि वध गृणीत' । उपदेशग्रहणान्नेह । हृता वृत्राण्याया ' । “लग्रहणम्' किम् । कतीह निन्नाना ' । सावधातुकम् किम् । शिश्ये । “अहन्विडोः किम् । हुते । यदधीते । विदीन्धिखिदिभ्यो नेति वक्तव्यम' (बा ३७४२) । 'इन्धे राजा' । एतच्च 'अनुदात्तस्य च यत्र-' (सू ३६५१) इति सूत्रे भाष्ये स्थितम् ॥ ३७३१ । आदिः सिचोऽन्यनरस्याम् (६ १-१८७) । सिजन्तस्यादिरुदात्तो वा यासिष्ट वर्तिरश्विनौ' ॥ ३७३२ । थलि च सेटीडन्तो वा (-१-१९६) । सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा रुयात् । यदा नैते त्रयस्तदा “लिति' (सू ३६७६) इति प्रत्ययात्पूर्वमुदात्तम् । लुलविथ अत्र चत्वारोऽपि पर्यायेणोदात्ता ॥ ३७३३ । उपोत्तम रिति (६-१-२१७) । रिप्रत्ययान्तस्योपोत्तममुदात्त स्यात् । 'यदाहवनीये' ॥

इति प्रत्ययस्वराः।

३७३४ । समासस्य (६१-२२३) । अन्त उदात्तः स्यात् । 'यज्ञश्रियम् ' ।। ३७३५ । बहुव्रीहौ प्रकृत्या पूर्वपदम् (६२-१) । उदात्तखरितयोगि पूर्वपद प्रकृत्या स्यात् । मृत्यश्चित्रश्रवस्तम ’ । “उदात्त-' इत्यादि किम् । सर्वानुदात्ते पूर्वपद समासान्तोदात्तत्वमेव यथा स्यात् । समपाद ॥ ३७३६ । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृल्या (६-२-२) । ससैत पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्चेत. सदृशश्वत – 'कृल्यतुल्याख्या अजात्या' (सू ७४९) इति तत्पुरुष । केरिणा काण किरिकाण । “पतयन्मन्दयत्सखम् ' । मन्दयति मादक इन्द्र सखति सप्तमीतत्पुरुष । शास्त्रीयामा । “ अव्यये नञ्कुांनेपातानाम् (वा ३८०८) । अयज्ञो वा एष ' । 'परिगणनम्' किम् । स्रात्वाकालक । मुहूर्तसुखम् । भोज्योष्णम् ॥ ३७३७ । वर्णो वर्णेष्वनेते (६-२-३) । वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपद प्रकृया तत्पुरुषे । कृष्णसारङ्ग । लोहितकल्माष । कृष्णशब्दो नक्प्रत्ययान्तः । लोहितशब्द इतन्नन्त । 'वर्ण' किम् । । “वर्णेषु' किम् । कृष्णतिलाः । परमकृष्ण अनेते' किम् । कृष्णैत. ॥ ३७३८ । गाधलवणयो प्रमाणे (६-२-४) । एतयोरुत्तरपदयो प्रमाणवाचिनि तत्पुरुषे पूवेपद प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यथे । गोलवणम् । यावद्रवे दीयते तावदित्यर्थः । अरित्रशब्द इत्रन्नन्तो मध्योदात्त. । प्रमाण मियत्तापरिच्छेदमात्र न पुनरायाम एव । 'प्रमाणे' किम् । परमगाधम् ॥ ३७३९ । दायाद्य दायादे (६-२-५) । तत्पुरुषे प्रकृत्या । धनदायाद । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरे णाद्युदात्तः । 'दायाद्यम्' किम् । परमदायाद् ॥ ३७४० । प्रतिबन्धि चिरकृच्छ्यो ' (६-२-६)

प्रतिबन्धवाचि पूर्वपद प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छम् ।
'७४९
स्वरप्रकरणम् ।

गमन कारणविक्रलतया विरकालभावि कृच्छयेोगि वा प्रतिबन्धि जायते । “प्रतिबन्धि' किम् । मूत्रकृच्छूम् ॥ ३७४१ पदेऽपदेशे ( ) । व्याजवाचिनि पदशब्द उत्तरपद पूर्वपद प्रकृल्या तत्पुरुष । मूत्रपदन प्रस्थित उच्चारपदेन । मृत्रशब्दो घञ्जन्त: उच्चारशब्दो घञ्जन्त थाथ-' (सू ३८७८) आदिस्वरेणान्तोदान अपदश वकम् । विष्णुपदम् ३७४२ ॥ निवाते वातत्राणे (६-२-८) । निवातशब्दे पर वातत्राणवाचिनि तत्पुरुपे पूर्वपद प्रकृन्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशव्दा गौरादिडीपन्त । कुड्यशब्दा ड्यगन्त वातत्राणे ' किम् । राजनिवातेन वमति ३ ७४३ ॥ शारदेऽनार्तवे (६-२-९) । ऋनैौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तन्पुरुषे पूर्वपद प्रकृतस्वर स्यात् । रज्जुशारदमुदकम् शारदशव्दा नूतनाथ तस्यास्वपदावप्रह रज्ज्वाः सद्य उष्ट्रतम् रज्जुशव्द ‘सृजेग्मुन् च' (उणा १५) इत्याद्युदात्तो व्युत्पादित अन्नात्व' किम् । उत्तमशारदम् ॥ ३ ७४४ ध्वर्युकपाययोजतौ (६-२-१०) । एतयो परनो जातिवाविनि तत्पुरुषे पूर्वपद प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्द पन्चाट्यजन्त तस्मात् ‘-वैशम्पायनान्तेवासिभ्यश्च'(सू १४८४) इति णिने 'कठचरकाल्लुक (सू १४८७) । इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दै वारिकशब्दः । ‘जातैौ' किम् परमाश्वयु ३ ७४५ सदृशप्रतिरूपयोः सादृश्ये (६-२-११) । अनयोः पूर्व प्रकृत्या । पितृसदृशः । पितृप्रतिरूपः । ‘सादृश्ये' किंम । परमसदृश समासार्थोऽत्र पूज्यमानता सादृश्यम् ॥ ३७४६ । द्विगौ प्रमाणे (६-२-१२) । द्विगावुनरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपद प्रकृतिस्वरम् । प्राच्यसप्तसम सप्त समाः प्रमाणमस्य प्रमाणे लो द्विगोर्नित्यम्' (वा ३१२८-२९) इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्य सप्तसम । 'द्विगौ ' किम् । व्रीहेिप्रस्थ प्रमाणे ' किम् । परमसप्तसमम् गन्तव्यपण्य वाणिज (६-२-१३) वाणिजशब्द पर तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपद प्रकृतस्वरम् । मद्रवाणज. । गावाणज सप्तमीसमास. । मद्रशब्दो रकप्रल्य यान्त । 'गन्तव्य इात कम् । परमवाणज मात्र (६२-१४) । मात्रादिषु परतो न पुस्मकत्राचान्न तत्पुरुष तथा भिक्षामात्रम् । भिक्षाशब्दो 'गुरोश्च हल.' (सू ३२८०) इत्यप्रत्ययान्त । पाणिन्युपज्ञम् पाणानशब्द अाट्युदात्त नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्त इघुच्छायम् । इधुशब्द आद्यदात्तो नित्वात् नपुस्मक' किम् । कुडयच्छाया ॥ ३७४९ सुखप्रिययोर्हिते (६ १५) । एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा गमनप्रियम् । गमनसुखम् । गमनशब्दो लित्स्वरण आद्युदात्त हित किम् । परमसुखम् ३७५० । प्रीतौ च (६-२-१६) । प्रीतौ गम्याया प्रागुक्तम् । ब्राह्मणसुख पायसम् । छात्तूप्रयाऽनध्याय स्वरेणान्तोदात्तौ प्रीतौ' किम् । राजसुखम् ३७५१ । स्व स्वामिनि (६-२-१७) स्वामिशब्दे परे स्ववाचि पूर्वपद तथा । गोस्वामी परमस्वामी ३७५२ पत्यावैश्वर्ये (६-२१८) । 'दमूना गृहपतिर्दमे ' ॥ ३७५३ । न भूवाक्चिद्दिधिषु (६-२-१९) । पतिशब्दे पर ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिभूपति ३ ७४८

७४७
'७५०
सिद्धान्तकौमुद्याम्

वाक्पति” । चित्पति” । दिधिष्ट्रपति ॥ ३७५४ । वा भुवनम् (६-२ २०) । उक्तविषये । भुवनपति ” । ‘भूसूधूभ्रस्जिभ्य –' (उणा०) इति क्युन्नन्तो भुवनशब्द ॥ ३७५५ । आशङ्का बाधनेदीयस्सु सभावने (६ २-२१) । अस्तित्वाध्यवसायः सभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीय । गमनमाशङ्कयत आबाध्यते निकटतरामिति वा सभाव्यते । सभावने' किम् । परमनेदीय ॥ ३७५६ । पूर्वे भूतपूर्वे (३-२-२२) । आढ्यो भूतपूर्वे आदव्यपूव । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । “भूतपूर्वे ? किम् । परमपूर्व. ॥ ३७५७ । सविधसनीडसमर्यादसवेश देशेषु सामीप्ये (६ २-२३) । एषु पूर्व प्रकृया । मद्रसाविधम् । गान्धारसनीडम् । काश्मीरसमयदम् मद्रसवेशम् । मद्रसदशम् । 'सामीप्ये' नि म् । सह मर्यादया समर्याद क्षेत्रम् । चैत्रसमयदम् ॥ ३७५८ । विस्पष्टादीनि गुणवचनेषु (६-२-२४) विस्पष्टकटुकम् । विस्पष्टशब्दो 'गतिरनन्तर' (सू ३७८३) इत्याद्युदात्त । विस्पष्ट-' इति किम् । परमलवणम् । 'गुण-' इति किम् । विस्पष्टब्राह्मण. । विस्पष्ट । विचित्र । व्यक्त । सपन्न । पण्डित । कुशल । चपल । निपुण ।। ३७५९ । श्रज्यावमकन्पापवत्सु भावे कर्मधारये । (६-२-२५) । 'श्र' “ज्य' । “ अवम' ‘कन्' इत्यादेशवति पापवाचिनि चोत्तर पदे भाववाचि पूर्वपद प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्टम् । 'श्र-' इत्यादि' किम् । गमनशोभनम् । “भावे' किम् । गम्यतेऽनेनेति गमनम्, गमन श्रेयो गमनश्रेय' । ‘कर्म-' इति किम् । षष्ठीसमासे मा भूत् ॥ ३७६० । कुमारश्च (६-२-२६) । कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्त. ॥ ३७६१ । आदि प्रत्येनसि । (६-२-२७) । कुमारस्यादिरुदात्त प्रत्येनसि परे कर्मधारये । प्रतिगतमेना ऽस्य प्रत्यना । कुमारप्रल्यना' ।। ३७६२ । पूगष्वन्यतरस्याम् (६-२-२८) । पूगा गणास्त घूक्त वा । कुमारचातका’ । कुमारजीमूता । आद्युदात्तत्वाभावे 'कुमारश्च' (सू ३७६०) इलेयव भवति ॥ ३७६३ । इगन्तकालकपालभगालशरावेषु द्विगौ (६-२-२९) । एषु परेपु पूर्व प्रकृत्या । पञ्चारत्रय प्रमाणमस्य पञ्चारनि । दश मासान्भूतो दशमास्य । पञ्च मासान्भूत । पञ्चमाख्य' । “तमधीष्टो-' (वा १७४४) इत्यधिकारे 'द्विगोर्यप्, (वा १७४६) । पञ्चकपाल । पञ्चभगाल । पञ्चशराव' । “त्र सख्याया ' (फि० २८) इति पञ्चञ्छब्दः, आद्युदात्त । इगन्तादिषु' किम् । पञ्चाश्वः । 'द्विगौ' किम् । परमारान्निः ॥ । बह्वन्यतरस्याम् ३७६४ (६-२ ३०) । बहुशब्दस्तथा वा । वह्वरन्नि । बहुमास्य. । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सात 'उदात्तस्वांरेतया –’ । (सू ३६५७) । इति भवति ॥ ३७६५ । दिष्टिवित स्त्येश्च (६-२-३१) । एतयो परत पूर्वपद प्रकृत्या वा द्विगौ । पञ्चदिष्टि । पञ्चवितस्तिः । ३७६६ । सप्तमी सिद्धशुष्कपकबन्धेष्वकालात् (६ २-३२) । अकालवाचि सप्तम्यन्त प्रकृत्या सिद्धादिषु । साकाश्यसिद्ध. । साकाश्येति ण्यान्तः । आतपशुष्क । भ्राष्ट्रपक' । भ्राष्ट्रति ष्ट्रन्नन्तः । चक्रबन्धः । चकशब्दोऽन्तोदात्त. । “ अकालात्' किम् । पूर्वाहसिद्ध’ । कृत्स्वरण बाधत सप्तमीस्वरः प्रतिप्रसूयते । ३७६७ । परिप्रत्युपापा वज्र्यमानाहोरात्रावयवेषु (६-२-३३) । एते प्रकृत्या वज्र्यमानवाचिनि चोत्तरपदे । परित्रिगर्त वृष्टो देव. । प्रतिपूर्वाह्नम् । प्रत्यपर

रात्रम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । वहुव्रीहितत्पुरुषयोः सिद्धत्वा
'७५१
स्वरप्रकरणम् ।

दव्ययीभावार्थमिदम् । अपर्योरेव वज्र्यमानमुत्तरपदम् । तयोरेव वज्र्यमानार्थत्वात् । अहो रात्रावयवा अपि वज्र्यमाना एव तयोर्भवन्ति । “ वज्र्य-' इति किम् । अन् िप्रात प्रत्याम । ३७६८ । राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिपु (६-२-३४) । राजन्यवाचिना बहुवचनानामन्धक वृष्णिषु वर्तमाने द्वन्द्वे पूर्वपद प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवा. । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । 'राजन्य-' इति किम् । द्वैप्यभमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्य युवा भैमायनः । अन्धकवृष्णय एते न तु राजन्या । राजन्यग्रहणमिहाभिषिक्तवश्याना क्षत्रियाणा ग्रहणार्थम् । नैते तथा । “बडुवचनम्' किम् । सङ्कर्षणवासुदेवौ । 'द्वन्द्वे' किम् । वृष्णीना कुमारा वृष्णिकुमारा । “ अन्धकवृष्णिषु' किम् । कुरुपञ्चाला ॥ ३७६९ ॥ सङ्खया (६-२-३५) । सख्यावाचि पूर्वपद प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्रयसादेश आद्युदात्ती निपात्यते ॥ ३७७० । आचार्योपसर्जनश्चान्तेवासी (६-२-३६) । आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहण द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायते । तेनेह न । पाणिनीयदेवदत्तौ । आचार्य-' इति किम् । छान्दसवैयाकरणाः । ‘अन्तेवासी' िकम्। आपिशलपाणिनीयेति शात्रे । ३७७१ । कार्तकौजपादयश्च (६-२-३७) । एषा द्वन्द्वे पूर्वपद प्रकृत्या । कार्तकौजपौ । कृतस्येद कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमाण्डूकेयौ । ३७७२ । महान्त्रीह्यपराह्मगृष्टीष्वासजाबाल भारभारतहैलिहिलरौरवप्रवृद्धेषु (६-२-३८)। महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु। महात्रीहिः। महापराह्नः । महागृष्टि । महेष्वास. । महाहेलिहिल: । महच्छब्दोऽन्तोदात्त. । ‘सन्महत् (सू ७४०) इति प्रतिपदोक्तसमास एवाय स्वर । नेह । महतो व्रीहिः महद्वीहि ॥ ३७७३ । क्षुछकश्च वैश्वदेवे (६-२-३९) । चान्महान् । क्षुछकवैश्वदेवम् । महावैश्वदेवम् । क्षुध लातीति श्रुमुलः । तस्मादज्ञातादिषु कऽन्तादात ॥ ३७७४ । उष्ट्रः सादिवाम्यो (६-२-४०) । उष्ट्र सादी । उष्ट्रवामी । उषे ट्रनि उष्ट्रशब्द आद्युदात्त. ॥ ३७७५ । गौ. सादसादिसारथिषु (६-२-४१) । गोसाद . । गोसादिः । गोसारथि ॥ ३७७६ । कुरुगार्हपतरिक्तगुर्वेसूतजर त्यश्लीलदृढरूपापारेवडवातैतिलकदूपण्यकम्बलो दासीभाराणा च (६-२-४२) । एषा सप्तानां समासाना दासीभारादेश्च पूर्वपद प्रकृत्या । कुरूणा गार्हपत कुरुगार्हपतम् । उप्रत्ययान्त. कुरुः । वृजेरिति वाच्यम्’ (वा ३८११) । वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरु रिक्तगुरुः । रिक्त विभाषा' (सू ३६९६) इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वालच् । कपिलकादित्वाछत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्तयलोपश्च । पारशब्दो घृतादित्वादन्तोदात्त . । तैतिलाना कदू. तैतिलकद्रः । तितिलिनोऽपत्य छात्तूो वेत्यण्णन्तः । प्रण्यशब्दो यदन्तत्वादायुदात्त । 'पण्यकम्बलः। सज्ञाया मिति वक्तव्यम्’ (वा ३८२०) । अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव । प्रतिपदोत्ते समासे “कृत्या.’ (सू २८३१) इलेयेष स्वरो विहितः । दास्या भारो दासीभारः । देवहूति. । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्य वचन विहित स सर्वोऽपि दासी

भारादिषु द्रष्टव्यः । “स राये सपुरन्ध्रयाम्' । पुर शरीरं ध्रियतेऽस्यामिति “कर्मण्यधिकरणे च'
'७५२
सिद्धान्तकौमुद्याम्

(सू ३२७१) इति किप्रत्ययः । अलुक्छान्दसः । “नविषयस्य-' (फिट् २६) इत्याद्युदात्त पुरशब्दः ॥ ३७७७ । चतुर्थी तदर्थे (६-२-४३) । चतुथ्र्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुथ्र्य न्त प्रकृत्या । यूपाय दारु यूपदारु ॥ ३७७८ । अर्थे (६-२-४४) । अर्थे परे चतुथ्र्यन्त प्रकृत्या । देवार्थम् ॥ ३७७९ । ते च (६-२-४५) । क्तान्ते परे चतुथ्र्यन्त प्रकृत्या । गोहितम् ३७८० । कर्मधारयेऽनिष्टा (६-२-४६) । क्तान्ते परे पूर्वमनिष्ठान्त प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्त । पूगकृताः । पूगशब्दोऽन्तोदात्तः । “कर्मधारये' किम् । श्रण्या कृत श्रेणिकृतम् । “ अनिष्ठा' किम् । कृताकृतम् ॥ ३७८१ । अहीने द्वितीया (६-२-४७) । अहीन चाचिनि समासे त्क्तान्ते परेर द्वितीयान्त प्रकृत्या । कष्टश्रितः । ग्रामगत. । कष्टशब्दोऽन्तोदात्त । प्रामशब्दो नित्स्वरेण । “ अहीने' किम् । कान्तारातीतः । “अनुपसर्ग इति वक्तव्यम्' (वा ३८२१) । नेह । सुखप्राप्त । 'थाथ-' (सू ३८७८) इत्यस्यापवादोऽयम् ॥ ३७८२ । तृतीया कर्मणि (६-२-४८) । कर्मवाचके क्तान्ते परे तृतीयान्त प्रकृत्या । ‘त्वेोतांस ' । रुद्रहत. । महाराजहतः । रुद्रो रगन्तः । “ कर्मणि' किम् । रथन यातो रथयातः ॥ ३७८३ । गति रनन्तरः (६-२-४९) । कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । पुरोहितम् । ‘अनन्तर किम् । अभ्युद्वतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः । 'थाथ (सू ३८७८) इत्यस्यापवाद . ॥ ३७८४ । तादौ च निति कृत्यतौ (६-२-५०) । तकारादौ निति तुशब्दवर्जिते कृति परऽनन्तरो गतिः प्रकृत्या । अमेरायो नृतमस्य प्रभूतौ' । “सङ्गतिं गोः' । कृत्स्वरापवादः । ‘तादौ' किम् । प्रजल्पाक. । “निति' किम् । प्रकर्ता । तृजन्त । अतौ' किम् । आगन्तुः ॥ ३७८५ । तवै चान्तश्च युगपत् (६-२-५१) । तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तर । प्रकृत्या युगपचैतदुभयं स्यात् । “ अन्वंतवा उं' । कृत्स्वरापवादः । ३७८६ । अनिगन्तोऽञ्चतौ वप्रत्यये (६-२-५२) । अनिगन्तो गतिर्वप्रत्ययान्तेऽचतौ परे प्रकृत्या । “ये पराञ्चस्तान्' । “ अनिगन्त:’ इति किम् । प्रत्यञ्चो यन्तु । कृत्स्वरातू परत्वादयमेव । “जहि वृष्ण्यानि कृणुही परांच .' । “ वप्रत्यये ? किम् । उदञ्चनम् । ३७८७ । न्यधी च (६-२-५३) । वप्रल्यान्तेऽचताविगन्तावपि न्यधी प्रकृत्या । न्यड्डु त्तानः । “उदात्तस्वरितयोर्यण-' (सू ३६५७) इति अञ्चतेरकारः स्वरित । अध्यङ् ॥ ३७८८ । ईषदन्यतरस्याम् (६-२-५४) । ईषत्कडारः । ईषदित्यमन्तोदात्तः । ईषद्रेद इत्यादौ कृत्स्वर एव ॥ ३७८९ । हिरण्यपरिमाण धने (६-२-५५) । सुवर्णपरिमाणवाचिव पूर्वपद वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदव धन द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । 'हेहरण्यम्' किम् । प्रस्थधनम् । 'परिमाणम्’ किम् । [ञ्चनधनम् । “धने' किम् । निष्कमाला ३७९० प्रथमोऽचिरोपसपत्तो (६-२-५६) प्रथमशब्दो वा प्रकृत्याभिनवत्वे । प्रथमवयाकरण . । सप्रति व्याकरणमध्येतु प्रवृत्त इत्यर्थ. । प्रथमशब्दः प्रथेरमजन्त । “अचिर-' इति किम् । प्रथमो वैयाकरण ॥ ३७९१ । कतर कतमौ कर्मधारये (६-२-५७) । वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ ३७९२ । आर्यो ब्राह्मणकुमारयोः (६-२-५८) । आर्यकुमारः ।

आर्यब्राह्मणः । आयों ण्यदन्तत्वादन्तस्वरित । “ आर्यः ’ किम् । परमब्राह्मणः । 'ब्राह्मणाद
'७५३
स्वरप्रकरणम् ।

इति किम् । आर्यक्षत्रिय । कर्मधारय इत्येव ॥ ३७९३ । राजा च (६-२-५९) । ब्राह्मण कुमारयोः परता राजा वा प्रकृत्या कमधारय । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥ ३७९४ । षष्ठी प्रत्येनसि (६-२-६०) । षष्ठयन् । राजा प्रत्येनासि परे वा प्रकृत्या । राजप्रल्येनाः । ‘षष्ठी' किम् । अन्यत्र न ॥ ३७९५ । क्ति नित्या (६-२-६१)। क्तान्ते परे निल्यार्थे समासे पूर्व वा प्रकृत्या । नित्यप्रहसित ” । 'काला' (सू ६५०) इति द्वितीयासमासोऽयम् । नित्यशब्दस्यबन्त आद्युदात्तः । प्रहसित इति थाथादिखरेणान्तोदात्त'। ‘नित्यार्थे'किम्। मुहूर्त प्रहसितः ॥ ३७९६ । ग्रामः शिल्पिनि (६-२-६२) । वा प्रवृ त्या । प्रामनापित. । ग्रामशब्द आद्युदात्तः । 'ग्राम ' किम् । परमनापितः । 'शिल्पिनि ' । कम् । प्रामरथ्या ॥ ३७९७ । राजा च प्रशसायाम् (६-२-६३) । शिल्पिवाचिनि परे प्रशसाथै राजपद वा प्रकृत्या । राजना पितः । राजकुलाल । “प्रशसायाम्' किम् । राजनापितः । 'शाल्पान' किम् । राजहस्ती ॥ ३७९८ । आदिरुदात्तः (६-२-६४) । अधिकारोऽयन् ॥ ३७९९ । सप्तमीहारिणौ धम्र्ये ऽहरणे (६-२-६५) । सप्तम्यन्त हारिवाचि च आद्युदात्त धम्र्ये परे । देय य. स्वीकरोति स हारीत्युच्यते । धम्र्यमित्याचारनियत देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका (सू ७२१) इति सप्तमीसमास ' । 'कारनान्नि च-' (सू ९६८) इत्यलुक् । याज्ञिकाश्च । वैयाकरणहस्ती । कचिदयमाचारो मुकुटादिषु कार्षापणादि दात. य याज्ञिकादीनां त्वश्वादिरिति ।

  • धम्र्ये-' इति किम् । स्तम्बेरम । “अहरणे ' किम् । वाडवहरणम् । वडवाया अय

वाडवः । तस्य बीजनिषेकादुत्तरकाल शरीरपुष्टयर्थ यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्खरो हारिस्वरेण बाध्यते इत्यहरण इति निषेधेन ज्ञायते । तेन वाडवहार्यम् इति हारिस्वरः सिध्यति ॥ ३८०० । युक्त च (६-२-६६) । युक्तवाचिनि समासे पूर्व माद्युदात्तम् । गोवलव । 'कर्तव्ये तत्परो युक्तः' ।। ३८.१ । विभाषाभ्यक्षे (६-२-६७) । गवाध्यक्षः । ३८०२ । पाप च शिल्पिनि (६-२-६८) । पापनापित । 'पापाणके-' (सू ७३३) इति प्रतिपदोक्तस्यैव ग्रहणात्षष्ठीसमासे न ॥ ३८०३ । गोत्रान्तेवासिमाणव ब्राह्मणेषु क्षेपे (६-२-६९) । भयांसौश्रुत । सुश्रुतापयस्य भायाप्रधानतया क्षप । अन्ते वासी । कुमारीदाक्षा . । ओदनपाणिनीयाः । कुमार दिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्राण्यधीयते त एव क्षिग्यन्ते । भिक्षामाणवः । भिक्षा लप्खेऽहमिति माणवः । भयब्राह्मणः । भयन ब्राह्मणः सपद्यत । “गोत्रादिषु' किम् । दास् श्रोत्रियः । 'क्षेपे' किम् । परमब्राह्मणः ॥ ३८०४ । अङ्गानि मैरेये (६-२-७०) । मद्य.िशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । 'अङ्गानि' किम् । परममैरेयः । “मैरेये' किम् । पुष्पासवः ॥ ३८०५ । भक्ताख्यास्तदर्थेषु (६-२-७१) । भक्तमन्नम् । भिक्षाकसः । भाजीकसः । भिक्षादयोऽन्नवि शेषाः । “भक्ताख्याः किम् । समाशशालयः । समशन समाश इति क्रियामात्रमुच्यते । तदर्थेषु' किम् । भिक्षाप्रिय बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ३८०६ गोबिडालसिहसैन्धवघूपमाने (६-२ ७२) । धान्,गवः । गोबिडालः । तृणसिहः । सक्तु सैन्धवः । धान्य गौरवेति विग्रहः । व्याघ्रादि । गवाकृल्या सन्निवेशित धान्य धान्यगवशब्दे नोच्यते । “उपमाने' किम् । परमसिहः ॥ ३. ०७ । अके जीविकार्थे (६-२-७३) ।

95
'७५४
सिद्धान्तकौमुद्याम्

अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं स्यात् । दन्तलेखकः । यस्य दन्तलेखनेन जीविका । “नित्यं क्रीड-' (सू ७११) इति समासः । अके' किम् । रमणी यकर्ता । जीविकार्थे' किम् । इक्षुभक्षिका मे धारयसि ॥ ३८०८ । प्राचां क्रीडायाम् (६-२-७४) । प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्तपरे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । “सज्ञायाम्' (सू ३२८६) इति ण्वुल् । “प्राचाम्' किम् । जीवपुत्रप्रचायिका । इयमुदीचां कीडा । क्रीडायाम्' किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ॥ ३८०९ अणि नियुक्त (६-२-७५) । अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्तूधार. । 'नियुक्त' किम् । काण्डलावः ।३८१० । शिल्पिनि चाकृञ्जः (६-२-७६) । शिल्पिवाचिनि समासेऽण्णन्ते परे पूर्वमाद्युदात्त स चेदण्कृङः परो न भवति । तन्तुवायः । शिल्पिनि' किम् । काण्डलावः । “ अकृञ्ज' किम् । कुम्भकारः ॥ ३८११ । सज्ञायां च (६-२ - ७७) । अण्णन्ते परे । तन्तुवायो नाम कृमि. । ‘अकृञ् " इत्यव । रथकारा नाम ब्राह्मण । ३८१२ । गोतन्तियव पाले (६-२-७८) । गोपालः । तन्तिपाल यवपाल• । अनियुक्तार्थो योगः । “गो' इति किम् । वत्सपाल । “पाले' इति किम् । गोरक्ष ॥ ३८१३ । णिनि (६-२-७९) । पुष्पहारी ॥ ३८१४ । उपमानं शब्दार्थप्रकृतावेव (६-२-८०) । उपमानवाचि पूवेपद णिन्यन्त पर आद्युदात्तम् उष्टक्रोशी ध्वाङ्करावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । 'शब्दार्थप्रकृतौ' किम् । वृकवञ्ची । “प्रकृतिग्रहणम्’ किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोञ्चारी ॥ ३८१५ । युक्तारोह्यादयश्च (६-२-८१) । आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता । अत्र णिन्यन्ताना केषाञ्चित्पाठः पूर्वोत्तरपदनियमार्थः । तेनेह न । वृक्षारोही । युक्ताध्यायी । ३८१६ । दीर्घकाशतुषभ्राष्ट्रवट जे (६-२-८२) । कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥ ३८१७ । अन्यात्पूर्व बह्वचः (६-२-८३) । बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्त ज उत्तरपदे । उपसरजः । आमलकीज: । “वह्वचः’ किम् । दग्धजानि तृणानि ॥ ३८१८ । ग्रामेऽनिवसन्तः (६-२-८४) । ग्रामे परे पूर्वपदमुदात्तम् । तचेन्निवसद्वाचि न । मलग्राम प्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । “ अनिवसन्त’ किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥ ३८१९ । घोषादिषु च (६-२-८५) । दाक्षिघोषः । दाक्षिकटः । दाक्षिहृदः । ३८२० । छात्तूयादयः शालायाम् (६-२-८६) । छातूिशाला । व्याडिशाला । यदापि समासो नपुंसकलिङ्गो भवति तदापि “तत्पुरुषे शालायां नपुसके' (सू ३८५७) इत्येतस्मात्पूर्व विप्रतिषेधेनायमेव स्वरः । छातूिशालम् ॥ ३८२१ । प्रस्थेऽवृद्धमकक्र्यादीनाम् (६-२-८७) । प्रस्थशब्द उत्तरपदे कक्र्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्त ख्यात् । इन्द्रप्रस्थः । “ अवृद्धम्' इति किम् । दाक्षिप्रस्थः । 'अकक्र्यादीनाम्' इति किम् । ककप्रस्थः । मकरीप्रस्थः ॥ ३८२२ । मालादीनां च (६-२-८८) । वृद्धार्थमिदम् । मालाप्रस्थः । शोणाप्रस्थः ॥ ३८२३ । अमह न्नवन्नगरेऽनुदीचाम् (६-२-८९) । नगरे परे महन्नवन्वार्जत पूर्वमाद्युदात्तं स्यात् तचेदुदीचां न । ब्रह्मनगरम् । “ अम-' इति किम् । महानगरम् । नवनगरम् । “ अनुदीचाम्' किम् । कार्ति नगरम् ॥ ३८२४ । अर्मे वावर्ण द्यच्त्र्यच् (६-२-९०)। अर्मे परे द्यच्व्यच्पूर्वमवर्णान्तमाद्युदात्तम् ।

'७५५
स्वरप्रकरणम् ।

गुप्तार्मम् । कुक्कुटार्मम् । ‘अवर्णम्’ किम् । वृहदर्मम् । ‘द्यच्त्र्यच्’ किम् । कपिञ्ज लामेम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ॥ ३८२५ । न भूताधिकसञ्जीवमद्राश्म कज्जलम् । (६-२-९१) । अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राइमग्रहण सङ्घातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् । ‘आद्यु दात्तप्रकरणे दिवोदासादीना छन्दस्युपसङ्खयानम्’ (वा ३८४०) । ‘दिवोदासाय दाशुषे' ॥ ३८२६ अन्तः (६-२-९२) । अधिकारोऽयम् प्रागुत्तरपदादग्रहणात् ३८२७ । सर्वे गुणकात्स्न्यें (६-२-९३) । सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वतः । सर्वमहान् । 'सर्वम् किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्व वेतखेति गुणकात्स्न्यें वर्तते । “गुण-' इति किम् । सर्वसौवर्ण । 'कात्स्न्ये' किम् । सर्वेषां श्वततरः सर्वश्वतः ॥ । सज्ञाया ३८२८ गिरिनिकाययोः (६-२-९४) । एतयोः परतः पूर्वमन्तोदात्तम् । अञ्जनागिरिः । मौण्डनिकायः । संज्ञायां' किम् । परमगिरिः । ब्राह्मणनिकायः ॥ । कुमार्या वयसि (६-२-९५) । ३८२९ पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुसा सहासप्रयोगमात्र प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरण: । तच्च वय इह गृह्यते न कुमारत्वमेव । “वयसि' किम् । परमकुमारी ॥ ३८३० । उदकेऽकेवल (६-२-९६) । अकेवल मिश्र तद्वाचिनि समास उदके पर पूर्वमन्तोदात्तम् । गुडोदकम् । खरे कृतेऽत्र एकादेशः । 'स्वरितो वानुदात्ते पदादौ (सू ३६५९) । इति पक्षे स्वरितः । “ अकेवले' किम् । शीतेोदकम् ॥ ३८३१ । द्विगौ क्रतौ (६-२-९७) । द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्र । 'द्विगो किम् । अतिरात्रः । ‘कतौ' किम् । बिल्वहोमस्य सप्तरात्रेो बिल्वसप्तरात्रः ॥ ३८३२ । सभायां नपुंसके (६-२-९८) । सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपाल सभम् । स्त्रीसभम् । ‘सभायाम्' किम् । ब्राह्मणसेनम् । 'नपुसके' किम् । राजसभा । प्रतिपदोक्तनपुसकग्रहणान्नेह । रमणीयसभम् ब्राह्मणकुलम् ॥ ३८३३ । पुरे प्राचाम् । (६-२-९९) । देवदत्तपुरम् । नान्दीपुरम् । 'प्राचाम्' किम् । शिवपुरम् ॥ ३८३४ । अरिष्टगौडपूर्वे च (६-२-१००) । पुरे परेऽरिष्टगौडपूर्वे समासे पूर्वमन्तोदात्तम् । आरिष्टपुरम् । गौडपुरम् । ‘पूर्व' ग्रहण किम् । इहापि यथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥ ३८३५ । न हास्तिनफलकमार्दया' (६-२-१०१) । पुर पर नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम्। मार्देयपुरम्। मृदेरपत्यमिति शुभ्रादित्वात् ढक् ॥ ३८३६ । कुसूलकूपकुम्भशाल बिले (६-२-१०२) । एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम्। कूपबिलम् । कुम्भबिलम । शालाबलम् । “कुसूलादि' किम्। सपबिलम् । “बिल' इति किम् । कुसूलस्वामी ॥ ३८३७ । दिक्छब्दा ग्रामजनपदाख्यानचवानराटेषु (६-२ १०३) । दिक्छब्दा अन्तोदात्ता भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूवपञ्चाला । आख्यान । पूवयायातम् । पूर्ववचानराटम् । शब्दग्रहण कालवाचादक्छब्दस्य पारग्रहाथमम् ॥ ३८३८ । आचायापसजन श्रान्तेवासिनि (६-२-१०४) । आचार्योपसर्जनान्तेवासिनि परे दिक्छब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । “ आचार्य-' इति किम् । पूर्वान्तेवासी । ‘अन्तवासिनि' किम् । पूर्वपाणनीय

शास्त्रम् ॥ ३८३९ । उत्तरपदवृद्धो सर्व च (६-२-१०५) । उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता
'७५६
सिद्धान्तकौमुद्याम्

तद्वत्युत्तरपदे परे सर्वशब्दे दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारप्रहण' किम् । सर्व.ासः । सर्वकारक ॥ ३८४० । बहुव्रीहौ विश्व सज्ञायाम् (६-२-१०६) । बहुव्रीहौ विश्वश दः पूर्वपदभूत सज्ञायामन्तोदात स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । ‘विश्व म विश्वदेवः' । “ आविश्ववेदव सप्ततिम्' । ‘बहुव्रीहौ' किम्। विश्वे च ते देवाश्च विश्वदेवा । 'सज्ञायाम्' किम् । विश्वदेवा’ । प्रागव्ययीभावाद्वहुव्रीह्यधिकार ' ॥ ३८४१ । उदराश्वषु (६-२ १०७) । सज्ञायामिति वर्तते । वृकोदरः । हर्यश्वः । महेषुः ॥ ३८४२ । क्षेप (६-२-१०८) । उदराश्वेषु पूर्वमन्तोदात्त बहुव्रीहौ निन्दायाम् । असज्ञार्थ मारम्भः । घटोदर. । कन्दुकाश्च । चलाचलेषुः । अनुदर इत्यत्र “नञ्सुभ्याम्--' (सू ३९०६) इति भवति पूर्वविप्रतिषेधन ॥ ३८४३ । नदी वन्धुनि (६ २ १०९) । बन्धुशब्दे परे नद्यन्त पूर्वमन्तोदात्त बहुव्रीहौ । गार्गीबन्धुः । 'नदी' किम् । ब्रह्मबन्धु । ब्रह्मशब्द आद्युदात्तः । ‘बन्धुनि' किम् । गागप्रिय. ॥ ३८४४ । दिष्टोपसर्गपूर्वमन्यतरस्याम् । (६-२-११०) । निष्ठान्त पूवपदमन्तादात्त वा । प्रधातपाद । “ नष्ठा' किम् । प्रसवकमुख । “उपसर्गपूर्वम्’ किम् । शुष्कमुख ॥ ३८४५ । उत्तरपदादि (६-२-१११) । उत्तरपदाधिकार आपादान्तम् । आद्य धिकारस्तु 'प्रकृत्या भगालम्' (सू ३८७१) इत्यवाधिक ॥ ३८४६ । कर्णो वर्णलक्षणात् (६-२ ११२) । वर्णवाचिनो लक्षणवाचिनश्च पर कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्कुकर्णः । शहुकर्णः । “कर्ण' किम् । श्वतपादः । 'वर्णलक्षणात् ' किम् । शोभनकर्ण ॥ ३८४७ । सौपम्ययोश्च (६ २ ११३) । कर्ण आदात्तः । मणिकर्णः । औपम्ये । गोकर्णः । ३८४८ ।। कण्ठपृष्ठग्रीवाजङ्घ च (६-२-११४) । सौपम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । ओपम्ये । खरकण्ठ । गोपृष्ठ । अश्वग्रीवः । गोजङ्क ॥ ३८४९ । श्रृङ्गमवस्थाया च (६-२-११५) । शृङ्गशब्दोऽवस्थ या संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्रतश्श्रृङ्गः । अत्र *टङ्गाद्भमनादिकृत गवादवयावशषाऽवस्था । सज्ञायाम् । ऋष्यटङ्ग उपमायाम् । मेषश्श्रृङ्ग. । “अवस्था-' इते किम् । स्थूलश्श्रृङ्गः ॥ ३८५० । नञ्जो जरमरमित्र मृताः (६-२-११६) । नञ्जः पर एते आद्युदात्ता बहुव्रीहौ । “ता मे जराय्वजरम्' । अमरम् । अमित्रमर्दय' । “श्रवा दवष्वन्मृतम् ' । “नञ्ज ' किम् । ब्राह्मणमित्रः । 'ज-' इति किम् । अशत्रुः ॥ ३८५१ । सोर्मनसी अलोर Iषसी (६-२-११७) । सो. पर लोमोषसी वर्जयित्वा मन्नन्तमसन्त चाद्युदात्त स्यात् । 'नञ्सु याम्' । (सू ३९०६) इत्यरुखापवादः । 'सुकमाण सुयुज.’ । 'स नो वक्षदनिमानः सुवत्प्रा सुब्रह्मा । 'शिवा पशुभ्यं सुमनाः सुवचः' । 'सुपेश सस्करति' । “साः वकम् । कृतकमा । 'मनसी' किम् । सुराजां । “ अलेोमोषसी' किम् । सुलोमा । सूषाः। कपि तु परत्वात् । ' ििप पूर्वम्’ (सू ३९०७) इति भवति । सुकर्मकः । सुस्रोतस्कः’ ॥ ३८५२ । क्रत्वादयश्च (६-२-११८) । सोः पर आद्युदात्ताः स्युः । “साम्र ज्याय सुक्रतु ' । 'सुप्रतीक ' । 'सुहव्यं' । 'सुप्रतूर्तिमनेहसंम्' ।। । ३८५३ आद्युदात्त द्यच्छन्दसि (६-२-११९) । यदाद्युदात्त , च्तत्सारुत्तर बहुव्रीहावाद्युदात्तम् । 'अधा स्वश्वां ? । सुरथै आतिथिग्वे' । नित्स्वरेणाश्वरथा ाद्युदात्तौ । “ आद्युदात्तम् ' किम् । “यासुबाहुः ।

“ह्यचू' किम् । 'सुगुरसत्सुहिरण्य.’ । हिरण शब्दस्त्र्यच् ॥ ३८५४ । वीरवीयौं च (६-२-१२०)
'७५७
स्वरप्रकरणम् ।

साः परा बहुत्राहा छन्दस्याद्युदात्त सुवीरेण रयिणा' सुवीर्यंख्य गोमंत वीर्येशंब्दी तत्र ‘यतेोऽनाव ' (सू ३७०१) इत्याद्युदात्तत्व नेति वीर्यग्रहण ज्ञापकम् तत्र हि सात पूर्वणव सिद्ध स्यात् ३८५५ । कूलतीरतूलमूलशालाक्षसममव्ययीभाव (६-२-१२१) । उपकूलम् । उपतीरम् । उपतूलम् उपमूलम् । उपशालम् । उपाक्षम् सुषमम् । न षमम् । तिष्ठदुप्रधातघ्वेत । 'कूलाद प्रहण किम् उपकुम्भम् भाव कम् ८५६ कसमन्थशूर्पपाय्यकाण्ड द्विगै (६-२-१२२) द्विकस । द्विमन्थ द्वकाण्डम् परमकस ३८५७ । तत्पुरुषे शालाया नपुसके (६-२-१२३) । शालाशब्दान्ते तत्पुरुषे नपुसकलिङ्ग उत्तर पदमाद्युदात्तम् । ब्राह्मणशालम् तत्पुरुष कम् दृढशालम् ब्राह्मणकुलम् ३८५८ कन्था च (६-२-१२४) । तत्पुरुषे नपुसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तम् साशामकन्थम् आह्वरकन्थम् । 'नपुसक वकम् । दाक्षकन्था ३८५९ । आदिश्विहणादीनाम् (६-२-१२५) कन्थान्त तत्पुरुष नपुसकाला चहणादानामादरुदा त्त । विहणकन्थम् । मदुरकन्थम् । आदिरिति वतमान पुनग्रहण पूर्वपदस्याद्युदात्ताथम् ।। ३८६० चेलखेटकटुककाण्ड गहयाम् (६-२-१२६) चलादन्युत्तरपदान्याद्युदात्तान । पुतूचलम् । नगरखटम् । दाधकटुकम् । प्रजाकाण्डम् चेलादिसादृश्येन पुत्तादीना गहा ३८६१ । चीरमुपमानम् (६-२-१२७) । वस्त्र चीरमिव वस्त्रचीरं । कम्बलचीरम् । ‘उपमान ३८६२ पललसूपशान्क मिश्रे (६-२-१२८) । घृतपललम् घृत्तशाकम् भक्ष्येण मिश्रीकरणम्’ (सू ६९७) इति समास मिश्रे' किम् ३८६३ । कूलसूदस्थलकर्षा सज्ञायाम् (६ २-१२९) । आद्युदात्तास्तत्पुरुषे दाक्षकूलम् । शाण्डसूदम् । दाण्डायनस्थलम् । दाक्षकष प्रामसज्ञा एता सज्ञायाम् ३८६४ अकर्मधारये राज्यम् (६-२-१३०) । कर्मधारयवर्जिते तत्पुरुष राज्यमुत्तरपदमाद्युदात्तम् ब्राह्मणराज्यम् इति किम् । परमराज्यम् चेलराज्यादिस्वरादव्ययस्वर पूर्वविप्रतिषेधेन' (वा ३८४७) कुचेलम्। कुराज्यम् ॥ ३८६५ वग्र्यादयश्च (६-२-१३१) । अर्जुनवग्र्यं अकमधारय इत्यव । परमवग्य वग्यादादगाट्यन्तगाण ३८६६ । पुत्र. पुम्भ्य (६ २ १३२) । पुम्शब्देभ्यः पर. पुत्रशब्द आद्युदात्तस्तत्पुरुष । दाशाकपुत्रः । माहषपुत्र पुत्र ' [कम् । कानाटमातुल ३८६७ नाचार्यराजत्विक्सयुक्तज्ञात्याख्येभ्य (६-२-१३३) । एभ्य पुत्रा नाद्युदात्त आख्याग्रहणात्पययाणा तद्विशेषाणा च ग्रहणम् । आचार्यपुत्र उपाध्या शाकटायनपुत्र राजपुत्र इश्वरपुत्र । नन्दपुत्र' । ऋात्वकपुत्र याजकपुत्र सयुक्ता सबान्धन ३यालपुत्र ज्ञातया मातापतृसबन्धन बान्धवा ज्ञातिपुत्र । भ्रातु पुत्र ३८६८ । चू र्णादीन्यप्राणिषष्ठया’ (६-२ १३४) । एतानि प्राणिभि Iान तत्पुरुष । मुद्रचूणम् । 'अप्रा इति वकम् । मत्स्यचूणम्

३८६९ षट् च काण्डादीनि (६-२-१३५) । अप्राणिषष्ठया आद्युदात्तानि । दर्भकाण्डम्
'७५८
सिद्धान्तकौमुद्याम्

दर्भचीरम् । तिलपललम् । मुद्रसूपः । मूलकशाकम् । नदीकूलम् । ‘षट्’ किम् । राजसूद अप्रा-' इति किम् । दत्तकाण्डम् ॥ ३८७० कुण्ड वनम् (६-२-१३६) । कुण्डमाद्युदात्त वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये वनम् किम् । मृत्कुण्डम् ३८७१ प्रकृत्या भगालम् (६२-१३७) भगालवाच्युत्तरपद तत्पुरुषे प्रकृत्या । कुम्भी भगालम् । कुम्भीनदालम् । कुम्भीकपालम् । मध्योदात्ता एते । प्रकृल्या' इत्याधिकृतम् “अन्त (सू ३८७७) इति यावत् ॥ ३८७२ । ि शतेर्निल्याबह्मज्बहुव्रीहावभसत् (६-२-१३८) । शिते पर निल्याबह्वच्कं प्रकृल्या । शितिपाद शिल्यस पादशब्दो वृषादत्वादाद्युदात्तः । अस शब्दः प्रत्ययस्य नित्वात् शिते.' किम् । दर्शनायपादः । नित्येति किम् । शितिककुत् अवस्थाया लोपः । अन्यत्र शितिककुद इति बह्वजुत्तरपदम् । ‘अभसत्' किम् । शितिभसत् शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादो ३८७३ (६-२-१३९) । एभ्यः कृदन्त प्रकृतिस्वर स्यात्तत्पुरुषे । प्रकारक शोणां इध्मप्रत्रश्वनः । उपपदात् । उच्च कारम् । इषत्कर गति' इति किम् दवस्य कारक शेषे षष्ठी । कृद्वहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृत अाम् । तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके प्रपचतिदेश्यार्थ तु कृद्वहणमित्यन्ये ३८७४ । उभे वनस्पत्यादिषु युगपत् (६-२-१४०) । एषु पूर्वोत्तरपदे युगपत्प्रकृत्य स्पति वन आा बृहस्पति यः' बृहच्छब्दोऽत्राद्युदात्तो निपात्यते हर्षया शचीपतिम्' शाङ्गरवादित्वादाद्युदात्तः शचीशब्दः ‘शचीभिर्न' इति दर्शनात् नराशंस वाजिर्नम्' । निपातनाद्दीर्घ शुन शेर्पम्’ ॥ ३८७५ । देवताद्वन्द्वे च (६-२ १४१) उभ युगपत्प्रकृत्या स्त आय इन्द्रावरुणौ इन्द्राबृहस्पता वयम् ३८७६ । नात्तरपदऽनुदात्तादावपृथवारुद्रपूष मन्धिषु । (६ २-१४२) । पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्त न वृषण अपृथिव्यादौ' किम् । ‘ठावापृथिवी जूनयन् रोदेर्णिलुक्व' (उणा०) इति रगन्तो रुद्रशब्दः पूषणौ' । श्वन्नुक्षन्पूषन्-' (उणा०) इति पूषा अन्तोदात्तो निपात्यते उत्तरपदग्रहणमुदात्तादावित्युत्तरपदविशेषण यथा मा भूत् । अनुदात्तादाविति विधिप्रतिषेयोर्विषयविभागार्थम् ३८७७ । अन्तः (६-२-१४३) आधिकारोऽयम् ॥ ३८७८ थघञ्क्ताजबित्रकाणाम् (६-२-१४४) । 'थ इत्र' एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्त प्रभृथस्यायोः' । आवसथ धतो वज्री पुंरुष्टुतः' । पुरुषु बहुप्र देशेषु स्तुत इति विग्रहः । अच् प्रक्षयः । अप् प्रलवः । इत्र । प्रलवित्रम् । क । गोवृष मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुत भवता ३८७९ (६-२-१४५) । सोरुपमानाच परं त्क्तान्तमन्तोदात्तम् । ‘ऋतस्य योनै सुकृतस्यं' । शशप्लुत ३८८० सज्ञायामनावितादीनाम् (६-२-१४६) । गतिकारकोपपदात्क्तान्तमन्तोदात्तमाचि

तादीन्वर्जयित्वा उपहृतः शाकल्य काण्डन्यः । ' अन्न इति किम्
'७५९
स्वरप्रकरणम् ।

आचितम्। आस्थापितम् ॥ ३८८१ । प्रवृद्धादीना च (६-२-१४७) । एषां त्क्तान्तमुत्तरपद मन्तादात्तम् । प्रवृद्धः । प्रयुक्त । असज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥ । ३८८२ कारकाद्दत्तश्रुतयोरेवाशिषि (६-२-१४८) । संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकातू' किम् । सभूतो रामायण । “दत्तश्रुतयोः ' किम् । देवपालितः । अस्मान्नियमादत्र सज्ञायामन-' (सू ३८८०) इति न । “तृतीयाकर्मणि' (सू ३७८२) इति तु भवति । एव' क्रिम् । “कारकावधारण' यथा स्याद्दत्तश्रुतावधारण मा भूत् । अकारकादपि दत्तश्रुतः योरन्त उदात्तो भवति । संश्रत । 'आशिषि' किम् । देवैः खाता देवखाता । आशिष्ये वेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न । शङ्खविशेषस्य सज्ञेयम् । ‘तृतीया कर्मणि' (सू ३७८२) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥ ३८८३ । इत्थभूतन कृतमिति च (६-२-१४९) । इत्थभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपद् मन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रा दुर्भाव एव । तेन प्रलपिताद्यपि कृत भवति । “तृतीया कर्मणि' (सू ३७८२) इत्यस्या पवादः । ३८८४ ।अनो भावकर्मवचनः (६-२-१५०) । कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपान सुखम् । राजभोजनाः शालय । “ अनः ’ किम् । हस्ता दायः । “भा-' इति किम । दन्तधावनम् । करणे ल्युट् । 'कारकात्' किम्। निदर्शनम् । ३८८५ । मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः (६-२-१५१) । कारकात्पराण्येता न्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवत्र्म । पाणिनिकृतिः । छन्दोव्याख्या नम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । “कारकात्' किम्। प्रभूतौ सङ्गतिम्' । अत्र “तादौ चानिति-' (सू ३७८४) इति स्वर ॥ ३८८६ । सप्तम्याः पुण्यम् (६-२-१५२) । अन्तोदात्तम् । अध्ययनपुण्यम् । “तत्पुरुषे तुल्यार्थ-' (सू ३७३६) इति प्राप्तम् । “सप्तम्या.' किम् । वेदन पुण्य वेदपुण्यम् ॥ ३८८७ । ऊनार्थकलह तृतीयायाः । (६-२-१५३) । माषेोनम् । माषविकलम् । वाकलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां प्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् चानुपसर्गम ॥ ३८८८ । मिश्र सन्धौ (६-२-१५४) । पणबन्धेनैकाथ्र्य संधिः । तिलमिश्राः । सर्पिर्मिश्राः । 'मिश्रम्’ किम् । गुडधानाः । “ अनुपसर्गम्’ किम् । तिलसमिश्रा । ‘मिश्रग्रहणे सोपसर्गग्रहणस्य’ इदमेव ज्ञापकम् । असधौ' किम् । ब्राह्मणमिश्रेो राजा । ब्राह्मणैः सह सहित ऐकाथ्र्यमापन्नः ॥ ३८८९ । नञ्जा गुण प्रतिषेधे सपाद्यर्हहितालमर्थास्तद्धिताः (६-२-१५५) । सपाद्याद्यर्थतद्धितान्तान्नओ गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्या सम्पादि कार्णवष्टकिकं, न कार्णवेष्टकिकमकार्णवेष्टाकिकम् छेदमर्हति छैदिक । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीय• । न सन्तापाय प्रभवति असन्तापिक । 'नअ.' किम् । गर्दभरथमर्हति गार्दभरथिकः । विगार्दभरथिकः । “गुणप्रतिषेधे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादितत्वाद्युच्यते तत्प्रतिषेधो यत्रोच्यते तत्राय विधि । कर्णवेवष्टकाभ्यां न संपादि मुखमिति । “सपादि-' इति

किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीय । ‘तद्धिताः किम् । वोढुमर्हति
'७६०
सिद्धान्तकौमुद्याम्

वोढा । न वोढा अवोढा ॥ ३८९० । यतेोश्चातदर्थे (६-२-१५६) । ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशाना समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । “ अतदर्थे' किम् । अपाद्यम् । “तद्धित' किम् । अदेयम् । 'गुणप्रतिषेधे' किम् । दन्यादन्यददन्यम् । “तदनुबन्धग्रहण नातदनुबन्धकस्य इति नेह । अवामदेव्यम् ॥ ३८९१ । अच्कावशक्तौ (६-२-१५७) । अजन्त कान्तं च नः परमन्तोदात्तमशक्तौ गम्यायाम् । अपच' पक्तुमशक्तः । अविलिख ।' अशक्तौ' किम् अपचो दीक्षितः । गुणप्रतिषेध इत्येव । अन्योऽय पञ्चादपचः ॥ ३८९२ । आक्रोशे व (६-२-१५८) । नञ्जः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्कातालयव माक्रोश्यते । अविक्षिपः ।। ३८९३ । सज्ञायाम् (६-२-१५९) । नञ्जः परमन्तोदात्त सज्ञाया माक्रोशे । अदेवदत्त । ३८९४ । कृत्योकेकष्णुचार्वादयश्च (६-२-१६०) । नञ्जः परेऽन्तोदात्ता स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलकरिष्णुः । इष्णुजग्रहण खिष्णुचो द्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामथ्र्यात् । अनाढ्यभविष्णुः । चार्वादिः । अचारु । असाधुः । “ राजाहोश्छन्दसि' (गण १६१) । अराजा । अनह. । “भाषायाम्' नञ्ज स्वर एव ॥ ३८९५ । विभाषा तृन्नन्नतीक्ष्णशुचिषु (६-२-१६१) । तृन् अकर्ती । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि । पक्षेऽव्ययस्वरः ॥ ३८९६ । बहुव्रीहाविदमतत्तद्भद्यः प्रथमपूरणयोः क्रियागणने (६-२-१६२) । एभ्योऽनयोरन्त उदात्त । इद प्रथममस्य स इदप्रथम । एतद्दि तीयः । तत्पञ्जमः । 'बहुव्रीहौ' किम् । अनेन प्रथम इदप्रथम । 'तृतीया-' (सू ६९२) इति योगविभागात्समास । 'इदमेतत्तद्भयः’ किम् । यत्प्रथमः । ‘प्रथमपूरणयोः ' किम् । तानि बहून्यस्य तद्वहु । “क्रियागणने' किम् । अय प्रथमः प्रधान येपां त इदप्रथमाः । द्रव्यगणन मिदम् । “गणने' किम् । अय प्रथम एषा त इदप्रथमा । इदप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदप्रथमका । बहुत्रीहाविल्यधिकारो ‘वन समास' (सू ३९१२) इत्यतः प्राग्बोछद्यः ।। ३८९७ । सङ्खयायाः स्तनः (६-२-१६३) । बहुव्रीहावन्तोदात्त । द्विस्तना । चतुःस्तना । ‘सख्याया ' किम् । दर्शनीयस्तना । ‘स्तन' किम । द्विशिराः ॥ ३८९८ । विभाषा छन्दसि (६-२-१६४) । 'द्विस्तनां करोति' । ३८९९ । “सज्ञाया मित्ताजिनयी (६-२-१६५) । देवमित्तूः । कृष्णाजिनम । “सज्ञायाम्' किम् । प्रियमित्तू । 'ऋषिप्रतिषेधोऽत्र मित्रे' (वा ३८५७) । विश्वामित्तूर्षिः ॥ ३९०० । व्यवायिनोऽन्तरम् (६-२-१६६) । व्यवधानवाचकत्परमन्तरमन्तादात्तम् । वस्त्रमन्तर व्यवधायक यस्य स वस्त्रान्तर । “ व्यवा यिनः ’ किम् । आत्मान्तर । अन्यस्वभाव इत्यर्थः । ३९०१ । मुख स्वाङ्गम् (६-२-१६७) । गौरमुखः । “स्वाङ्गम्’ किम् । दीर्घमुखा शाला ॥ ३९०२ । नाव्ययदिक्छब्दगोमहत्स्थूल मुष्टिपृथुवत्सेभ्यः (६-२-१६८) । उचैर्मुख. । प्राङ्मुख । गोमुखः । महामुख. । स्थूलमुखः । मुष्टिमुखः । पृथुमुख । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणो ऽपि विकल्पोऽनेन बाध्यते ॥ ३९०३ । निष्ठोपमानादन्यतरस्याम् (६-२-१६९) । निष्ठान्ता दुपमानवाचिनश्च पर मुखं स्वाङ्गं वान्तोदात्त बहुव्रीहौ । प्रक्षालितमुख । पक्षे 'निष्ठोपसर्ग

(सू ३८४४) इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति ।
'७६१
स्वरप्रकरणम् ।

उपमानम् । सिहमुख ॥ ३९०४ । जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्ना । (६-२-१७०) । सारङ्गजग्धः । मासजातः । सुखजातः । दु खजातः । 'जातिकाल-' इति किम् । पुत्रजात । “ अनाच्छादनात्' किम् । वस्रच्छन्न ’ । “ अकृत-' इति किम् । कुण्डकृत । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥ ३९०५ । वा जाते (६-२-१७१) । जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्त. । दन्तजातः । मासजात ॥ ३९०६ । नञ्सुभ्याम् (६-२-१७२) । बहुव्रीहावुत्तरपदमन्तोदात्तम् । अत्रीहि । सुमाष ॥ ३९०७ । कपि पूर्वम् (६-२-१७३) । नञ्सुभ्या पर यदुत्तरपदं तदन्तस्य समासस्य पूर्व मुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥ ३९०८ । हस्वान्तेऽन्यात्पूर्वम् (६-२-१७४) हस्वान्त उत्तरपदे समासे चान्यात्पूर्वमुदात्त कपि नञ्सुभ्यां पर बहुव्रीहौ । अत्रीहिकः । सुमाषकः । पूवामलयनुवतमान पुनः पूवप्रहण प्रवृत्तभदन नियमाथम् । हस्खान्तऽन्त्यादव पूवपदमुदात्त न काप पूवामात । अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥ ३९०९ । बहानञ्व दुत्तरपदभून्नि (६२-१७५) । उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नज परस्येव स्वर स्यात् । बहुव्रीहिकः । बहुमितूकः । 'उत्तरपद- ' इति किम् । बहुषु मानाऽस्य स बहुमान ॥ ३९१० । न गुणादयोऽवयवाः (६-२-१७६) । अवयववाचिनो बहोः परे गुणादया नान्तोदात्ता बहुव्रीहौ । बहुगुणा रज्जुः । बह्वक्षर पदम् । बह्वध्यायः ग्रन्थः । गुणादिराकृतिगणः । ‘अवयवा किम् । बहुगुणो द्विजः । अध्ययनश्रतसदाचारादयो गुणाः ॥ ३९११ । उपसर्गात्स्वाङ्ग धुव मपर्श (६-२-१७७) । प्रपृष्ठः । प्रललाटः । ध्रुवमेकरूपम् । ‘उपसर्गात्' किम् । दर्शनीयपृष्ठः । स्वाङ्गम् ’ किम् । प्रशाखा वृक्ष । ‘ध्रुवम्’ किम् । उद्वाहुः । “अपर्श' किम् । विपर्शः । ३९१२ । वन समासे (६-२-१७८) । समासमात्र उपसर्गदुत्तरपद वनमन्तोदात्तम् । तस्यादमे प्रवणे ॥ ३९१३ । अन्तः (६-२-१७९) । अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देश . । अनुपसर्गार्थमिदम् ॥ ३९१४ । अन्तश्च (६-२-१८०) । उपसर्गादन्तःशब्दोऽन्तोदात्त । पर्यन्तः । समन्तः ॥ ३९१५ । न निविभ्याम् (६-२-१८१) । न्यन्तः । व्यन्तः । पूर्वपदप्रकृति खरे यणि च कृते 'उदात्तस्वरितयोर्यणः-' (सू ३६५७) इति स्वरित ॥ ३९१६ । परराभता भावि मण्डलम् (६-२-१८२) । परेः परमभित उभयतो भावो यस्यास्ति तत्कूलाद मण्डल चान्तोदात्तम् । पारकूलम् । पारमण्डलम् ॥ ३९१७ । प्रादस्वाङ्गं सज्ञायाम् (६२-१८३) । प्रगृहम् । 'अस्वाङ्गम् ’ किम् । प्रपदम् ॥ ३९१८ । निरुदकादीनि च (६-२-१८४) । अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥ ३९१९ । अभेर्मुखम् (६-२-१८५) । अभिमुखम् । उपसर्गात्स्वाङ्गम्-' (सू ३९११) इति सिद्धे अबहुव्रीह्यर्थमधुवार्थमस्वाङ्गार्थे च । अभिमुखा शाला ॥ ३९२० । अपाच (६-२-१८६) । अपमुखम् । योगविभाग उत्तरार्थ ॥ ३९२१ । स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम चव (६-२-१८७) । अपादिमान्यन्तोदात्तानि । अप स्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । “उपसर्गादध्वन ' (सू९५३) इत्यस्याभाव इदम् । एतदेव च ज्ञापकं समासान्तानिल्यत्वे । अपकुक्षि । सीरनाम । अपसीरम् । अपहलम्। नाम । अपनाम । स्फिगपूतवीणाकुक्षिग्रहणमबहुव्रीह्यर्थमधुवार्थमस्वाङ्गार्थ दन्तस्यापारजाती च ॥ ३९२२ । अधेरुपरिस्थम् (६२-१८८) । अध्यारूढोदन्तोऽधिदन्तः।

96
'७६२
सिद्धान्तकौमुद्याम्

दन्तः । “उपरिस्थम्' किम् । अधिकरणम् ॥ ३९२३ । अनेोरप्रधानकनीयसी (६-२ १८९) । अनेोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधान. । प्रधानार्थ च कनीयोग्रहणम् । “अप्र-' इति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठ ॥ ३९२४ । पुरुषश्चान्वा दिष्ट. (६-२-१९०) । अनेोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्टः पुरुषोऽनुपुरुप । अन्वादिष्टः’ किम् । अनुगतः पुरुषोऽनुपुरुष. ॥ ३९२५ । अतेरकृत्पदे (६-२-१९१) । अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कशो नाग. । अतिपदा गायत्री । “अकृत्पदे किम् । अतिकारकः । “अतेर्धातुलोप इति वाच्यम्’ (वा ३८६३) । इह मा भूत् । शोभनो गाग्येऽतिगाग्र्यः। इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥ ३९२६ । नेरनिधाने (६-२-१९२) निधानमप्रकाशता । ततोऽन्यदनिधान प्रकाशनमित्यर्थः । निश्चित मूलं निमूलम् । न्यक्षम् । अनिधाने' किम् । निहितो दण्डो निदण्ड ॥ ३९२७ । प्रतेरश्वादयस्तत्पुरुषे (६-२-१९३) । प्रतेः परेऽश्वादयोऽन्तोदात्ताः । प्रतिगतोऽशुः प्रत्यशुः । प्रतिजन । प्रतिराजा । समासान्तस्या नित्यत्वान्न टच् ॥ ३९२८ । उपाट्टयजजिनमगौररादयः (-२-१९४) । उपात्पर यट्टयच्कमजिन चान्तोदात्तं तत्पुरुषे गाररादान्वजायत्वा । उपदवः । उपन्द्रः । उपाजनम् । 'अगारादय किम् । उपगौरः । उपतैषः । 'तत्पुरुषे' किम् । उपगत सोमोऽस्य स उपसोमः ॥ ३९२९ । सोरवक्षेपणे (६-२-१९५) । सुप्रल्यवसितः । सुरत्र पूजायामेव वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् । “सोः किम् । कुब्राह्मण । “अवक्षेपणे' किम् । सुवृषणम् ॥ ३९३० । विभाषेोत्पुच्छे (६-२-१९६) । तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः “एरच्’ (सू ३२३१) उत्पुच्छः, तदा थाथादिखरेण नित्यमन्तोदात्तत्वे प्राप्त विकल्पाऽयम् । सयमुभयत विभाषा । “तत्पुरुष ' किम् । उदस्त पुच्छ यन स उत्पुच्छ ॥ ३९३१ । द्वित्रिभ्या पाद्दन्मूर्धसु बहुत्रीहौ (६-२१९७) । आभ्या परेष्वेष्वन्तोदात्तो वा । द्विपाचतुष्पाच रथाय' । “त्रिपादूर्धर्वः’ । द्विदन् । “त्रिमूर्धान सप्तरश्मिम्' । मूर्धन्नित्यकृत समासान्त एव मूधशब्दः । तस्यतत्प्रयाजनमसल्याप समासान्तेऽन्तोदात्तत्व यथा स्यात् । एतदेव ज्ञापकम् “अनित्यः सामासान्तो भवति' इति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्व पक्षे भवत्येव । द्विमूर्धः । त्रिमूर्धः । 'द्वित्रि भ्याम्' किम् । कल्याणमूर्धा । 'बहुव्रीहौ' किम् । द्वयोमूर्धा द्विमूर्धा ॥ ३९३२ । सक्थ चाक्रान्तात् (६-२-१९८) । गौरसक्थः । श्लक्ष्णसक्थः । “आक्रान्तात्’ किम् । चक्रसक्थः । समासान्तस्य षचश्चित्वान्नित्यमेवान्तोदात्तत्व भवति ॥ ३९३३ । परादिश्छन्दसि बहुलम् (६-२-१९९) । छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । “ अजिसक्थमालभेत' । अत्र वातकम्

'
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते ।
'
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुल ततः’ ॥ (वा ३८६८-६९)

इतेि । परादि । 'तुविजाता उंरुक्षयां ' । परान्तः । ‘नियेनं मुष्टिहत्यां' । “यत्रिचक्रः’

पूर्वान्तः । ‘विश्वायुधेहि ।–'इति समासखराः
७६३
स्वरप्रकरणम् ।

३९३४ । तिडो गोत्रादीनि कुत्सनाभीक्ष्ण्योः (८-१-२७) । तिङन्तात्पदाद्रेो त्रादीन्यनुदात्तान्येतयो. । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथन प्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सना दावेव कार्य ज्ञेयम् । “गोत्रादीनि-' इति किम् । पचति पापम् । ‘कुत्स-' इति किम् । खनति गोत्र समेत्य कूपम् ॥ ३९३५ । तिड्डतिडः (८-१-२८) । अतिङन्तात्पदात्पर तिङन्त निहन्यते । “अन्निमळे' । ३९३६ । न लुट् (८-१-२९) । लुडन्त न निहन्यते । श्व कर्ता ॥ ३९३७ निपातैर्यद्यदिहन्तकुविन्नेचेचण्कचिद्यत्रयुक्तम् (८-१-३०) । एतैर्निपातैर्युक्त न निह न्यते । “यदमे स्यामहत्वम्' । ‘युवां यदी कृथ ’ । 'कुविदङ्ग आसन् ’ । “अचित्तिभिश्चकृमा कचित्' । 'पुत्रासो यत्र पितरो भर्वन्ति' ॥ ३९३८ । नह प्रत्यारम्भे (८-१-३१) । नहेत्यनेन युक्त तिडन्त नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । ‘नह भोक्ष्यसे' । प्रत्यारम्भे' किम् । “नह वैतस्मॅिछेोके दक्षिणमिच्छन्ति' ॥ ३९३९ । सत्य प्रश्रे (८-१-३२) । सत्ययुक्त तिडन्त नानुदात्त प्रश्रे । सत्य भोक्ष्यसे । 'प्रश्रे' किम् । ‘सत्य मिद्वा उ त वयमिन्द्र स्तवाम ' ॥ ३९४० । अङ्गाप्रातिलोम्ये (८-१-३३) । अङ्गेत्यनेनन युक्त तडन्त नानुदात्तम् । अङ्ग कुरु । “ अप्रातिलोम्ये' किम् । “ अङ्ग कूजसि वृषल इदानी इज्ञास्यसि जाल्म' । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ।॥ ३९४१ । हि च (८-१-३४) । हियुक्त तिङन्त नानुदात्तम् । “आ हि ष्मा याति' । आ हि रुहन्तम्' ॥ ३९४२ । छन्दस्यनेकमपि साकाङ्कम् (८-१ ३५) । हीत्यनेन युक्त साकाङ्कमनेकमपि नानुदात्तम् । “अनृत हि मत्तो वदति ' । 'पाप्मा न चैन पुनाति' । तिडन्तद्वयमपि न निहन्यते ॥ ३०४३ । यावद्यथाभ्याम् (८-१-३६) । आभ्या योगे तिडन्तं नानुदात्तम् । यावद्भदुद्धे 'चित्कण्व यथा मावतम्' ।। ३९४४ । पूजाया नानन्तरम् (८-१-३७) । यावद्यथाभ्यां युक्तमनन्तरं तिडन्तं पूजाया नानुदात्तम् । यावत्पचवात शोभनम् । यथा पचति शोभनम् । “पूजायाम्' किम् । यावद्रुझे ! “अनन्तरम्’ किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषि ध्यते ॥ ३९४५ । उपसर्गव्यपेत च (८-१-३८) । पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधा नार्थं वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचवात शोभनम् ॥ ३९४६ । तुपश्यपश्यताहैः पूजायाम् (८-१-३९) । एभिर्युक्त तिडन्त न निहन्यते पूजायाम् । आदहं खधामनु पुर्नर्गर्भत्वमरिरे' ॥ ३९४७ । अहो च (८-१४०) । एतद्योगे नानुदात्त पूजायाम् । अहो देवदत्त पचति शोभनम् ॥ ३९४८ । शेषे विभाषा (८-१-४१) । अहो इत्यनेन युचक तिङन्त वानुदात्त पूजायाम् । अहो कट करिष्यति ॥ ३९४९ । पुरा च परीप्सायाम् (८-१-४२) । पुरेत्यनेन युक्त वानुदात्त त्वरायाम् । अधीष्व माणवक पुरा विद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः । “परीप्सायाम्' किम् । न त स्म पुराधीयते । चिरातीतेऽत्र पुरा ॥ ३९५० । नन्वित्यनुझैषणायाम् (८-१ ४३) । नन्वित्यनेन युक्तं तिडन्तं नानुदात्तमनुज्ञाविषयप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अनु-' इति किम् । अकार्षीः कट त्वम्। ननु करोमि । पृष्टप्रतिवचनमेतम् ॥ ३९५१ । कि

क्रियाप्रश्रेऽनुपसर्गमप्रतिषिद्धम् (८-१-४४) । क्रियाप्रश्रे वर्तमानेन किंशब्देन युक्तं तिङन्त
'७६४
सिद्धान्तकौमुद्याम्

नानुदात्तम् । कि द्विजः पचत्याहोखिद्भच्छति । ‘क्रिया-' इति किम् । साधनप्रश्रे मा भूत् । भक्त पचत्यपूपान्वा । 'प्रश्रे' किम् । किं पठति । “क्षेपोऽयम् । “अनुपसर्गम्’ किम् । केि प्रपचति उत प्रकरोति । “अप्रतिषिद्धम्’ किम् । कि कि द्विजो न पचति ॥ ३९५२ । लोपे विभाषा (८-१-४५) । किमोऽप्रयोग उक्त वा । देवदत्तः पचत्याहोखित्पठति ॥ ३९५३ । एहिमन्ये प्रहासे लट् (८-१-४६ । एहिमन्य इत्यनेन युक्त लडन्त नानुदात्त कीडायाम् । एहि मन्ये भक्त भोक्ष्यसे नहिभोक्ष्यसे भुक्त तत्त्वतिथिभि । 'प्रहासे' किम् । एहि मन्यसे ओदनं भोक्ष्य इति सुष्ठु मन्यसे । गल्यथैलोटा लट्-' (सू ३९५८) इत्यनेनैव सिद्धे नियमार्थो ऽयमारम्भः । एहिमन्येयुक्त प्रहास एव नान्यत्र । 'एहि मन्यसे ओदन भोक्ष्ये' ॥ ३९५४ । जात्वपूर्वम् (८-१-४७) । अविद्यमानपूर्व यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । “अपूर्वम्’ किम् । कट जातु करिष्यसि ॥ ३९५५ । किवृत्त च विदुत्तरम् (८-१-४८) । अविद्यमानपूर्व विदुत्तर यत्किवृत्त तेन युक्तं तिङन्त नानुदात्तम् । विभक्त्यन्त डतरडतमान्त किमो रूपं केिवृत्तम् । कश्चिद्भङ्गे । कतरश्चित् । कतमश्चिट्टा । “चिदुत्तरम् किम् । को भुङ्के । अपूर्वमित्येव । रामः किंचित्पठति ॥ ३९५६ । आहो उताहो चानन्तरम् (८-१-४९) । आहो उताहो इत्याम्या अपूर्वाभ्याम् युक्त तिडन्तं नानुदात्तम् । आहो उताहो। वा भुङ्गे । अनन्तरमित्येव । शेषे विभाषा वक्ष्यति । “ अपूर्व-' इति किम् । दिव आहो भुझे ॥ ३९५७ । शेषे विभाषा (८-१-५०) । आभ्या युतं व्यवहित तिडन्त वानुदात्तम् । आहो देवः पचति ॥ ३९५८ । गत्यर्थलोटा लण्न चेत्कारक सर्वान्यत् (८-१-५१) । गत्यर्थाना लोटा युक्तं तिङन्त नानुदात्तम् । यत्रैव कारके लोट् तत्रैव लडपि चेत् । आगच्छ देव प्राम द्रक्ष्यसि । उह्यन्तां देवदत्तेन शालय । रामेण भोक्ष्यन्ते । “गत्यर्थ-' किम् । पचव देव ओदनं भोक्ष्यसेऽन्नम् । “लोटा' किम् । आगच्छेर्देव ग्राम द्रक्ष्यस्येनम् । “लट्’ किम् । आगच्छ देव देव प्राम पश्यस्येनम् । “न चेत्’ इति किम् । आगच्छ देव प्रामं पिता ते ओदन भोक्ष्यते । “सर्वम्’ किम् । आगच्छ देव ग्रामं त्वं चाह च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यछोडन्तस्य कारकं तचान्यच लडन्तेनोच्यते ॥ ३९५९ । लोट् च (८-१-५२)। लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । ‘गत्यर्थ-' इति किम्। पच देवौदनं भुडक्ष्वैनम्।‘लोट्’ किम् । आगच्छदेव ग्राम पश्यसि । न चेत्कारक सर्वान्य दित्येव । आगच्छ देव ग्रामं पश्यत्वेन रामः । सर्वग्रहणात्विह स्यादेव । आगच्छ देव ग्राम त्वं चाह च पश्याव। योगविभाग उत्तरार्थः ॥ ३९६० । विभाषितं सोपसर्गमनुत्तमम् (८-१-५३) । लोडन्त गाख्यथलाटा युक्त तडन्त वानुदात्तम् । आगच्छ दव प्राम प्रावंश । “ सोपसर्गम्' किम् । आगच्छ देव ग्राम पश्य । “अनुत्तमम्' किम् । आगच्छानि देव ग्रामं प्रविशानि ॥ ३९६१ । हन्त च (८ १-५४) । हन्तेत्यनेन युक्तमनुत्तम लोडन्त वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । ‘निपातैर्यद्यदि-' (सू ३९३७) इति निघातप्रतिषेध । ‘अनुत्तमम्’ किम् । हन्त प्रभुञ्जावहै ॥ ३९६२ । आम एकान्तरमामन्त्रितमनन्तिकें (८-१-५५) । आमः परमेकपदान्त रितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त ३ । “एकान्तरम्’ किम् । आम्प्रपचसि

देवदत्त३ ।‘आमन्त्रितम्'किम्। आम्पचति देवदत्तः । ‘अनन्तिके' किम्। आम्पचसि देवदत्त ॥
'७६५
स्वरप्रकरणम् ।

३९६३ । यद्धितुपर छन्दसि (८-१-५६) । तिडन्त नानुदात्तम् । ‘उदसृजो यदङ्गिर' । उशन्ति हि' । आख्याख्यामि तु ते । 'निपातैर्यत्-' (सू ३९३७) इति 'हि च' (सू ३९४१) इति 'तुपश्य-' (सू ३९४६) इति च सिद्धे नियमार्थमेदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाय खारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोहावेति लोडन्तख्य निघातो भवति ॥ ३९६४ । चनचिदिवगोत्रादितद्धितात्रेडितेष्वगते’ (८ १-५७) । एषु षट्सु परतस्तिडन्त नानुदात्तम् । देव पचति चन । देव. पचति चिन् । देवः पचतीव । देवः पचति गोत्रम् । देव पचतिकल्पम् । देव. पचतिपचति । “ अगते.' किम् । देव. प्रपचति चन ॥ ३९६५ । चादिषु च (८१-५८) । चवाहाहैवषु परषु तिङन्त नानुदात्तम् । देवः पञ्चति च खादति च । अगतेरित्येव । देव' प्रपचति च प्रखादति च । प्रथमख्य “चवायोगे-' (सू ३९६६) इति निघात. प्रतिषिध्यते द्वितीय तु निहन्यत एव ॥ ३९६६ । चवायोगे प्रथमा (८-१-५९) । चवेत्याभ्यां योगे प्रथमा तिड़िभक्तिननुदात्ता । गाश्च चारयति वीणा वा वादयति । 'इतो वा सातिमीमहे ' । उत्तरवाक्ययोरनुषञ्जनीयतिडन्तापेक्षयेय प्राथमिकी । 'योगे' किम् । पूर्व भूतयोरपि योगेऽनिघातार्थम् । प्रथमाग्रहण द्वितीयादेस्तिडन्तस्य मा भूत् ॥ ३९६७ । हेति क्षियायाम् (८-१-६०) । हयुक्ता प्रथमा तिड़िभक्तिनांनुदात्ता धर्मव्यतिक्रमे । स्वयं ह रथेन याति ३ । उपाध्याय पदाति गमयति । 'क्षियाशी –’ (सू ३६२३) इति प्लुतः ॥ ३९६८ । अहेति विनियोगे च (८-१-६१) । अहयुक्ता प्रथमा तिड्भिक्तिर्नानुदात्ता नानाप्रयोजने नियोगे क्षियाया च । त्वमह ग्रामं गच्छ । त्वमह रथेनारण्य गच्छ । क्षियायां स्वयमह रथेन याति३ । उपाध्याय पदाति नयति ॥ ३९६९ । चाहलोप एवेत्यवधारणम् (८-१-६२) । 'च' 'अह एतयोलॉपे प्रथमा तिभिक्तिर्नानुदात्ता । देव एव ग्राम गच्छतु । देव एवारण्य गच्छतु । ग्राममरण्य च गच्छत्वित्यथै. । देव एव प्राम गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवल मरण्य केवल गच्छत्वित्यर्थः । इहाहलोपः स च केवलार्थ । “ अवधारणम्’ किम् । देव केव भोक्ष्यसे । न कचिदित्यर्थः । अनवक्लप्तावेवकारः ॥ ३९७० । चवादिलोपे विभाषा (८-१-६३) चवाहाहैवाना लोपे प्रथमा तिट्टिभक्तिर्नानुदात्ता । चलेोपे । 'इन्द्र वाजेषु नोऽव' । शुका व्रीह्यो भवन्ति । श्वता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजत । यवैर्यजेत ॥ ३९७१ । वैवावेति च छन्दसि (८-१-६४) । 'अहवै देवानामासीतू ' । “अय वाव हस्त आसीत्' ॥ ३९७२ । एकान्याभ्यां समर्थाभ्याम् (८-१-६५) । आभ्या युक्ता प्रथमा तिड़ि भक्तिननुदात्ता छन्दसि । “अजामेका जिन्वति ' । “प्रजामेका रक्षति' । तयोरन्यः पिप्पल स्वाद्वत्ति' । 'समर्थाभ्याम्' किम् । एको देवानुपातिष्ठत् । एक इात सङ्खयापर नान्यार्थम् ॥ ३९७३ । यदृत्तान्नित्यम् (८-१-६६) । यद्धृत्तात् पर तिडन्त नानुदात्तम् । यत्र पदे यच्छब्दः तद्यदृत्त यो भुङ्गे । यदद्रयङ्कायुर्वाति। अत्र 'व्यवहिते कार्यमिष्यते' ॥ ३९७४ । पूजनात्पूजित मनुदात्त काष्ठादिभ्य (८-१-६७) । पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः मलोपश्च वक्तव्य.' (वा ४७३५) । दारुणाध्यापक । अज्ञाताध्यापक । समासान्तोदात्त त्वापवादः । “एतत्समास इष्यते' । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव

पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकम् “अत्र प्रकरणे पञ्चमी
'७६६
सिद्धान्तकौमुद्याम्

निर्देशेऽपि नानन्तर्यमाश्रीयते' इति ॥ ३९७५। सगतिरपि तिङ् (८-१-६८)। पूजनेभ्यः काष्ठादि भ्यस्तिडन्त पूजितमनुदात्तम् । यत्काष्ठ प्रपचति । ‘तिड्डतिड' (सू ३९३५) इति निघातस्य निपातैर्यत्’ (सू ३९३७) इति निषेधे प्राप्त विधिरयम् । सगतिग्रहणाच गतिरपि निहन्यते । गतिग्रहणे उपसर्गग्रहणमिष्यते'(वा ४७३२) । नेह । यत्काष्ठ शुष्कीकरोति ॥ ३९७६ । कुत्सन च सुग्यगोत्रादौ (८-१-६९) । कुत्सने च सुबन्ते परे सगतिरगतिरपि तिडनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । “कुत्सने' किम् । प्रपचति शोभनम् । “सुपि' किम् । पचति श्रिाति । “ अगोत्रादौ' किम् । पचति गोत्रम् । “क्रियाकुत्सन इति वाच्यम्’ (वा ४७३९) । कर्तुः कुत्सनेन मा भूत् । पचति पूतिर्देवदत्तः । “पूतिश्चानुबन्ध इति वाच्यम्' (वा ४७४१) । तेनाय चकारानुबन्धत्वादन्तोदात्त । “वा बह्वर्थमनुदात्तमिति वाच्यम्’ (वा ४७४२) । पचान्तिपूति ॥ ३९७७ । गतिर्गतौ (८-१-७०) । अनुदात्त । अभ्युद्धरति । 'गतिः’ किम् । दत्त पचति । 'गतौ' किम् । “आमन्द्ररिन्द्र हरिभिर्याहि मयूरंरोमभि' ॥ ३९७८ । तिडि चोदात्तवति (८-१-७१) । गतिरनुदात्तः । यत्प्रपचति । तिङ्गहणमुदात्तवतः पारमाणाथम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्त प्रलेयव गतिस्तत्र धातावेवोदात्तवति स्यात्प्रत्यय न स्यात् । उदात्तवति ? किम् । प्रपञ्चति ।

इति तिङन्तस्वराः ।

अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते –“अन्निमीळे' इति प्रथमर्के । तत्रा मिशब्दोऽव्युत्पत्तिपक्षे ‘फिष-' (फिट् १) इत्यन्तोदात्त इति माधवः । वसुतुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम् अमि पूर्व.' (सू १९४) इत्येकादेशस्तु एकादेश उदात्तन-' (सू ३६५८) इत्युदात्त । ईळे । ‘तिड्डतिड:’ (सू ३९३५) इति निघातः । सहिताया तु * उदात्तादनुदात्तस्य-' (सू ३६६०) इतीकारः स्वरितः । “स्वरिता त्सहितायाम्--' (सू ३६६८) इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुति । पुरःशब्दाऽन्ता दात्त. ‘पूर्वाधरावराणाम्-' (१९७५) इत्यसिप्रत्ययस्वरात् । हितशब्दोऽपि धाओो निष्ठायाम् दधातेर्हि.' (सू ३०७६) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्त । “पुरोऽव्ययम्' (सू ७६८) इति गतिसज्ञाया “कुगति-' (सू ७६१) इति समास समासान्तोदात्ते “तत्पुरुषे तुल्यार्थ (सू ३७३६) इत्यव्ययपूर्वपदप्रकृतिस्वर 'गतिकारकोपपदात्कृत्' (सू ३८७३) इति कृदुत्तरपद प्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्त ‘गतिरनन्तर' (सू ३७८३) इति पूर्वपदप्रकृ तिस्वरः । पुर-शब्दोकारस्य संहिताया प्रचये प्राप्त “उदात्तस्वरितपरस्य सन्नतरः’ (सू ३६६९) इत्यनुदात्ततरः । यज्ञस्य । नड: प्रत्ययस्वरः । विभक्तः सुरत्वादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृति स्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो ‘नविषयस्य’ (फिट् २६) इत्याद्युदात्त । रन्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तो दात्त । तमपःांपत्वादनुदात्तत्व स्वरितप्रचयाविल्यादि यथाशास्रमुन्नेयम् ॥ इति स्वरप्रकरणम् ।

             इत्थं वैदिकशब्दानां दिङमात्रमिह दर्शितम् ।
तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥
॥ श्रीरस्तु ॥
॥ वैयाकरणसिद्धान्तकौमुदी ॥
अथ लिङ्गानुशासनप्रकरणम् ।

१. “लिङ्गम्' ॥ २. “स्त्री' । अधिकारसूत्रे एते ॥ ३ “ऋकारान्ता मातृदुहितृतः स्वसृयातृननान्दर.' । ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गा ” । स्वस्रादिपञ्चकस्येव डीनिषेधेन कत्रत्यादेडींपेकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योत्रिचतुरो ऋउदन्तत्वाभावात् ॥ ४. * अन्यूप्रत्ययान्ता धातु :’ । अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातु त्रिया स्यात् । अवनि. । चमू । 'प्रत्यग्रहणम्’ किम् । देवयतेः किम् ऊठ् चू । विशेष्य लिङ्ग ॥ ५. ‘अशनिभरण्यरणय. पुंसि च' । इयमय वाशनि ॥ ६ “मिन्यन्तः' । मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रिया स्यात् । भूमिः । ग्लानिः ॥ ७. “वह्निवृष्ण्यन्नयः पुसि' । पूर्वस्या पवाद ।। ८. 'श्रोणियोन्यूर्मयः पुसि च' । इयमय वा श्रेणिः ॥ ९. ‘क्तिन्नन्त.’ । स्पष्टम् । कृतिरित्यादि ॥ १०. *ईकारान्तश्च' । ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः । ईबन्तश्च स्त्रिया स्यात् देवी कुरुचरीत्यादि ॥ ११. “ऊडाबन्तश्च' । कुरू. । विद्या ॥ १२. 'टवन्तमेकाक्षरम्'। श्रीः । भूः । 'एकाक्षरम्' किम् । पृथुश्रीः ॥ १३. 'विशत्यादिरानवते.' । इय विशतिः । त्रिशत् । चत्वारिशत् । पञ्चाशत् । षष्टि. । सप्ततिः । अशीति । नवति ॥ १४. 'दुन्दुभि रक्षषु ' । इय दुन्दुभिः । “अक्षेषु' किम् । अय दुन्दुभिर्वाद्यविशेषेोऽसुरो वेल्यर्थ ॥ १५ नाभिरक्षत्रिये' । इय नाभिः ॥ १६.'उभावप्यन्यत्र पुसि' । दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्त । नाभि. क्षत्रियः । कथ तर्हि 'समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः इति भारवि । उच्यते । दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुसक बोध्यम् । वस्तुतस्तु “लिङ्गमशिघ्यं लोकाश्रयत्वालिङ्गस्य' इति भाष्यात्पुंस्त्वमपीह साधु । अत एव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रियोः पुमान् ' । “द्वयो. प्राणिप्रतीके स्यात्स्त्रिया कस्तूरिकामदे इति मेदिनी । रभसोऽप्याह-“मुख्यराट्क्षत्रिये नाभिः पुसि प्राण्यङ्गके द्वयोः । चकमध्ये प्रधाने च स्त्रिया कस्तूरिकामद’ इति । एवमेवविधेऽन्यत्रापि बोध्यम् ॥ १७. 'तलन्त.' । अय त्रिया स्यात् । शुकृस्य भावः शुलता । ब्राह्मणस्य कम ब्राह्मणता । प्रामस्य समूह ग्रामता । देव एव देवता ॥ १८. “भूमिविद्युत्सरिछतावनिताभिधानानि' । भूमिभूः । विद्यु त्सौदामिनी । सरिन्निन्नगा । लता वल्ली । वनिता योषित् १९. 'यादा नपुसकम्' । याद ३शब्दः सरिद्वाचकोऽपि क्रीब स्यात् ॥ २०. “भाःखुक्स्रग्दिगुष्णिगुपानहः’ । एत त्रया स्युः ।

'७६८
सिद्धान्तकौमुद्याम्

इय भा: इत्याद ।॥ २१ “ स्थूणेोणें नपुसके चव' । एते त्रियां कीबे च स्तः । स्थूणा-स्थूणम् । ऊर्णा-ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम ॥ २२. “गृहशशाभ्यां कृीबे' । नियमार्थमिदम् । गृहशशपूर्वे स्थूणेोणें यथासङ्खय नपुसके स्त । गृहस्थूणम् । शशोर्ण शशलोमनि' इत्यमर ॥ २३. 'प्रावृट्वपुट्रुट्तृट्वट्त्विषः । एते त्रिया स्युः । २४. ‘दर्विविदिवेदिखनिशान्त्यश्रिवेशिकृष्योषधिकट्यङ्गुलय ’ । एते त्रियां स्युः । पक्षे डीप् । दर्वी-दर्विरित्यादि ।। २५ ‘तिथिनाडिरुविवीचिनालिधूलिकेकिकेलिच्छविनीविरात्र्यादय । एते प्राग्वत् । इय तिथिरित्यादि । अमरस्त्वाह—‘तिथयो द्वयो ? इति । तथा च भारविः– तस्य भुवि बहुतिथास्तिथयः’ इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च–“निखिलां निशि पौर्णिमातिथीन्' इति ॥ २६ “शष्कुलिराजिकुट्यशनिवर्तिध्रुकुटित्रुटिवलिपङ्कय:’ । एते ऽपि स्त्रियां स्यु. । इय शष्कुलिः ॥ २७ . 'प्रतिपदापद्विपत्सपच्छरत्संसत्परिषदुष सवित्क्षुत्पुन्मु त्समिधः' । इय प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ॥ २८. आशी धूपूगद्वरः' । इयमाशीरित्यादि ॥ २९. 'अप्सुमनस्समासिकतावर्षाणा बहुत्व चव ' । अबादीना पञ्चाना स्त्रीत्व स्याद्वहुत्व च । आप इमा । “त्रियः सुमनसः पुष्पम्' । “सुमना मालती जाति देववाची तु पुस्येव । “सुपर्वाण. सुमनस.' । बहुत्व प्रायिकम् । 'एका च सिकता तैलदाने ऽसमर्था' इत्यर्थवत्सूत्रे भाष्यप्रयोगात् । “समांसमा विजायते' (सू १८१३) इत्यत्र 'समाया समायाम्' इति भाष्याच । 'विभाषा घ्राधेट्’(सू २३७६) इति सूत्रे ‘आघ्रासाता सुमनसौ' इति वृत्तिव्याख्याया हरदत्तोऽप्येवम् ॥ ३०. ‘स्रक्त्वग्ज्योग्वाग्यवागूनौस्फिच.' । इय स्रक्त्वक्ज्योक् वाक्यवागूः नौ स्फिक् ॥ ३१. ‘तृटिसीमासम्बध्या ' । ॥ ३२ चुष्टि इय तृटिः सीमासबध्या वेणिखार्यश्च' । स्पष्टम् ॥ ३३. *ताराधारराज्योत्स्नादयश्च ' । 'शलाका त्रिया निलयम्' । नित्यग्रहणमन्येषा कचिद्यभिचारं ज्ञापयति ॥ इति स्त्र्यधिकारः ॥ ३४ “पुमान्’ । अधिकारोऽयम् ।। ३५. “घञ्जबन्त : । पाकः । त्याग । करः । गर. । भावार्थ एवेदम् । नपुसकत्वविशिष्ट भावे क्तल्युड्भ्या स्त्रीत्वविशिष्ट तु क्तिन्नादिभिबाँधेन परिशेषात् । कर्मादौ तु घञ्जाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम्–“सम्बन्धमनुवर्ति ष्यते' इति ॥ ३६. “घाजन्तश्च' । विस्तरः । गोचरः । चयः । जयः इत्यादि ॥ ३७ भयलिङ्गभगपदानि नपुसके' । एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् । ३८ 'नडन्तः' । नङ्प्रत्ययान्तः पुसि स्यात् । यज्ञ । यदन्नः ॥ ३९. 'याच्या स्त्रियाम् ' । पूर्वस्यापवादः ॥ ४०. “कन्यन्ता घु ' । किप्रत्ययान्तो घुः पुसि स्यात् । आधि । निधिः । उदधि । “क्यन्तः ’ किम् । दानम् । “घुः’ किम् । जज्ञिबजम् ॥ ४१ . “इषुधिः स्त्री च ' । इषुधिशब्दः स्त्रिया पुंसि चव । पूर्वस्यापवादः ।। ४२. “देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्त स्तनभुजकण्ठखङ्गशरपङ्काभिधानानि ' । एतानि पुसि स्यु । देवाः सुराः । असुरा दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गे नाकः । गिरिः पर्वत । समुद्रोऽब्धि. । नखः कररुहः । केश शिरोरुह । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गळ: । खङ्गः करवालः । शरो मार्गणः । पङ्कः कर्दम इत्यादि ॥ ४३. “त्रिविष्टपत्रिभुवने नपुसके ' । स्पष्टम् । तृतीय विष्टप

त्रिविष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्तऽयमारम्भ ॥ ४४. ‘द्यौः स्त्रियाम्' । द्योदिवो
'७६९
लिङ्गानुशासनप्रकरणम्।

तन्त्रेणोपादानमिदम् इषुबाहू त्रिया च ' । चात्पुंसि ४६ ' बाणकाण्डा नपुसक च' । चात्पुसि । त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवाद अय पुसि तक्षा न च चर्मवर्मादिष्वतिव्याप्ति मन्द्यच्कोऽकर्तरि ' इति नपुसकप्रकरणे वक्ष्यमाणत्वात् । ४८. 'ऋतुपुरुषकपालगुल्फमघाभिधानान पुरुषा नर कपोलो गण्डः । गुल्फ प्रपद मेघो नीरद ४९. ' अभ्र नपुसकम् पूर्वस्यापवाद अय पुस स्यात् । प्रभु इक्षु हनुर्हट्टविलासिन्या नृत्यारम्भे गदे स्त्रियाम् । द्वयो. कपेोलावयवे' इति मेदिनी करेणुरिभ्या स्त्री नेभे' इत्यमर एवजाता यकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषय उक्त च–“लिङ्गशेषविधिव्यपी विशेषेयैद्य बाधित.’ इति । एवमन्यत्रापि ॥ ५१ धनुरज्जुकुडुसरयुतनुरणुप्रियङ्गवः स्त्रियाम् ४७. ७४ पुतालूनि नपुसके' ५४. 'वसु चाथवाच अर्थवाचि' इति किम् । “वसुर्मयूखान्नि धनाधिपेषु ५५. 'मदुमधुसीधुशीधुसानुकमण्डलूनि पुसके च इद मदु ॥ ५६. 'रुत्वन्त ५७ दारुकसेरुजतुवस्तुमस्तूनि नपुसके रुत्वन्त इात पुस्त्वस्यापवाद ! इद दारु ५८. ‘सकतुनपुसक च चात्पुसि । सक्तुः-सक्तु रश्मिदिवसाभिधानानि ' इति वक्ष्यति ततः प्राक एतस्मादक रान्त इत्याधाक्रयत कापध कोपधोऽकारान्तः पुसि स्यात् । स्तबक चबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुसके पूवसूत्रापवाद कण्टकाना कसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कववंस्कपिनाकभाण्डकपिण्डककटकशण्डकपिट तालकफलकपुलाकानि नपुसके च चात्पुस । अय कण्टक इदं कण्टकमित्यादि टोपध टोपधोऽकारान्तः पुसि स्यात् । घट ६४. * किरीटमुकुटललाटवटविट श्रृङ्गाटकराटलोष्टानि नपुसके किरीटमित्यादि कुटकूटकपटकवाटकपटनटनिकटकीट कटान नपुसक च चात्पुस । कुटः । कुटामत्याद ६६. ' णापध पुसि स्यात् । गुण ऋणलवणपर्णतोरणरणोष्णानि नपुसके कार्षापणस्वर्णसुवर्णेत्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च चात्पुसि ॥ ६९. 'थोपध काष्ठपृष्ठसिक्थोक्थानि नपुसके इद काष्ठ मित्यादि । “काष्ठा दिगर्था स्त्रियाम् इमाः काष्ठा ७१. 'तीर्थप्रोथयूथगाथानि नपुसके चात्पुसि । अय तीर्थ इदं तीर्थम् नापध अदन्तः पुसेि ३. “जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशान रन्ननिन्नचिहाने नपुसके' । पूर्वस्यापवाद मानयानाभिधाननलिनपुलिनोद्यानशयन सनस्थानचन्दनालानसम्मानभवनवसनसम्भावनविभावनविमानानि नपुसके च चात्पुसि मानः इद मानम् अदन्तः पुसि । यूपः । दीपः । सपे पापरूपोडुपतल्पशिल्पपुष्पशध्पसमीपान्तरीपा [ण नपुसक इद पापमित्यादि कुत पकुणपद्वीपविटपानि नपुंसके च इद शूर्पमित्यादि स्तम्भः । कुम्भ ७९. 'तलम नपुसकम्' । पूवख्यापवादः । ८० नृम्भ नपुसकं च' ।

७८

७७
'७७०
सिद्धान्तकौमुद्याम्

जुम्भम्-जूम्भः ॥ ८१. *मोपध ' । सोमः । भीम. ॥ ८२ 'रुक्मसिध्मयुग्मेध्मगुल्माध्यात्म कुडुमान नपुसक ' । इद रुक्ममित्यादि ॥ ८३. 'सङ्कामदाडिमकुसुमाश्रमक्षमक्षमहामा द्दामानि नपुसके च' । चात्पुसि । अय सङ्गाम । इद सङ्गामम् ॥ ८४. “योपध' । । समय हयः ॥ ८५ “किसलयहृदयेन्द्रियोत्तरीयाणि नपुसके ' । स्पष्टम् ॥ ८६. “गोमयकषायमलया न्वयाव्ययानि नपुसके व ' । गोमय-गोमयम् ॥ ८७. 'रोपधः' । क्षुरः । अहुरः ॥ ८८ द्वाराग्रस्फारतक्रवकवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्रन्ध्राश्रश्श्वभ्रभीरगभीरकूरविचित्रकेयूरकेदारोदरा जस्रशरीरकन्दरमन्दारपञ्जरजठराजिरवैरवामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्वर शिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्तूकलत्रचित्रमूत्रसूत्रवक्रनेत्रगोत्राडुलित्रभलत्रशस्त्रशास्रवस्रपत्तूपात्र क्षत्ताणि नपुसके' । इद द्वारमित्यादि । ८९. ‘शुक्रमदेवतायाम्' । इद शुक्र रेत ॥ ९० चक्रवज्रान्धकारसारावारपारक्षीरतोमरञ्श्रृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुसके च ' । चात्पुसि । चक्र -चक्रमित्यादि ॥ ९१ “षोपध.' । वृष. । वृक्षः ॥ ९२. * शिरीषशीर्षाम्बरीष पीयूषपुरीषकिल्बिषकल्माषाणि नपुसके ' ॥ ९३. ‘यूषकरीषामिषविषवर्षाणि नपुसके च' । चात्पुसि । अयं यूषः । इद यूषमित्यादि ॥ ९४ * सोपधः' । वत्सः । वायस । महानसः । ९५. ‘पनसबिसबुससाहूसानि नपुसके' ॥ ९६ *चवमसासरसनिर्यासोपवासकापसवासभासकास कांसमांसानि नपुसके च' । इद चमसम् । अय वमस इत्यादि । ९७. “कस चाप्राणिनि ' । कसेोऽस्त्री पानभाजनम्' । प्राणिनि तु कसो नाम कश्चिद्राजा ॥ ९८ “रश्मिदिवसाभि धानानि' । एतानि पुसि स्युः । रश्मिर्मयूख . । दिवसो घस्र. ॥ ९९. 'दीधिति. स्त्रियाम् ' पूर्वस्यापवादः ।। १००. *दिनाहनी नपुसके ' । अयमप्यपवादः ॥ १०१. “मानाभिधानानि' । एतानि पुसि स्युः । कुडव. । प्रस्थः ॥ १०२ 'द्रोणाढकौ नपुसके च' । इद द्रोणम् । अय द्रोणः ॥ १०३. 'खारीमानिके स्त्रियाम्' । इय खारी । इय मानिका ।। १०४ “दाराक्षतला जासूना बहुत्वं च' । इमे दाराः ॥ १०५ 'नाज्यपजनोपपदानि त्रणाङ्गपदानि ' । यथासङ्खय नाङयाद्युपपदानि व्रणादीनि पुंसि स्युः । अय नाडीव्रण. । अपाङ्गः । जनपदः । व्रणादीनामुभय लिङ्गत्वेऽपि कृीबत्वनिवृत्त्यर्थ सूत्रम् ॥ १०६. 'मरुद्भरुत्तरदृत्विजः’ । अय मरुत् ॥ १०७ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुन य.'। एते पुसि स्युः । अयमृषिः । १०८ ‘ध्वजगजमुञ्जपुञ्जाः । एते पुसि ॥ १०९ ‘हस्तकुन्तान्तत्रातवातदूतधूर्तसूतचूतमुहूर्ता .'। एते पुसि । अमरस्तु ‘मुहृतोऽस्त्रियाम्' इत्याह ॥ ११० ‘षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्ड मुण्डपाषण्डशिखण्डाः’ । अयं षण्ड ॥ १११. “वंशाशपुरोडाशा.' । अय वशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् । भावव्याख्यानयोः प्रकरणे 'पैौरोडाशपुरोडाशात्ष्ठन्’ (सू १४४९) इति, विकारप्रकरणे 'व्रीहेः पुरोडाशे' (सू १५२८) इति च निपातनात्प्रकृतसूत्र एव निपात नाद्वा दस्य डत्वम् । 'पुरोडाशभुजामिष्टम्' इति माघ ॥ ११२ “हृदकन्दकुन्दबुडुदशब्दा .'। अय हृदः ॥ ११३.' अर्धपथिमथ्यूभुक्षिस्तम्बनितम्बपूगाः' । अयमर्घः ॥ ११४. ‘पछवपल्वल कफरेफकटाहनिव्यूहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः' । अय पहलव इत्याद । ११५. सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलय ' । एते पुंसि । अय सारथि ।।

इति पुंलिङ्गाधिकारः ।
'७७१
लिङ्गानुशासनप्रकरणम्।

११६. 'नपुसकम्' । अधिकारोऽयम् ॥ ११७ “भाव ल्युडन्त । हसनम् । “भाव' किम् । पचनेोऽनि । इधमत्रश्वन कुठारः ॥ ११८ * निष्ठा च ' । भावे या निष्ठा तदन्त कृीब स्यात् । हसितम् । गीतम् ॥ ११९ “त्वष्यऔौ तद्धितौ ' । शुकृत्वम्-। शाकल्यम् ष्यञ्जः षत्वसामथ्योत्पक्षे स्त्रीत्वम् । चातुर्यम्-चातुरी । सामय्यम्-सामग्री । ओचित्यम् ओचिती ॥ १२०. “कर्मणि च ब्राह्मणादिगुणवचनेभ्य:’ । ब्राह्मणस्य कर्म ब्राह्मण्यम् ॥ १२१ यद्यढग्यगञ्जण्वुञ्छाश्च भावकर्मणि' । एतदन्तानि कृीबानि । “स्तेनाद्यन्नलोपश्च' (सू १७९०) स्तेयम् । ‘सख्युर्य' (सू १७९१) । सख्यम् । 'कपिज्ञात्योढंक्' (सू १७९२) । कापेयम् । पत्यन्तपुरोहितादिभ्यो यक्' (सू १७९३) । आधिपत्यम् । ‘प्राणभृजातिवयोवचनोद्भात्रादि भ्योऽञ्' (सू १७९४) । औष्ट्रम् । “हायनान्तयुवादिभ्योऽणु’ (सू १७९५) । द्वैहायनम् । द्वन्द्वमनोज्ञादिभ्यो वुञ् । पितापुत्रकम् । 'होत्राभ्यश्छ:’ (सू १८००) । अच्छावाकीयम् । अव्ययीभाव’-’ (सू ६५९) । अधिस्त्रि ॥ १२२ 'द्वन्द्वैकत्वम्' । पाणिपादम् ॥ १२३ अभाषायां हमन्ताशाशरावहाररात्र चव ' । स्पष्टम् ॥ १२४ “ अनञ्कर्मधारयस्तत्पुरुष.' । अधिकारोऽयम् ॥ १२५ “अनल्पे छाया' । शरच्छायम् ॥ १२६. 'राजामनुष्यपूर्वा सभा' । इनसभमित्यादि ॥ १२७ . “सुरासेनाच्छायाशालानिशा स्त्रिया च' ॥ १२८. “परवत्' । अन्यस्तत्पुरुष' परवलिङ्गः स्यात् । “रात्राहाहा ' पुसि' (सू ८१४) ॥ १२९ . 'अपथपुण्याह नपुग्मकं ? ॥ १३०. 'सङ्खयापूर्वा रात्रि ' । त्रिरात्रम् । 'सङ्खयापूर्वा ? इति किम् । सर्वरात्र । १३१. * द्विगु स्त्रियां च ' । व्यवस्थया । पञ्चफली । त्रिभुवनम् ॥ १३२ *इसुसन्त ' । हबि. । धनु ॥ १३३ “अर्चिः स्त्रिया च' । इसन्तत्वेऽप्यर्चिः स्त्रिया नपुसके च स्यात् । इयमिदं वार्चिः ॥ १३४ “छदि. स्त्रियामेमच ' । इय छाद । छाद्यतेऽनेनेति छदेश्चुरादिण्यन्तात् अचिंशुचि-' इत्यादिना इस् । 'इस्मन्' इत्यादिना हस्व' । “पटल छांदः' इत्यमरः । तत्र पटलसाहचर्याच्छदिष. क्रुीबतां वदन्तोऽमरव्याख्यातार उपक्ष्या ॥ १३५ . “मुखनयनलेोहबन मासरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि'। एतेषामभिधायकानि कृीबे स्युः। मुखमाननम् । नयन लोचनम् । लोह कालम् । वन गहनम् । मासमामिषम् । रुधिरं रक्तम् । कार्मुक शरास नम् । विवर बिलम् । जल वारि । हल लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् । अस्या पवादानाह त्रिसूत्र्या ॥ १३६. ‘सीरार्थदना पुसि' ॥ १३७ वक्रनेत्रारण्यगाण्डीवानि पुसि च' । वक्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ॥ १३८ . “अटवी त्रियाम्' ॥ १३९. “लोपध' । कुलम्-कृलम् । स्थलम् ॥ . 'तूलोपलतालकुसूलतरल १४० कम्बलदेवलवृषलाः पुसि' । अय तूल ॥ १४१ * शीलमूलमङ्गलसालकमलतलमुसलकुण्डल पललमृणालवालबालनिगलपलालविडालखिलशूला पुसि च' । चात्कृीबे । इद शीलमित्यादि । १४२ . * शतादिः सङ्गया' । शतम् । सहस्रम् । “शतादि.’ इति किम् । एको द्वौ बहवः । सङ्खया' इति किम् । शतश्श्रृङ्गो नाम पर्वतः ॥ १४३. “शतायुतप्रयुताः पुंसि च' । अय शतः । इद शतमित्यादि ॥ १४४ “लक्षा कोटिः त्रियाम्' । इय लक्षा । इय कोटि । “वा लक्षा नियुत च तत्' इत्यमराहीबेऽपि लक्षम् । १४५. “शङ्कः पुंसि' । सहस्रः कचित् । अयं

सहस्रः । इद सहस्रम् ॥ १४६. 'मन्द्यच्कोऽकर्तरि' । मन्प्रत्ययान्ता व्यचकः काबः स्यान्न तु
'७७२
सिद्धान्तकौमुद्याम्

म कर्तरि । वर्म । चर्म । “ द्यच्क' किम् । अणिमा । महिमा । “ अकर्तरि' किम् । ददाति इति दामा ॥ १४७. *ब्रह्मन्पुंसि च' । अय ब्रह्मा । इदं ब्रह्म ॥ १४८ “नामरोमणी नपुसके' । मन्द्यच्क'-' इत्यस्याय प्रपञ्चः ॥ १४९. * असन्तो ह्यच्क । यशः । मन. । तपः । “ द्यच्क’ किम् । चन्द्रमा ॥ १५० “ अप्सरा. स्त्रियाम्' । एता अप्सरस । प्रायेणाय बहुवचनान्तः ॥ १५१ “त्रान्तः' । पत्तूम् । छत्तूम् ॥ 'यात्रामात्राभस्रादष्ट्रावरत्राः स्त्रियामेव' ॥ १५२ १५३. * भृत्रामित्रछात्तूपुत्रमन्त्रवृत्र मेढ़ेोष्टाः पुसि' । अय भृत्रः । न मित्रममित्र . । ' तस्य मित्राण्यमित्रास्ते' इति माघ. । “ख्याताममित्रौ मित्रे च' इति च । यतु 'द्विषोऽमित्रे' (सू ३१११) इति सूत्रे हरदत्तेनोक्तम्-* अमेद्वेिषदित्यौणादिक इत्रञ्च् । अमैरमित्र मित्रस्य व्यथ येत्’ इत्यादौ मध्योदात्तस्तु चिन्त्यः । नञ्समासऽप्यवम् । परवलिङ्गतापि स्यादिति तु तत्र दोषान्तरम्' इति, तत्प्रकृतसूत्रापर्यालोचनमूलकम्। खरदोषोद्रावनमपि ‘नओ जरमरमित्रमृताः (सू ३८५०) इति षाष्ठसूत्रास्मरणमूलकमिति दिक् ॥ १५४. 'पत्रपात्रपवित्रसूत्रच्छत्रा पुसि च' ॥ १५५. “बलकुसुमशुल्बयुद्धपत्तनरणाभिधानानि' । बल वीर्यम् । १५६. * पद्मकमला त्पलानि पुसि च ' । पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह वा पुसि पद्म नलिनम्' इति । एव च “अर्धचदिसूत्रे तु जलजे पद्म नपुसकमेव' इति वृत्तिग्रन्थो मतान्तरेण ज्ञेय ॥ १५७ . * आहवसङ्गमौ पुंसि ' ।। १५८ “ आजिः स्त्रियामेव' ॥ १५९. “फलजातिः' । फलजातिवाचिशब्दो नपुंसकं स्यात् । आमलकम् । आम्रम् ।। १६ वृक्षजातिः’ । स्त्रियामेव कचिदेवेदम् । हरीतकी ।। १६१. 'वियज्जगत्सकृत्शकन्पृषच्छकृद्य कृदुदश्वितः ' । एते कृीबाः स्यु. ॥ १६२ “नवनीतावतानृतामृतनिमित्तवित्तचित्तपित्तत्रतरजत वृत्तपलितानि' ॥ १६३ . ‘श्राद्धकुलिशदैवपीठकुण्डाङ्गदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि' । एतानि कृीबे स्युः ॥ १६४. “दैव पुंसि च' । दैवम्-दैवः ॥ १६५ “धान्याज्यसस्यरूप्यपण्य वण्र्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहम्र्यंतूर्यसैन्यानि ' । इद् धान्यमित्यादि ॥ १६६. 'द्वन्द्वबर्हदुःखबडिशपिच्छाबम्बकुटुम्बकवचवरशरबृन्दारकाणि '॥ १६७. 'अक्षमिन्द्रिये इन्द्रिये' किम् । रथाङ्गादौ मा भूत् ।

इति नपुंसकाधिकारः ।

१६८. “स्त्रीपुसयोः' । अधिकारोऽयम् ॥ १६९ . “गोमणियष्टिमुष्टिपाटलिवस्तिशाल्म लित्रटेिमसिमरीचय ' । इयमय वा ग ॥ १७०. 'मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणव ' । इयमय वा मृत्युः ॥ १७१. 'गुणवचनमुकारान्त नपुसक च ' । त्रलिङ्गमित्यर्थ । पटु-पटु पट ॥ १७२ अपल्याथैतद्धिते' । औपगवः-औपगवी ॥

इति स्त्रीपुंसाधिकारः ।

१७३ . 'पुनपुसकयो.’ । अधिकारोऽयम् ॥ १७४ “घृतभूतमुस्तक्ष्वेलितेरावत पुस्तकबुस्तलोहिताः’ । अय घृतः । इद घृतम् ॥ १७५ * श्रृङ्गार्धनिदाघेोद्यमशल्यदृढाः' । अय श्रृङ्गः । इद श्रृङ्गम् ॥ १७६. 'व्रजकुञ्जकुथकूर्वप्रस्थदर्पमर्धर्चदर्भपुच्छाः ' । अय ब्रजः । इद व्रजम् ॥ १७७ ' कबन्धौषधायुधान्ताः’ । स्पष्टम् ॥ १७८. “दण्डमण्डखण्डशवसैन्धवपाश्च

काशकुशकाशाङ्कशकुलिशाः' । एत पुनपुसकयाः स्यु । “कुशो रामसुते दर्भ योक्रे द्वीपे कुश
'७७३
लिङ्गानुशासनप्रकरणम्।

जले' इति विश्वः । शलाकावाची तु त्रियाम् । तथा च ‘जानपद-' (सू५००) आदिसूत्रे णायेविकार डीषि । कुशी । दारुणि तु टाप् “कुशा वानस्पल्याः स्थ ता मा यात' इति श्रुतिः । अतः कृकमि-' (सू १६०) इति सूत्रे 'कुशाकणfषु' इति प्रयोगश्च । व्याससूत्र च–“हानौ तूपायनशब्दशषत्वात्कुशाच्छन्दः’ इति । तत्र शारीरकभाष्येऽप्येवम् । एव च श्रुतिसूत्रभाष्या णामकवाक्यत्वे स्थित आच्छन्द इत्याड़प्रश्लेषादिपरो भामतीग्रन्थः प्रोढिवादमात्रपर इति विभावनीय बहुश्रुतैः ॥ १७९ 'गृहमेहदेहपट्टपटहाष्टापदाम्बुढककुदाश्च' ॥

इति पुंनपुंसकाधिकार ।

१८० “ अवशिष्टलिङ्गम् ' ॥ १८१. अव्यय कातयुष्मदस्मद ’ ॥ १८२. * ध्णान्ता सङ्कया' । शिष्टा परवत् एक पुरुषः । एका स्री । एक कुलम् ॥ १८३ “गुणवचन च । शुछ पट । शुक्रा पटी । शुक्र वस्रम् ॥ १८८. 'कृत्याश्च' ॥ १८५ * करणाधिकरणयोल्युट्'। १८६. सर्वादीनि सर्वेनामानि ' । स्पष्टार्थेय त्रिसूत्री ॥

इति लिङ्गानुशासनप्रकरणम् ।
॥ इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी समाप्ता ॥
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१३२
॥ श्रीरस्तु ॥
॥ अकाराद्यनुक्रमेण कौमुद्युत्तरार्धगतसूत्रसूचिका ॥

सूत्रम् पार्श्वम् पार्श्वम् २१७६ अजादेर्द्धितीयस्य (६-१-२) १ ३१८६ अकर्तरि च कारके०(३-३-१९) ६६८ || २८७६ अजित्रज्योश्च (७-३-६०) २६९३ अकर्मकाच (१-३-२६) ४०२ || २२९२ अजेव्यैघञ्पोः (२-४-५६) अकर्मकाच (१-३-३५) ४०७ || २६१४ अज्झनगमां सनि (६-४-१६) ३२९ अकर्मकाच (१-३-४५) ३०४७ अञ्चेः पूजायाम् (७-२-५३) ५४० ३८६४ अकर्मधारये० (६-२-१३०) ७५७ || ३७१६ अश्वेश्छन्दस्यसर्व०(६-१-१७०)७४७ २२९८ अकृत्सार्वधातुक० (७-४-२५) ७६ | ३०२४ अञ्चोऽनपादाने (८ २ ४८) ५३५ ३८०७ अके जीविकार्थे (६-२-७३) ७५३ |२५४६ अखेः सिचि (७-२-७१) २७१ ३२४७ अक्षेषु ग्लहः (३-३-७०) ६८० २४७६ अङ्गाग्र्यगालवयोः (७-३-९९) २०९ २३३८ अक्षेोऽन्यतरस्याम् (३-१-७५) १०७ | २७५४ अणावकर्मकाचित्त०(१३-८८) ४२७ ३२५६ अगारैकदेशे प्रघण ०(३-३-७९)६८२ | ३८०९ अणि नियुक्त (६-२-७५) ७५४ ३६११ अमीत्प्रेषणे परस्य च(८-२९२)७३६ | ३१८१ अण्कर्मणि च (३-३-१२) ६६६ ३००१ अझैौ च' (३-२-९१) ३२१९ अणिनुणः (५-४-१५) ६७५ २८९२ अग्रौ परिचाय्येोप०(३-१ १३१)४९३ । २२४८ अत आदेः (७-४-७० ३४६२ अग्राद्यत् (४-४-११६) ७२६ | २४६७ अत उत्सार्वधातुके (६-४-११०)२०६ ३५५३ अडितश्च (६-४-१०३) ७३१ || २२८२ अत उपधायाः (७-२-११६) ६ ३५२२ अङ्ग इत्यादौ च (६-१-११९) ७२९ | २२६० अत एकहल्मध्ये (६-४ १२०) ४९ ३६१५ अङ्गयुक्त तिडाकाङ्कम्(८ २-९६)७३६ || ३९२५ अतेरकृत्पदे (६-२-१९१) ७६२ ३८०४ अङ्गानि मैरेये (६-२-७०) ७५३ || २१७० अतो दीर्घ याज (७-३-१०१) ३९४० अङ्गाप्रातलाम्य (८-१-३३) ७६३ | २२१२ अतो येयः (७-२-८०) २४ ३०७८ अचव उपसर्गात्तः ( ७-४-४७) ५५ २३०८ अतो लोपः (६४-४८ ८५ ३६७८ अचः कर्तृयकि (६-१-१९५) ७४१ | २३३० अतो ल्रान्तस्य (७-२-२) २७६८ अचः कर्मकर्तरि (३-१-६२) ४४८ || २१८४ अतो हलादेर्लघोः (७-२-७) ६ २२९४ अवस्तास्वत्थल्य० (७-२ ६१) ७३| २२०२ अतो हेः (६-४-१०५) २५४१ अचि विभाषा (८-२-२१) २६३ | २६२० अत्रलोपोऽभ्यासस्य(७-४-५८)३३२ २८४२ अचेो यत् (३-१-९७) ४७९ || २५६६ अत्स्मृ दृत्वरप्रथ० (७-४-९५) २८७ ३८९१ अच्कावशक्तौ (६-२-१५७) ७६० २४२६ अदः सर्वेषाम् (७-३-१००) १८१

२८५३ अजये सङ्गतम् (३-१-१०५) ४८२ | २४७९ अदभ्यस्तात् (७-१-४)
'७७६
कौमुद्युत्तरार्धगतसूत्रसूचिका ॥

पार्श्वम् २४२३ अदिप्रभृतिभ्य. शपः (२-४-७२)१८० | २३४९ अनुविपर्यभिनिभ्यः०(८-३-७२)११६ ३०८० अदो जग्धिल्र्यसि०(२-४-३६) ५५१ || ३६०१ अनो नुट् (८-२-१६) ७३५ २९७७ अदाऽनन्नै (३-२-६८ ) ५२२ | ३८८४ अनो भावकर्म० (६-२-१५०) ७५९ ३४८० अद्भिः सस्कृतम् (४-४-१३४) ७२७ | २७२२ अनोरकर्मकात् (१-३-४९) ४१२ ३३६२ अधिकरणे बन्धः (३-४-४१) ७१४ | ३९२३ अनोरप्रधानक० (६-२-१८९) ७६२ २९२९ अधिकरणे शेतेः (३-२-१५) ५०९ || ३०१० अनौ कर्मणि (३-२-१००) ५३१ २८२० अधीष्ट व (३-३-१६६) ४६८ | ३८२६ अन्तः (६-६-९२) ७५५ २७०६ अधेः प्रसहने (१-३-३३) ३८७७ अन्तः (६-२ १४३) ७५८ ३९२२ अधेरुपरिस्थम् (६-२-१८८) ७६१ || ३९१३ अन्तः (६-२-१७९) ७६१ ३३०१ अध्यायन्यायो० (३-३-१२२) ६९६ | २९८४ अन्त (८-४-२०) ५२३ ३७४४ अध्वर्युकषाययोजतौ(६-२१०)७४९ || ३२९४ अन्तरदशे (८-४-२४) २२०५ अनद्यतने लड् (३-२-१११) २० | ३२५५ अन्तर्घनो देशे (३-३-७८) ६८२ २१८५ अनद्यतने लुट् (३३-१५) १४ |३९१४ अन्तश्च (६-२-१८०) ७६१ ३६२४ अनन्त्यस्यापि० (८-२-१०५) ७३७ | ३६८८ अन्तश्च तवै० (६-१-२००) २८०२ अनवक्लप्यमर्ष०(३-३ १४५) ४६३ २९६५ अन्तात्यन्ताध्वदूर०(३-२-४८) ५१८ ३५०५ अनसन्तान्नपुंस० (५-४-१०३) ७२८ | ३७१५ अन्तोदात्तादुत्तर० (६-१ १६९)७४७ ३७८६ अनिगन्तोऽवतौ० (६-२-५२) ७५२ || ३७०६ अन्तोऽवल्या (६१-२२०) ७४३ २४७८ अनितेः (८-४-१९) २११ | ३८१७ अन्त्यात्पूव बह्वचः (६-२-८३) ७५४ २१५७ अनुदात्तडित० (१ ३-१२) ५|| ३३४८ अन्यथैवकथ० (३ ) ७११ ३६७० अनुदात्तं च (८-१-३) ७४१ | ३१५८ अन्येभ्योऽपि० (३२-१७८) ५७१ ३६५० अनुदात्त पदमेक०(६-१ १५८)७३९ || ३४२२ अन्येभ्योऽपि० (३-३ १३०) ७२३ ३६१९ अनुदात्तं प्रश्रा० (८-२-१००) ७३६ || २९८० अन्येभ्योऽपि० (३-२-७५) ५२३ ३६५१ अनुदात्तस्य च० (६-१ १६१) ७३९ || ३५३९ अन्येषामपि दृश्यते(६-३-१३७)७३० २४०२ अनुदात्तस्य चर्दू० (६-१-५९) १६४ |३०११ अन्येष्वपि दृश्यते(३-२-१०१) ५३१ ३६७४ अनुदात्ते व (६-१-१९०) ७४१ | ३३८६ अन्वच्यानुलोम्ये (३-४-६४) ७२० ३५२३ अनुदात्ते च कुध०(६-१-१२०)७२९ | ३३७५ अपगुरो णमुलि (६-१-५३) ७१७ ३१२९ अनुदात्तेतश्च० (३-२-१४९) ५६४ || ३२५८ अपघनोऽङ्गम् (३-३-८१) ६८२ २४२८ अनुदात्तोपदेश० (६-४-३७) १८२ || ३०७१ अपाचवतश्च (७-२-३०) ५४८ ३७०९ अनुदात्तौ सुप्पितौ (३-१-४) ७४६ |३५८० अपरिहृवृताश्च (७-२-३२) ७३३ २६६६ अनुनासिकख्य कि०(६-४-१५) ३७७ || २७७९ अपरोक्षे च (३-२-११९) ४५६ २७४५ अनुपराभ्यां कृञ्जः (१-३-७९) ४२४ | ३५१२ अपस्पृधेथामानृ० (६-१-३६) ७२९ २७४३ अनुपसगोज्ज्ञः (१-३-७६) ४२२ | २७१७ अपह्नवे ज्ञः (१-३-४४ ४१० ३०३५ अनुपसर्गात्फुछ० (८-२-५५) ५३७ | ३९२० अपाच (६-२-१८६) ७६१ २७१६ अनुपसर्गाद्वा (१-३-४३) २६८८ अपाच्चतुष्पाच्छकु०(६-१-१४२)४०० २९०० अनुपसर्गल्लॅिप०(३-१-१३८) ५०० | ३३७३ अपादाने परी० (३-४-५२) ७१७ ४० ७ ४१० ४-२७ पार्श्वम्

७४२
'७७७
कौमुद्युत्तरार्धगतसूत्रसूचिकाः।

पार्श्वम् | सूत्रम् पार्श्वम् २७४१ अपाद्वदः (१-३-७३) ४२२ | २८५१ अर्यः स्वामि० (३-१-१०३) ४८२ २९६७ अपे शतमसोः (३-२-५०) ५१९ | २९२६ अर्हः (३-२-१२) ५०८ ३१२४ अपे च लषः (३२-१४४) ५६३ |३११३ अर्हः प्रशसायाम् (३-२-१३३)५६० ३२७९ अ प्रत्ययात् (३-३-१०२) ६८९ | २८२२ अहें कृत्यतृचश्च (३-३-१६९) ४६९ २७७३ अभिज्ञावचने लट् (३-२ ११२)४५४ |३११६ अलकृञ्निराकृङ०(३-२-१३६)५६० ३१९३ अभिनिसः स्तनः० (८-३-८६) ६७० । ३३१६ अलखल्वोः प्रति० (३-४-१८) ७०० २७४६ अभिप्रल्यतिभ्यः० (१-३-८०) ४२५ | ३४४२ अवचक्षे च (३-४ १५) ७२५ ३२१८ अभिविधौ भाव० (३-३-४४) ६७५ |२८४९ अवद्यपण्यवर्या० (३-१-१०१) ४८१ ३९१९ अभेर्मुखम् (६-२-१८५) ७६१ |३५२४ अवपथासि च (६-१-१२१) ७३० ३०६५ अभेश्चाविदूर्ये (७२-२५) ५४६ |३४१६ अवयाः श्वतवाः० (८-२-६७) ७२३ २४१७ अभ्यस्तख्य च (६१ ३३) १७६ |२२७३ अवाञ्चालम्बना० (८-३-६८) ५७ ३६७३ अभ्यस्तानामादिः (६ १ १८९)७४१ | २७२४ अबाद्रः (१-३-५१) २२९० अभ्यासस्यासवर्णे (६-४-७८ ) ६६ | ३२२६ अवे ग्रहो वर्षप्रति०(३३५१) ६७६ २४३० अभ्यासाच (७-३-५५) १८३ | ३२९९ अवे तृस्रोर्घञ् (३-३-१२०) ६९६ २१८२ अभ्यासे चर्च (८-४-५४) १२ | ३४१५ अवे यजः (३-२-७२ ७२३ ३४०३ अभ्युत्सादयां० (३-१४२) ७२२ |३१८९ अवोदैधौद्मप्रश्रथ० (६४-२९) ६६८ २९७० अमनुष्यकर्तृके च (३२ २५३) ५१९ |३१९७ अवोदोर्नियः (३-३-२६) ६७१ ३८२३ अमहन्नव नगरे० (६-२-८९) ७५४ |३३८१ अव्ययेऽयथाभिप्रे०(३-४-५९) ७१८ २८७४ अमावस्यदन्यतर०(३-१-१२२)४८८ | ३५१९ अव्यादवद्यादव०(६१-११६) ७२९ ३५०३ अमु च च्छन्दसि (५-४-१२) ७२८ || २६६१ अशनायोदन्य० (७-४ ३४) ३७० ३५६२ अमो मश् (७-१-४०) ७३२ | २५३३ अश्रेोतश्च (७४ ७२ २५४ ३६०४ अन्नरूधरवरि० (८-२-७०) ७३५ || २६६२ अश्व क्षीरवृषलवणा०(७-१-५१) ३७१ २९१८ अम्बाम्बगोभूमि० (८३-९७) ५०६ |३५९० अश्वाघस्यात् (७-४-३७) ७३४ २६४९ अयड्यि क्डिति (७४ २२) ३४८ | ३४७२ अश्विमानण् (४-४-१२६) ७२७ ३२९५ अयन च (८-४२५) ६९५ || ३७१८ अष्टनो दीर्घत् (६-१ १७२) ७४७ ३३९० अयस्मयादीनि० (१-४२०) ७२१ |२२४२ असयोगाछिट्कित् (१-२-५) ३६ २३११ अयामन्ताल्वाय्ये० (६-४५५) ८८ | २१८३ असिद्धवदत्राभात् (६-४-२२) १३ ३८३४ अरिष्टगौडपूर्वे च (६-२-१००) ७५५ |३४६९ असुरस्य स्वम् (४-४-१२३) ७२६ २९४२ अरुद्विषदजन्तस्य० (६३-६७)५१३ |२९५१ असूर्यललाटयेोई० (३-२-३६) ५१५ २४९३ अर्तिपिपत्यश्च (७४ ७७) २२२ |२२२५ अस्तिसिचोऽपृत्ते (७-३-९६) २८ ३१६५ अर्तिलधूसूखन० (३-२-१८४) ५७३ || २४७० अस्तेभू. (२-४-५२) २०७ २५७० अर्तिहीव्लीरी० (७-३-३६) २९१ | २१६४ अस्मद्युत्तमः (१-४-१०७) ३७७८ अर्थे (६-२-४४) ७५२ |३३७९ अस्यतितृषोः० (३४-५७) ७१८ ३०६४ अर्देः सनिविभ्यः (७-२-२४) ५४६ |२४३८ अस्यतिवक्ति० (३ १-५२) १८८ ३८२४ अर्मे चावर्ण० (६-२-९०) ७५४ | २५२० अस्यतस्थुक् (७-४-१७) २४६ 98

४१२
'७७८
कौमुद्युत्तरार्धगतसूत्रसूचिकाः ।

पार्श्वम् | सूत्रम् पार्श्वम् ३७८१ अहीने द्वितीया (६-२ ४७) ७५२ | २६९६ आत्मनेपदेष्वन्य० (२-४ ४४) ४०३ ३९६८ अहेति विनियोगे च (८-१-६१)७६५ |२४१९ आत्मनेपदेष्वन्य० (३-१५४) १७६ ३९४७ अहो च (८-१-४०) ७६३ | २९९३ आत्ममाने खश्च (३-२-८३) ५२७ ३७६१ आदिः प्रत्येनसि (६-२-२७) ७५० ३८९२ आक्रोशे च (६-२-१५८) ७६० | ३७३१ आदि सिचोऽन्य०(६-१-१८७)७४८ ३२८९ आक्रोशे नञ्यनिः (३-३-११२)६९३ | ३०५३ आदिकर्मणि क्त’० (३-४-७१) ५४२ ३२२० आक्रोशेऽवन्यो० (३-३-४५) ६७५ | ३०३६ आदितश्च (७-२-१६) ५३८ ११४ आ केस्तच्छीलत०(३-२-१३४)५६ ३७९८ आदिरुदात्त (६-२-६४) ७५३ २७१३ आड उद्भमने (१-३-४०) ४१० | २२८९ आदिर्जिटुडवः (१-३-५) ६३ २९२५ आडि ताच्छील्ये (३-२-११) ५०८ | ३६७७ आदिणमुल्यन्य० (६-१-१९४) ७४१ ३२५० आडि युद्धे (३-३-७३) ६८१ | ३८५९ आदिश्विहणादी०(६-२-१२५) ७५७ २६८६ आडो दोऽनास्य० (१-३-२०) ३९९ | ३१५१ आदृगमहनजनः (३-२-१७१) ५६८ ३५२५ आडोऽनुनासिक०(६-१-१२६) ७३० || २३७० आदेच उपदेशे० (६१-४५) १४१ २६९५ आडो यमहन’ (१-३ २८) ४०३ || ३८५३ आद्युदात्त० (६-२-११९) ७५६ २८४५ आडो यि (७-१-६५) ३७०८ आद्युदात्तश्च (३-१-३) ७४६ २४९९ आ च हौ (६-४ ११७) २२५ | २८८८ आनाय्योऽनित्ये (३-१-१२७) ४९१ ३८३८ आचार्योपसर्जन०(६-२-१०४) ७५५ | २२३१ आनि लोट् (८-४-१६) ३१ ३७७० आचार्योपसर्जन० (६-२३६) ७५१ | ३१०१ आने मुक् (७-२-८२) ३५७२ आज्जसेरसुक् (७-१-५०) ७३३ || ३५२१ आपो जुषाणो० (६-१-११८) ७२९ २२५४ आडजादीनाम् (६-४-७२ ) ४२ | २६१९ आप्ज्ञप्यूधामीत् (७-४-५५) ३३२ २२०४ आडुत्तमस्य पिच (३-४-९२) २० | ३३४३ आभीक्ष्ण्ये णमुल्च (३-४-२२)७०८ २९७३ आढ्यसुभगस्थूल० (३-२-५६) ५२० | ३९६२ आम एकान्तर० (८-१-५५) ७६४ ३४२९ आत ऐ (३-४-९५) ७२४ || २२३८ आमः (२-४-८१ ) २३७१ आत औ णलः (७१-३४) १४१ | ३६५३ आमन्त्रितख्य च (६-१-१९८) ७३९ २२२७ आतः (३-४-११०) २९ || ३६५४ आमन्त्रितस्य च (८-१-१९) ७३९ २८९८ आतश्चोपसर्गे (३-१-१३६) ४९९ | २२५१ आमेतः (३-४-९०) ३२८३ आतश्चोपसर्गे (३-३ १०६) ६९ २२४० आम्प्रल्यवत्कृओ० (१-३-६३) ३५ २२३५ आतो डितः (७ २८१) ३३ | ३६१४ आक्रेडित भत्र्सने (८-२-९५) ७३६ ३६३२ आतोऽटि नित्यम् (८-३-३) ७३७ | २३०५ आयादय आर्ध० (३-१-३१) ८४ २९१५ आतोऽनुपसर्गे कः (३-२३) ५०५ | २१८७ आर्धधातुक शेषः (३-४-११४) १ ३४१८ आतो मनिन्कनि० (३-२-७४) ७२३ | २१८४ आर्धधातुकस्येड्ला०(७२ ३५) १४ २७६१ आतो युक्विण्कृतो (७-३-३३) ४३५ || २४३२ आर्धधातुके (२-४-३५) १८३ ३३०९ आतो युच् (३-३-१२८) ६९८ || २३०७ आर्धधातुके (६-४-४६) ८५ २३७२ आतो लोप इटि च (६-४-६४) १४१ | ३७९२ आर्यो ब्राह्मण० (६-२-५८) ७५२ २२५८ आत्मनेपदेष्वनतः (७-१-५) ४४ | ३३११ आवश्यकाध० (३-३-१७०) ६९९ ४८० ५५७

४२
'७७९
कौमुद्युत्तरार्धगतसूत्रसूचिकाः।

पार्श्वम् | सूत्रम् पार्श्वम् २७९० आशसाया० (३-३ १३२) ४५९ | २६८२ इतरेतरान्योन्यो० (१-३-१६) ३९८ २७९२ आशसावचने लिड् (३-३ १३४)४६० || २२०७ इतश्च (३-४-१००) ३७५५ आशङ्काबाध० (६-२-२१) ७५० | ३४२६ इतश्च लोप ० (३-४-९७) ३६९५ आशितः कर्ता (६-१-२०७) ७४२ |३८८३ इत्थभूतेन कृत० (६-२-१४९) ७५९ २९६२ आशिते भुव ० (३-२-४५) ५१७ |३५६८ इदन्तो मसि (७-१-४६) ७३२ २९१२ आशिषि च (३-१-१५०) ०४ | २२६२ इदितो नुम्धातोः (७-१-५८) ५१ २१९५ आशिषि लिड्लोटो(३३-१७३) १७ | २४८२ इद्दरिद्रख्य (६-४-११४) २१३ २९६६ आशिषि हन (३ २-४९) ५१९ || ३३९३ इन्धिभवतिभ्या व (१२-६) ७२१ २८८७ आसुयुवपिरपि० (३-१-१२६) ४९१ |३५४७ इरयो रे (६-४-७६) ७३१ २४५१ आहस्थ (८-२-३५) १९६ || २२६९ इरितो वा (३-१-५७) ५६ ३९५६ आहों उताहो० (८-१-४९) ७६४ इषुगमियमा छः (७-३-७७) १६३ ३५७० इष्टीनामिति च (७-१-४८) ७३२ ३५३६ इक सुञ्जि (६-३-१३४) ७३० | २९८५ इस्मन्त्रन्किषु चव (६-४-९७) ५२४ २६१२ इको झल् (१-२-९) ३७६३ इगन्तकालक० (६-२ २९) ७५० २६४८ ईं घ्राध्मोः (७-४-३१) ३४८ २८९७ इगुपधज्ञाप्रीकिरः०(३-१-१३५)४९९ |२८६० ई च खन. (३-१-१११) २६१६ इडश्च (२-४-४८) ३३० | २५७३ इं च गण. (७४-९७) ३०१ ३१९१ इडश्च (३-३२१) ३५७६ ई च द्विवचने (७-१-७७) ३११० इड्धाये शत्रकृ०(३-२-१३०)५५९ || २४४० ईडजनोध्र्वे च (७-२-७८) १८८ २९९४ इच एकाचोऽ० (६-३-६८) ५२७ || ईडवन्दवृशस० (६-१-२१४) ७४२ ३७०२ ३२७८ इच्छा (३-३-१०१) ६८८ |३१०४ इँदासः (७-२-८३) ५५८ २८१६ इच्छार्थेभ्यो वि० (३-३ १६०) ४६७ |२८४३ ईद्यति (६-४-६५) २८१४ इच्छार्थेषु लिङ्० (३-३-१५७) ४६७ || ३७०७ ईवल्याः (६-१-२२१) ७४३ २८३८ इजादे सनुम ’ ( ८४-३२) ४७८ || २४३९ इंशः से (७-२-७७) २२३७ इजादेश्च गुरुमतो० (३१-३६) ३३ |३४४० ईश्वरे तोसुन्कसुनौ (३-४-१३) ७२५ २२६६ इट ईटि (८-२-२८) ५५ || ३७८८ ईषदन्यतरस्याम् (६-२-५४) ७५२ २२५७ इटोऽत् (३४-१०६) ४३ | ३३०५ ईषडुःसुषु कृच्छू ०(३-३-१२६)६९७ २६२५ इट् सनि वा (७-२-४१) ३३६ |२४९७ ई हल्यघोः (६-४-११३) २२४ २३८४ इडत्यर्तिव्यय० (७-२-६६) १४९ ३६३९ इडाया वा (८-३-५४) ७३८ | २९५२ उग्रपश्येरमद० (३-२-३७) ५१५ २२४७ इणः षीध्वलुड्० (८-३ ७८) ४० | ३६६४ उचैस्तरा वा० (१-२-३५) ७४० २४५८ इणो गा लुडि (२-४४५) १९८ ।३६८१ उञ्छादीनां च (६-१-१६०) ७४१ २४५५ इणो यण् (६-४८१) १९७ ||३१६९ उणादयो बहुलम् ( ३-३-१) ६६३ ३१४३ इण्नशिजिसर्ति० (३-२-१६३) ५६७ |२३३४ उतश्च प्रत्यया० (६-४-१०६) १०३ ३०४५ इण्निष्ठायाम् (७-२-४७) ५४० | २८०९ उताप्योः समर्थ०(३-३-१५२) ४६५ २ ४ ० ०

४८५७ ७२ ४७९

१८८
'७८०
कौमुद्युत्तरार्धगतसूत्रसूचिकाः ।

२४९४ पार्श्वम् | सूत्रम् पार्श्वम् २४४३ उतो वृद्धिर्लकि० (७-३-८९) १९१ | ३९४५ उपसर्गव्यपेत ८१ च (-३८) ७६३ ३८३९ उत्तरपदवृद्धौ० (६-२-१०५) ७५५ |२३२६ उपसर्गस्यायतौ (८-२-१९) ९७ ३८४५ उत्तरपदादि. (६-२-१११) ७५६ |३४९६ उपसर्गाच्छन्दसि०(५-१-११८)७२८ २६३७ उत्परस्यातः (७४-८८ ३४४ || ३३०६ उपसर्गात्खल्घओ: (७-१-६७) ६९७ ३८३० उदकेऽकेवले (६-२-९६) ७५५ | २२७० उपसर्गात्सुनोति० (८-३-६५) ५७ ३३०२ उदङ्कोऽनुदके (३३-१२३) ६९६ | ३९११ उपसर्गात्स्वाङ्ग० (६-२-१७७) ७६१ ३८४१ उदराश्वेषु (६-२-१०७) ७५६ |२२८७ उपसर्गादसमासे० (८ ४-१४) ६२ २७२६ उदश्वर. सकर्मकात्(१-३-५३) ४१३ || २७०२ उपसर्गाद्रख ऊहतः(७४ २३) ४०६ ३७२० उदात्तयणो ह० (६-१-१७४) ७४७ || ३२७० उपसर्गे घो. कि. (३-३-९२) ६८५ ३६६९ उदात्तस्वरित० (१-२-४०) ७४१ | ३००९ उपसर्गे च संज्ञायाम् (३-२-९९)५३१ ३६५७ उदात्तखरितयो० (८-२-४) ३२३५ उपसर्गेऽद (३-३-५९) ६७८ उदात्तादनुदात्तस्य०(८-४-६६) ७४० ३१९२ उपसर्गे रुवः (३-३२२) ६७० २९४६ उदि कूले रुजिवहो (३-२-३१)५१४ || २८५२ उपसर्या काल्या० (३-१ १०४)४८२ ३२००७ उदि ग्रहः (३-३-३५) ६७२ | २७५० उपाञ्च (१-३-८४) ३३२८ उदितो वा (७-२-५६) ७०४ | २५५२ उपात्प्रतियन्नवै० (६-१ १३९) २७४ ३२२४ उदि श्रयति० (३-३-४९) ६७६ || २८४६ उपात्प्रशसायाम् (७-१-६६) ४८० ३३१७ उदीचां माडो० (३-४-१९) ७०० | ३९२८ उपाट्टयजजिन० (६-२-१९४) ७६२ ३०५६ उदुपधाद्रावादि० (१ २ २१) ५४२ |२७२९ उपाद्यम स्वकरणे (१-३-५६) ४१४ २६९१ उदोऽनूध्र्वकर्मणि (१-३ २४) ४०१ |२६९२ उपान्मन्त्रकरणे (१-३-२५) ४०२ उदोष्ठयपूर्वस्य (७-१-१०२) २२२ | ३०९८ उपेयिवाननाश्वा०(३-२-१०९) ५५६ ३२५७ उद्धनोऽत्याधानम् (३-३-८०) ६८२ | ३७३३ उोत्तम रिति (६-१ २१७) ७४८ २६९४ उद्विभ्या तपः (१ ३-२७) ४०२ | ३६३० उभयथक्षु (८-३-८) ७३७ ३२०० उन्न्योर्यः (३-३ २९) ६७१ | ३८७४ उभे वनस्पत्यादि०(६ २-१४०)७५८ ३२६३ उपन्न आश्रये (३-३-८५) ६८३ |२६०६ उभौ साभ्यासस्य (८-४-२१) ३२४ ३३६८ उपदशस्तृतीयायाम्(३-४-४७)७१५ | २२४४ उरत् (७४ ६६) ३७ २२९५ उपदेशेऽत्वतः (७-२-६२) २५६७ उन्नत् (७४ ७) २२६५ उपधाया च (८-२-७८) ५२ | २३६८ उश्च (१-२-१२) २५७१ उपधायाश्च (७-१-१०१) २९२ | २३४१ उषविदजागृभ्यो० (३-१३८) ११० २७१२ उपपराभ्याम् (१-३-३९) ४०९ | ३७७४ उष्ट्रः सादिवाम्यो' (६-२-४०) ७५१ ३८१४ उपमान शब्दार्थ० (६-२-८०) ७५४ |२२१४ उख्यपदान्तात् (६-१-९६) २६६४ उपमानादाचारे (३-१-१०) ३७२ ३३६६ उपमाने कर्मणि च (३-४-४५)७१४ ||३७१७ ऊडिदपदाद्यप्पु० (६-१-१७१) ७४७ ३६२१ उपरिस्विदासी० (८-२-१०२) ७३६ |३२७४ ऊतियूतिजूति० (३-३-९७) ६८७ ३४३१ उपसवादाशङ्कयोश्च (३-४-८) ७२४ |२३६४ ऊदुपधाया गोहः (६-४-८९) १३७ २४७२ उपसर्गप्रादुभ्र्या० (८-३-८७) २०७ |३८८७ ऊनार्थकलहं० (६-२-१५३) ७५९ ४२५ २८७ १४० कौमुद्युत्तरार्धगतसूत्रसूचिका ७८१ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् २४४९ ऊणतेर्विभाषा (७-२-६) १९४ |३९५३ एहिमन्ये प्रहासे० (८-१-४६) ७६४ २४४५ ऊणतेर्विभाषा (७-३-९०) १९३ ३३६५ ऊध्र्वे शुषिपूरोः (३-४-४४) ७१४ । २५७७ ओ पुयण्ज्यपरे (७-४-८०) ३१२ | २८८० ओक उचवः के (७-३-६४) ४९० ३५३५ ऋचि तुनुघमक्षु० (६-३-१३३) ७३० । ३४७६ ओजसोऽहनि० (४-४-१३०) ७२७ २३८३ ऋच्छत्यूताम् (७-४-११) १४९ | २५१० ओत• इयनि (७-३-७१) २३५ ३०४३ ऋणमाधमण्यें (८-२-६०) ५४० ३०१९ ओदितश्च (८-२-४५) ५३४ २६५३ ऋतश्च (७-४-९२) ३५९ | ३६०६ ओमभ्यादाने (८-२-८७) ७३६ २५२६ ऋतश्च सयोगादे’ (७-२-४३) २५१ || २८८६ ओरावश्यके (३-१-१२५) ४९१ २३७९ ऋतश्च सयोगादेर्गुणः(७-८-१०)१४६ | ३५३४ ओषधेश्च विभक्ता०(६-३-१३२)७३० ३५०८ ऋतश्छन्दसि (५-४-१५८) ७२८ २४२२ ऋतेरीयड् (३-१-२९) १७८ | ३६३५ कः करत्करति० (८-३-५०) ७३८ १२९६ ऋतो भारद्वाजस्य (७-२-६३) ७३ |३८५६ कसमन्थशूर्प० (६-२-१२२) ७५७ ३५५६ ऋत्व्यवास्त्व्य वा०(६-४-१७५) ७३१ | ३८४८ कण्ठपृष्ठग्रीवा० (६-२-११४) ७५६ २८५९ ऋदुपधाञ्चाक्ल० (३-१-११०) ४८४ || २६७८ कण्डादिभ्यो यक् (३-१-२७) ३९३ २४०६ ऋदृशोऽडि गुण (७-४-१६) १६६ | ३७९१ कतरकतमौ० (६-२-५७) ७५२ २३६६ ऋद्धनोः स्ये (७-२-७०) १३९ |३४४९ कद्रदुकमण्डल्वो० (४-१-७१) ७२६ २८७२ ऋहलोण्यैत् (३-१-१२४) ४८८ |३८५८ कन्था च (६-२-१२४) ७५७ ३९०७ कपि पूर्वम् (६-२-१७३) ७६१ २३९० ऋत इद्धातोः (७-१-१००) १५६ | ३०८४ कपिष्ठलो गोत्रे (८-३-९१) ५५२ ३२३२ ऋदोरप् (३-३-५७) ६७७ | २३१० कमर्णिड् (३-१-३०) ३२९३ करणाधिकरणयोश्च(३-३-११७)६९५ ३६६२ एकश्रुति दूरात्सबुद्धौ(१-२-३३)७४० | २९९६ करणे यजः (३-२-८५) ५२९ २२४६ एकाच उपदेशे० (७-२-१०) ३८ | ३२५९ करणेऽयोविदुषु (३-३-८२) ६८२ २१७५ एकाचो द्वे प्रथमस्य (६-१-१) १० |३३५८ करणे हनः (३-४-३७) ७१३ ३६५८ एकादेश उदात्तेनोदात्त (८-२५)७४० | ३८४६ कर्णो वर्णलक्षणात् (६-२-११२)७५६ ३९७२ एकान्याभ्या० (८-१-६५) ७६५ | २६८० कर्तरि कर्मव्यतिहारे(१-३-१४) ३९७ ३६२६ एचोऽप्रगृह्यस्या०(८-२-१०७) ७३७ | २८३२ कर्तरि कृत् (३-४-६७) ४७६ २९४१ एजेः खश (३-२-२८ ) ५१२ || ३१६७ कर्तरि चर्षि० (३-२-१८६) ५७३ २२५३ एत ऐ (३-४-९३) ४२ | २९७४ कर्तरि भुव:० (३-२-५७) ५२१ २८५७ एतितुशास्वृट्ट० (३-१-१०९) ४८३ | २१६७ कर्तरि शप् (३-१-६८) २४५७ एतेर्लिडि (७-४-२४) १९८ || २९८९ कर्तर्युपमाने (३-२-७९) ५२६ ३२३१ एरच् (३-३-५६) ६७७ |२६६५ कर्तुः क्यङ्० (३-१-११) ३७२ २१९६ एरुः (३-४-८६) १७ | ३३०८ कर्तृकर्मणोश्च० (३-३-१२७) ६९८ २३७४ एलिंडि (६-४-६७) १४२ | २७१० कर्तृस्थे चाशरीरे (१-३-३७) ४०९ ८८ ७८२ कौमुद्युत्तरार्धगतसूत्रसूचिक पार्श्वम् | सूत्रम् पाश्धम् ३३६४ कत्रजीवपुरुषयो० (३-४-४३) ७१४ ||३८७० कुण्ड वनम् (६-२-१३६) ७५८ ३२९१ कर्मणि च० (३-३-११६) ६९४| ३९७६ कुत्सने च सुप्य० (८-१-६९) ७६६ ३३५० कर्मणि दृशिविदोः०(३-४-२९) ७११ | २९६८ कुमारशीर्षयोर्णिनिः(३-२-५१) ५१९ २९३६ कर्मणि भृतौ (३-२-२२) ५११ | ३७६० कुमारश्च (६-२-२६) ७५० २९९७ कर्मणि हन. (३-२-८६) ५२९ || ३८२९ कुमार्या वयसि (६-२-९५) ७५५ ३००३ कर्मणीनिविक्रियः (३-२-९३) ५३० | ३७७६ कुरुगार्हपत० (६-२-४२) ७५१ २६७१ कर्मणो रोमन्थ० (३-१-१५) ३८२ |२७७२ कुषिरञ्जो’ प्राचां० (३-१-९०) ४५३ ३००२ कर्मण्यग्न्याख्यायाम्(३-२-९२)५२० || ३८३६ कुसूलकूपकुम्भ० (६-२-१०२) ७५५ २९१३ कर्मण्यणु (३-२-१) ५०४ || २२४५ कुहोश्चु (७-४ ६२) ३२७१ कर्मण्याधकरणे च (३-३-९३) ६८५ | ३८५५ कूलतीरतूल० (६-२-१२१) ७५७ ३३४६ कर्मण्याक्रोशे० (३-४-२५) ३८६३ कूलसूदस्थल० (६ २-१२९) ७५७ ३७८० कर्मधारयेऽनिष्ठा (६-२-४६) ७५२ ||३०६२ कृच्छूगहनयो ० (७-२-२२) ५४६ २७६६ कर्मवत्कर्मणा० (३-१-८७) ४४४ | ३२७७ कृञ्जः श च (३-३-१००) ६८८ ३२१५ कर्मव्यतिहारे० (३-३-४३) ६७४ | २९३४ कृो हेतुताच्छी० (३-२-२०) ५१० ३६८० कर्षाऽऽत्वतो घ०(६-१ १५९) ७४१ | २२३९ कृञ्चानुप्रयुज्यते० (३-१-४०) ३४ ३५९२ कव्यध्वरपृतनस्यर्चि०(७४-३९)७३४ | २८३५ कृत्यचः (८-४-२९) ३४११ कव्यपुरीषपु० (३-२-६५) ७२३ | २८४१ कृत्यल्युटो बहुलम् (३-३-११३)४७९ ३३६७ कषादिषु यथावि० (३-४-४६) ७१५ || २८३१ कृत्याः (३-१-९५) २६७० कष्टाय कमणे (३-१-१४) ३८२ | ३४४१ कृत्यार्थे तवैके० (३-४-१४) ७२५ २८१० कामप्रवेदनेऽक० (३-३-१५३) ४६६ |३३१२ कृत्याश्च (३-३-१७१) ६९९ २६६३ काम्यञ्च (३-१-९) ३७१ || ३८९४ कृत्योकेष्णुचा० (६-२-१६०) ७६० ३८८२ कारकाद्दत्तश्रुतयो०(६-२-१४८)७५९ || २३५० कृपो रा ल (८-२-१८) ११७ ३७७१ कार्तकौजपादयश्च (६-२-३७) ७५१ | ३४०६ कृमृदृरुहिय० (३-१५९) ७२२ २७९५ कालविभागे चान०(३-३-१३७)४६१ |३५९५ कृषेश्छन्दसि (७-४-६४) ७३५ ३१७९ कालसमयवेलासु०(३-३-१६७) ६६५ | २२९३ कृसृभृवृतुदुलु० (७-२-१३) ७२ २३०६ कास्प्रत्ययादाम० (३-१-३५) ८४ |३२०१ कृ धान्ये (३-३-३०) ६७१ ३९५५ किंवृत्तं च चि० (८-१-४८) ७६४ | २२१७ क्डिति च (१-१-५) २८०१ किंवृते लिडलटौ (३-३-१४४) ४६३ |३०१२ क्त वतू निष्ठा (१-१-२६) ५३२ २७८५ किंवृते लिप्सायाम् (३-३-६) ४५८ |३३१३ क्तिच्क्तौ च स० (३-३-१७४) ६९९ २८०३ किंकिलास्त्यर्थेषु० (३-३-१४६)४६४ |३७७९ ते च (६-२-४५) ७५२ ३९५१ कि क्रियाप्रश्रे० (८-१-४४) ७६३ | ३७९५ तेन नित्यार्थे (६-२-६१) ७५३ ३७१२ कित. (६-१-१६५) ७४६ || ३०८७ त्क्तोऽधिकरणे च० (३-४-७६) ५५३ २२१६ किदाशिषि (३-४-१०४) २६ ||३५६० कापि च्छन्दसि (७-१-३८) ७३२ २५३९ किरतौ लवने (६-१-१४०) २६३ |३३२१ कि स्कन्दिस्यन्दोः (६-४-३१) ७०२ २६११ किरश्च पञ्चभ्यः (७-२-७५) ३२७ | ३५६९ को यक् (७-१-४७) ७१० ४ ७७ ४७६ कौमुद्युत्तरार्धगतसूत्रसूचिका 3 ६८ पार्श्वम् | सूत्रम् पार्श्वम् २६५८ क्यचि च (७-४-३३) २६६० क्यस्य विभाषा (६-४-५०) ३७० |३८७३ गतिकारकोप० (६-२-१३९) ७५८ ३१५० क्याच्छन्दसि (३-२-१७०) ५६८ । ३७८३ गतिरनन्तरः (६-२-४९) ७५२ २८९१ क्रतौ कुण्डपाय० (३-१-१३०) ४९२ |३९७७ गतिर्गतौ (८-१-७०) ७६६ ३८५२ क्रत्वादयश्च (६-२-११८) ७५६ | ३९५८ गत्यर्थलोटा लण्न०(८ १-५१) ७६४ २३२२ क्रमः परस्मैपदेषु (७-३-७६) ९६ |३०८६ गत्यर्थाकर्मक० (३-४७२) ५५२ ३३२९ क्रमश्च कि (६-४-१८) ७०४ | ३१४४ गत्वरश्च (३-२-१६४) ५६७ २९७८ कव्ये च (३-२-६९) गदमदचर० (३-१-१००) २८२५ त्रि क्रयासमभिहारे० (३-४-२) ४७० ! ३७४७ गन्तव्यपण्यं वाणिजे(६-२-१३)७४९ २६०० क्रीड्जीना णौ (६-१-४८) ३२१ | २७०५ गन्धनावक्षेपण० (१-३-३२) ४०६ २६८७ क्रीडोऽनुसपरिभ्यश्च (१-३-२१)३९९ |२९८६ गम. कौ (६-४-४० ५२५ ३१३१ कुधमण्डार्थेभ्यश्च (३-२-१५१)५६४ |२९६४ गमश्च (३-२-४७) २५५४ क्रयादिभ्यः श्रा (३-१-८१) २७७ | २३६३ गमहनजनखन० (६-४९८) १३७ ३०४९ किशः कानिष्ठयोः (७२-५०) ५४१ |२४०१ गमेरिट् परस्मै० (७२-५८) १६३ ३२४२ कणो वीणाया च (३-३-६५) ६७९ |२७९९ गयां लडपि० (३-३-१४२) ४६२ ३०९५ कसुश्च (३-२-१०७) ५५५ || २८०६ गह्वया च (३-३-१४९) ४६५ २९८३ केिप्च (३-२-७६) ५२३ | २९०८ गस्थकन् (३-१-१४६) ५०३ ३६८९ क्षयो निवासे (६-१-२०१) ७४२ |२४६१ गाङ्कटादिभ्यो० (१-२-१) २० ३०३२ क्षायो मः (८-२-५३) ५३७ | २४५९ गाड् लिटि (२-४-४९) २७९१ क्षिप्रवचने लट् (३-३-१३३) ४६० | गातिस्थाधुपाभूभ्य’०(२-४-७७) २८ २२२३ ३३३८ क्षियः (६-४-५९) ७०७ |३७३८ गाधलवणयोः प्रमाणे(६-२-४)७४८ ३६२३ क्षियाशीःप्रैषेषु० (८-२-१०४) ७३७| २९२२ गापोष्ठक् (३-२-८) ३०१५ क्षियो दीर्घत् (८-२-४६) ५३२ |२४४८ गुणोऽपृत्ते (७-३-९१) १९४ ३०५८ क्षुब्धस्वान्त० (७-२-१८) ५४४ || २६३० गुणो यड्लुकोः (७-४-८२) ३४१ ३७७३ क्षुल्लकश्च वैश्वदेवे (६-२-३९) ७५१ | २३८० गुणेोऽर्तिसयोगाद्यो (७-४-२९) १४७ ३८४२ क्षेपे (६-२-१०८) ७५६ |२३०३ गुपूधूपविच्छि० (३-१-२८) ८४ २९६१ क्षमप्रियमद्रेऽण्च (३-२-४४) ५१७ || ३४०४ गुपेश्छन्दसि (३-१-५०) २३३७ क्सस्याचि (७-३-७२) १०६ || २३९३ गुप्तिज्किन्यः सन् (३-१-५) १५८ ३२८० गुरोश्च हल: (३-३-१०३) ६८९ २७३९ गृधिवञ्चयोः० (१३-६९) ३४७८ ख च (४-४-१३२ ) ७२७ | २९०६ गेहे कः (३-१-१४४) ५०३ ३९५५ खचि हस्वः (६-४-९४) ५१६ | ३५७४ पादान्ते (७ १-५७ गा. ७३३ ३३०४ खनो घ च (३-३-१२५) ६९६ |३२९८ गोचरसञ्चर० (३-३-११९) ६९५ २९४३ खिल्यनव्ययस्य (६-३-६६) ५१३ | |३८१२ गोतान्तियवं पाले (६-२-७८) ७५४ ३५१३ खिदेश्छन्दसि (६-१-५२) ७२९ | ३८०३ गोत्रान्तेवासि० (६-२-६९) ७५३ ५२२ || २८४८ ७८३ ४८१ ५१८ ) ५० ७ ७८४ कौमुद्युत्तरार्धगतसूत्रसूि पार्श्वम् । सूत्रम् पार्श्वम् ३८०६ गोबिडालसिह० (६-२-७२) ७५३ | ३१२८ चलनशब्दार्था० (३-२-१४८) ५६४ ३७७५ गौः सादसादि० (६-२-४१) ७५१ | ३९६६ चववायोगे प्रथमा (८-१-५९) ७६५ ३५८२ प्रसितस्कभित० (७-२-३४) ७३३ | ३९७० चादिलोपे विभाषा (८-१-६३) ७६५ ३२३४ अहवृदृनिश्चिगमश्च (३-३-५८) ६७७ |३९६५ चादिषु च (८-१ ५८) ७६५ २४१२ अहिज्यावयि० (६-१-१६) १७३ | २६४७ चाय. की (६-१-२१) ३४७ २५६२ ग्रहोऽलिटि दीर्घः (७२-३७) २८३ |३५११ चायः की (६-१-३५) ७२९ ७९६ प्रामः शिल्पिनि (६-२ ६२) ७५३ || ३९६९ चाहलोप एवे० (८-१-६२) ७६५ ३८१८ ग्रामेऽनिवसन्तः (६-२-८४) ७५४ | २३२९ विणेो लुक् (६-४-१०४) ९८ २६३९ ग्रेो यडि (८-२-२०) ३४५ | २७६२ विण्णमुलोदींघ० (६-४९३) ४३८ ३११९ ग्लाजिस्थश्च ग्स्नुः(३-२-१३९)५६१ | २५१३ चिण्ते पदः (३ १ ६०) २३७ २७५८ चिण्भावकर्मणेोः (३-१-६६) ४३२ ३४६३ घच्छौ च (४४ ११७) ७२६ | ३७१० चितः (६ १ १६३) ७४६ ३२३६ घञ्जपोश्च (२-४-३८) ६७८ | २८९३ चित्यान्निचित्ये च (३-१-१३२)४९३ ३१८७ घाजि व भावकरणयो.(६-४-२७)६६८ | २८०७ चित्रीकरणे च (३-३-१५०) ४६५ ३५५० घसिभसोर्हलि च (६-४-१००) ७३१ | ३६२० चिदिति चोप० (८-२-१०१) ७३६ २४६२ घुमास्थागापाज० (६-४-६६) २०११ | ३२८२ चिन्तिपूजिक० (३-३-१०५) ६९० ३०६३ घुषिराविशब्दने (७-२-२३) ५४६ |२५६९ चिस्फुरोणौं (६-१-५४) २९१ ३५८४ घोलपेो लेटि वा (७२-७०) ७३४ |३८६१ चीरमुपमानम् (६२-१२७) ७५७ ३८१९ घोषादिषु च (६-२-८५) ७५४ |३८६८ चूर्णादीन्यप्रा० (६-२.१३४) ७५७ २४७१ ध्वसोरेद्धाव० (६-४-११९) २०७ || ३८६० चेलखेटकटु० (६-१-१२६) ७५७ ३३५४ चेले क्रोपेः (३-४ ३३) ७१२ ३७०० डयि च (६-१-२१२) ७४२ | ३६५२ चौ (६२-२२२) ७३९ ३७२४ डयाश्छन्दसि० (६-१-१७८) ७४७ | २५६१ च्छेोः शङनुना० (६-४-१९) २८२ २२२१ च्लि लुडि (३-१-४३) २४३६ वक्षिडः ख्या (२-४-५४) १८७ || २२२२ च्लेः सिच् (३ १ ४४) २३१५ चडि (६-१-११) ३६७७ चड्यन्यतरस्याम् (६-१-२१८) ७४१ |३४२१ छन्दसि गल्यर्थेभ्यः(३-३-१२९)७२३ २८६३ चजोः कु घिण्यतोः (७-३-५२) ४८६ |३४९५ छन्दसि घस् (५-१-१०६) ७२८ ३६८२ चतुरः शसि (६-१-१६७) ७४१ | ३४९२ छन्दसि च (५-१-६७) ३७७७ चतुर्थी तदर्थे (६-२-४३) ७५२ | ३५०७ छन्दसि च (५-४ १४२) ७२८ ३३९६ चतुथ्र्यर्थे बहुलं० (२-३-६२) ७२२ |३५३२ छन्दसि च (६-३ १२६) ७३० ३९६४ चनचिदिवगोत्रादि०(७६५ |३४५० छन्दसि ठञ् (४-३१९) ८-१-५७) ७२६ २६३६ चरफलोश्च (७-४-८७) ३४४ || ३४०७ छन्दसि निष्टक्र्य० (३-१ १२३)७२२ २९३० चरेष्टः (३-२-१६) ५०९ || ३३९१ छन्दसि परेऽपि (१४-८१) ७२१ ३३५२ चर्मोदरयोः पूरेः (३-४-३१) ७१२ ||३३८७ छन्दसि पुनर्वस्वो०(१-२-६१) ७२१ २८ २८ ७२८ कौमुद्युत्तरार्धगतसूत्रसूचिकाः । ७८५ पार्श्वम् | सूत्रम् पार्श्वम् ३०९३ छन्दसि लिट् (३-२-१०५) ५५५ |२५८९ जिघ्रतेर्वा (७-४-६) ३१८ ३४२३ छन्दसि लुड्लङ्० (३-४-६) ७२४ | ३१३७ जिदृक्षिविश्री० (३-२-१५७) ५६६ ३४०८ छन्दसि वनसन० (३-२-२७) ७२३ |३०९२ जीर्यतेरतृन् (३२-१०४) ५५४ ३६३४ छन्दसि वाप्राम्रो० (८-३-४९) ७३८ ! ३१३० जुचङ्क्रम्य० (३-२-१५०) ५६४ ३४३२ छन्दसि शायजपि (३-१-८४) ७२४ | ३६९७ जुष्टार्पिते च० (६-१ २०९) ७४२ ३४०९ छन्दसि सहः (३-२-६३) ७२३ | २४८१ जुसि चव (७३ ८३) २१३ ३६०० छन्दसीरः (८-२-१५) ७३५ | २४८९ जुहोत्यादिभ्य:इलुः (२-४७५) २२० ३९४२ छन्दस्यनेकम० (८-१-३५) ७६३ | ३३२७ जूत्रश्च्योः किं (७-२-५५) ३५४५ छन्दस्यपि दृश्यते (६-४-७३) ७३१ || २२९१ जूस्तम्भु० (३१-५८) ६९ ३५७५ छन्दस्यपि दृश्यते (७-१-७६) ७३३ |२५११ ज्ञाजनोज (७-३-७९) २३६ ३४३५ छन्दस्युभयथा (३-४-११७) ७२५ | २७३१ ज्ञाश्रुस्मृदृशा सन. (१ ३-५७) ४१४ ३५४० छन्दस्युभयथा (६-४-५) ७३१ | ३३४० ज्यश्च (६-१ ४२) ३५४८ छन्दस्युभयथा (६-४-८६) ७३१ | २६५४ ज्वरत्वरात्रि० (६४-२०) ३६५ ३६४८ छन्दस्यूदवग्रहात् (८-४-२६) ७३८ || २९०२ ज्वलितिकसन्ते० (३-१-१४०) ५०१ ३२०५ छन्दोनान्नि च (३-३-३४) ६७२ ३२०६ छन्दोनान्नि च (८-३-९४) ६७२ |२२८१ झलो झलि (८-२ २६) ६० ३८२० छात्र्यादयः० (६-२-८६) ७५४ ||३६८३ झल्युपेोत्तमम् (६-१-१८०) ७४१ ३२९७ छादेर्धेऽद्वयुप० (६-४-९६) ६९५ | २२८० झषस्तथोधेऽधः (८-२ ४०) ५९ २२५६ झस्य रन् (३-४-१०५) ४३ ३४१३ जनसनखन० (३-२-६७) ७२३ | २२१३ झेर्जुस् (३-४-१०८) २५०४ जनसनखनां० (६-४-४२) २३० || २१६९ झोऽन्तः (७ १-३ ) ३५४२ जनिता मन्त्रे (६-४-५३) ७३१ २५१२ जनिवध्योश्च (७-३-३५) २३६ | ३०८८ जीतः क्तः (३-२-१८७) ५५४ २६३८ जपजभदहदश० (७-४-८६) ३४४| ३६८६ ञ्नित्यादिनिलयम् (६१-१९७) ७४२ ३६९० जयः करणम् (६-१ २०२) ७४२ ३१३५ जल्पभिक्षकुट्ट० (३-२-१५५) ५६५ | २२३३ टित आत्मनेपदानां०(३४-७९) ३२ २४९८ जहातेश्च (६-४-११६) २२५ | ३२६७ ट्टितोऽथुच् (३-३-८९) ६८४ ३३३१ जहातेश्च कि (७-४-४३) ७०५ ३१४५ जागरूकः (३-२ १६५) ५६७ | ३२६६ ड़ितः क्रिः (३३-८८) ६८४ २४८० जाम्रोऽविचिण्ण० (७३-८५) २१२ ३९०४ जातिकालसुखा० (६-२-१७०) ७६१ |३४५५ ढश्छन्दसि (४-४-१०६) ७२६ २८०४ जातुयदोर्लिङ् (३-३-१४७) ४६४ | २३३५ ढो ढे लोपः (८-३-१३) १०५ ३९५४ जात्वपूर्वम् (८-१-४७) ७६४ ३३३० जान्तनशां विभाषा (६-४-३२)७०४ |३२१६ णवः स्त्रियामञ् (५-४-१४) ३३०३ जालमानायः (३-३-१२४) ६९६ | २२८३ णलुत्तमो वा (७१-९१) ६० ७० ८ ७४ ७८६ कौमुद्युत्तरार्धगतसूत्रसूचिकाः । पार्श्वम् सूत्रम् पार्श्वम् २५६४ णिचश्च (१-३-७४) २८४ || ३६२७ तयोय्वविाचि स०(८-२-१०८) ७३७ ३८१३ णिनि (६-२-७९) ७५४ |३७८५ तवै चान्तश्च० (६-२-५१) ७५२ २३१२ णिश्रिद्रुधुभ्यः० (३-१-४८) ८९ || २८३४ तव्यत्तव्यानीयरः (३-१-९६) ४७६ २७३८ णेरणौ यत्कर्म० (१-३-६७) ४१६ |२१९९ तस्थस्थमिपां० (३-४-१०१) १९ ३०६६ णेरध्ययने वृत्तम् (७-२-२६) ५४७| २२८८ तस्मान्नुड् द्विहल: (७-४७१) ६२ २३१३ णेरनिटि (६-४-५१) ८९ | ३५६६ तस्य तात् (७-१-४४) ७३२ २८३६ णेर्विभाषा (८-४-३०) ४७७ || ३१०९ ताच्छील्यवयो० (३-२-१२९) ५५९ ३११७ णेश्छन्दसि (३-२-१३७) ५६० | ३७८४ तादौ च निति० (६-२-५०) ७५२ २२८६ णेो नः (६-१-६५) ६१ |२१६१ तान्येकवचनद्वि० (१-४-१०२) ६ २६०७ णौ गमिरबोधने (२-४-४६) ३२४ |३१७४ ताभ्यामन्यत्रोणादय'(३-४-७५)६६४ २३१४ णौ चवडयुपधाया० (७-४-१) ९० || २१९१ तासस्योलॉप. (७-४-५०) १६ २५७९ णौ च सश्चडोः (६-१-३१) ३१३ |२३५२ तासि च क्लप (७-२-६०) ११८ २६०१ णौ च संश्चडोः (२-४-५१) ३२२ | ३७३० तास्यनुदात्तेन्डि० (६-१-१८६)७४८ २८८१ ण्य आवश्यके (७-३-६५) तिडस्रीणि० (१-४-१०१) ३२८४ ण्यासश्रन्थो युञ् (३-३-१०७) ६९१ |३९७८ तिडि चोदात्तवति (८-१-७१) ७६६ २९०९ प्युट् च (३-१-१४७) ५०३ |३९३४ तिडो गोत्रादीनि० (८-१-२७) ७६३ २८९५ ण्वुल्तृचौ (३-१-१३३) ४९५ ||३९३५ तिड्डतिड (८१-२८) ७६३ २१६६ तिङ्शित्सार्वे० (३-४-११३) २१५६ (१-४-१००) ४ |३०३७ ति च (७४-८९) ५३८ ३७३६ तत्पुरुषे तुल्यार्थ० (६-२-२) ७४८ |३१६३ तितुत्रतथसि० (७-२-९) ५७२ ३८५७ तत्पुरुषे शालाया०(६-२-१२३)७५७ | ३७२९ तित्स्वरितम् (६-१-१८५) ७४८ २५७५ तत्प्रयोजको हेतुश्च (१-४-५५) ३११ |२१५४ तिप्तस्झिसिप्थ० (३-४-७८ ) ४ ३७११ तद्धितस्य (६-१-१६४) ७४६ || २४८४ तप्यन्नस्त' (८-२-७३ ) २१५ ३४७१ तद्वानासामुप० (४-४-१२५) ७२६ ||३३८२ तिर्यच्यपवर्गे (३-४-६०) २४६६ तनादिकृञ्भ्य उः (३-१-७९) २०५ |२५८८ तिष्ठतेरित् (७-४-५) ३१८ २५४७ तनादिभ्यस्तथासोः ४-) २७२ | ३७१३ तिसृभ्येो (२-७९जसः (६-१-१६६) ७४६ ३५४९ तनिपत्योश्छन्दसि (६-४-९९) ७३१ | २३४० त ीषसहलुभ० (७२-४८) ११० २३३९ तनूकरणे तक्षः (३-१-७६) १०८ |३४६१ तुग्राद्धन् (४-४-११५) ७२६ २७५९ तनोतेर्यकि (६-४-४४ ४३४| ३५०९ तुजादीनां दीर्घ० (६-१-७) ७२८ २६२२ तनोतेर्विभाषा (६-४-१७) ३३४ | २५३४ तुदादिभ्यः श: (३-१-७७) २५५ २७७१ तपस्तपःकर्मकखैव (३-१-८८) ४५० || २९१९ तुन्दशोकयोः० (३-२-५) ५०७ २७६० तपोऽनुतापे च (३-१-६५) ४३४ |३९४६ तुपश्यपश्यताहै० (८-१-३९) ७६३ ३५६७ तप्तनप्तनथनाश्च (७-१-४५) ७३२ | ३४३६ तुमर्थे सेनसेऽ० (३-४-९) ७२५ २८३३ तयोरेव कृल्यक्त० (३-४-७० ) ४७६ | ३१७५ तुमुन्ण्वुलौ क्रिया०(३-३-१०) ६६४ ३४९९ तयोर्दाहिँलौ च० (५३-२०) ७२८ | २४४४ तुरुस्तुशम्यमः सा०(७-३-९५) १९२ ४९० २१ ७१९ कौमुद्युत्तरार्धगतसूत्रसूचिका ७८७ पार्श्वम् पार्श्वम् २१९७ तुह्योस्तातड्डाशि० (७-१-३५) १८ | ३१७२ दाशगोन्नौ सप्र० (३-४ ७३) ६६३ ३३८५ तूष्णीमि भुवः (३-४-६३) ७१९ | ३६२९ दाश्वान्साह्वान्मी० (६-१-१२) ७३७ २५४५ तृणह इम् (७-३ ९२) २७० | ३८३७ दिक्छब्दा ग्राम०(६-२-१०३) ७५५ ३७८२ तृतीया कर्मणि (६-२-४८) ७५२ | २५०५ दिवादिभ्यः श्यन् (३-१-६९) २३२ ३३९४ तृतीया च हो० (२-३-३) ७२१ || २९३५ दिवाविभानिशा० (३-२-२१) ५१० ३११५ तृन् (३-२-१३५) ५६० || ३७२७ दिवो ३शल (६-१-१८३) ३३२६ तृषिमृपिकृषे.० (१-२-२५) ७०३ | ३०२८ दिवोऽविजिगीषा० (८-२-४९)५३६ २३०१ तृफलभजत्रपश्च (६-४-१२२) ८२ | ३७६५ दिष्टिवितस्त्योश्च (६-२-३१) ७५० २२३० त प्राग्धातोः (१-४-८० ) ३१ | २५०७ दीडेो युडवि० (६-४-६३) २३४ ३१०६ तौ सत् (३-२-१२७) ५५८ || २१९० दीधीवेवीटाम् (१-१-६) १६ ३७०४ त्यागरागहास० (६-१-२१६) ७४२ | २३२८ दीपजनबुध० (३-१ ६१) ३१२० त्रसिगृधिधृषि० (३-२-१४०) ५६१ || २४५६ दीर्घ इण किति (७-४-६९) १९७ ३८१६ दीर्घकाशतुष०(६-२-८२) ७५४ ३४९७ थट् च च्छन्दसि (५-२५०) ७२८ | ३४४८ दीर्घजिह्वी चव० (४-१-५९) ७२५ २२६१ थलि च सेटि (६-४-१२१) ५० | ३६३१ दीर्घदटि समानपादे (८ ३-९) ७३७ ३७३२ थालि च सटी० (६-१-१९६) ७४८ | २६३२ दीधेऽकित’ (७-४-८३) ३४३ ३८७८ थाथघञ्क्ताज० (६-२-१४४) ७५८ | २३१८ दीर्घ लघो’ (७-४-९४) २२३६ थास. से (३-४-८०) ३३ || २९०४ दुन्योरनुपसर्गे (३-१ १४२) ५०२ ३५०० था हेतौ च० (५-३-२६) ७२८ |३५८९ दुरस्युर्दविण० (७४-३६) ७३४ २९७९ दुहः कब्घश्च (३-२-७०) ५२२ २३९६ दशसञ्जस्वञ्जां शपि(६-४-२५) १६० | २७६९ दुहश्च (३-१ ६३) २९०१ ददातिदधात्यो० (३-१-१३९) ५०१ || ३४६६ दूतस्य भागकर्मणी(४-४ १२०)७२६ २५०१ दधस्तथोश्च (८-२-३८) २२ ६ || ३५७७ दृक्स्व वः स्वव० (७-१ ८३) ७३३ ३०७६ दधातेर्हिः (७-४-४२) ५४९ | ३०६० दृढः स्थूलबलयोः (७-२-२०) ५४५ २६२१ दम्भ इच (७-४-५६) ३३२ | ३००४ दृशेः कनिप् (३-२-९४) ५३० २३८८ दयतेर्दिगि लिटि (७-४-९) १५५ | ३४३८ दृशे विख्ये व (३-४-११) ७२५ २३२४ दयायासश्च (३-१-३७) ९६ || ३८७५ देवताद्वन्द्वे च (६-२-१४१) ७५८ २४६८ दश्च (८-२-७५ ) २०६|| ३६६७ देवब्रह्मणोरनुदात्त' (१-२-३८) ७४० ३०७९ दस्ति (६-३-१२४) ५५१ | ३५९१ देवसुन्नयोर्यजुषि० (७४ ३८) ७३४ २७२८ दाणश्च सा चे० (१-३-५५) ४१३ | ३१२७ देविकुशोश्चोपसर्गे (३-२-१४७)५६३ ३५९६ दाधर्तिदर्धर्ति० (७-४-६५) ७३५ | ३०७७ दो दद्धोः ( ७-४-४६) २३७३ दाधा ध्वदाप् (१-१-२०) १४२| २६०४ दोषो णौ (६-४-९०) ३१३९ दाधेट्सशदस० (३-२-१५९) ५६६ |३०७४ द्यतिस्यतिमास्था० (७४४०) ५४९ ३१६२ दात्रीशसयुज० (३-२-१८२)५७२ | २३४४ द्युतिस्वाप्योः सप्र०(७-४६७) ११३ ३७३९ दायाद्य दायादे (६-२-५) ७४८ || २३४५ युञ्चो लुडि (१ ३-९१) ११३ ७४७ ४४८ ७८८ ौमुद्युत्तरार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् ३०२० द्रवमूर्तिस्पर्शयेोः इयः(६-१-२४)५३४ | ३५८८ न च्छन्दस्यपुत्रस्य (७-४-३५) ७३४ ३८३१ द्विगौ क्रतौ (६-२-९७) ७५५ || ३८८९ नञ्जो गुणप्रति० (६-२-१५५) ७५९ ३७४६ द्विगौ प्रमाणे (६-२-१२) ७४९ || ३८५० नओो जरमर० (६-२-११६) ७५६ ३३९५ द्वितीया ब्राह्मणे (२-३-६०) ७२२ | ३९०६ नञ्सुभ्याम् (६-२-१७२) ७६१ ३३७४ द्वितीयायां च (३-४-५३) ७१७ || ३८४३ नदी बन्धुनि (६-२-१०९) ७५६ ३९३१ द्वित्रिभया पाद्द० (६-२-१९७) ७६२ | २७६७ न दुहस्नुनमां० (३-१-८९) ४४७ २२४३ द्विर्वचनेऽचि (१-१-५९) ३६ || २४०७ न दृशः (३-१-४७) १६६ २९५४ द्विषत्परयोस्तापेः (३-२-३९) ५१६ | २६५६ न धातुलोप० (१-१-४) ३६६ २४३५ द्विषश्च (३-४-११२) १८४ || ३०४ न ध्याख्यापृ० (८-२-५७) ५३९ ३१११ द्विषोऽमित्रे (३-२-१३१) ५५९ || ३९१५ न निविभ्याम् (६-२-१८१) ७६१ ३४५३ द्यचश्छन्दसि (४-३-१५०) ७२६ || २७८० ननौ पृष्टप्रतिवचने(३-२-१२०)४५६ ३५३७ ह्यचोऽतस्तिडः (६-३-१३५) ७३० | २८९६ नन्दिग्रहिपचादि०(३-१-१३४)४९७ २४४६ नन्द्रा सयोगादय (६-१-३) १९३ ३१६१ धः कर्मणि छून् (३-२-१८१) ५७२ |३९५० नन्वित्यनुझैषणायाम् (८-१-४३)७६३ २८२४ धातुसम्बन्धे प्रत्ययाः(३४-१) ४६९ |२७८१ नन्वोर्विभाषा (३-२-१२१) ४५६ २८२९ धातोः (३-१-९१) ५७५ || २७५५ न पादम्याडय० (१-३-८९) ४२७ ३६७१ धातोः (६-१-१६२) ७४१ | ३०९० नपुसके भावे क्तः(३-३-११४) ५५४ २६०८ धातोः कर्मण’० (३-१-७) ३२६ | २८४० न भाभूपूकमि० (८-४-३४) २६२९ धातोरेकाचा० (३-१-२२) ३४१ | ३८२५ न भूताधिकसजीव०(६-२-९२)७५५ २२६४ धात्वादेः ष. सः (६-१-६४) ५२ |३७५३ न भूवाक्विद्दिधिषु (६-२ १९) ७४९ २२४९ धि च (८-२-२५) ४१ || २२२८ न माडयोगे (६-४-७४) ३० २३३२ धिन्विकृण्व्योर च (३-१-८०) १०२ | ३१४७ नमिकम्पिस्म्य० (३-२-१६७) ५६७ ३०५९ धृषिशसी वैयाये (७-२-१९) ५४५ | २६७५ नमोवरिवचित्रडः (३१-१९) ३८४ ३५६४ ध्वमो ध्वात् (७-१-४२) ७३२ | ३१३२ न यः (३ २-१५२) ५६५ २७७४ न यदि (३-२ ११३) ४५५ २६५९ नः क्ये (१-४-१५) ३६९ || ३३४४ न यद्यनाकाङ्क (३-४-२३) ३२१७ न कर्मव्यतिहारे (७-३-६) ६७४ | ३१६८ न रपरसृपिसृजि०(८-३ ११०)५९८ २६४१ न कवतेर्यडि (७-४-६३) ३४५ || २७७० न रुधः (३-१-६४) ४५० ३३१४ न क्तिचि दीर्घश्च (६-४-३९) ६९९ |२५२९ न लिडि (७२-३९) २५२ ३३२२ न का सेट् (१-२-१८) ७०२ | ३९३६ न लुट् (८-१-२९) ७६३ २८७५ न कादेः (७-३-५९) ४८९ || ३३३५ न ल्यपि (६-४-६९) ७०७ ३४८७ नक्षत्राद्ध' (४-४-१४१) ७२७ || २६४६ न वशः (६-१-२० ) ३४७ २६८१ न गतिहिंसार्थेभ्यः (१-३-१५) ३९८ | २३४८ न वृन्द्यश्चतुभ्र्यः (७-२-५९) ११५ ३९१० न गुणादयोऽ० (६-२-१७६) ७६१ || २४१६ न व्यो लिटि (६-१-४६) १७५ ३७२६ न गोश्वन्साववर्ण०(६-१-१८२)७४७ | २९३७ न शब्दश्लोककलह०(३-२-२३)५१२ ४७८ ७०९ मुद्युत्तरार्धगतसूत्रसूचिका ७८९ पार्श्वम् | सूत्रम् पार्श्वम् २२६३ न शसददवादि०(६-४-१२६) ५२ | |३९३७ निपातैर्यद्यदि० (८ १-३०) ७६३ २५१८ नशेः षान्तस्य (८-४ ३६) २४३ | ३२५१ निपानमाहावः (३३-७४) ६८१ ३६४९ नश्च धातुस्थो० (८४ २७) ७३८ | ३३५५ निमूलसमूलयोः कष (३-४३४)७१२ ३६०३ नसत्तनिषत्ता० (८ २-६१) ७३५ | २५६० निरः कुषः (७-२-४६) २८१ ३३०७ न सुदुभ्यां के० (७-१-६८) ६९७ : ३१९९ निरभ्योः पूल्वोः (३-३-२८) ६७१ ३६६६ न सुब्रह्मण्याया० (१-२ ३७) ७४० | ३९१८ निरुदकादीनि च (६-२-१८४) ७६१ ३९३८ नह प्रत्यारम्भे (८-१-३१) ७६३ | ३०२९ निर्वाणोऽवाते (८२-५०) ५३६ ३८३५ न हास्तिनफलक०(६-२ १०१)७५५ | ३७४२ निवाते वातत्राणे (६-२-८) ७४९ २५७२ नाग्लोपिशास्० (७-४-२) २९७ ; ३२१३ निवासचितिशरी० (३-३-४१) ६७३ ३८६७ नावार्यराजवि० (६-२-१३३) ७५७ | ३६४७ निव्यविभ्यो० (८-३-११९) ७३८ २९४५ नाडीमुष्टयोश्च (३-२-३०) ५१४ | ३०१३ निष्ठा (३-२-१०२) ५३२ ३६०२ नाद्धस्य (८-२१७) ७३५ | ३६९३ निष्ठा च द्यजनात् (६-१ २०५)७४२ ३३८४ नाधाथप्रत्यय च्व्यर्थे(३-४ ६२) ७१९ | ३०५७ निष्ठाया सेटि (६-४५२) ५४३ २७९३ नानद्यतनव० (३-३-१३५) ४६० | ३०१४ निष्ठायामण्यदर्थे (६-४-६०) ५३२ २७३२ नानोई' (१-३-५८) ४१४ |३०५२ निष्ठा शीङ्स्विदि० (१२-१९)५४१ २५०३ नाभ्यस्तस्याचि० (७-३-८७) २२७ | ३९०३ निष्ठोपमानादन्य०(६२-१६९) ७६० ३७२३ नामन्यतरस्याम् (६-१-१७७) ७४७ || ३८४४ निष्ठोपसर्गपूर्व० (६-२ ११०) ७५६ ३३८० नाम्न्यादिशिग्रहो (३ ४ ५८) ७१८ || २७०३ निसमुपविभ्यो ह्यः (१३-३०) ४०६ ३९०२ नाव्ययदिक्छब्द०(६ २-१६८) ७६० | २४०३ निसस्तपतावना०(८-३-१०२) १६४ २९४४ नासिकास्तनयो० (३ २ २९) ५१३ | २६४२ नीग्वञ्चुस्रसु० ( ७४ ८४) ३४६ २७५३ निगरणचलनार्थे० (१३८७) ४२६ || २६४३ नुगतोऽनुनासि० (७४-८५) ३४६ ३६१३ निगृह्यानुयोगे च (८२-९४) ७३६ |३०३८ नुदविदोन्दत्रा० (८-२-५६) ५३८ ३२६५ निघो निमितम् (३-३८७) ६८३ ||३७२८ नृ वान्यतरस्याम्(६-१-१८४) ७४८ २५०२ निजां त्रयाणा० (७-४-७५) २२७ | २२६८ नेटि (७२-४) ५५ २५९६ निल्य स्मयतेः (६-१-५७) ३२० | २५१६ नेव्यलिटि रधेः (७१-६२) २४३ २५४८ नित्य करोते’ (६-४-१०८) २७३ | २९८१ नेड़शि कृति (७-२-८) ५२३ २६३४ नित्य कौटिल्ये० (३१-२३) ३४३ |३५५९ नेतराच्छन्दसि (७-१-२६) ७३१ २२०० निलय डितः (३४-९९ ) १९ || ३९२६ नरानधान (६-२-१९२ ) ७६२ ३४४६ नित्य छन्दसि (४-१-४६) ७२५ | २२८५ नेर्गदनदपतपद० (८-४-१७) ६१ ३५८७ निलयं छन्दसि (७४-८) ७३४ | २६८३ नेर्विशः (१-३ १७) ३२४३ नित्य पणः० (३-३-६६) ६७९ || ३७२१ नाड्धात्वाः (६-१-१७५) ७४७ ३६९८ नित्य मन्त्रे (६-१-२१०) ७४२ |३८७६ नोत्तरपदऽनु० (६-२-१४२) ७५८ ३०८२ निनदीभ्यां स्नातेः० ०८-३-८९)५५२ |३४५४ नोत्वद्वध्रबिल्वात् (४-३-१५१) ७२६ ३१२६ निन्दहिसन्निश० (३-२-१४६)५६३ |३६६१ नोदात्तस्वरितोदय०(८-४-६७) ७४० ३५३८ निपातस्य च (६-३-१३६) ७३० |२७६३ नोदात्तोपदेशख० (७-३-३४) ४४० ७९० कौमुद्युत्तरार्धगतसूत्रसूचिका पार्श्वम् । सूत्रम् पार्श्वम् ३४०५ नोनयतिध्वनय० (३-१-५१) ७२२ |३२६१ परौ घः (३-३-८४) ६८३ ३३२४ नोपधात्थफान्ताद्वा (१२२३) ७०२ |३२३० परौ भुवोऽवज्ञाने (३३-५५) ६७७ ३२४१ नौ गदनदपठस्वन (३-३-६४) ६७९ || ३२२२ परौ यज्ञे (३-३-४७) ६७५ ३२३७ नौ ण च (३-३-६०) ६७८ | ३१७८ पर्याप्तिवचनेष्व० (३४-६६) ६६५ ३२२३ नौ वृ धान्ये (३-३४८) ६७५|| ३२८८ पर्यायार्हणो० (३३-१११) ६९३ २८६४ न्यड्कादीना च (७-३-५३) ४८६ ||३८६२ पललसूपशाक० (६-२-१२८) ७५७ ३७८७ न्यधी च (६-२-५३) ७५२ | ३५०१ पश्च पश्चा च० (५-३-३३) ७२८ २८९९ पाघ्राध्माधेट्० (३-१-१३७) ५०० ३०३१ पवो वः (८-२-५२) ५३७ || २३६० पाघ्राध्मास्था० (७-३-७८) १३४ ३६३६ पञ्चम्याः परावध्यर्थे (८-३५१)७३८ | २९७२ पाणिघताडघौ०(३-२-५५) ५२ ३००८ पञ्चम्यामजातौ (३-२-९८) ५३१ | ३६३७ पातौ च बहुलम् (८-३ ५२) ७३८ २३५५ पतः पुम् (७-४-१९ ) १३२ | ३४५७ पाथोनदीभ्या० (४४-१११) ७२६ ३५३० पथि च च्छन्दसि (६-३-१०८)७३० || ३८०२ पाप च शिल्पिनि (६२-६८) ७५३ ३६८७ पथिमथो सर्व० (६ १ १९९) ७४२ | २८९० पाय्यसानाय्य० (३-१-१२९) ४९२ ३१८२ पदरुजविश० (३-३-१६) ६६७ || ३५२८ पितरामातरा च०(६३-३३) ७३० २८७० पदास्वैरिबाह्या० (३-१-११९) ४८८|| ३२९६ पुसि सज्ञायां घः (३-३-११८) ६९५ ३७४१ पदऽपदश (६-२-७ ) ७४९ | २१८९ पुगन्तलघूपधस्य च(७-३-८६) १५ २७९६ परस्मिन्विभाषा (३-३-१३८) ४६२ | २६७६ पुच्छभाण्डचीवरा०(३-१-२०) ३८४ २१७३ परस्मैपदानां णल०(३-४-८२) १० | ३८६६ पुत्रः पुम्भ्य. (६-२-१३२) ७५७ ३९३३ परादिश्छन्दसि०(६-२-१९९) ७६२ |३९४९ पुरा च परीप्सायाम् (८-१-४२)७६३ ३२१० परावनुपाल्यय इणः (३३-३८) ६७३ | २७८२ पुरि लुड् चास्मे (३-२-१२२) ४५७ ३३१९ परावरयोगे च (३-४-२०) ७०० | ३९२४ पुरुषश्चान्वादिष्टः (६-२-१९०) ७६२ ३३७७ परिकिश्यमाने च (३-४-५५) ७१७ | ३८३३ पुरे प्राचवाम् (६-२-९९) ७५५ २२७५ परिनिविभ्यः सेव० (८ -३-७०) ५८ || २९३२ पुरोऽग्रतोऽग्रेषु० (३-२-१८) ५१० ३२०९ परिन्योनणिोर्दूता०(३-३-३७) ६७३ |३१६६ पुवः सज्ञायाम् (३-२-१८५) ५७३ ३७६७ परिप्रत्युपापा० (६-२-३३) ७५० || २३४३ पुषादिद्युताट्ल० (३-१-५५) ११२ ३१९० परिमाणाख्यायां०(३-३-२०) ६६९ | २८६७ पुष्यसिद्यौ नक्षत्रे(३-१-११६)४८७ २९४८ परिमाणे पचः (३-२-३३) ५१४ |२९५८ पू सर्वयोर्दारिसहो.(३-२-४१) ५१६ २६८४ परिव्ययेभ्यः क्रिय’ (१ ३ १८)३९८ |३७६२ पूगेष्वन्यतरस्याम् (६-२-२८) ७५० ३०२६ परिस्कन्दः प्राच्य०(८ ३-७५) ५३६ | ३०५१ पूडः खका च (१-२-२२) ५४१ ३९१६ परेरभितोभावि० (६-२-१८२) ७६१ | ३०५० पूडश्च (७-१-५१) ५४१ २७४८ परेषः (१-३-८२ ४२५ || ३१०८ पूडयजेो* शानन् (३-२-१२८)५५९ २३९९ परेश्च (८-३-७४) १६२ | ३९७४ पूजनात्पूजितम० (८-१-६७) ७६५ ३२६२ परेश्च घाङ्कयो. (८-२ २२) ६८३ | ३९४४ पूजाया नानन्तरम् (८-१-३७) ७६३ २१७१ परोक्षे लिट् (३-२-११५) ९ || ३६१७ पूर्व तु भाषायाम् (८-२-९८) ७३६ पार्श्वम् | सूत्रम् पार्श्वम् ३६४३ पूर्वपदात् (८-३-१०६) ७३८ । ३५९९ प्रसमुपेोदः पादपूरणे (८-१-६) ७३५ २७३४ पूर्ववत्सनः (१-३-६२) ४१५ । ३०३४ प्रस्त्योऽन्यतरस्याम्(८-२५४) ५३७ २९३३ पूर्वे कर्तरि (३-२-१९) ३८२१ प्रस्थेऽवृद्धमकक्य०(६२-८७)७५४ ३७५६ पूर्वे भूतपूर्वे (६-२-२२) ७५० । २१६३ प्रहासे च मन्यो०(१-४-१०६) ६ ३४७९ पूर्वैः कृतमिनयौ च(४-४-१३३)७२७ ; २२७६ प्राक्सितादड्व्य०(८-३-६३) ५८ २१७८ पूर्वोऽभ्यास. (६-१-४) ११ । ३८०८ प्राचां क्रीडायाम् (६-२-७४) ७५४ २८४४ पेोरदुपधात् (३-१-९८) ३९१७ प्रादस्वाङ्गं० (६-२-१८३) ७६१ ३०७२ प्याय. पी (६-१-२८) ५४९ } २७४७ प्राद्वहः (१-३८१) ४२५ प्रकाशनस्थेयाख्य०(१-३-२३) ४०१ | २९५३ प्रियवशे वदः खश (३ २-३८)५१५ ३५१८ प्रकृत्यान्तपाद० (६१-११५) ७२९ | ३७५० प्रीतौ च (६-२-१६) ७४९ ३८७१ प्रकृत्या भगालम् (६-२-१३७) ७५८ | २९११ पुसृल्व' समाभि० (३-१-१४९) ५०४ २६०३ प्रजने वीयतेः (६-१-५५) ३२२ | २९२० प्रे दाज्ञ. (३-२-६) ५०७ ३२४८ प्रजने सर्तेः (३-३-७१) ६८० ३१९८ प्रे दुस्तुषुव' (३-३-२७) ६७१ ३१३६ प्रजेोरिनिः (३-२-१५६) ५६५ | ३२२७ प्रे वणिजाम् (३-३-५२) ६७६ ३६०८ प्रणवष्ट (८-२-८९) ७३६ | ३१२५ प्रे लपखुदुमथ० (३-२-१४५) ५६३ २८८९ प्रणाय्योऽसम्मतौ (३-१ १२८)४९२ | ३२२१ प्रे लिप्सायाम् (३-३-४६) ६७५ ३७४० प्रतिबन्धि चिर० (६-२-६) ७४८ | ३२०३ प्रे स्रोऽयज्ञे (३-३३२) ६७२ ३६१८ प्रतिश्रवणे च (८-२-९९) ७३६ || २८१७ प्रैषातिसर्ग० (३-३ १६३) ४६८ ३०२७ प्रतिस्तब्धनिस्त०(८३-११४) ५३६ |२७३५ प्रोपाभ्यां युजे० (१-३-६४) ४१६ ३९२७ प्रतेरश्चादय० (६-२-१९३) ७६२ | २७१५ प्रेोपाभ्यां सम० (१-३-४२) ४१० ३०२२ प्रतश्च (६-१-२५ ) ५३५ |३६२५ प्लुतावैच इदुतौ (८२-१०६) ७३७ ३५०२ प्रन्नपूर्वविश्वे० (५-३१११) ७२८ |२५५८ प्वादीनां हस्वः (७-३-८०) २७८ २८६९ प्रत्यपिभ्यां प्रहेः (३-१-११८) ४८७ २७३३ प्रल्याड्भ्यां श्रुवः (१-३-५९) ४१५ | २३५४ फणा च सप्तानाम् (६-४-१२५) १३१ ३२०४ प्रथने वावशब्दे (३-३-३३) ६७२ | २९४० फलेग्रहिरात्म० (३-२-२६) ५.१२ ३७९० प्रथमोऽचिरोप० (६-२-५६) ७५२ ३०६१ प्रभौ परिबृढः (७-२-२१) ५४६ |२५२७ बभूथाततन्थ० (७-२-६४) २५२ ३२४५ प्रमदसम्मदौ हर्षे (३-३-६८) ६७९ |३४६५ बर्हिषि दत्तम् (४-४-११९) ७२६ ३३७२ प्रमाणे च (३-४-५१) ७१६ | ३५०६ बहुप्रजाश्छन्दसि (५-४-१२३) ७२८ २८७८ प्रयाजानुयाजौ० (७-३-६२) ४८९ |३३९८ बहुल छन्दसि (२-४-३९) ७२२ ३४३७ प्रयै रोहिष्यै० (३-४-१०) ७२५ |३४०० बहुलं छन्दसि (२४ ७३) ७२२ २८८४ प्रयोज्यनियोज्यौ० (७-३-६८)४९० |३४०१ बहुलं छन्दसि (२-४-७६) ७२२ ३८८१ प्रवृद्धादीनां च (६-२-१४७) ७५९ |३४१९ बहुलं छन्दसि (३ २-८८) ७२३ २७७७ प्रश्रे चासन्नकाले (३-२-११७) ४५६ |३४९८ बहुलं छन्दसि (५-२-१२२) ७२८ २९१७ प्रष्ठोऽप्रगामिनि (८-३-९२) ५०६ |३५१० बहुलं छन्दसि (६-१-३४) ७२८ ४८० ७९१ ७९२ कामु स्त्रम् पार्श्वम् | सूत्रम् ३५५७ बहुल छन्दसि (७ १-८) ७३१ || ३४९० भावे च (४-४-१४४ ) ३५५८ बहुल छन्दसि (७-१-१०) ७३१ |३२५२ भावेऽनुपसर्गस्य (३-३-७५) ६८१ ३५७८ बहुल छन्दसि (७-१-१०३) ७३३ || ३५९७ भाषाया सद० (३-२-१०८) ५५६ ३५८६ बहुलं छन्दसि (७-३-९७) ७३४| २७२० भासनोपसम्भाषा (१-३-४७) ४११ ३५९८ बहुलं छन्दसि (७-४-७८ ) ७३५ |२९३१ भिक्षासेसनादायेषु चव (३-२-१७)५०९ ३५४६ बहुल छन्दस्य० (६-४-७५) ७३१ | ३०४२ भित्त शकलम् (८-२-५९) ५३९ २९९१ बहुलमाभीक्ष्ण्ये (३-२-८१) ५२७||२८६६ भिद्योच्चौ नदे (३-१-११५) ४८७ ३८९६ बहुव्रीहाविद० (६-२-१६२) ७६० |३१५४ भियः कुक्लुकनौ (३-२-१७४)५६९ ३७३५ बहुव्रीहौ प्रकृत्या० | २४९२ भियोऽन्यतरस्याम्(६-४ ११५)२२१ (६-२-१) ७४८ ३८४० बहुत्रीहौ विश्व० (६-२-१०६) ७५६ | २५९५ भियो हेतुभये० (७-३-४०) ३२० ३९०९ बहोर्नञ्वदुत्तर० (६-२-१७५) ७६१ | ३१७३ भीमादयोऽपादाने (३-४-७४) ६६४ ३७६४ बह्वन्यतरस्याम् (६-२-३०) ७५० | २५९४ भीस्म्योर्हेतुभये (१-३-६८) ३१९ २६७२ बाष्पोष्मभ्या० (३-१-१६) ३८३ ||३६७५ भीहीभृहुमद्० (६-१-१९२) ७४१ २५९३ बिभेतेहंतुभये (६-१-५६) ३१९ | २४९१ भीहीभृहुवां० (३-१-३९) २२० २७५२ बुधयुधनशजने० (१-३-८६) ४२६ |२८७७ भुजन्युब्जौ पाण्यु०(७-३-६१) ४८९ २९९८ ब्रह्मभ्रणवृत्रेषु विप् (३-२-८७)५२९ | २७३७ भुजोऽनवने (१-३-६६) ४१६ २४५२ बुव ईट् (७-३-९३) १९६||३१५९ भुव सज्ञान्तरयो(३-२-१७९)५७१ २४५० बुवः पञ्चाना० (३४-८४) १९५ | ३११८ भुवश्च (३-२-१३८) ५६१ २४५३ बुवो वचिः (२-४-५३) १९९६ || ३४४७ भुवश्व (४-१-४७) ७२५ ३६१० बूहिप्रेष्यश्रौष० (८-२-९१) ७३६ | ३६०५ भुवश्च महाव्याहृतेः (८ २-७१)७३५ २८५५ भुवो भावे (३-१-१०७) ४८३ ३८०५ भक्ताख्यास्तदर्थेषु (६-२-७१) ७५३ |२१७४ भुवो बुग्लुङ्लिटो'(६-४-८८) १० २९७६ भजो ण्विः (३-२-६२) ५२२ || २९९५ भूते (३२-८४) ३१४१ भञ्जभासमिदो० (३-२-१६१) ५६६ | २७९७ भूते च (३-३-१४०) ४६२ २७६४ भजेश्च चिणि (६-४-३३) ४४० | ३१७० भूतेऽपि दृश्यन्ते (३-३-२) ६६३ ३५१७ भय्यप्रवय्ये च० (६-१-८३) ७२९ || २२२४ भूसुवोस्तिडि (७-३-८८) २८ २१८१ भवतेरः (७-४-७३) १२ | २४९६ भृञ्जामित् (७४-७६ ) २२३ ३१७१ भविष्यति गम्यादयः (३-३-३)६६३ || २८६१ भृओऽसंज्ञायाम् (३-१-११२) ४८५ २७९४ भविष्यति मर्या०(३-३-१३६) ४६१ | २६६७ भृशादिभ्यो भु० (३-१-१२) ३७८ ३४५६ भवे छन्दसि (४-४-११०) ७२६ |२८८५ भोज्य भक्ष्ये (७-३-६९) ४९१ २८९४ भव्यगयप्रवच० (३-४-६८) ४९४ |२५३५ भ्रस्जो रोपधयो० (६-४-४७) २५६ २६७९ भावकर्मणोः (१-३-१३) ३९७ |३१५७ भ्राजभासधु० (३-२-१७७) ५७० ३४४३ भावलक्षणे स्थेण्कृ०(३-४-१६) ७२५ | २५६५ भ्राजभासभाष० (७४-३) २८६ ३१८९ भाववचनाश्च (३-३-११) ६६६ ३१८४ भावे (३-३-१८) ६७| ३०८९ मतिबुद्धिपूजा० (३-२-१८८) ५५४ ७२७ कौमुद्युत्तरार्धगतसूत्रसूचिका ७९३ पार्श्वम् | सूत्रम् पार्श्वम् ३६२८ मतुवसेो रु० (८-३-१) ७३७ | २४७३ मृजेद्धिः (७-२-११४) २०८ ३७०५ मतोः पूर्वमात्संज्ञा०(६-१ २१९)७४२ | ३३२३ मृडमृदगुध० (१-२-७) ७०२ ३४८२ मतौ च (४-४-१३६) ७२७ । ३०५ मृषस्तितिक्षायाम् (१-२-२०) ५४२ ३४७४ मत्वर्थे मासतन्वोः (४-४ १२८) ७२७ | २९६० मेघर्तिभयेषु कृङअः (३-२४३) ५१७ ३२४४ मदोऽनुपसर्गे (३-३-६७) ६७९ |२०३ मेनिं. (३-४-८९) ३४८५ मधेो (४-४-१३९) ७२७ |२५३८ म्रियतेर्लड्लिडोश्च (१-३-६१) २६२ ३४७५ मधोर्ड च (४-४-१२९) ७२७ | २३०९ म्वोश्च (८-२-६५) २९९२ मनः (३-२-८२) ५२७ ३८८५ मन्क्तिन्व्याख्यान०(६-२-१५१)७५९ | २६३३ यडि च (७-४-३०) ३४३ ३४०२ मन्त्रे घसह्वरण० (२-४-८० ) ७२२ | २६५० यडोऽचि च (२-४-७४) ३४९ ३४२० मन्त्रे वृषपच० (३-३-९६) ७२३ | २६५१ यडो वा (७-३९४) ३५१ ३४१४ मन्त्रे श्वतवहोक्थ०(३२-७१) ७२३ || २८०५ यञ्चयत्रयोः (३-३-१४८) ४६४ ३५५४ मन्त्रेष्वाडयादे० (६-४-१४१) ७३१ | ३१४६ यजजपदशां यड:(३-२-१६६)५६७ ३५३३ मन्त्रे सोमाश्ध० (६-३-१३१) ७३० |३५६५ यजध्वैनमिति च (७-१-४३) ७३२ ३३१८ मयतेरिदन्य० (६-४-७० ३२६८ यजयाचयत० (३-३-९०) ६८५ ३४८४ मय्ये च (४-४-१३८ ) ७२७ || २८८२ यजयाचवरुच० (७३-६६) ४९० २५१७ मस्जिनशोलि (७-१-६०) २४३ |३५२० यजुष्युरः (६-१-११७) ७६९ ३७७२ महान्त्रीह्य० (६-२-३८) ७५१ |३६४१ यजुष्येकेषाम् (८-३-१०४) ७३८ २२१९ माडि लुड् (३-३-१७५) २७ || ३३९७ यजेश्च करणे (२-३ ६३) ७२२ ३७४८ मात्रोपज्ञोपक्रम० (६-२-१४) ७४९ || ३६६३ यज्ञकर्मण्य० (१-२-३४) ७४० २३९४ मान्बधदान्शा० (३-१-६) १५८ | ३२०२ यज्ञे समि स्तुवः (३-३-३१) ६७२ ३४७० मायायामण् (४-४-१२४) ७२६ | ३७०१ यतोऽनावः (६-१-२१३) ७४२ ३८२२ मालादीनां च (६-२-८८) ७५४ |३३४९ यथातथयोरसूया० (३४-२८) ७११ २९४९ मितनखे च (३-२-३४) ५१४ | २८२७ यथाविध्यनुप्रयोग.० (३-४-४) ४७२ २५६८ मितां हस्वः (६-४-९२) २९० |३९६३ यद्वितुपर छन्दसि (८-१-५६) ७६५ २७४० मिथ्योपपदात्० (१-३-७१) ४२२ |३९७३ यदृत्तान्नित्यम् (८-१-६६) ७६५ २३४६ मिदेर्गुणः (७-३८२) ११३ |३२४० यमः समुपनिविषु च(३-३-६३)६७९ ३८८८ मिश्र चानुपस० (६२ १५४) ७५९ || २३७७ यमरमनमातां सक्च(७२-७३)१४३ २५०८ मीनातिमिनोति० (६-१-५०) २३४ |२६९८ यमो गन्धन (१२-१५) ४०४ ३५८५ मीनातेर्निगमे (७-३-८१) ७३४ |३८९० यतोश्चातदर्थे (६-२ १५६) ७६० ३९०१ मुख खाङ्गम् (६-२-१६७) ७६० || ३१५६ यश्च यड. (३ २ १७६) २६२४ मुचोऽकर्मकस्य० (७-४-५७) ३३६ |२५२१ यसोऽनुपसर्गातू (३-१ ७१) २४६ २६७७ मुण्डमिश्र० (३-१-२१ ३८५ || ३०२५ यस्य विभाषा (७-२-१५) ५३५ ३२५४ मूतौ घनः (३-३-७७) ६८१ || २६३१ यस्य हलः (६-४-४९ ) ३४२ २८६२ मृजेर्विभाषा (३-१-११३) ४८६ || ३६०९ याज्यान्तः (८ २-९० ) ७३६ ८८ ७९४ कौमुद्युत्तरार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् ३३५१ यावति विन्दजीवोः(३-४-३०) ७१२ |२६४४ रीगृदुपधस्य च (७४-९०) ३४६ २७८३ यथावत्पुरा० (३-३-४) ४५७ |२६५२ रुत्रिकौ च लुकि (७४९१) ३५९ ३९४३ यावद्यथाभ्याम् (८-१-३६) ७६३ |२६०९ रुदविदमुष० (१-२-८) ३२७ २२०९ यासुट् परसैपदे०(३४-१०३) २२ | २४७५ रुदश्च पञ्चभ्यः (७-३-९८) २०९ २४८८ यीवर्णयोर्दी० (७-४-५३) २१७ | २४७४ रुदादिभ्यः सार्व० (७ २ ७६) २००९ ३८१५ युक्तारोह्यादयश्च (६-२-८१) ७५४ | २५४३ रुधादिभ्यः श्रम् (३-१ ७८) २६७ ३८०० युक्त च (६-२-६६) ७५३ |३०६९ रुष्यमत्वर० (७-२ २८) ५४८ २८७३ युग्य च पत्रे (३-१-१२१) ४८८ | २५९९ रुहः पोऽन्यतर० (७ ३-४३) ३२१ ३५४४ युप्लुवोदीर्घश्छन्दसि(६-४-५८)७३१ |३४६८ रेवतीजगती० (४-४-१२२) ७२६ ३६४० युष्मत्तत्ततक्षु० (८-३-१०३) ७३८ | ३२८५ रोगाख्याया ण्वु० (३३-१०८)६९१ ३६९९ युष्मदस्मदोर्डसि (६-१-२११) ७४२ २१६२ युष्मद्युपपदे समा०(१-४-१०५) ६ |२१५२ ल. कर्मणि च० (३-४६९) ३ २५४९ ये च (६-४-१०९) २७४ || २१५५ लः परस्मैपदम् (१-४-९९) ४ ३६०७ ये यज्ञकमाण (८-२-८८) ७३६ |३१०३ लक्षणहेत्वो:० (३-२-१२६) ५५८ २३१९ ये विभाषा (६-४-४३) ९५ | २९६९ लक्षण जाया० (३२-५२) ५१९ २४६३ लडः शाकटायन०(३-४-१११)२०२ ३४६७ रक्षेोयातूना० (४-४-१२१) ७२६ | ३१०० लटः शतृशान० (३-२-१२४) ५७ २३९७ रद्धेश्च (६-४-२६) १६ २७७८ लट् स्मे (३ २ ११८) ४५६ ३०१६ रदाभ्या निष्ठातो० (८-२-४२) ५३३ || २५८२ लभेश्च (७ १ ६४) ३१५ २५१५ रधादिभ्यश्च (७-२ ४५) २४३ |३१३४ लषपतपदस्था० (३-२-१५४) ५६५ २३०२ राधिजभोराचि (७१-६१) ८३ || २१५३ लस्य (३-४ ७७) २५८१ रभेरशब्लिटोः (७-१-६३) ३१५ |२२११ लिडः सलोपोऽ० (७२-७९) २३ २६१७ रलो व्युपधाद्धला० (१२-२६) ३३० || २२५५ लिडः सीयुट् (३-४-१०२) ४३ ३२२८ रश्मौ च (३-३-५३) ६७६ |३४२४ लिडर्थे लेट् (३-४-७) ७२४ ३००५ राजनि युधिकृञ्जः (३-२-९५) ५३१ || २२१५ लिडाशिषि (३४-११६) २६ ३७६८ राजन्यबहुवचन० (६-२-३४) ७५१ || २८१५ लड् च (३-३ १५९ ) ४६७ २८६५ राजसूयसूर्ये० (३१-११४) ४८६ | २७८८ लिङ् चोर्धर्व० (३-३-९) ४५८ ३७९३ राजा च (६-२-५९ ) ७५३ | २८१८ लिङ् चोध्र्वमौ० (३-३-१६९) ४६८ ३७९७ राजा च प्रश० (६-२-६३) ७५३ | २२२९ लिड़निमित्ते० (३-३-१३९) ३० ३४४५ रात्रेश्चाजसौ (४-१-३१) ७२५ |२८२१ लिडयदि (३-३-१६८) ४६९ २५३२ राधो हिसायाम् (६-४ १२३) २५३ |३४३४ लिडयाशिष्यड् (३-१ ८६) ७२५ २६५५ राछोपः (६-४-२१) ३६६ || २३०० लिङ्कसिचावात्मने०(१२-११) ८१ ३६९६ रिक्त विभाषा (६-१-२०८) ७४२ |२५२८ लिङ्सिवोरात्मनेन० (७२-४२) २५२ २३६७ रिड्शयग्लिड्क्षु (७-४२८) १३९ |३०९४ लिटः कानज्वा (३-२-१०६) ५५५ २१९२ रेि च (७-४-५१) १६ | २२४१ लिटस्तझयोरेशिरेच् (३-४-८१) ३६ कौमुद्युत्तरार्धगतसूत्रसूचिकाः । ७९५ पार्श्वम् | सूत्रम् पार्श्वम् २१७७ लिटि धातो० (६-१-८) ११ | ३२९० ल्युट् च (३-३-११५) २४१३ लिटि वयो यः (६-१-३८) १७३ । ३०१८ ल्वादिभ्यः (८-२-४४) ५३३ २१७२ लिट् च (३-४-११५) २४२४ लिट्यन्यतरस्याम् (२-४-४०) १८० । २४५४ वचव उम् (७-४-२०) १९७ २४०८ लिट्यभ्यासस्यो० (६-१-१७) १७० | २४०९ वविखपि० (६-१-१५) १७० २३२७ लिङयडोश्च (६-१-२९) ९८ | २८८३ वचोऽशब्द० (७-३ ६७) ३६७६ लिति (६-१-१९३) ७४१ || ३३२५ वञ्चिलुञ्च्यू तश्च (१-२-२४) ७०३ २४१८ लिपिसिचिह्यश्च (३-१-५३) १७६ | २८७९ वञ्चेर्गतौ (७-३-६३) २७८६ लिप्स्यमानसिद्धौ च (३-३-७) ४५८ | ३४९३ वत्सरान्ताच्छ० (५-१-९१) ७२८ २५९२ लिय समानन० (१-३-७०) ३१९ || २८५४ वदः सुपि क्यप्च (३-१-१०६) ४८३ २५९१ लीलेोर्नुग्लुका० (७-३-३९) ३१९ | २२६७ वदत्रजहलन्तस्याचः (७-२-३) ५५ २३६५ लुग्वा दुहृदिह० (७-३-७३) १३८ | ३९१२ वनं समासे (६-२-१७८) ७६१ २२१८ लुड् (३-२-११०) २७ || २४२९ वमोर्वा (८-४-२३) १८२ २४३४ लुडि च (२-४-४३) १८३ | २९२४ वयसि च (३-२-१०) ५०८ २२०६ लुड्लड्लड्० (६-४-७१) २१ | ३४७३ वयस्यासु मूझे० (४-४-१२७) ७२७ २४२७ लुड्सनोर्घस्ल (२-४-३७) १८१ | ३८६५ वग्र्यादयश्च (६-२-१३१) ७५७ २१८८ लुट प्रथमस्य० (२-४-८५) १५ || ३७३७ वर्णो वर्णेष्वनेते (६-२३) ७४८ २३५१ लुटि च क्लपः (१-३-९३) ११७ | २७८९ वर्तमानसामीग्ये० (३-३-१३१)४५९ २६३५ लुपसदचरजप० (३-१-२४) ३४४ || २१५१ वर्तमाने लट् (३-२-१२३) ३०४८ लुभो विमोहन (७-२-५४) ५४० | ३३५३ वर्षप्रमाण ऊलोप०(३-४-३२) ७१२ ३१०७ लट. सद्वा (३-३-१४ ) ५५८ || २४१४ वश्वास्यान्यतर० (६-१-३९) १७३ २१९३ लट् शेषे च (३३-१३) १७| ३०४६ वसतिक्षुधेोरिट् (७-२-५२) ५४० ३४२७ लटाऽडाटा (३-४-९४ ) ७२४ | ३४५१ वसन्ताञ्च (४-३-२०) २१९८ लोटा लड़त् (३-४८५) १९ || ३४८६ वसोः समूहे च (४-४-१४०) ७२७ २१९४ लोट् च (३-३-१६२) १७ || ३०९६ वस्वकाजाद्धसाम् (७-२ ६७) ५५५ ३९५९ लोट् च (८-१-५२) ७६४ | ३४१० वहश्च (३-२-६४) २७८७ लोडर्थलक्षणे च (३-३-८) ४५८ |२९४७ वहात्रे लिहः (३-२-३२) ५१४ २५८७ लोप. पिबतेरी० ( ७-४-४) ३१७ | २८५० वह्य करणम् (३-१-१०२) ४८२ २३३३ लोपश्चाख्यान्य० (६-४-१०७) १०३ | २६६९ वा क्यषः (१३-९०) ३८१ ३५६३ लोपस्त आत्मने० (७-१-४१) ७३२ |३०८१ वा क्रोशदैन्ययोः (६-४-६१) ५५१ ३९५२ लोपे विभाषा (८-१-४५) ७६४ | २७०० वा गमः (१-२-१३) २५०० लोपो यि (६-४-११८) २२५ |२९५७ वावंयमपुरन्दरौ च(६-३-६९) ५१६ २६६८ लोहितादिडाज्भ्यः (३-१-१३) ३८१ |२६०५ वा चित्तविरागे (६-४-९१) ३२३ ३३३९ ल्यपि च (६-१-४१) ७०८ || २९५६ वाचि यमो व्रते (३-२-४०) ५१६ ३३३६ ल्यपि लघुपूर्वात् (६-४-५६) ७०७ || ३५५२ वा छन्दसि (३-४-८८) ७३१ ८४९० ४८९ ४०४ स्त्रम् पार्श्वम् | सूत्रम् पार्श्वम् ३५१५ वा छन्दसि (६-१-१०६) ७२९ || ३०९९ विभाषा गमहन० (७-२-६८) ५५७ ३९०५ वा जाते (६-२-१७१) ७६१ | २९०५ विभाषा ग्रहः (३-१-१४३) ५०२ २३५६ वा भ्रमुत्रसाम् (६-४-१२४) १३३ || ३३४५ विभाषाग्रेप्रथम० (३-४-२४) ७०९ ३०६८ वा दान्तशान्त० (७-२-२७) ५४७ | २३७६ विभाषा घ्राधट्० (२-४-७८) १४२ २८३९ वा नेिंसनिक्षनिन्दाम्(८-४-३३)४७८ ||३२२५ विभाषाडि रुग्लुवो (३-३-५०) ६७६ २३७८ वाऽन्यस्य सयोगादे (६-४-६८) १४३ || २७६५ विभाषा चिण्णमुलो:(७-१-६९)४४० ३७५४ वा भुवनम् (६-२-२०) ७५० || २५२५ विभाषा चे' (७-३-५८) २५१ २३२१ वा भ्राशभ्लाश० (३-१-७०) ९६ | ३६६५ विभाषा छन्दसि (१-२-३६) ७४० ३२९२ वायौ (२४-५७) ६९५ | ३८९८ विभाषा छन्दसि (६-२-१६४) ७६० २४३७ वा लिटि (२-४-५५) १८७ || ३५९३ विभाषा छन्दसि (७-४-४४) ७३४ ३३३४ वा ल्यपि (६-४-३८) ७०६ | ३८९५ विभाषा तृन्नन्नती०(६-२-१६१)७६० ३५४१ वा षपूर्वस्य निगमे (६-४-९) ७३१ | २८१२ विभाषा धातौ० (३-३-१५५) ४६६ २८३० वाऽसरूपोऽस्त्रियाम् (३-१-९४) ४७५ |२३७५ विभाषा धट्व्येो (३-१-४९) १४२ ३०८५ विकुशमिपरिभ्यः०(८-३-९६) ५५२ |३८०१ विभाषाध्यक्षे (६-२-६७) ७५३ ३६१६ विचार्यमाणानाम् (८-२-९७) ७३६ | ३३३७ विभाषाऽऽपः (६-४-५७) ७०७ २५३६ विज इट् (१-२-२) २५८ || ३३४२ विभाषा परेः (६-१-४४) ७०८ ३४१७ विजुपे छन्दसि (३-२-७३) ७२३ | ३६१२ विभाषा पृष्टप्रति० (८-२-९३)७३६ २९८२ विडूनोरनुनासिक० (६-४४१)५२३ || ३०५४ विभाषा भावादि० (७-२-१७) ५४२ ३०४१ वित्तो भोगप्रत्यययोः(८-२-५८)५३९ || ३६८४ विभाषा भाषायाम् (६१-१८१)७४२ २४६५ विदांकुर्वन्त्वि० (३-१-४१) २०५|| ३०२३ विभाषाभ्यव० (६-१-२६) ५३५ ३१४२ विदिभिदिच्छिदेः (३-२-१६२)५६७ | २५०९ विभाषा लीयतेः (६-१-५१) २३४ ३१०५ विदेः शतुर्वसुः (७-१-३६) ५८ || २४६० विभाषा लुड्लडो'(२-४-५०) २०० २४६४ विदो लटो वा (३-४-८३) २०४ | २७२३ विभाषा विप्रलापे (१-३-५०) ४१२ २२०८ विधिनिमन्त्रणा०(३-३-१६१) २१ | ३७०३ विभाषा वेण्विन्धा०(६-१-२१५)७४२ २९५० विध्वरुषोस्तुदः (३-२-३५) ५१४ | २५८३ विभाषा वेष्टिचेष्ठयोः(७-४-९६) ३१४ ३१४९ विन्दुरिच्छुः (३-२-१६९) ५६८ || २४२० विभाषा वेः (६-१ ३०) २६८५ विपराभ्या जेः (१-३-१९) ३९८ | २७७५ विभाषा साकाङ्के (३-२-११४) ४५५ २८६८ विपूयविनीय० (३-१-११७) ४८७ | २४०४ विभाषा सृजिदृशो (७-२-६५) १६५ ३१६० विप्रसंभ्यो डुसंज्ञा०(३-२-१८०)५७२ | ३६५ विभाषितं विशेष०(८-१-७४) ७३९ ३५५५ विभाषजश्छन्दसि(६-४-१६२)७३१ | ३९६० विभाषित सोपसर्ग०(८-१-५३)७६४ २८०० विभाषा कथ० (३-३-१४३) ४६३ || २३२५ विभाषेटः (८-३-७९) २७८४ विभाषा कदाकह्यः (३-३-५) ४५७ || ३९३० विभाषेोत्पुच्छे (६-२-१९६) ७६२ २७५१ विभाषाऽकर्मकात् (१-३-८५) ४२६ | २७४४ विभाषोपपदेन० (१-३७७) ४२३ २८७१ विभाषा कृवृषोः (३-१-१२०) ४८८ | २७३० विभाषेोपयमने (१-२-१६) ४१४ ३२८७ विभाषाख्यान० (३-३-११०) ६९२ | २४४७ विभाषेोर्णोः (१-२-३) १९४ कौमुद्युत्तराधेगतसूखसूचिकाः । जुन १७७ ९७ ७९७ पार्श्वम् | सूत्रम् ३३८८ विशाखयोश्च (१-२-६२) ७२१ | ३२११ व्युपयेोः शेते ० (३३-३९) ६७३ ३३७८ विशिपतिपदि० (३-४-५६) ७१७ | ३२७५ ब्रजयजोर्भावे० (३-३-९८) ६८७ ३७५८ विस्पष्टादीनि० (६-२-२४) ७५० || २९९० व्रते (३-२-८०) ५२६ ३८५४ वीरवीयाँ च (६-२-१२०) ७५६ ३५०४ वृकज्येष्ठाभ्यां० (५-४-४१) ७२८ |३१७७ शकधृषज्ञा० (३-४-६५) ६६५ ३२३३ वृक्षासनयोर्विष्टरः (८-३-९३) ६७७ | ३४३९ शकि णमुल्कमुलौ (३-४-१२) ७२५ ३२२९ वृणेोतेतराच्छादने (३-३-५४) ६७७ | २८२३ शकि लिङ् च (३-३-१७२) ४६९ २७११ वृत्तिसर्गतायनेषु० (१-३-३८) ४०९ | २८४७ शकिसहोश्च (३ १-९९) ४८० २३४७ वृश्य. स्यसनो (१-३-९२) ११५ | २९७१ शक्तौ हस्तिकवाटये:(३-२-५४५२० ३६९१ वृषादीना च (६-१-२०३) ७४२ | ३७१९ शतुरनुमो नद्य० (६-१-१७३) ७४७ २३९१ वृतेो वा (७-२-३८) १५७|२३६२ शदे शितः (१३-६०) १३५ २७१४ वेः पादविहरणे (१-३-४१) ४१० | २५९८ शदेरगतौ (७-३-४२) ३२१ २७०७ वेः शब्दकर्मणः (१-३-३४) ४०७ |२६७३ शब्दवैरकलहा० (३-१-१७) ३८३ २३९८ वे' स्कन्देरनिष्ठायाम्(७-३-७३)१६२ | २५१९ शमामष्टानां० (७-३-७४) २४५ २५५६ वेः स्कन्नातेर्नित्यम् (८-३-७७) २७८ |३५४३ ३शामता यज्ञे (६-४-५४) ७३१ २४१५ वेञ्जः (६-१-४०) १७४ | ३१२१ शमित्यष्टाभ्यो० (३-२-१४१) ५६१ २४११ वेो वयि (२-४-४१) १७३ || २९२८ शमि धातो’० (३-२ १४) ५०९ २७०१ वेत्तेर्विभाषा (७-१-७) ४०४ || २२५९ शपूवा. खय (७४-६१) ३४५८ वेशन्तहिमवन्द्या०(४-४-११२)७२६ || २३३६ शल इगुपधा० (३-१-४५) १०६ ३४७७ वेशोयश आद० (४-४-१३१) ७२७ | २५८५ शाच्छासाह्वा० (७३३७ ३१७ २२७४ वेश्व स्वनो भोजन (८-३-६९) ५८ || ३०७५ शाच्छोरन्य० ( ७-४-४१) ५४९ ३४३० वैतोऽन्यत्र (३-४-९६) ७२४ | ३७४३ शारदऽनार्तवे (६-२-९) ६२९ ३९७१ वैवावेति च च्छन्दसि(८-१ ६४)७६५ || २४८६ शास इदड्हलोः (६-४-३४) २१६ २७९८ वोताप्योः (३-३-१४१) २५९० वो विधूनने जुक् (७३-३८) ३१८ | २४८७ शा हौ (६-४-३५) २१६ ३१२३ वौ कषलसकत्थ०(३-२-१४३)५६२ | ३८७२ शितेर्नित्या० (६-२ १३८) ७५८ ३१९६ वौ क्षुश्रुव. (३-३-२५) ६७१ | ३८१० शिल्पिनि चाकृञ्जः (६-२-७६) ७५४ २७२१ व्यक्तवाचांसमुच्चारणे(१-३४८)४१२ | २९०७ शिल्पिनि छुचुन् (३-१-१४५) ५०३ ३४३३ व्यत्ययो बहुलम् (३१-८५) ७२४ | ३४८९ शिवशमरिष्टस्य० (४-४-१४३)७२७ २३५३ व्यथे लिटि (७-४-६८) १२० | २४४१ शीडः सार्वधातुके०(७-४-२१) १९१ ३२३८ व्यधजपोरनुपसर्गे (३३-६१) ६७८ || २४४२ शीडो रुट् (७ १-६) ३३९२ व्यवहिताश्च (१-४-८२) ७२१ | ३५१४ शीर्षश्छन्दसि (६१-६०) ७२९ ३९०० व्यवायिनोऽ० (६ २-१६६) ७६० | ३०३० शुषः कः (८-२-५१) ५३७ ३३४१ व्यश्च (६-१-४३) ७०८ | ३३५६ शुष्कचूर्णरूक्षेषु० (३-४-३५) ७१३ २७४९ व्याड्परिभ्यो रमः (१-३-८३) ४२५ || ३६९४ शुष्कधृष्टौ (६-१-२०६) ७४२ ४८ १९१ ७९८ तसूत्रसूचिकाः । पार्श्वम् | सूत्रम् ३८४९ श्रृङ्गमवस्थाया च (६-२-११५)७५६ |३२८१ षिद्रिदादिभ्यो०(३३-१०४) ६८९ ३०६७ श्रृंत पाके (६-१२७) ५४७ || २३२० ष्टिवुत्कमुचमा शिति(७-३-७५) ९५ २४९५ शूदृप्रां हस्वो वा (७-४-१२) २२२ ३१५३ शूवन्द्येोरारु (३-२-१७३) ५६९ | ३४२८ स उत्तमस्य (३-४-९८) ७२४ २५४२ शे मुचादीनाम् (७-१-५९) २६६| २३४२ स* स्यार्धधातुके (७-४-४९) १११ ३५१६ शश्छन्दसि० (६-१-७०) ७२९ || २६२८ सः स्विदि० (८-३-६२) ३४० २१५९ शेषात्कर्तरि० (१-३-७८ ) ५ | २५२२ सयसश्च (३-१-७२) २४६ २१६५ शेषे प्रथम (१-४-१०८) ७ | ३०१७ संयोगादरातो० (८२-४३) ५३३ २८०८ शेषे लड्यदौ (३-३-१५१) ४६५ || ३९३२ सक्थं चाक्रान्तात् (६२-१९८)७६२ ३९४८ शेषे विभाषा (८ १-४१) ७६३ | ३९७५ सगतिरपि तिङ् (८-१-६८) ७६६ ३९५७ शषे विभाषा (८-१-५० ) ७६४ | ३४६० सगर्भसयूथ० (४४-११४) ७२६ २२३२ शेषे विभाषाऽक० (८-४-१८) ३१ | ३७६९ सख्या (६-२-३५) ७५१ २४६९ श्रसोरछाप. (६-४-१११) २०६ | ३८९७ सख्यायाः स्तन' (६-२-१६३) ७६० २५४४ श्रान्नलोप (६-४-२३) २६८ | ३२१४ सघे चानौत्तराधर्ये (३ ३ ४२) ६७४ २४८३ श्राभ्यस्तयोरात (६-४-११२) २१४ | ३२६४ सघोद्धी गण० (३-३ ८६) ६८३ २९०३ श्याद्यधाखु० (३-१-१४१) ५०२ | ३२८६ स्ज्ञायाम् (३-३-१०९) ६९२ ३०२१ श्योऽस्पर्श (८-२-४७) ५३४ | ३३६३ सज्ञायाम् (३-४ ४२) ७१४ ३७५९ श्रज्यावमकन्पा० (६२-२५) ७५० || ३८९३ सज्ञायाम् (६-२-१५९) ७६० ३१९५ श्रिणी भुवोऽनुपसर्गे(३-३-२४) ६७१ || ३२७६ सज्ञाया समज० (३-३-९९) ६८७ ३५७३ श्रीग्रामण्योश्छन्दसि(७-१५६) ७३३ |३८२८ सज्ञायां गिरि० (६-२-९४) ७५५ २३८६ श्रुव श्रृं च (३-१-७४) १५१ | ३८११ सज्ञाया च (६२-७७) ७५४ ३५५१ श्रुश्श्रृणुपृकृष्टभ्य०(६-४-१०२) ७३१ |३८८० सज्ञायामना० (६-२ १४६) ७५८ २३८१ श्रयुक किति (७२-११) १४७ || ३६९२ सज्ञायामुपमानम् (६-१-२०४) ७४२ २५१४ श्लिष आलिङ्गन (३१-४६) २४० || २९६३ सज्ञाया भृतृ० (३-२४६) ५१७ २४९० श्लौ (६-१-१०) २२० || ३८९९ सज्ञाया मित्रा० (६२-१६५) ७६० २४२१ श्वयतेतरः (७-४-१८) १७८ | ३८४७ संज्ञौपम्ययोश्च (६-२-११३) ७५६ ३०३९ वीदितो निष्ठायाम् (७-२-१४)५३९ | ३९३९ सल्य प्रश्रे (८-१-३२) ७६३ २५६३ सत्यापपाश० (३-१-२५) २८४ ३८६९ षट् च काण्डादीनि(६-२-१३५)७५७ |२९७५ सत्सूद्विषद्वहदुह० (३-२-६१) ५२१ ३७२५ षट्त्रचतुभ्यों० (६-१-१७९) ७४७ | २२७१ सदिरप्रते (८-३-६६) ५७ ३३३३ षत्वतुकोरसिद्धः (६--८६) ७०५ | ३७४५ सदृशप्रतिरूपयोः० (६२-११) ७४९ ३७९४ षष्ठी प्रत्यनसि (६-२-६०) ७५३ | २३६१ सदेः परस्य लिटि(८-३-११८) १३५ ३३८९ षष्ठीयुक्तश्छन्दसि वा(१-४-९) ७२१ | ३५२९ सध मादस्थयो० (६-३ ९६) ७३० ३६३८ षष्ठयाः पतिपुत्र० (८-३-५३) ७३८ | ३३१५ सनः क्तिचि लो० (६-४-४५) ६९९ ३३१० षात्पदान्तात् (८-४-३५) ६९९ | २३०४ सनाद्यन्ता धातवः (३-१-३२) ८४ कौमुद्युत्तरार्धगतसूत्रसूचिका । २७४२ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् ३१४८ सनाशसभिक्ष उः (३-२-१६८)५६८ |३४६४ समुद्राभ्राद्धः (४-४-११८) ७२६ ३५८३ सनिंससनिवासम् (७-२-६९) ७३३ | ३३५७ समूलाकृतजीवेषु०(३४-३६) ७१३ २६१० सनि ग्रहगुहोश्च (७-२-१२) ३२७ | २६९९ समो गम्यूच्छिभ्याम्(१-३-२९)४०४ २६१५ सनि चव (२-४-४७ ३२९ | ३४९४ सपरिपूर्वात्ख च (५-१-९२) ७२८ २६२३ सनि मीमाघुर० (७-४५४) ||२५० सपरिभ्या करोतौ (६१-१३७)२७४ ३३५ २६१८ सनीवन्तर्ध० (७-२-४९) ३३१ |३१२२ संपृचानुरुधा० (३२-१४२) ५६२ ३६४५ सनोतेरनः (८-३-१०८) ७३८ || २७१९ सप्रतिभ्यामनाध्याने(१ ३ ४६) ४११ २३९५ सन्यडोः (६-१-९) १५८ | ३१०२ संबोधने च (३-२-१२५) ५५७ २३१७ सन्यतः (७-४-७९) ९१ |२८११ सभावनेऽलमिति०(३३-१५४)४६६ २३३१ सन्लिटोजें: (७-३-५७) १०१ || २७०९ सम्माननात्सज० (१ ३ ३६) २३१६ सन्वलघुनि चड्० (७-४-९३) ९१ |२३८२ सर्तिशास्त्यर्ति० (३-१-५६) १४८ ३४९१ सप्तनोऽञ्छन्दसि (५-१-६१) ७२७|२९५९ सर्वकूलाभ्रकरी० (३२-४२) ५१७ ३७६६ सप्तमी सिद्धशुष्क०(६-२-३२) ७५० |३८२७ सर्व गुणकात्स्न्यें (६२-९३) ७५५ ३७९९ सप्तमीहारिणौ० (६-२-६५) ७५३ |३४८८ सर्वदेवात्तातिल् (४४ १४२) ७२७ ७४२ ३८८६ सप्तम्याः पुण्यम् (६-२-१५२) ७५९ |३६८५ सर्वस्य सुपि (६-१-१९१) ३३७० सप्तम्यां चोपपीड०(३४-४९) ७१६ |२२५२ सवाभ्यां वामौ (३-४-९१) ४ ७५० ३००७ सप्तम्यां जनेर्ड (३-२९७) ५३१ ||३७५७ सविधसनीड० (६-२ २३) ३८३२ सभायां नपुसके (६-२-९८) ७५५ |३५९७ ससूवेति निगमे (७४-७४) ७३५ २७३६ समः क्षणुवः (१-३-६५ ) ४१६ |३४८१ सहस्रण समितौ घ.(४-४-१३५)७२७ २७२५ समः प्रतिज्ञाने (१-३-५२) ४१३ || २३५७ सहिवहोरोद० (६३-११२) १३३ २६८९ समवप्रविभ्यः स्थः (१-३-२२) ४०१ |३६४६ सहेः पृतनत० (८३-१०९) ७३८ २५१ समवाये च (६-१-१३८) २७४ |३००६ सहे च (३-२-९६) ५३१ २७२७ समस्तृतीयायुक्तात् (१-३-५४)४१३ |३५३१ साढ्यै साढ़ा० (-३-११३) ७३० ३३२० ४२1३६५५ समानकर्तृकयोः० (३-) ७०१ || सामान्यवचनं० (८-१-७४) ७३९ ३१७६ समानकर्तृकेषु० (३-३-१५८) ६६४ || २२३४ सार्वधातुकमपित् (१-२-४) ३३ ३३७१ समासत्तौ (३-४५०) ७१६|२१६८ सार्वधातुकार्ध० (७-३-८४) ) ७४८ | २७५६ सार्वधातुके यक (३१ ६७) ३७३४ समासस्य (६-१ २२३ ४२९ ३३३२ समासेऽनञ्पूर्वे० (७ १३७) ७०५ |३७१४ सावेकाचवस्तृतीया०(६ १-१६८)७४६ २९२१ सामि ख्य (३ २-७) ५०७ | २३९२ सिचि च पर० (७-२-४०) १५७ ३२०८ सामि मुष्टौ (३३-३६) ६७३ | २२९७ सिचि वृद्धि पर० (७-२ १) ७५ ३१९४ समि युद्धदुवः (३-३-२३) ६७१ |२६४० सिचो यडि (८३-११२) ३४५ २८२६ समुच्चयऽन्य० (३-४-३) ४७१ || २२२६ सिजभ्यस्तविदि०(३-४-१०९) २९ २८२८ समुचये सामान्य० (३-४-५) ४७२|२६०२ सिछद्यतेरपारलौकिके(६-१-४९) ३२२ समुदाद्भ्यो० (-३-७५) ४२२ |२४८५ सिपि धातो रुर्वा (८-२-७४) २१६ ३४२५ सिब्बहुल लेटि (३-१-३४) ७२४ ३२४६ समुदोरज' पशुषु (३-३-६९) ६८० । ४०८ ८ ८ ८० कौमुद्युत्तरार्धगतसूत्रसूचिक पार्श्वम् | सूत्रम् पार्श्वम् २३५९ सिवादीनां वाड्० (८-३-७१) १३४ | २९३८ स्तम्बशकृतोरिन् (३-२-२४) ५१२ २९९९ सुकमपापमन्त्र० (३-२-८९) ५२९ || ३२६० स्तम्ब क चव (३-३-८३ ) ६८३ ३७४९ सुखप्रिययोर्हिते (६-२-१५) ७४९ | २५८० स्तम्भुसिचुसहां० (८-३-११६)३१४ २६७४ सुखादिभ्यः कर्तृ० (३-१-१८) ३८४ |२२७२ स्तन्भे (८-३-६७) ५७ ३६४४ सुञ्ज. (८-३-१०७) ७३८ | ३६४२ सुतुतस्तोमयो० (८-३-१०५) ७३८ ३११२ सुओो यज्ञसयोगे (३-२-१३२) ५५९ || २३८५ सुतुसुधूञ्भ्य’० (७२-७२) १५१ २५५३ सुट्कात्पूर्वः (६ १-१३५) २७५ |२६२७ स्तैौतिण्योरेव षण्य०(८-३-६१)३३९ २२१० सुट् तिथेो’ (३-४-१०७) २३ || ३०३३ स्त्यः प्रपूर्वस्य (६-१-२३) ५३७ ३५९४ सुधितवसुधित० ( ७-४-४५) ७३४ | ३२७२ त्रियां क्तिन् (३-३-९४) ६८५ २५२४ सुनोतेः स्यसनोः (८-३-११७) २५० || २९८७ स्थः क च (३२-७७) ५२५ २६५७ सुप आत्मनः क्यच् (३-१-८) ३६८ | ३२७३ स्थागापापचो० (३-३-९५) ६८६ ३५६१ सुपां सुलुक्पूर्वे० (७-१-३९) ७३२ | २३८९ स्थाध्वोरिच (१-२-१७) १५६ २९१६ सुपि स्थः (३-२-४) ५०५ || २२७७ स्थादिष्वभ्यासेन० (८-३-६४) ५८ २९८८ सुप्यजातौ० (३-२-७८) ५२५ | ३१५५ स्थेशभासपिस० (३-२-१७५) ५६९ ३६५६ सुबामन्त्रिते परा० (२-१-२) ७३९ || ३५७१ स्रात्व्यादयश्च (७-१-४९) ७३२ ३०९१ सुयजोर्डनिप् (३-२-१०३) ५५४ | २३२३ स्नुक्रमोरनात्मने०(७-२-३६) ९६ २४७७ सुविनिर्दूभ्यैः० (८-३-८८) २१ ३३५९ नहने पिष (३-४-३८) ७१३ ३०८३ सूत्रं प्रतिष्णातम् (८-३-९०) ५५२ । २७०४ स्पर्धायामाड (१-३-३१) ४०६ ३१३३ सूदीपदीक्षश्च (३-२-१५३) ५६५ |३१३८ स्पृहिगृहिपति० (३२-१५८) ५६६ ३८७९ सूपमानात्क्तः (६-२-१४५) ७५८ | ३०४४ स्फायः स्फी० (६-१-२२) ५४० ३१४० सृघस्यदः क्मरच् (३-२-१६०)५६६ || २५९७ स्फायो व (७-३-४१) ३२१ २४०५ सृजिदृशोझेल्यम० (६-१-५८) १६५ || ३९२१ स्फिगपूत० (६-२-१८७) ७६१ ३४४४ सृपितृदोः कसुन् (३-४-१७) ७२५ |३१८५ स्फुरतिस्फुलत्यो० (६ १४७) ६६७ ३१८३ स्ट स्थिरे (३-३-१७) ६६७ |२५३७ स्फुरतिस्फुलत्योर्नि०(८-३ ७६)२६२ २२७८ सघतगत (८-३-११३ ) ५९ | |२६२६ स्मपूड्रञ्ज्वशा० (७२-७४) ३३६ २२०१ सेह्यपिञ्च (३-४-८७) १९ | २८१९ स्मे लोट् (३-३-१६५) ४६८ २५०६ सेऽसिाचि कृत० (७-२-५७) २३३ | २२२० स्मोत्तरे लड् च (३-३-१७६) २८ २३५८ सोढः (८-३-११५) १३४ || २१८६ स्यतासी ललुटोः (३-१-३३) १४ ३४८३ सोममर्हति यः (४-४-१३७) ७२७ |३१८८ स्यदो जवे (६-४ २८) ६६८ ३००० सोमे सुअः (३-२-९०) ५३० ||३५२६ स्यश्छन्दसि० (६-१-१३३) ७३० ३५८१ सोमे ह्यरितः (७-२-३३) ७३३ || २७५७ स्यसिच्सीयुट्० (६-४-६२) ४३१ ३९२९ सोरवक्षेपणे (६-२-१९५) ७६२ | २५७८ स्रवतिश्श्रृणोति० (७४८१) ३१२ ३८५१ सोर्मनसी अलो० (६-२-११७)७५६ |३४५९ स्रोतसो विभाषा (४-४.११३) ७२६ २५५५ स्तन्भुतुन्भु० (३-१-८२) २७८ | ३७५१ स्वं स्वामिनि (६ २-१७) ७४९ २९२७ स्तम्बकर्णयो० (३-२-१३) ५०८ | ३६३३ स्वतवान्पायौ (८३-११) ७३७ धातुः ३८० कबृ (भवा. १०२४ कश (पा.) (अ ६८५ कष (भ्वा . ८६० कस १०२४ कस (पा.) (अ . १०२४ कसेि ६६७ काक्षि (भवा. १७० काचि ( १८८१ काल (पा.) (चु ६४७ काशू (भ्वा. ११६२ काश् (दि ६२३ बकास्ट (भन्वा ११०१ कि (जु. ३०१ केिट (भ्वा ३१९ केिट ९९३ कित (, १३५४ किल (तु. १६४१ कीट (चु. ५२४ कील (भ्वा. १०४२ कु ९१ कुक भन्वा. १४०२ कु १८४ कुच १३६९ कुच

(तु १३६७ कुट (तु . १६९९ कुट (पा.) (चु . १५५९ कुट्ट (, १७०३ कुट्ट ३४२ कुठि (भ्वा १५८५ कुठि (पा.) (चु १३८४ कुड ३२२ कुडि (भ्वा कौमुद्युत्तरार्धगतधातुसूचिकाः । आ प.

आ .

प. आ. उ. आ

प , उ. प.

आ. •,

प.

, आ. उ. से.) | १५८४ कुडि ) | २७० कुाड (भ्वा ,) | १३३६ कुण (तु. ) | १८९४ कुण ,) |(१८९७ कुण ', ) | १५४० कुद्रि 9 ) | १६९८ कुत्स ,) | १११८ कुथ (दि. ,) || १५१५ कुथ (पा.) (क्रया ४३ कुथि (भ्वा ) || १८५ कुञ्च ,) | १५१५ कुन्थ (क्रया अ.) | १२३४ कुप (दि से.) | १७८० कुप ) | ४२६ कुबि (भ्वा ) | १६५६ कुबि ,) | १६५६ कुभि (पा.) (, ,) | १८७८ कुमार (, ,) | १३४२ कुर (तु. ) || २१ कुर्द (भ्वा से.) || ८४२ कुल अ.) || १७६६ कुशि (चु. ,) | १५१९ कुष (क्रया से.) | १२१९ कुस (दि ) | १७६४ कुसि , ) | १७१२ कुस्म (32 ) | १९०२ कुह ,) || २२३ कूज (भ्वा . ,) | १७०२ कूट (चु. ) | १८९१ कूट ) | १६८९ कूण ,) | ५२५ कूल ( भवा. • ) || १२५४ कृञ् ( स्वा. ) | १४७३ (ड) कृञ् (त ) | १३८३ कृड

प.

प ,

40

, अा उ. प. आ.

प. आ प. उ ८२५

, ) 2 ) )

) ) , ) ,)

}) ८२६ धातुः १४३६ कृती १४४८ कृती १८७० कृप ७६२ कृपू ५९८ कृवि १२२८ कृश ९९० कृष १२८७ कृष १४१० कृ १४९७ कृ

  • ६ कृञ्

१६५४ कृत १८९६ केत (चु. (भ्वा . १८६ कुन्व ८५६ कुश (भवा. (दि (भ्वा. तु. (

(चु. ( ), ९१६ कै १११३ कमु (दि १४८१ क्नूञ् (ऋकया ४८५ क्नूयी ५५५ कमर ८० १ ऋकथ ७७३ ऋद (पा.) ( ” ७१ ऋदि (” ७७३ कदि

(भ्वा. ७७३ छद (पा.) (

४७३ क्रमु १४७४ (डु) कीञ् (क्रया. ३५० क्रीड़ (भ्वा. १३९५ कुड

(भ्वा ('

कौमुद्युत्तरार्धगतधातुसूचिका

उ. आ. प. , उ.

,

, अ आ. प.

उ. प. '

'

से.) ७२ कृदि ७७४ कुदि ,) | १६५९ कृप वे.) || १२०८ कमु ) || १५ ििद

'

') ,) | १२४३ क्रुिद् (दि अ.) | ११६१ क्रुिश (' आ. अ.) | १५२३ किश्शू (क्रया प. से.) | ३८१ लीबृ (भ्वा अा ) | ९५८ क्लुड् (पा.) ( ) || ६०७ केश ,) || ५०३ वृ (पा.) ( ” ,) | ४५० कण ८४६ वकथ ७६९ क्षजि ,) || १४६६ क्षणु (त. उ. ,) | १९४२ क्षप (चु ८१६ क्षपिः (पा.) (भ्वा ) || १६२१ क्षपि ) | १२०७ ४४२ क्षमू (भ्वा ') | ८५१ क्षर (” प. ') || १५९८ क्षल (चु. उ. ) | २३६ क्षि (भ्वा ') | १२७७ क्षि (स्वा ) | १४०८ क्षि अ) | १४६७ क्षिणु (त. उ. से.) | ११२१ क्षिप (दि प. ) | १२८६ क्षिप अ.) | २३७ क्षीज (भ्वा से.) || ३८२ क्षीबृ ( ') || ५६७ क्षीवु (” प. ') | १५०७ ) | १४४४ क्षुदिर् (रु

(चु. (दि .

  • ?

उ. प.

प. अ

) ) )

वे.) से.) ) अ.) से.)

)

से.) अ.) से.) अ.)

)

        • धातुः

१२४० क्षुभ १०३६ (टु) क्षु (अ से.) | ११७१ खिद (दि ११९१ क्षुध (दि अ.) | १४३७ खिद ७५१ क्षुभ (भ्वा से.) । १४५० खिद् (रु ') | ९५४ खुड् (पा.) (भ्वा १५२० क्षुभ (क्रया ) | २ १३४५ क्षुर (तु ' ') । १३८९ खुड (पा) (तु . ५६८ क्षेत्रु (श्वा ); १५८६ खुडि ) | १३४३ खुर १८७६ क्षाट ) + २२ खुद (भ्वा. १०३७ क्षणु ) । १८७५ खेट ४८६ ६मायी भवा. आ. ') ! ५३८ खेल (भ्वा ५२० ६मील (' प. ') | ५०६ खेवृ (पा.) ( ' ७४४ (जि) क्विदा (पा.) (भ्वा. अा. ) || ९१२ खै (?” १२४५ ” क्ष्विदा (दि . प ') | १८७५ खोट (पा.) (चु ५३९ ६वल (भ्वा ') | ५५२ खोत्रं ( भवा. ५५१ खोल (” १५३२ खच (ऋकया. प. से.) | २०६० ख्या २३२ खज (भ्वा २३३ खाज २४६ गज ३०९ खट (' ' ') | १६४८ गज (चु. १६३३ खट्ट (चु. उ ) || २४७ गजि (भवा. १५८१ खड (” २८३ खडि (भवा. आ. ) || ६५ गडि १५८२ खडि (चु ') || ३६१ गडि (भ्वा ) | १८५४ गण ८७८ खजु ) | १८८३ गति (पा.) (” २२९ खज ) | ५२ गद *:: ६० खर्द ) | १८६१ गदी ) | १६८५ गन्ध (चु. ५८२ खर्व ) | ९८२ गम्ल १५३२ खव (पा.) (क्रया ' ') | २२६ गर्ज (' ५४५ खल (भ्वा. ' ') | १६६५ गर्ज (पा.) (चु . ६८६ खष ) | ५७ गर्द (भ्वा ४९ खादृ (' ' ') | १६६५ गर्द (पा.) (चु . ३०२ खिट (' ' ') | १६६५ गध (पा .) (' कौमुद्युत्तरार्धगतधातुसूचिका

गड

' आ प. आ. प उ प.

प.

आ ' उ. उ ' ८२७ अ.)

')

अ.)

अ.) से)

अ.) से.) ) ') ४२२ गाब ५८३ गावे १९०८ गर्व ६३६ गर्ह १८४६ गाहे ५४६ गल ३९२ गल्भ ६३७ गल्ह १८८४ गवेष ११० ६ गा ४ गाधू ९४९ गुड् (भ-वा. ” (भ्वा -ा (भ्वा

१४० ० (भवा. १३७० गुज (भ्वा १५८५ गुठि (पा.) (चु . १३७१ गुड तु. १५८५ गुडि १८९५ गुण २४ गुद (भ्बा ११२० गुध (दि. १५१८ गुध ( कया १३१९ गुन्पफ (तु (भ्वा १२३५ गुप (दि १७७२ गुप (चु. ३९५ गुपू (-वा. १३१८ गुफ १३९७ गुरी २३ गुद (भ्वा १६६६ गुर्द (चु. ५७४ गुर्वी (भ्वा. (भ्वा . प. ' अा अा अा.

उ. प. प. ” उ. प. आ.

उ प. स.) || ८९६ गुहू (भ्वा ') || १६९५ गूर (चु. (दि ) || ९३७ गृ (भ्वा ) || १७०८ गृ ) || २४८ गृज ) | २४९ गृजि ') | १२४७ गृधु ) | १९ ) || ६५० गृहू (भ्वा अ.) | १४११ गृ ) | १४९९ गृ (क्रया ) || ३६४ गेष्ट (भ्वा वे) || ५०२ गंवृ अ) | ६१४ गेघू )| ९१७ गै (भवा. से.) | १८७७ गोम ) || २५७ गोष्ट (भ्वा . ') | ३६ ग्रथि ') || १५१४ ग्रन्थ (ऋकया.

  • ) | १८२६ ग्रन्थ (चु.

') || १८३९ ग्रन्थ ) | १७५० प्रस ) | ६३० असु (भ्वा. ?”) | १५३४ ग्रह (ऋकया. ) | १८९३ प्राम ) | १९७ युञ्चु ) | ६३१ ग्लसु ( से.) || ६५१ ग्लह (' बे.) | १९८ ग्लुचु ( से.) | २०१ ग्लुन्चु ( ”) || ३६६ ग्लेष्ट (' ) | ५०३ ग्लेवृ (' ) | ३७० ग्लेवृ ( ') || ६१४ ग्लेष् (पा.)( '

2) } | ११५४ गृरा

धातुः

.

आ.

प. अा. प. उ.

आ. उ

'

से.) अ.)

से.)

अ.) से.)

  • )

) )

')

) ९०३ ग्ले १५९ घघ ७६३ घट १७२४ घट (भ्वा ९५४ डुड् १७६७ घट १७६८ घटेि २५९ घट्ट वा १६३१ घट्ट (चु. ६५२ घष (पा.) (भ्वा . ७१५ घस्लट (” ४३४ घिणि ९५२ घुड् ( ७४६ घुट (' १३८६ घुट तु. ४३७ घुण भवा. १३३९ घुण ४३५ घुणि (भ-वा. १३४६ घुर ६५२ घुषि (भ्वा ६५३ घुषिर् १७२७ घुषिर् (चु ४३८ घूर्ण १३४० घूर्ण ११५५ घूरी १६५१ घृ १०९६ घृ ४३६ घृणि (भ्वा . १४७० घृणु (त. ७०८ घृषु ( भवा. ९२६ श्रा

कौमुद्युत्तरार्धगतधातुसूचिका

उ आ. प. ' प. आा . आ. अा आ. उ. प.

अ.) ७८३ चक (भ्वा १०७४ चकास्ट (अ से.) | १५९६ चक (चु ) | १०१७ चक्षिड् (अ ') | १७२२ चट (चु. ) | २९४ चेवट (पा.) (ध्वा. ) | २७८ चडि ७९६ चवण ) | ८६५ चते ') | ६८ वदि (' अ.) | ८६६ चदे (' से.) | १८४१ वन (पा.) (चुः अ.) | १९० चन्चु (३-वा. से) | ३९९ चप ') | १६२७ चप (पा.) (चु. ') | १६२० चपि (”

') | १२७५ चमु ४७८ चय ) | ५५९ चर ) | १७४६ चर ) | १०८१ चर्करीत ) | ७१७ चर्च ) | १७१३ चर्च ) ||१३ ) | ४२५ चर्ब ) | ५७९ चर्व से.) | ८३२ चल ') | १३५७ चल ') | १६०९ चल अ.) | ८१२ चलि

१० ७ २वन्च ) | ७२९ चह १६२७ वह से.) | १८६७ चह

(खा

(अ (भ्वा

(तु. (चु. (भ्वा

उ प ' उ.

प.

उ.

प. उ. ८२९

') )

)

        • ८३०

भ्वा. १७९५ चि १६३० चिञ् (, १२५२ चिञ् (स्वा ३१५ चिट (ध्वा. १६७४ चित १५३६ चिति ( , ३९ चिती (भ्वा १९१८ चित्र (चु. १२७८ चार (स्वा १३५६ चिल (तु ५३३ चिल (भ्वा १८२८ चीक (चु ३८४ चीभृ (भ-वा. १७७५ चीव (चु ८७९ चीवृ (भ्वा १५७९ चुक (चु. ५१३ चुच्य (पा.)(भ्वा १६१४ चुट (चु. १३७८ चुट १५६१ चुट्ट (चु. १६६० चुट १३९३ चुड (तु. ३२५ चुडि (भ्वा ३४७ १५९३ चुद (चु ४०३ चुप ४२९ चुब १६३६ चुबि १५३५ चुर ११५८ चुरी १६३६ चुब १६०३ चुल ५३१ चुछ १५५३ चूर्ण

(चु. (, (चु. (, (वा. (चु. कौमुद्युत्तरार्धगतधातुसूचिका उ.

  • ,

प. आ. प. उ • उ. आा उ. प. उ. उ. , प.

, उ.

उ.

उ. प उ.

स.) | १६४२ चूर्ण ) | ६७३ चूष (भ्वा

  • ) | १३२५ वृती (तु

अ.) | १८२१ घृप (पा.) (चु. से.) || ५३६ चेल (भ्वा ,) | २५६ चेष्ट ) || १७४७ च्यु ,) | ९५५ च्युड् (भ्वा ,) || ४० च्युतिर् ( ,

,) | १६२२ छजि ) || १८३४ छद ,) | १९३६ छद (, ८१३ छदिर (भ्वा ) | १५७८ छदि ४७० छमु ,) | १५९० छद (चु. ,) | ८९० छष (भ्वा ,) | १४४१ छिदिर् (रु ) | १९२५ छिद्र (चु ,) | १३७९ छुट (तु. ,) | १३८९ छुड (पा.) ( , ,) || १४१९ छुप (, ,) | १३७३ छुर (, ,) | १८२१ छूप (पा.) (चु. ,) ||१४४६ (उ) छुदिर (रु ) || १८२१ छूदी 2 ) | १९३५ छेद (, ,) || ११४६ छेो (दि.

,) | १०७१ जक्ष ); ) | २४२ जज , ) | २४३ जजि ) || ३०५ जट ,) || ११०५ जन (भ्वा (जु. उ आ प. उ.

प. ,

प.

आ.

,)

,)

अ.) से.) ,) , ) अ.) से.)

अ.) से.)

,) धातुः ११४९ जनी ३९७ जप १७१७ जभि ३८८ जभि ४७१ जमु ७१६ जर्ज १२९९ जज १५४४ जल ८३३ जल ३९८ जल्प ६८८ जष १६६७ जसि १६६९ जसु १७१९ जसु १२१२ जसु १०७२१ जाग्र ५६१ जि (चु -वा. १४९५ जू (तु. (भ्वा (चु (भ्वा (चु (, (. (अ. १७९४ जि ५९४ जिवि (भ्वा . १२७९ जिरि (स्वा ६९७ जिषु (अन्वा. ५६२ जीव १५७ जुग १३८० जुट १३२७ जुड (, १६४७ जुड (चु भवा. १३२७ जुन (पा.) (तु १८३५ जुष (चु. १२८९ जुषी ११५६ जूरी (द. ६८१ जूष (भ्वा. ३८९ जूभि (क्रया . कौमुद्युत्तरार्धगतधातुसूचिकाः । आ.

, प

प.

उ. आ. उ 2 प. प. से.) । १८१५ जू • दृष् ) । ६४४ जेजह्व , ) । ६१६ जष् ); ९१४ जै। ,) | १६२५ ज्ञप ८ ११ ज्ञा ) | १५०८ ज्ञा ,) | १७३३ ज्ञा x ) | १५०० ज्या ,) | ९५६ ज्युड् 9 ) | ९४७ त्रि ,) | १८१६ ज़ि • ) ! ७७६ ज्वर ८०४ ज्वल ८३१ ज्वल

) | ३०६ झट से.) ४७२ इसमु ,) || १३०१ झझै ) | ७१८ झझै , ) | ६८९ इशष ' ,) || १६३९ टकि , ) ! ८३४ टल ) || १०३ टिकृ ) || १०४ टीकृ ,) | ८३५ टुल 2 ,) || १६७७ डप ) | १६७२ डिप 9 ) ।। १६७८ डिप

(द. (भ्वा

(चु. (भ्वा (क्रया (क्रया (भन्वा. (चु. (भ्वा ( सू.) | १४९५ शू (पा.) (क्रया. ) || ११३१ झुष् (दि (तु ( , (चु. (भ्वा . (चु. प. अा उ. प आ .

उ.

प उ.

आ.

८३१

अ.) से.) अ.) से.) अ.) •,

) ,) ,) ८३२ धातुः १३७२ डिप १२३३ डिप ९६८ डीडू ११३५ डीड् (तु . (दि. (भ्वा. (भ्वा

कौमुद्युत्तरार्धगतधातुसूचिका प. प. आ ,) || ११७ तक ६६२ णक्ष १३४ णख , , ) || ११८ तकि १३५ णखि , ,) || ६६५ तक्ष ३१० णाट , ,) | ६५५ तक्ष् ,) | १४९ तागि ७८१ णाट ) || ३०८ तट १७७९ णाद ) | १५८० १५२१ णभ (क्रया. प )| १८०२ तड (भवा. अा . ७५२ णभ ) || २८० तडि १२४१ णभ (दि. प )| १६७९ तत्रि ९८१ णाम (भवा. , अ.) | १४६४ तनु से.) || १८४१ तनु ४८० णय ,) | १९१ तन्चु ८३८ णल ११९५ णश (दि ,) || १४६० तन्चु ६२७ णस (भ्वा आ. ,) | ११५९ तप ११६७ णह (दि ) || ९८५ तप ६२५ णास्ट (भ्वा. आ. से.) | १८१९ तप ६५९ णिक्ष ,) | १२०३ तमु १०२६ णिजि ,) ४७९ तय १०९३ णिजिर् (जु . उ. अ) | १७८१ तर्क ६६ णिदि (भ्वा. प. से.) || २२७ तर्ज ८७१ णिदृ ,) | १६८२ तर्ज ५९० णिवि ( } | ५८ तर्द १३६१ णिल (तु ) || १५९९ तल ७२२ णिश (भ्वा } | १७३० तसि १०२५ णिसि (अ . आ. ,) | १२१३ तसु भवा. उ. अ.) || ४८९ तायू ५६६ णीव प. से.) ||१२६७ तिक

से.) | | १०३५ णु ,) | १२८३ णुद ,) ||१४२७ पुणुद ,) || १३९८ णू ) || ६१७ णेघू

धातुः

9

(अ. (तु. (भ्वा ( (,

(, (भ्वा. (भ्वा (रु (दि (भ्वा (भ्वा (चु. (भ्बा . (भ्वा (च. () (दि (भ्वा (स्वा प. उ.

आ. उ. प. अा. प. से.) अ.) ,) से.) ,) से.)

अ.) ,) ,)

  • ) १०५ तिकृ

१२६८ तिग ९७१ तिज १६५३ तिज ३६२ तिष्ट ११२३ तिम ५३४ तिल १३५५ तिल १६०८ तिल २४४ तुज ५३४ तिल (पा.) (भवा. १०६ तीकृ १९१३ तीर (चु ५६५ तीव (भ्वा १७५६ तुजि १३७७ तुट १३८७ तुड २७६ तुडि ३५१ तुड़ १३३३ तुण १९४४ तुत्थ १२८२ तुद ४०५ तुन्प १३११ तुन्प १३१३ तुन्फ ४०४ तुप १३१० तुप ४०८ तुष्क १३१२ तुफ १६५८ तुबि (भ्वा. (स्वा. ४२८ तुब (चु. भ्वा. (दि १५६७ तुज (पा.) (चु . २४५ तुजि (भ्वा. १५६७ तुजि (चु. (तु

(भ्वा (, (तु (चु. (तु (भ्वा (तु (भ्वा (तु (भ्वा (भ्-वा (तु (चु. (भ्वा कौमुद्युत्तरार्धगतधातुसूचिका आ. से.) | ७५३ तुभ (भ्वा. प. ,) | १५२२ तुभ (क्रया ) | १२४२ तुभ उ. ) | ११०२ तुर आ. अ.) | ५७० तुर्वी (भ्वा प. स.) | १६०० तुल (चुः ) || ११८५ तुष (दि. ) | ७१० तुस (भ्वा ) || ७३७ तुहिर् ( , प. ,) | ३५१ तूडु (पा) ( , आ. ,) | १६९० तूण (चु. उ ,) | ११५२ तूरी (दि ) | ५२७ तूल (भ्वा ) || ६७४ तूष उ ) | १४६९ तृणु प. ,) ||१४४७ (उ) तृदिर (रु उ ,) | १३०९ तृन्फ (तु , ,) | ११९६ तृप (दि . प. ,) | १२७२ तृप (पा.) (स्वा ) | १८२० तृप ) | १३०८ तृप प. ,) | १३०८ तृफ (पा.) (, , ,) | १२२९ (जि) तृषा (दि उ. ,) | १४५६ तृह (रु. ) | १३४९ तृहू प. से.) || १३५१ तृन्हू (, ) || ९६९ तृ (भ्वा 9, 9 ) | २३१ तज ) | ३६३ तेष्ट ,) || ४९९ तेवृ 9 9 ) || ९८६ यज , ,) | ६६० ऋक्ष ( , ,) | ९७ त्रकि उ. ,) | १५५ त्रख (पा) (, ६९ त्राद

धातुः

आ. प.

प.

  • )

, ,) आ. ,) प ८३३

से.) ,) 103

वे.) से.) ,)

से.) ८३४ ८१६ ऋपि (पा) (भ्वा ३७४ त्रपूष (' १७६२ तसि १११७ त्रसी (दि १५५ त्रिखि (पा.) (म्वा. १३७६ ठुट १६९९ बुट (चु ४१० बुपक (' ९६५ त्रैड् (' ९९ त्रैौकृ ६५६ त्वक्ष १५० त्वाग १३०२ त्वच (तु १९२ त्वन्चु (भ्वा ७७५ (ञ्)ि त्वरा ( ” १००१ त्विष (' ५५४ त्सर १३८८ थुड ५७१ थुवीं ६०८ दक्ष ७७० दक्ष १२७४ दध १९२७ दण्ड १७ दद ८ दध १२७१ दन्भु ९८९ दन्दश १२०४ दमु ४८१ दय कौमुद्युत्तरार्धगतधातुसूचिकाः ।

(' (स्वा (चु. (भ्वा. (स्वा (दि. (भ्वा प. से.) | १०७३ दरिद्रा (अ. आ. वे.) | १७५२ दल (चु. उ. से.) | | ५४८ दल } | ८१६ दलि (पा.) ( । प. ') | १६७५ दशि ' ') | १७६५ दशि ' ')| १६७६ दस (पा.) (” आ. ') | १६७६-दसि (” ) | १७८७ दसि

  • ' ') | १२१४ दसु (दि

) | ९९१ दह (भ्वा ' ') | १०९१ (ड) दाञ् (जुः आ अ) ! ९३० दाण् (भ्वा. ” से.) | ९९४ दान प. वे.) | १०५९ दाप् से.) | १२८० दाश (स्वा ८८२ दाशा (भ्वा

  • ? ) | ८९४ दासृ

आ . ') | ५९२ दिवि उ. अ.) || ११०७ दिवु. (दि प. से.) | १७०७ १७२५ दिवु (' ') | १२८४ दिश ) | १०१५ दिह ६०९ दीक्ष ) | ११३४ दीड् ' ') | १०७६ दीधीड् ( अ. ) | ११५० दीपी (द. उ. '**) || ९४४ दु (भ्वा आ. ') | १२५७ (टु) दु (स्वा

  • ? ) | १९३१ दुख (चुः

) | १६०१ दुल अ.) | ५७२ दुर्वी (भ्वा ' से.) | ११८६ दुष (दि आ. ') || १०१४ दुह

प. उ. आ. आ. ?’ प. उ. प.

प. आ. उ.

आ. आ.

उ.

से.) )

)

”) अ.)

) से.) अ) से.)

) ) ) से.) अ.) से.) से.)

          • ७३८ दुहेिर

११३३ दूड् १२८१ दृ १४१२ दृढ १३१५ दृन्फ १ १९७ दृष्प १८२१ दृप (पा.) १३१४ दृप १८२३ दृभ १३२४ दृष्टभी १८२२ दृभी ८८ दृशिर ७३३ दृद्द ७३४ द्वाह १४९४ द ९६२ देड् ०) ९२४ दे ११४८ दा ७४१ द्युत ४६६ द्रम १०५४ द्रा ६७० द्राक्षि ११४ द्राष्ट २८७ द्राड ६४६ द्राह्य ९४५ दु १३३८ दुण ११९८ दुह ७८ द्रकृ -वा (दि. (स्वा (तु (, (दि (चु . (तु. (भ्वा. (, (क्रय .

(भवा कौमुद्युत्तरार्धगतधातुसूचिका (, (अ. (भ्वा

(तु (दि (क्रया से.) ९०६ आ. ,) १०१३ द्विष (अ अ) ) १५९५ धक (चु प से ) ४५३ धणि (पा.) (भ्वा. अ) ११०४ धन उ. से.) ५९७ धवि (भ्वा. प. ,) १०९२ (ड) धाञ् (जु ) ६०१ धावु (वा ) १४०७ धि उ. ,) ६०३ धिक्ष प. अ.) ५९३ धिवि ( , , से) ११०३ धिष (जु ) ११३६ धी (दि ) ६०२ धुक्ष (भ्वा , ,) १२५६ धुञ् अ.) ५७३ धुर्वी (भ्वा से.) १३९९ धू (तुः प. अ.) १२५६ धूञ् (पा.) (स्वा. प. अ.) १४८८ धूञ्ज (क्रया ,) १८३६ धूञ् (चु आा. स.) ३९६ धूप (स्वा. अ.) १७७३ धूप , से.) ११५३ धूरी (दि प. अ.) १६४० धूश (पा.) (चु से.) १६४० धूष (पा.) (, ) १६४० धूस ) ९३८ धृ ) ९६० धृड् ) १४१३ धृङ् प. अ.) २१९ धृज (भ्वा ) २२० धृजि ) ९ उ. ,) १८५१ घृष (चु आ. ,) १२७० ()ि धृषा (स्वा.

वा

  • वा.

उ.

  • )

प ,

अा.

अा.

आ .

अा.

  • *

प ८३५ अ) ,) , ) ,) से.) स .)

अ ) अ.) ,)

अ.)

अ.) सं.) ८३६ धातुः १४९५ धृ (पा) १९१५ धेधक ९०२ धट् ९२७ ध्मा ९०८ ध्यै २१८ श्राज ९४३ धु १४०१ धु १४०१ ध्रुव (पा.) १५९४ नक १५४६ नट १७९२ नट ६७ (ड) नदि (भ्वा (ऋकया.

१५२५ (उ) भ्रस (क्रया. १७४३ (उ) भ्रस (चु ६७१ भ्राक्ष (भ्वा १२५ श्रारख (' २८८ भ्राङ्क (' ११४ भ्राघृ (पा.) ('

(' कौमुद्युक्तरार्धगतधातुसूचिका ९०७ धै २२१ ध्वज २२२ ध्वजि ४५३ ध्वण ८१६ ध्वन ८२८ ध्वन १८९० ध्वन (चु. ८१६ ध्वनि (पा.) (भ्वा ७५५ ध्वन्सु ६७२ ध्वाक्षि

(चु (' (भ्वा प

  • ” ”

उ.

प. ') || १५५१ पक्ष (चु. ) | २९६ पट ) | १७५३ पट ) | १८५७ पट प. अ.) || ३३० पठ (भ्वा ) | २८१ पाड ” से.) | १६१६ पांड (चु ”)| ९९६ (ड) पचष् (भ्वा अ.) | १७४ पाच ” से.) | १६५२ पचि (चु ') | १५७७ ') | ४३९ पण (भ्वा ”) || १८६२ पत ८४५ पत्ल (भ्वा उ. ') | १५५५ पथ (पा.) (चु ) | १५७६ पाथ आ. ) | ८४७ पथ (भ्वा ) | ११७० पद (दि ” अ.) || १८९९ पद (चु प.

से.) | ५६ नर्द ) | १८०३ नल अ.) ६ नाथू से.) अ.) | १८८६ निवास ') | ६८७ निष्क से.) || ५२२ नील ) | १११६ नृती

धातुः ) ||१४९६ नृ

से.) | ४७६ पय ) | १९४० पण ) || २९ पदं ) | ४१२ पप ४४० पन्न (भ्वा

(चु. (दि. (भ्वा (क्रया

प.

उ.

आ.

अा.

अा से.)

)

अ.)

)

अ.)

          • ४१६ पब

५७७ पव ३३९ पिठ ८३९ पल १८८२ पल्पूल (चुः १७२० पश (, १८६३ पष (, १६१७ पसि ९२५ पा (भ्वा १०५६ पा १९१२ पार (चु १६१० पाल १४०६ पि १५७७ १५६८ पिज [पा.] (, १०२८ पिजि १५६८ पिजि (चु. १७५८ पिजि ३११ पट (भ्वा २७४ पिाड १६७० पिडि ५८८ पिवि १४३८ पिशि १४५३ पिघ्ल १५६९ पिस १७६३ पिसि ७१९ पिस्ट ११४१ पीड् १५४५ पीड ५२१ पील ५६३ पीव १३६८ पुट १७५४ पुट १९१४ पुट १७९३ पुट (भ्वा .

, (भ्वा (तु (रु (चु. (” (भ्वा . (दि. भ्वा. कौमुद्युत्तरार्धगतधातुसूचिका

(तु. प उ. ,

उ.

से.) ; १५६० पुट्ट (चु. ) ; १३८५ पुड ,) । ३२६ पुडि [पा.] (भ्वा ,) ; १३३४ पुण ,) ; १६३७ पुण [पा.] (चु . ,) । १११९ पुथ (दि. ) ! १७७६ पुथ अ.) ४४ पुथ (भ्वा ) । १३४७ पुर स.) || ५७६ पुवे (भ्वा

अ.) | १६०२ पुल उ. से.) | १६३७ पुल (" (भ्वा ) | ११८३ पुष (दि उ ) | १५३० पुष (कया ) | १७५१ पुष प. ,) | ११२२ पुष्प (दि. ) | १६३८ पुंस आ. ,) । १५९१ पुस्त (” उ. ) : ९६६ पूड प. ') | १६४३ पूज (चु. ')' १४८३ पूञ् (क्रया अ.) ; ४८४ पूयी उ. से.) । ११५१ पूरी (दि ) | १८०४ प. ') | १६३७ पूर्ण [पा.] ( ' आ. अ.) | ५२८ पूल (भ्वा. से.) | ६७५ पूष प. | १०८६ पृ [पा.] (जु ' ') || १२५९ ष्ट (स्वा ' ') | १४०३ पृङ् (तु. ) | १८०८ पृच ) | १०३० पृची ) | १४६३ पृथ्वी

८४१ पुल ७ ० ०

उ. उ. प. उ प.

प. उ. प . उ. आ. उ.

आ. ८३७ उ. ' प. आ. उ. आ. सं.)

”) ) ) ) ') ) अ.) से.) ) ) ) )

)

) ') ) अ.)

) से.) )

        • ८३८

१०२८ पृजि (पा.) (अ . १३२९ पृड (तु. १३३० घृण १५५५ पृथ (चु. ७०५ टषु (भ्वा १०८६ पृ १४९० पृ (क्रया १५४९ पृ ४४१ पल (भ्वा ५०४ पवृ ६१५ पवृ ७२० पेस्ट ९२० प (' ४५८ पण ४८८ (ओ) प्यायी ( ९६४ प्यैडू १४१४ प्रच्छ (तु. ७६५ प्रथ (भ्वा १५५४ प्रथ ७६६ प्रस (भ्वा . १०६१ प्रा (अ. ११४४ प्रीड् १४७५ प्रीज (ऋकया. १८३७ प्रीञ् (चु. ९५७ पुड् (भवा. ३२४ शुड १५२८ प्रष (क्रया ३ पुषु (भ्वा ६१९ प्रवृ ८६७ प्रो ७० १५०४ ली १११५ प्लुष १२१७ प्लुष

कौमुद्युत्तरार्धगतधातुसूचिका (क्रया . (भ्वा (दि आ. से.) | १५२९ प्लुष (क्रया . प. ') | ७०४ प्डुछषु (भ्-वा.

  • ' ') | १०५५ प्सा (अ.

उ ') || ११६ फक प. ) | ८२१ फण ) | ५३० फल उ. ') | ५१६ (जि) फला ( ” प. ') ||१३९१ फुल (तु अा ') | ५३२ फुल (भ्वा

  • )* | ५४२ फल ( ।

' अ.) | ४५९ बण (पा.) (' से.) | ५१ बद आ. ) | ९७३ बध ' ') | १५४८ बध (चु. प. अ.) । १५४८ बन्ध (पा.) (' आ. से.) | १५०९ बन्ध (कया . ) | ४१८ बर्ब आ. ') || ६३८ बर्ह प. अ.) | १६६५ बर्ह (चु आ. ) | १७७० बर्ह उ. अ. ) उ. स.) | | १६२९ बल (चु. आ. अ.) | ६३९ बल्ह भबा. प. से.) | १७७१ बल्ह (चु ) | २८६ बाडू ५ बाधू आ ) | ६४५ बाह्य उ. ”) | ३१६ बिट आ ') | ६४ बिदि प. अ.) | १३६० बिल (तु. ) | १६०७ बिल प. से. ) | ११९ बुक (भ्वा ) | १७१४ बुक

८४० बल

वा

प.

' उ. ' प. आ. उ. आ.

प. ' से.) अ.)

') ) ') अ.) से.) ) ) )

)

)

          • ८५८ बुध

११७३ बुध ८७५ बुधर् १५९२ बुस्त ७३५ बृह ३६ बृहि १५५८ भक्ष १७३४ भज १७६० भाज ७३६ बृहिर् (पा.) (म्वा. १३४८ बृहू (पा.) (तु १०४४ १६६४ बृस (चु ७८ ० २७३ भाड १५८९ भडि ४४७ भण १२ भाद १४५४ भन्जा १६८३ भत्स ५८० भर्व ४९५ भल १७०१ भल ४९६ भल ६९५ भष ११ १०५१ भा १८८७ भाज ४४१ भाम १८७३ भाम ६१२ भाष (भ्वा. (दि. (म्वा. (चु. (भ्वा.

कौमुद्युत्तरार्धगतधातुसूचिकाः । ( १: (भ्वा

(भ्वा

(चु. (भ्वा. (चु. (भ्वा . (अ. (भ्वा (चु. (वा. प. से.) | ६२४ भास्ट (भ्वा आ. अ.) | ६०६ भिक्ष ( , उ. से.) || ६४ भिदि (पा.) ( , प. ,) | १४४० भिदिर (रु , , ) | १०८४ (ञ्)ि भी (जु. ,) | १४५५ भुज (रु. उ. ,) | १४१८ भुजो (तु प. ,) | १७४८ भुव (चु १ भू ) | १८४५ भू ) | ६८२ भूष १७३१ भूष ) || १७८ भृजी (भवा. अ.) से.) | १०८७ (ड) भृञ् (जु , ,) | १३९६ भृड (तु. ) | १७८८ भूशि , ,) । १२२५ भृशु (दि. 9 ) || १४९२ भू (क्रया ८८३ भवृ ) || ६२८ भ्यस आ. ,) | ८९२ भ्रक्ष प. ,) | ४५२ भ्रण आ. ,) | ७५६ भ्रन्शु (पा.) (, प. ,) | १२२६ भ्रन्शु (दि. आ. ,) | ७५६ भ्रन्सु (भ्वा ) | ८५० भ्रमु , , ) || १२०६ भ्रमु (दि. ,) || १२८५ भ्रस्ज (तु. (भ्वा प. अ.) | ८२३ (ङ) भ्राजू ( , उ. से.) | ८२४ (टु) भ्राश्ट ( , आा ) | १५०६ भ्री (क्रया उ. ,) || १६९१ धूण (चु. आ. ,) | १८० भ्रजू (भ्वा

धातुः

आ. प. उ. प. ८३९ आ. आा

प. प.

आ. प. आ. प. से.)

, ) अ.) ,) ,)

से.)

)

,)

,) ,) ,) प. ,) , ,) उ. अ. ) आ. से.) , ,)

प. अ.) आ. से.) आ. ,) ८८४ ८९३ भन्लक्ष ८२५ [टु] म्ला'ट ( : ८८५ भ्लवृ १३२ मख १३३ मखि १४८ मगि १११ मघि १६० मघि १७३ मचि ३३२ मठ २६३ मठि २७२ मडि ३२१ मडि १५८८ माड ४४८ मण १६८० मत्रि ४६ मथि ८४८ मथे १७०६ मदद १३ मदि १२०९ मदी ११७७ मन्न १४७२ मनु ४२ मन्थ १५१२ मन्थ ५५८ मभ्र १६५० मर्च ४१९ मब ५७८ मर्व

(,

(भ्वा. (चु. (भ्वा (दि. (भ्वा (क्रया . (भ्वा कौमुद्युत्तरार्धगतधातुसूचिका (चु.

४९३ मल भवा. ) | ४९४ मछ ,) || ५९९ मव ) | ५०८ मव्य ७२४ मश आ. ,) || ६९२ मष ,) | १२२२ मसी (दि ) || १०२ मस्क , ,) | १४१६ (उ) मस्जेो (तु. ,) || ७३० मह (भ्वा ) || १८६८ मह ) | ६३४ महि ) | १८०० माह ) | १ ) | ६६९ माक्षि ) | १०८८ माड् प. ,) || ११४२ माड् (दि उ. ,) || ९७२ मान (भ्वा ,) | १७१० मान ,) | | १८४४ मान प ) | १८४७ मागे ) | १६४९ मार्ज आ. ,) | ८९५ माह (भ्वा . , ,) | १२९८ मिछ (त. ) | १७५७ मिजि , ,)| १२५१ (ड) मिञ्ज (स्वा . आ. अ.) | ८६८ मिथू [पा.] (भवा. से.) ७४३ ()ि मिदा ( प . ,) | १२४४ (जि) मिदा (दि . आ . ,) || १५४२ मिदि (चु. ) || ८६८ मिट्ट (भ्वा आ. , ) | ८६८ मिधू [पा.] ( उ, ,) | १३६५ मिल (तु. प. ,) | १४३० मिल ) || ५८९ मिवि (भ्वा.

9) धातुः ६२ मा वा

आ.

प.

प उ.

  • )

प प स.)

अ.)

से.)

से.)

,) अ.) से.) ,) )

  • ) धातुः

७२३ मिश १९२२ मिश्र १३५३ मिष ६९९ मिषु ९९२ मिह १८२५ मी ११३७ मीड् १४७७ मीञ् ४६८ मीमृ ५१७ मील ५६४ मीव १७४४ मुचव १४३१ मुच्ल २५० मुज २५१ मुजि १३७५ मुट १६१५ मुट २६५ मुठि ३२३ मुड २७५ मुडि ३२६ मुडि १३३५ मुण १६ मुद १७४१ मुद १३४४ मुर २१२ मुछौ ५७५ मुर्वी १५३१ मुष १२२१ मुस १६३२ मुस्त ११९९ मुह १९१० मूत्र ५२९ मूल (भवा. (चु. (तु (भ्वा

(दि. (क्रया . भवा.

(भ्वा (तु (भ्वा ( , (चु. (भ्वा . (, (, (तु (भ्वा (भ्बा कौमुद्युत्तरार्धगतधातुसूचिकाः ।

(क्रया . (दि. (चु. (दि (भवा. (भ्वा प. से.) | १६०४ मूल उ ,) | ६७६ मूष (भ्वा प. ,) | ६६४ मृक्ष 9, 9 ) | १९०१ मृग 9, अ.) | १४०४ मृड् उ. स.) || १८४९ मृजू आ. अ) | १०६६ मृजू (अ उ. ,) | १३२८ मृड (तु. प. से.) | १५१७ मृड (क्रया , ,) ||१३३२ मृण (तु , ,) ||१५१६ मृद (क्रया उ. , ) || ८७४ मृधु (भ्वा ) | १४२६ मृश (तु उ. अ.) || ११६४ मृष (दि प. से.) | १८५० मृष (भ्वा ) | १४९३ मृ (क्रया उ. ,) | ९६१ मेड् (भ्वा. आ. ,) | ८६९ मेथू (पा.) ( , प. ,) ८६९ मेट्ट प.

,) | );|

८७० मधू ८६९ मेधू (पा.) ( , ३७१ मेष्ट

) || ९२९ त्रा ) | ६६४ म्रक्ष (पा.) ( , , ,) || १६६२ म्रक्ष (चु. ) || ७६७ म्रद , ,) | १९५ मूचु (, , , ) | १९९३ मून्चु ( ; उ. ,) | २९३ म्रड़ (” प. वे.) | १९६ म्लुचु (” आ. से.) | १९४ म्लुन्चु ( )| २०५ म्लेच्छ ( प. ,) ! १६६३ म्लेच्छ (चु

106 उ. प.

प.

आ. ,) अ.)

उ.

प. आ. उ.

प. उ. प.

८४१ उ. से.) ,)

वे.) से.)

अ.) से.)

,) ,) ,)

अ.)

)

) ) ८४२ २९२ मन्लट ९०४ मन्ल १७३७ रक ६५८ रक्ष १३६ रख १३७ रखि १६९३ यक्ष (चु. १००२ यज (भ्वा १७३६ यत (चु. ३० यती (भ्वा १५३७ यत्रि (चु. (भ्वा ९८४ यम ८१९ यमः १६२६ यम (चु. १२११ यसु (दि १०४९ या ८६३ (टु) याचू (भ्वा १०३३ यु १७११ यु १५६ युगि (भ्वा २१४ युछ ११७८ युज १८०७ १४४५ युजिर (रु. (क्रया (भ्वा ११७४ युध १२३६ युप १२१६ युस (पा.) (, ६८० यूष (भ्वा २९१ यौटू (भ्वा (

  • )

कौमुद्युत्तरार्धगतधातुसूचिका (भ्वा . प. से.) || १७३८ रग (पा.) (चु ) | १४४ रगि (भ्वा प. अ.) || ७८५ रग १७३८ रघ (पा.) (चु . आ. से.) | १०७ रधि (भवा. उ. अ.) | १७९६ रघि , से.) | १८६५ रच (, आ. ,) | २९७ रट (भ्वा उ ) | ३३४ रट प. अ.)| ३३४ रठ (पा.) ( , 9 ) || ४४५ रण से.) || ७९५ रण उ. ,) || ८१६ रणि (पा.) ( , प. से.) | ५३ रद (,

  • ) अ.) | ११९४ रध (दि

उ. से.) | ९९९ रञ्ज (भ्वा . प. ,) | ११६८ रन्ज (दि. (भ्वा ) || ४१३ रफ ) || ४१४ रफि आ. अ.) || ३७६ रबि ) || ९७४ रभ अ.) | ३८५ रभि (पा.) ( ) | ८५३ रमु आ. से.) || ४८२ रय •, अ.) | ५९६ रवि प. से.) || ७१३ रस , ,) | १९३२ रस (चु.

प.

) || १६२८ रह १८५९ रह ) | ७३२ रहि ,) || १७९९ रहि ) || १०५७ रा ) | १२२ राखू

(भ्वा (चु. (भ्वा उ. उ. आ. प.

उ. प. आ.

उ. प. , ,)

प. उ. प. से.)

,) ,) ,)

,) ,) वे.) अ.) ,) से.) ,)

अ.) से.) अ.) से.) ,)

) ) अ.) धातुः ११२ राघृ (भ्वा. ८२२ राज ११८१ राधः (दि १२६३ राध (स्वा ६२६ रास्ट भवा. १४०५ रि १२७६ रि (स्वा १५५ रिख (पा.) (भ्वा १५४ रिगि १८१७ रिच १४४२ रिविर् १३०७ ५९५ रिवि (भ्वा १४२१ रिश (तु ६९४ रिष (श्वा १२३२ रिष (दि १३०७ रिह (पा.) (तु . १५०१ री (क्रया ११३८ रीड् (दि. १०३४ रु ९५९ रुड् (वा. १८०५ रुज १४१७ रुजो ७४७ रुट १६७१ रुट (पा.) १७८४ रुट ३२७ रुटेि (चु. (भ्वा (चु. ३३६ रुठ ३२७ रुठि (पा.) (' ३४५ रुशठ (” ३२७ रुडि (पा.) ( ' १०६७ रुदिर ११७५ (अनो) रुध (दि. १४३९ रुधिर (रु. ौमुद्युत्तरार्धगतधातुसूचिका आ. से.) । १२३७ रुप (दि उ. ) । १४२० रुश (तुः प. अ.) | १७८९ रुशि ') । ६९३ रुष आ. ') ; १२३१ रुष प अ.) ; १६७१ रुष (चु. ) । १७९१ रुसि से.) | ८५९ रुह (भ्वा

  • ? ) | १९११ रूक्ष (चुः

') | १९३४ रूप (” अ. ) | ६७८ रूष से.) ८० रकृ ) || ८६४ रेट्र ) ; ३७२ रेष्ठ से.) | ३८५ रेभू ) | ५०७ रेव ' ') | ६२० रेषु (' अ.) | ९०९ रै आ. ') | ३५६ रोडू ( प. से.) | ३५५ रौडू (' आ: ) ') | १६९७ लक्ष ) | १५३९ लक्ष ) | १३८ लख (भ्वा से.) || १३९ लखि उ ) || १७३८ लग ) ! १४५ लाग (भ्वा प. ') | ७८६ लगा ) | १०८ लघि ' ') | १७६१ लघि (चु ) | १७९७ लघि ' ') | २०६ लछ (भ्वा ) || २३८ लज आ. अ.) | १५४४ लज (पा.) (चु . उ. ”) | १९२१ लज ('

धातुः

प. उ. उ. प. आ. आ. '

आ. प.

उ. प. प.

उ. ' ८४३ से.) अ.) से.)

अ.) से.) )

)

') अ.) से.) ) ) ) ) )

) ') ८४४ धातुः २३९ लजि (भ्वा १५६७ लजि (पा.) (चुः १७८५ लजि १९२१ लजि (पा.) (, १२९१ (ओ) लजी (तु . २९८ लट (म्वा. ३५९ लड १५४१ लड ८१४ लडि १८०१ लाड १५४३ (ओ) लडि (, ४०२ लप (भ्वा ३७७ लाब ३७९ लबि ९७५ (डु) लभष् ( ४१७ लबे ३५९ लल (पा.) (, १६८८ लल (चु. ८८८ लष (भ्वा ७१४ लस १७२९ लस १२९२ (ओ) ल् स्जी (तु. १०५८ ला (अ. १२३ लाख (भ्वा ११३ लाघृष्ट २० ७ लाछ २४० लाज २४१ लाज १९३७ लाभ १३६६ लख १५५ लिगि १७४० १४३४ लिप ११८० लश १४२२ लिश

(तु. (भ्वा कौमुद्युत्तरार्धगतधातुसूचिका (तु.

प. से.) | १०१६ लिह )| १८१२ ली ) || १५०२ ली ) | ११३९ लीड् (दि आ. ,)| १५६८ लुजि (पा.) (चु . प. ,) | १७५९ लुजि (, ) || ३१४ लुट (भ्वा ७४८ लुट ) | १३८२ लुट उ. ,) | १७५५ छुट , ,) || ३२८ लुटि (भ्वा . ) | ३३७ लुठ

, ,) | १२२३ लुठ (दि. अ.) | ३२८ लुठि (पा.) (भ्वा ) || ३४३ लुठि ) | ३४६ लुठि आ. ,) | ३१४ लुड (पा) ( , उ. ,) | ३२८ लुडि (पा.) ( , प. ,) | १५६४ लुण्ठ (चु ४५ लुठाथ ) | १८७ लुन्च प. अ.) | १२३८ लुप (दि. से.) | १४३२ लु ) || ४२७ लुबि प. ,) | १६५७ लुबि (चु. , ,) || १२३९ लुभ (दि , ,) | १३०६ लुभ (तुः ) ||१४८४ लूञ् (क्रया प ) || ६७७ लूष ) | १६११ लूष ) | ३७३ लेपृ अ.) ७६ लाकृ ) | १७७७ लोकृ प ) || १६४ लोचू (भ्वा

धातुः

७४९ लुठ कया.

प उ. प. प. , उ.

उ. उ.

अ.)

से.)

,) ,)

,) , ) ,)

, ) अ.) से.) ,) ,)

          • १७७८ ल

३५७ लाङ २५८ लाष्ट ६६३ वक्ष ८८ वाक ९५ वकि १३१ वांखि १४७ वगि ११ ( वा

१०६३ वच १८४३ वच (चुः २५२ वज (भ्वा १६१८ वज (चु ७७९ वट (भ्वा १८५८ वट १९२० वट (' (भ्वा १५८७ वांटेि १९२० बटि (पा.) (' ३३१ वठ ( भन्दा २६२ वाठ २७१ वाडि १५८७ वडि (पा.) (चु . ४४६ चण १००९ वद (' १८४२ वद ११ वदि (भ्बा. ४६२ वन ४६३ न ८०३ वन ८०३ वनु (पा.) ( १४७१ वनु १८९ वन्चु (भ्वा

कौमुद्युत्तरार्धगतधातुसूचिका

उ से.) ; १७०४ वन्चु ) । १००३ (ड) वप् (भ्वा ) | ५५७ वभ्र ८४९ (टु) वम् (' प. ) ४७५ वय आ. ) | १८५३ वर ) | १६२ वर्च (भ्वा प. ) | १५५२ वर्ण (चु.

  • ' ') | १९३९ वर्ण ('

) | १६५५ वर्ध ( ) | ६१३ वर्ष (भ्वा ) | ६४० वर्ह ४९१ वल ) | ८१६ वलि (पा.) ( उ. ) || १५७२ वल्क प. ') | १९१७ वल्क ') | १४३ वल्ग ') | ३९१ वल्भ आ. ') | ४९२ वल ') | ६४१ वल्ह (' ) | १०८० ') || ६९१ वष आ. ') || १००५ वस ') | १०२३ वस उ. ) | १७४५ वस (चु. प. ') | १९४३ वस (, ) | १२१५ वसु (दि ) | १०१ वस्क (भवा. आ. ') || १६८४ वस्त (चु ') | १००४ वह (भ्वा ) | ६३३ वहि ) | १०५० वा )| ६६८ वाक्षि आ. ) | २०८ वाछि प. ') | १८८३ वात

आ. प. आ. आ. उ.

आ. प. उ. प. आ.

आ. उ.

८४५

से.) अ.) स.) ) )

)

) ) ) ) प. से.) आ. ,)

अ.) ) से.) अ.)

से.)

        • ८४६

धातुः कौमुद्यु त्तरार्धगतधातुसूचिका ११६३ वाश्ट (दि. १८८५ वास (चु. १४२४ विच्छ १७७४ विच्छ १४४३ विचिर् (रु १०९४ विजिर् १२९० (ओ) विजी (तु . १४६१ (ओ) विजी (रु ३१७ विट (भ्वा ३३ विथू १०६४ विद ११७२ विद (दि. १४५१ विद (रु १७०९ विद १४३३ विद्ल १३२६ विध १३५९ विल ( ) १६०६ विल १४२५ विश (तु १५२७ विष (क्रया . ६९८ विषु (भ्वा १६८६ विष्क (चु. १९४१ विष्क १०९५ विष्ल १२१८ विस (दि १०४८ वी १९०४ बीर १५८ वुगि (भ्बा ८७८ (उ ) बुन्दिर (” १२२० वुस (दि ९२ वृक (भ्वा. ६०४ वृक्ष (क्रया. १०२९ वृजि (पा.) (अ. १०२९ वृजी आ. से.) | १४६२ वृजी (रु उ. ') | १८१३ वृजी प. ') ||१२५५ वृञ् (स्वा उ. ') | १८१४ वृञ् ” अ.) | १३३१ वृण (तु. ) | ७५८ वृतु (भ्वा आ. से.) | ११६० वृतु (दि प. ') || १७८२ वृतु ') | ७५९ वृधु (भ्वा आ. ') || १७८३ वृधु प. ') | १२२७ वृश (दि आ. अ.) || १७०५ वृष (चु. (भ्वा से.) | १३४८ वृहू उ. ') | १४९१ वृ (क्रया ) | १४८७ वृञ्ज ) | १००६ वेञ् (भ्वा उ. ) अ.) ३४ वथू ' ') | ८७७ वेनृ (पा.) (” ) || ३६७ (टु) वेष्ट (भ्वा आ. से.) | १८८१ वेल (चु. उ. ') || ५३५ वेल (भ्वा अ ) || ५४० वल प. से.) | १०७७ ” अ.) | २५५ वेष्ट (भ्वा आ. से.) | ६४३ बेह )| ९२१ (ओ) वै ( * उ. ”) | १२९४ व्यच (तु प. ') | ७६४ व्यथ आ. ') || ११८२ व्यध (दि. ८८१ व्यय (भ्वा आ. ') | १९३३ व्यय ' ') || १११४ व्युष (दि ') | १२१६ व्युष (”

  • )

धातुः

८७७

. प.

प.

उ. आ. प. उ.

आ. उ. उ. प. आ. अा. प

से.)

) से.)

)

) )

) ) )

) )

) से.) अ.) अ.) से.)

          • १२१६ व्युस (पा.) (दि

(भवा. २५३ ब्रज ४५१ त्रण १९३८ व्रण (चु. १२९३ (ओ) ब्रश्चू (तु. १५०५ त्री (क्रया ११२६ व्रीड् (दि ११४० व्रीड १३९४ बुड १५०३ व्ली ११८८ शक ८६ शकि १२६२ शकल १६५ शन्च २९९ शट १५६५ शठ १६९२ शठ १८५५ शठ २७९ शडि ७९७ शण १४२९ ३शद्दल ११६९ शप १७१५ शब्द ८१८ ३शमा १६९६ शम १२०२ शमु १५५७ शम्ब ४२३ २ाब ४९० शल

(क्रया (दि (भ्वा (स्वा . (भ्वा. (भ्वा (तु

(द. (चु (भ्वा (चु. (दि (चु (भ्वा . (

से.) ८४३ शल (भ्वा उ. अ.) | ३९० शल्भ प. से.) || ७२५ शव ') | ७२६ शश उ. ) | ६९० शष प. ') | ६२९ (आङ्) शसि (' अ.) | ७२७ शसु अा. अ.) | ७२८ ३शसु प. से.)| १२६ शाखू ) | २८९ शाडू ” अ.) || ९९५ शान (” १०२२ (आङ्) शासु (अ .

  • ? ) | १०७५ शासु

आ. से.) | ६०५ शिक्ष प. अ.) | १५५ शिखि (पा.) (” आ. से.) || १६१ शिघि (, प. ') | १०२७ शिजि ) || १२५० शिञ् (स्वा ) | ३०३ शिट (भ्वा आ. ”) || १३६३ शिल (तु ) | ६८७ शिष (भ्वा ) | १८१८ शिष प. ') || १४५२ शिष्ल अ.) | १७९० शीक

  • से.) | १८२७ शीक

अ.) ७५ शीकृ (भ्वा ) || १०३२ शीड् स.) || ३८३ शीभृ (भ्वा प. ') | ५२३ शील आ. ”)| १८७९ शील प. ) || १८३ शुच (भ्वा उ. ') | ११६५ शुचिर् (दि . प. ') | ५१३ शुच्य (बा. ) || ३४१ शुठ आ. ') | १६४५ शुठ (चु.

धातु

वा.

प. आ. प. ८४७ आ. प.

आ. उ. आ. प.

प.

उ. प. उ. प. उ. आ.

उ. आ. ,) उ. प. से.) ) ) उ.

) ) ) ) ”) )

) अ. से.) अ.) से.) अ.) से.) ,)

,)

,) ,) ,) ८४८ धातुः ३४१ शुाठ (भ्वा ३४४ शुठि [पा.] ( , १६४६ शुठेि ११९२ शुध (द. १३३७ शुन (तु. ७४ शुन्ध (भ्वा १८३३ शुन्ध (चु. ४३३ शुठन्भ १३२३ शुन्भ (तु. ४३२ शुभ (भ्वा ७५० शुभ (, १३२२ शुभ (तु १६१९ शुल्क (चु १६१२ शुल्ब (, ११८४ शुष (दि १९०३ शूर (चु. ११५७ शूरी (दि १६१३ शूर्प (चु. ५२६ शूल (भ्वा ९६३ इयैड् ८४ श्रकि १५१ श्रगि

१७३५ श्रृंधु (चु १४८९ शू (क्रया ५४३ शल (भ्वा ५०१ शेशवृ [पा.] ( , ९१८ शै ११४५ शा (दि ४५५ शोण २९० शौट ४१ इच्युतिर् ( ,

कौमुद्युत्तरार्धगतधातुसूचिका

प. से.) | ७९८ श्रण (भ्वा , ,) | १५७९ श्रण (चु. ) | ७९९ श्रथ प. अ.) ||१५४७ श्रथ (चु. , से.) || १८२४ श्रथ (,

  • ७, ) || १८७१ श्रथ ( *

उ. ,) | ३५ श्रथि (भ्वा. प. ,) | १५११ श्रन्थ (क्रया , , ) | १५१३ श्रन्थ (, ) | १८३८ श्रन्थ आ. ,) || ३९३ श्रन्भु (भ्वा . ,) | १६२४ श्रभ्र (चु ) | १२०५ श्रमु (दि ,) ८ १० श्रा (भ्वा प. अ.) | १०५३ श्रा आ. से.) || ८९७ श्रिञ् (भ्वा ७०१ श्रिषु उ. ,) ||१४७६ श्रीञ् (क्रया. ) | ९४२ श्रु (भ्वा •, ,) | ९१९ त्रै आ. ,) || ४५६ श्रोणू ८५ श्लकि , ,) | १५२ श्लगि श्लथ [कथ] ( ) || १२७ लाखू आ. ,) || ११५ श्लाघू प. अ.) || ११८७ श्लिष ) | १५७५ श्लिष ७०२ श्लिषु (भ्वा

आ.

प.

८ ० ० ,) || ४५७ श्लोणू ) || ९६ श्वकि अ.) | १६६ श्वच ) | १६७ श्ववि ,) ! १५६६ श्वठ ७७ ( (

उ. ,

आ.

उ. उ.

प.

से.) ,)

,)

, ) ,)

अ.)

से.) अ.)

अ.)

से.)

,) धातुः १८५६ श्धठ (चु. १५६६ श्वठि (पा.) (, १६२४ श्वभ्र (, १६२३ श्वर्त ५४९ श्वल (वा. ५५० श्ल (भ्वा. १०६९ श्वस (अ. १०१० (टुओ) श्वि (भ्वा ७४२ श्विता (, १० विदि १२६९ षघ १६३ च ८२९ षम १५५६ षम्ब २२५ षर्ज ५८६ षर्व २०२ षस्ज ३१३ षट ४६४ पण (चु. १४६५ घणु (त. १८३२ (आङ;) षद (चु ८५४ षद्लट (भ्वा. १४२८ षद्ल (तु ९८७ षन्ज (भ्वा ८५२ षह ११२९८ षहृ

(स्वा

(चुः . भन्दा. (भ्वा. (द. मुद्युत्तराधेगतधातुसूचिका । उ. से.) | १८१० षह (चु. उ. से.) , ,) | १५७० षान्त्व (, ) | १४३५ षिच ) | १२४९ षिञ् (स्वा अ.) प. ,) | |१४७८ षिञ् (क्रया . , ,) ) | ३०४ षिट (भ्वा प. से.) प. ,) || ४७ षिध ( , ,) | ११९३ षिधु (दि , , ) | ४८ षिधू (भ्वा . , ,) आ. ,) | ४३१ षिभि (पा.) (, , ,) ,) | ४३० षिभु (पा.) (, , ) १३६४ षिल (तु. , ) | ११०८ षिवु ) || ९४१ षु (भ्वा अ.) आ. ,) | १०४१ षु ) | १२४८ घुञ् (स्वा प. ,) | १५६३ खुट्ट (चु. उ. से.) ) | १३४१ घुर उ. ,) | ११२९ षुद्द (दि , ,) , ,) | १४०९ घू , ,) | १०३१ घूड् (अ. आ. ,) प. अ.) | ११३२ घू (दि ) | २५ घूद (भ्वा आ. सें.) ) | १७१८ घूद से.) || ४३१ षन्भु प. ,)

  • */ ) || ४३० वृभु ,)

उ. ,) | ५४३ षेल (पा.) (, प. ,) | ५०१ षेवृ ) || ९१५ फै अ.) , , ) | ११४७ षो ७८२ टक से.)

  • ) | ७९० ष्टगे

२० ५७ ) || ४६१ टन आ. से.)| ३८६ ष्टभि (, आ. ,) प. ,) | ८३० ष्टम प. ,) 2007

9

८४९

          • ८५०

१२६६ ष्टिघ ३६४ ॥ष्ट ११२४ ष्टिम ११२५ टीम १६७३ ष्टप ३९४ श्रु ३६५ टेप्ट ९२२ छै ६६१ ष्ट्रक्ष ९२८ ष्ठा ५६० ष्टिबु १०५२ 5णा १२०१ ध्णिह १८९२ सङ्कत (स्वा . (भ्वा (दि (भ्वा

(भ्वा (अ (दि कौमुद्युत्तरार्धगतधातुसूचिका (दि १२०० ष्णुद्द ९२३ ष्णै (भ्वा ९४८ मिड १५७४ मिड् (पा.) (चु . ९७६ ध्वन्ज (भ्वा १८ ध्वद १८०६ व्वद (चु. १०६८ ()ि ध्वप् (अ भवा. ७४४ ()ि ष्विदा (' ९७८ (जि) ष्विदा ( ११८९ ष्विदा (दि

(चु अा . प. आ.

  • )

अा.

' ) || ९७९ स्कान्दर् ( ) | ३८७ स्कभि (क्रया से.) ९ स्कुाद उ. ) | ७६८ स्खद अ) स्खदिर् ( से) | ५४४ स्खल उ. ') | ८१६ स्खलि (पा.) ( ' (स्वा अा . से.) | १३५० स्तृट्ट (क्रया ) || १८६० स्तन अ.) | १८९८ स्तन ९१० स्लै। उ. सं.) | १९२४ स्ताम से.) | १९२३ सङ्गाम (चु ) | १९०७ सत्र ' ) | १८८८ सभाज ') । १२२२ समी (पा.) (दि . ) | १०७९ सस्ति अ.) || १२६४ साध (स्वा से) | १८८० साम ') | १५५७ साम्ब (पा.) ( ' ) | १८६९ सार अ.) | १९३० सुख ) | सूच १८७४ से.) | १९०९ सूत्र अ) | ६६६ सूक्षं (म्वा. से.) ! ५०९ सूक्ष्य ') | ९३५ स्ट ') | १०९ स्ट अ.) | ११७९ सृज से.) | १४१५ सृज

८२ ०

आ. प

प. प. अा उ.

प.

)

से.)

) अ) ) अ. ) से.)

') अ.) वे.)

अ.) से.) धातुः ८३६ स्थल (छल) (श्वा. १३८९ स्थुड १९०५ स्थूल (चु. ३ स्पधे १४ स्पदि

१६८१ स्पश (चु (स्वा १४२३ स्पृश (तु १८७२ स्टह (चुः १३९० स्फर (पा.) (तु. ४८ ७ स्पायी १५७३ स्फिट (पा) (चु १६३५ स्फिकट्ट (' २६० स्फुट (-वा . १३७४ स्फुट (तु १७२३ स्फुट ३२९ स्फुटि (पा.) (भ्वा . ३२९ स्फुटिर ( १३९२ स्फुड (तु १५३८ स्फुडि १३९० स्फुर २१३ स्फुछ (भ्वा १३९० स्कुल (पा.) (तुः २३५ (टुओ)स्फूर्जा (भ्वा १५७४ स्मिट (चु. ५१९ स्मील ८०७ स्मृ ९३३ स्मृ १२६० स्ट (पा.) (स्वा ७६१ स्यन्दू (भ्वा १६९४ स्यम (चु ८२६ स्यमु (भ्वा . ८३ स्रकि ७५७ स्रन्भु

कोमुद्युत्तराधगतधातुसूचिका (

५. आ.

  • )

अा.

उ. प

स ) ) । ११०९ त्रिवु ')' ९४० घु ८२ स्त्रकृ

9)

उ. ”) । ३१२ हट ') ! ३३५ हठ ॐआ. ') । ९७७ हृद ध. ') । १०१२ हन उ. ') + ४६७ हम्म (भ्वा ५ . ') | ५१२ हृय ) | ५१४ ह्ये ) | ८३७ हल ) | ७२१ इसे ) | १०९० (ओ) हाक् (जु ); १०८९ (ओ) हाडू (” ) | १२५८ हि (स्वा ' ') ! ८६१ हिक (भ्वा उ. ) | ३१७ हिट (पा.) ( ” प. ) | २६८ हिडि (” ” अ.) १३६२ हिल ') || ५९१ हिवि (भ्वा ” ') । १६८६ हिष्क (पा.) (चु आ. से.) | १४५७ हिसि ) | १८३० हिसि प. ') | १०८३ हु आ. ”) | २६९ हुडि (भवा. ) | २७७ हुडि

अ.) १९ स्वद (भवा ) । २८ स्वाद से.) : १८०६ स्वाद (पा) (चु (थ्वा

(भवा.

(-वा

आ.

प. अा.

प. ८५१

  • 9

आ. प. आ.

आ. अा.

सं.) अ.) )

से.) ) से.)

)

) )

”)

अ.) स. )

        • ८५२

धातुः ३५२ हुट्ट २११ हुछ ८४४ हुल ३५३ हुडू १०९७ ह्य १२३० हृष ७०९ ह्यषु १५३३ हेठ २६६ हठ ७७८ हड २८४ हडू ६२१ हेषु २८५ हाडू ३५४ होडू

      • २ ढुङ्

(भ्वा ('

(' भवा. (दि (भ्वा (क्रया (भ्वा

(" ( ।

(अ. प.

उ. प. ' आ. आ.

प. आ. से.) || ८०६ हाल

  • ? ) || ७८७ ह्यग
  • ' ) || ७११ हस

) || २६ हाद अ.) | १०८५ ही ) || २१० हीच्छ से.) || ६२२ हेष्ट

') | १६५९ ह्यप ) || ७१२ इस ) | २७ ह्यादी ) | ८०५ हृल ') | ९३१ )| ९३४ हूँ ) अ.) | * ** हे

७८८ (भ्वा. ('

(भ्बा. (” (चु. (

प. '

प.

उ. उ. से.) ')

अ.) से.)

')

अ.) ) सूत्रम् २४२२ ऋतिः (३-१-२९) ४१७ कञ्जिः (३-१-३७ उ० ) ५२२ कडिः (४-८२ उ०) ५२२ कदिः (४८२ उ०) २५० क्षदिः (२-९२ उ० ) ३१३० जुः (३-२-१५०) ५०६ तदिः (४-६६ उ०) ४८ तव (१-४८ उ०) २४४४ तुः (७-३-९५) दभिः (वा) ॥ सौत्रधातवः ॥ पार्धम् | सूत्रम् १७८ || ३५६ पीयुः (३-७६ उ० ) ६२६ || ५४ भडः (१-५४ उ०) ६३७ || ९७ युषः (१-९७ उ०) ६३७ | ५६३ वर्णिः (४-१२३ उ०) ६०७ | १८३ शुः (२-२५ उ०) ५६४ | २९०० सातिः (३-१-१३८) ६३६ |२५५५ स्कम्भुः (३-१-८२) ५८२ | , स्कुम्भुः ( ) ) १९२ स्तन्भुः ( , स्तुम्भुः ( , ) |

६१९ ५८३ ५८७ ६४४ ५०० २७८

        • ^if?#^ (W^) ^

wnWisrro (vv<u*) ^l%5fHI%^(^-Vl^) ^fq^H5Jj^T« (VV<tt)V** V^ ^TT ^(W^) V^ ^TcT^TcTo (vs~Vw) ^RcTHcT: (VV^) H ^RcTTc^T^TTo (W^) ^VV* ^cRcTt Wig^» (*-V$) w £ WW W&&fto (W^)

  • ^ S ^TTlsp ( WHv) v» 1 v?

W w$*r: ^g: (VV^) w HT5fir w^(w^) ^o w^T% (Vi~«u) %^ $ (vv-vo) vs* v ^V ? trfa (v»-y^) Yl ^%vs (w<!v) vov (W^) ^ ^UM ?w *r (vvw) ** f^TSf%OTT#: (WU) ^ oV * Vf ^ TWI: (vv-v^) 1 <: X f*cT ^r(<W*V*) »v* (W^)

( W%) V* 
^i^mr.o (vv^h)hi^ 

W «^. (W^) ^Vv» 5*5: ST:o (VW*) V** l^TW(VVlO °o (W^l) ^ c* f&i*gq^(*-v-^) w> <%* ^gs&tt: (WU})^ ^v^ fs>!!% (vs-Y-^o) Vm f^s?FcT: <?T^(W^)^ f^dfe *r (w<m)

  • l® f* Sffl|o (VVT**) o
  • L ^cTT^H^l^o (w*°)

%o f# *IT^#: {-*-) ^HYo (^ETRt 5TcT^f (VVm) % % l^T^t ^o (VV-Y^) V*< f| ^ (*-V}v) f|g4l^T (<s-v-V^) ^ ^c f^mfmm *w(v vhh) ^ -< v^H pr*wft |{%: ( W 1*1) VI ^U** pl^T: ^RWTi%(Vv-<:^) f%#T§(^V^) *6 %» |fa T^RTRT^ (*-V$o) ^ %5^r% =^ (vv^) igl§^f^ (vv^^) v^v»

%^cTT%RKTo (-y-c) s 
  • W t^RTM (*--<) ^

vi (*-v^) H^ct^rw^o (vs-v^)

^ldo ^: (vsvH) n

f^3^TT^(V^-^^0 ^V f^T^T T%%o (VV^1) v<:v pwmo (vi-im) ^«  f^RIR (<:-VH^) lvo o<: f^FcTSn^To (vV1v»v) W I^^^T% (v»-V) >*U o* miPmiwi(^-) * ^^V f: ^€RW ^o(vV^) %d w%v () vh m ॥ अकाराद्यनुक्रमेण कौमुद्युत्तरार्धगतवार्तिकसूचिकाः ॥ वार्तिकम् २९८३ अक्षरसमूहे छन्दस० १५९६ अजे: क्यपि वीभा० ३६९८-९ अडभ्यासव्यवा० ३७८९ अतद्धित इति० ३८६३ अतेर्धातुलोप इ० २०८४ अत्यन्तापहृव० ९५९ अदेः प्रतिषेध १७१७ अधिकरणाचेति व० ४५१८ अनाचमिकमिव० ५०६४ अप्रामाभ्यां नयते० १२३० अनव्ययीभावस्य ३८२१ अनुपसर्ग ११४१ अन्तशब्दस्याङ्कि० २०१८ अन्यत्रापि ट २१८४ अपादाने त्रि० ६५२ अमुष्येत्यन्तः ९२६ अर्तिश्रुट्टशिभ्य० १७५८ अर्थवेदयोर २२३६ अवहाराधारा० १२२९ अव्ययाना न ३८०८ अव्यय नञ्कु ६५१ असावित्यन्त ४०६७ असि अकेऽने च० १७६६ आख्यानात्कृत० ४३०९ आडयाजयारामु० । श्रीरस्तु । सूत्रम् २५७३ ९१२ आड: प्रतिज्ञाया २६८९ ३४८६ |४५६२ आडिचम इति० २३२ ३२७६ | ९०९ आडि नु प्रच्छयोः २६८८ २५५३ ||३४६१ आङ्पूर्वस्या ३०७२ ३६५२ | १९२५ आङ्पूर्वादजेः० २८५८ ३९२५ | १७२१ अचारेऽवगल्भ० २६६५ २७७५ | २०५१ आदिकर्मणि० ३०५२ २७५३ | ११०९ आदिखाद्योर्न २७५३ २६६४ | ३८४० आद्युदात्त० ३८२५ २७६३ |(४६९२ आनुपूब्र्ये द्वे वा० (पूर्वा) २१४७) २९७५ ||४८८९ आमन्त्रिते छन्दसि० ३६२६ ३६५६ || २७८५ आविष्यस्योप ३४४९ ३७८१ || १७०७ आशङ्काया सन्व० २२३१ | ४०७० आशासः कौ २९८४ २९६५ | ९१० आशिषि नाथ० २२५९, २६८७ ३१९१ ३६६६ || २२३२ इक्कृष्यादिभ्यः ३२८५ २७०१ || २२२६ इक्तिपो धातुनि० ३२८५ २६७७ || २२३१ इञ्वपादिभ्यः ३२८५ ३३०१ |४३७३ इत्वोत्वा० ३६५६ | ५९४ इन्धेश्छन्दोनिषयत्वा० ३३९३ ३७३६ | २२३० इणजादिभ्यः ३२८५ २६६२ || १५७७ इण्वदिकः २४६२, २६०७, २६१५ ३६६६ | ८३५ इर इत्स्ज्ञा वा० २२६८ २९०७ || २२२३ इषेरनिच्छार्थ० ४४३५ इषस्त० २५६ २६८७ | १९८१ ईक्षिमिभ्या० ३५६१ |४७९५ ईद्रथिनः सूत्रम् ३२८४ २९१३ ३६०२ ४३०८ ईयाडीयाजीकारा ३५६१ | २०२१ कर्मणि समि च ३४०३ ईष्यैतेस्तृतीय० २६०७, २६०८ | १९८४ कविधौ सर्वत्र० ३६८५ ईषा अक्षादीना ३५२५ ||४६१३ काण्यादीनां चे० ९१३ ईहायामेव २६९१ || १६८९ कितेव्यधि० ९०७ किरतेर्हर्षजी० ४८० कियत्तद्वहुषु उत्तरपदत्वे चा० (पूर्वार्धम्) २६३ | २००२ १९९८ उत्तानादिषु २९२९ | २०४७ कुत्सितग्रहण० ४८४३ उत्फुलसफुल० ३०३७ २७०१ | १९१९ केलिमरउप० ९१४ उपाद्दवपूजा ५०५७ [कडल्य १०६० उभयसज्ञान्य० ४४२२ २०१५ उरसो लोपश्च २९६५ क्रमेः कर्तयाँ० ४४२३ ३६३६ उस्यामाङ्क्षवाट :० २६६७ ४६९५ क्रियासमभिहारे० २१४७ ४०७३ किव्वविप्रच्छयो० ४० ७४ । ऊटु च गमा० ३७५७ ऊठयुपधाग्रहण० १८०२ ऊर्णोतेरान्नेति० १७५१ ऊणतेर्गुवद्रा० १७१९) ३४०४ १९८९ कप्रकरण मूल० १८३९ कमंश्च्ले श्वट्टचकव्य २२४१ त्तरार्धगतवार्तिकसूचिका थ० २९८६ || २१४८ ३७१७ | १५८४ कशाञ्जः शस्य० २४४५ |. ४३१५ क्षीरलवणयो ३०१५ |२०३० क्सोऽपि वाच्यः || २९१९ || २२०४ घञ्अर्थे क० २३१८ | २००८ ३३०८ || २२२२ घट्टिवन्दिविदि० ८०३ २११५ २५८३ २३९४ २६८७ २९३५ ३००३ २५५३ २८३४ २५३५ २४७३ ३४७२ ऋचित्रेरुत्तरपदा० ३५१० | २०११ खच डिद्वा वा० २९५३ ३३०४ ५९३ ऋदुपधभ्यो लिट० ०२२८९, २३३५ || २२३८ खनेर्डडरे० ४८२६ ऋल्वादिभ्यः० ३२७२ ३८५७ ऋषिप्रतिषेधो ३८९९ | ४७३२ गतिग्रहणे ३९७५ ४०७६ गमादीनामि २९८६ ३६३५ एमन्नादिषु छन्द० ३५१६ | २००९ गमेः सुपि वा० २९५३ एरजधिकारे ३४१९ || १२४७ गम्यादीनामुपसख्यानम्(पू०) ६८६ १९६९ गवादिषु विन्देः० २९०० १९९९ गिरौ डश्छन्दसि २९२९ ओजसोऽप्सरसो २६६५ २५०४ गुग्गुलुमधु० ३४४९ १७२० १६८७ गुपेर्निन्दायाम् २८९५ २८२८ ३१५८ २८४० २६६२ २९७४ ३२३४ २९४५ ३२८४ ८०४ १९६७ श्रः सझाया न ५०२३ चयो द्वितीयाः० ३४३० चवरिचलिपतेिव० १९२५ चरेराडि चा० ४४१८ चायतेः क्तिनि० २०२० चारौ वा ३७४९ चितः सप्रकृते १७४५ चीवरादार्जने ३८४७ चलराज्य० ३९९४ छन्दसि त्रिया० १९४४ छन्दसीति व० ३२०२ १७११ ३२११ छन्दोविन्प्र० ४५९६ जसादिषु छन्दसि वा २२१६ जागर्तेरकारो० २१४९ जुहोतेद ९२१ ज्योतिरुद्रमन ५०६६ झलादाविति २०१२ डेन्व विहायसो० १८८२ णिश्रन्थिग्रन्थि० ४५५८ ण्यत्प्रकरणे त्यजे० १९५८ ण्यत्प्रकरणे ल० ५०१२ ण्यन्तभादीनामु० १९२२ तकिशसिचति० १९३० तत्र न भवेद्वि० ५०५९ तनिपतिदरिद्रा० कौमुद्युत्तरार्धगतवार्तिकसूचिका १९७० तन्नातरुपस २८९९ || ४११५ तन्वादीनां छन्दांसि १७३३ तपसः परस्में २४३७ | १७४४ तमधीष्टो २८९६ | १६८८ तिजेः क्षमायाम् २८४८ || ४३९३ तितुत्रेष्वग्रहादी ३२७२ | ४५५८ त्यजेश्च २९६६ ३७१० ४१५३ दम्भे २६७६ || ४१४६ दरिद्रा० ३८६४ || २१२९ १६९४ दान रा० ३५२८ || २१८२ दारजारौ कर्त० २८६९ |४८३२ दुग्वोदीर्घश्च ३४९८ || ११३८ दुर' षत्वणत्वयो० ३४१९ || १८७६ दुहिपच्योर्बहुल ३४९८ || ४४५२ दृशेश्च ३५८६ | १७४६ द्विगोर्यप् ३२७८ ३४२९ ३१५८ २७१३ || २२२५ धात्वर्थनिर्देशे० ३३३० | ९६२ धट उपसङ्खयानम् २१५१ ध्यायत: सप्र० २९६५ १०५८ नभोङ्गिरो मनुषां० २७७१ | ३४८७ निमिमीलिया २८८२ | ५००४ निर्विण्णस्योप० २८८५ | ४७७३ निष्ठादेशः ष० २८४० | निष्ठायामानट० ४५५१ २३१३ || सेट० २२०८ निष्ठायां १९७१ नृतिखनिरञ्जि २८४३ | १९६८ नौ लिम्पेर्वाच्य २८४८ २६२१ || ३८२० पण्यकम्बल: २९०२ ९०० परस्परोपप सूत्रम् ३५४८ २६७१ ३७६३ ३२८० २८८२ २५३३ २४८३ ३११९ २३९४ ३१९ ३०१८ २२३१ २७६६ ३०९९ ३१५८ ३७६३ ३२३४ ३२८५ २५७२ २७५५ ३१५८ ३३८९ ३३०५ २८३५ ३०२५ २८ ६३ ३२८० २९०७ ३७७६ २६८२ ३८६८) परादिश्च परा ३८६९| २२१५ परिचर्यापरि० २२२४ परवा ३४३२ पाटेर्णिलुक्च २४८० पाणिगृहीती भाययाम् १९४६ पाणी सृजेण्यै० ४५२० पातणो लुपव० १९९६ पाश्वादधूप ४५२७ पावकादीनां छ० १९९० पिबतेः सुराशी १७४६ ५०११ पूञ्ज एवह ४८३३ पूो विनाशे ४७४१ पूतिश्चानुबन्ध १२२८ पूर्वाङ्गच्चेति व० ८९८ प्रतिषेधे हसादीना० ३१२८ प्रमाणे लो ३४८३ प्रलम्भनाभि० ४८८८ प्रश्रान्ताभिपूजित १७३४ फेनाचेति कौमुद्युत्तरार्धगतवार्तिकसूचिका । ४५८६ बहुल छन्दसीति० ४७९८ २०३९ ब्रह्मणि वदः २०१३ भगे च दारे २१९७ २१९८ २२७५ भविष्यत्येवेष्यते १७४४ २१४४ भाषाया धाञ्जकृ० २२४३ भाषायां शासि० २६८६ | ४७९६ भूरदान्नः स्तुट् १८८० भूषाकर्मकिरा ३९३३ ३२७८ ||४७३५ मलोपश्च० ३२८४ || ३२१ मस्जे रन्यात्पूर्वो० २८९६ || २१०९ माडयाक्राश० १६९२ मानजिज्ञासा० २८७४ || १७१४ मान्तप्रकृतक० २५८९ | ४६३३ मासश्छन्दसीति० २९२९ || २१५२ मितष्ट्रादिभ्य० ३५८३ || २४७६ मुद्भलाच्छन्दसि २६७६ || २२७२ यदायद्यारुपस० २८४० ३१३८ युष्मदस्मदो ३०१८ ४०६७ रत्रेण मृगरमणे० ३९७६ ३६५६ | ३४७३ रयेर्मतौ बहुलम् २०२२ राजध उप २६८१ २२२८ राादपक ३७४६ | ४६३५ राधो हिंसायां २५९१ | ४६६२ रीगृत्वत इति० ३६२६ ४१४२ छाड वा | ३५८६ १६९३ वधेश्चित्तविकारे ३१६७ ४८९० वन उपसख्यानम् २९८८ १५९२ वर्जने २९५८ || २२२७ वणात्कार १५९७ वलादावाधधा० ३२३१ २२०३ वशिरण्योरु० २८१३ | १९२० वसेस्तव्वत्कर्तरि० २६७६ |५०६१ वस्त्रात्समा० | ३१५१ | २००५ वातशुनीतिल ३३०९ || ६५४ वा नामधेयस्य ८०५ २७६९ ३९७४ २५४१ ३१०१ २३९४ २६६ ३५९४ ३१६ ३४४७ २८०४ ३४९१ २६०५ ३५१ २९७२ ३२८५ २६४४ २४८३ २६६९ २३९४ २४३८ ३२८५ २२९२ ३२३४ २८३४ २६७७ २९४२ ८०६ ). ४७४२ वा बह्वर्थमनु ३८७६ || २२३३ सपदादिभ्यः० ३२७२ ९१९ वा लिप्सायामिति० २६९२ | १८७३ सकर्मकाणा प्र २७६६ ९१८ विदिप्रच्छिस्वरती० २७०० || ३७३० सतिशिष्टस्वर ३६५० ३ १४२ विधीन्धिखिदि० ३७३० १७३१ सत्रकक्षकष्टकृच्छ् २६ ७० ३१३२ विंशतेश्चेति० ३४९१ | १९४७ ४४१७ विस्मितप्रति० ३०७० | १९४० समश्च बहुलम् २८ ६१ २०१० विहायसो विह २९५३ | २०२९ समानान्ययोश्रे० २९७४ ४०६२ बुग्युटावुवड २१८३, २५०७ ९०४ समोऽकूजने २६८७ ३८११ वृजेरिति ३७७६ | २०१४ सर्वत्रपन्नयोरुप० २९६५ १०५९ वृष्यण्वस्वश्वयो ३३८९ || १७२२ सर्वप्रातिपदिके० २६६५ २१७४ व्याधिमत्स्यबलेषु० ३१८३ ||४३१६ ५०६० व्रताद्रोजनतन्निवृत्त्योः सवप्रातपाद २६६२ २६७७ | ४३१७ २००३ त्रीहिवत्सयोरि २९३८ || १५९१ सस्थानत्व नम २४६३ २०३८ साधुकारिण्यु २९८८ १९९२ शक्तिलाङ्गला० २९२३ || २१४४ सासहिवावहेि० ३१५१ ३१४१ शतसहस्रयो० (पूर्वा०) १८४६ |४७७१ सिज्लोप एकादेशे २२६६ ९११ शप उपालम्भ २६८८ ४८३४ सिनोतेर्यासक ३०१८ ६२६ शब्विकरणे ० ३०५६ | ३७०६ सुडपि हर्षा २६८८ १८३५ शंसिदुहिगुहि० २८५८ १५८६ शस्य यो वा २४३७ २६७३ १७३७ १६९५ शानेर्निशाने २३९४ २०१६ सुदुरोरधिकर २९ ६५ ९०५ शिक्षेर्जिज्ञासा २६८७ |३२८४ सुबन्तस्य टे.० (पूर्वा०) २०२८ २१४० शीडो वाच्य ३१३८ ३४९९ २२८९ १९८० शीलिकामिभ २९१३ | १७५१ सूचिसूत्रिमूत्र्य० २६३ २१८५ शूवायुवण ३१९१ | १९९३ सूत्रे च धार्य २९२३ ११३१ श्रदन्तरारुप ३२८३ || १८१७ सृजियज्योः श्यंस्तु २७६९ ५०५४ सृजे* श्रद्धोपपन्ने २७६९ २२११ श्रूयजीषि० ३२७२ ५०६५ सोपसर्गस्य न ३०७२ ३४६२ श्यते २४२० श्वेतवहादीनां स्तने धेटो २९४४ ३४१४ | २००७ १५०९ षष्ठयर्थे चतु० १२२३ षष्ठयामन्त्रित० कौमुद्युत्तरार्धगतवार्तिकसूचिका ३०३७ सन्निपाताचेति० सूत्तम् || १८२६ स्पृशमृश० ३३९६ | ६५३ स्यान्तस्योपोत्तमं च ३६५६ || ४९६८ स्वजेरुपस० ४३१ स्वर दीर्घयलोपे० २७०४ || ९३९ स्वराद्यन्तोपसगो० २८७४ २४० ७ २२९२ २७३५ ४६३४ स्ववः स्वतवसो ९१६ १७३२ हनुचलन इति० १९२३ हनावायद्वध० ३४३१ हन्तेर्ध० ४६२१ हन्तेहिंसायां० ८९९ कौमुद्युत्तरार्धगतपरिभाषासूचिकाः । ३५९४ | ९०८ हरतेर्गतिता० २६९४ || १७४७ हलिकल्योर० ५०६२ हल्यादिभ्यो० २६७१ | १९९४ हस्तिसूचकयो० २८४३ | १९४५ हिरण्य इति० २८९६ | १८८१ हेतुमण्णिश्रि० २६४३ | ४८२३ ह्यग्रहोर्भश्छ० २६८१ || ३५४५ हृदया आप उप० ॥ कौमुद्युत्तरार्धगतपरिभाषासूचिकाः । ९३ अङ्गवृत्त पु १२८ एकास्याआकृत० ९७ अनुदात्त० २३२६, २४३५, २५१३ | ५ एकान्ताः ४ अन्नकान्ता अनु० १३१ आपदांशक १२३ अनिर्दिष्टा० ३ कार्यकाल संज्ञा ५८ अन्तरङ्गादपि ५५ अन्तरङ्गान० ४३ कृताकृतप्रस० ६६ अपवादा यद्यन्यख० ९ कृत्रिमाकृत्रिमयो ६७ अभ्यासविका० ११८ अभदका गुणाः ४७ वाचत्कृताकृत० १३४ अधमात्रालाघव० ५९ कचिदपवा १०७ अवयवप्रसिद्धे १३० कचिद्विकृति ११७ ८४ कचित्स्वार्थिकाः २३ उणादयो व्युत्पन्ना० ९६ गणकार्यम ६५ उपसजनिष्य० ११५ गामादाप्रहण० १० उभयगतिरिह १६ गौणमुख्ययोर्मु ७१ ३२ प्रहणवत्ताप्रा० ३८ एकदेशविकृत २४४० || ७९ चानुकृष्ट नोत्तर० १८ १२६ ज्ञापकसिद्धं न ८३ तदनुबन्धक० ८०७ २६८७ २६७७ २६७७ ३४०७ २७७१ ३४३२ ३५१७ २६२१ ८ ८ ८ ५८ येन नाप्राप्त यो० ८८ ताच्छीलिके णेऽण० १२४ योगविभा ८९ धाताः कायमुच्य० ११४ लक्षण० २३५ ७५ नवियुक्त ४६ लक्षणान्तरेण० ९८ नञ्घाटतम० १२१ लक्ष्ये लक्षणं० ७० लादशषु वासरू ७ नानुबन्धकृतम० ९१ लुग्विकरणालु ८ नानुबन्धकृ २२ वर्णाश्रये नास्ति ५६ वार्णादाङ्ग बलीयः २२९०, २३८७ १२२ निषेधाश्च बली० ४२ विकरणेभ्यो निय० १३३ पदगौरवाद्योग १०९ विधिनियमसंभवे० १२० पर्जन्यवलक्षण १०२ विधौ परिभाषेो १२५ पर्यायशब्दानां ७३ विभक्तौ लिङ्गवि० ४० पुनः प्रसङ्गविज्ञा० ३१ व्यपदेशिवदे १२७ पूर्वत्रासिद्धीय० २४४६, २४७७ || ३३ व्यपदेशिवद्भावो० ( ३९ पूर्वपरनित्यान्त०) १०८ व्यवस्थितविभाष० ६३ पूर्वं ह्यपवादा० १ व्याख्यानतो विशेष० ५४ पूर्वोत्तरपदनि ४४ शब्दान्तरस्य० ६४ प्रकल्प्य वापवा० ४५ २शब्दान्तरात्प्रा० १०१ प्रकृतिग्रहणे २६५१ || १३२ श्तिपाशपा० २२४६, २६५०, २६५१ ९२ प्रकृतिग्रहणे ११३ श्रुतानुमितयो १११ प्र ९४ सज्ञापूर्वको वि० २५४७ २५ प्रत्ययग्रहणे चा २४७१ ११६ प्रत्येकं वाक्य० १२९ सप्रसारण त० २५७९ १०६ प्रधानाप्रधान० ८५ समासान्तविधि० बहुत्रीहौ तदुण सर्वेविधिभ्यो ११९ बाधकान्यव० ३६ सर्वे विधयश्छ० ३५ सर्वो द्वन्द्वो विभा० २१ भाव्यमानोऽप्यु ११२ सहचरितासह ६१ मध्येऽपवादा सांप्रतिकाभावे २ यथोद्देशं संज्ञा ११० सामान्यातिदेशे १२ यदागमास्तदुणी० सूत्रे लिङ्गवचन ३४ यास्मिन्विधिस्त ५० स्वरभिन्नस्य च० ८० स्वरविधौ व्य ४९ यस्य च लक्षणा० ८१ हल्स्वरप्राप्तौ ७८ कौमुद्युत्तरार्धगतपरिभाषासूचिकाः । ( ) ७७ ७४ सूत्रम् ७६ अगारे णिच ६७५ अङ्गतेरसिरिरु० ४१४ अङ्गिमदिमन्दिभ्य० ४९० अङ्गेर्नलोपश्च ५७८ अच इः ७०९ अच् तस्य जद्दच् ३४१ अजियमिशीड्भ्य श्च ३२७ अजियुधुनीभ्यो ५६ अजिरशिशिरशिथिल० ३१८ अजिवृरीभ्यो निच २०६ अजेजरज च ५७० अज्यतिभ्यां च ५०१ अञ्चः को वा ६५५ अञ्चयञ्जियुजि ३६९ अञ्जिघसिभ्यः क्त ॥ अथोणादिसूत्रसूचिकाः ।। ८६ अण्णाङश्व १२६ अण्डन्कृस्टट्टञ्जः ३९७ अत्यविचमितामि० ६७९ अदिभुवो डुतच् ५०५ अदिशदिभूशुभि ५५५ अदध च २६२ अदमुट् च १७५ अर्देदीर्घश्च ५०८ देत्रिनिश्च ॥ श्रीरस्तु । पार्श्वम् ६४५ अदेर्नुम्धौ च ५८५ | ४५७ अनिहृषिभ्या किञ्च ६४१ | ३३२ अनुड् नददंश्च ६५५ | ९३ अन्दूट्टम्भूजम्बूकफेल्लू० ६२६ । ६४४ अन्ने च ६३४ | ५४५ अन्येभ्योऽपि दृश्यन्त ६४६ || २५ अपदुःसुषु स्थः ६५८ | ५३८ अब्दादयश्च ६१७ || ३८५ अमिनक्षियजिवधि० ६१६ | ६०३ अमिचमिदिशि० ५८२ | ६५२ अमेहुंक्च ६१४ || ७३८ अमेसुतुट् च ६०२ | ६९९ अमेः सन् ६४५ ४६ अमेदीर्घश्च ६३५ | ६१३ अमेषिति वित् ६५४ || १७३ अमितम्योदीर्घश्च ६२१ | ४९९ अमेरतिः ५७६ |४६९ अम्बरीषः ५८६ | २६५ अर्चिशुचिहुस्मृ० ५९२ | २७ अर्जिदृशिकम्यमि० ६२४ | ४६८ अजेन्ज च ६५६ |३३८ अर्जेर्णिलुक् च ६३६ || २७४ अर्तिपृवपियजी ६४२ | २५९ अर्तिस्मृधृधम्य० ६०९ || १३७ अर्तितुसुहु ५९९ || ४३२ अर्तिगृभ्या भन् ६३६ | २०९ अर्तेः किदिच 102 पार्श्वम् ६५३ ६३ ५८६ ६४० ५७८ ६६ ६५७ ५८१ ६३२ ५७८ ६१७ ६०९ ६०८ ६२७ ६०३ ८१० ४१२ ऑर्तिकमिभ्रमि ३८२ अर्तेर्निच २४५ अतगुण शुट् च १६५ अर्तेर्निरि ३४० ७१ अतश्ध तुः ६८५ अर्तेश्च ६९५ अर्ते क्युरुच ६३४ अर्तरुच ५१९ अतररु ३४५ अशेर्देवने ४६५ अलीकादयश्च १३९ अवतष्टिलोपश्च ७३२ अवट्यावमाधमा० ४५ अविमह्योष्टिषञ्च् १४१ अविसिविसिशु० ४३८ अवितृस्तृतन्त्रिभ्य इँ १६० अवे मृञ्ज ६१२ अशित्रादिभ्य इत्रोत्रौ ५८६ आशिशकिभ्या ५७२ अशिपणाय्योरुडा १४९ अशुप्रषिलटिकणि० ३३ ५२ अशेर्णितू २३३ अशरश चव ३५० अशे’ सरः ४३६ अशेर्नित् ६३० अशेर्देवने युट् च ७३५ अश्रोतेराशु० ४८६ अश्रोतेरश्च ४३४ असिसञ्जिभ्यां क्थिन् ४२ असेरुरन् पार्श्वम् ६२२ | ३३ आङ्परयोः खनि० ६०६ ||५७७ आडि श्रिहनिभ्या० ६३३ | २६० आडिशुषेः सनश्छन्दसि ५९७ | २०३ आडिपणिपनि० ६१७ | ४४७ आडि णित् ५८४ || ३६३ आणका लधू० ६५६ ६५७ || ३६२ आनकः शीड्भियः ६५२ | ६४७ आपः कर्माख्यायाम् ६३७ | | २१६ आमतहस्वश्व ६६० | ६१४ आसमिण निकषिभ्याम् ६१८ ६३१ ||५५९ इगुपधात् कित् ५९३ | ६५१ इण आगोऽपराध च ६६० || ६३७ इण आगसि ५८१ | ६६१ इण आसि ५९३ | ४३३ इणः कित् ६२८ || ४२९ इणस्तशन्तशसुना ५९७ || २८२ इण्सिाजिदीडुष्य० ६५० || ३२३ इण्भीकापाश० ६४५ | ५९६ इन्दे. कमिर्नलोपश्च ५९४ | ५१ इषिमदिमुदिखिदि० ६ १७ | १४२ इषियुधीन्धिदसि० ५८२ |४३७ इषेः क्सु ६०५ | ४२८ इष्यशिभ्या तकन् ६१८ ६२८ ४६१ इंषेः किद्रस्वश्च ६५१ || १३ ईषे. क्रिञ्च ६६ ६३३ || १९७ उदकं च ६५८ | ६४९ उदके नुम्भौ च ६२७ | ६४३ उदके थुट् च ५८१ || ६३६ उदके नुट् च पार्श्वम् ५७९ ६४६ ६०८ ६०२ ५८५ ६५० ६४३ ६५२ ६५४ ६२७ ६२७ ६१ १ ६१५ ६४८ ५८२ ५९३ ६२७ ६३१ ५७७ ६०२ ६५५ ६५३ ६९० उदि चडसि ५२८ उद्यतेंश्चित् ३४८ उन्दिgथिकुथिभ्यश्च १२ उन्देरिचादे. २३४ उन्दर्नलोपश्च ३९६ उपसर्गे वसे ६३१ उब्जेबले बलोपश्च ४८१ उल्लूकादयश्व ३६४ उल्मुकदर्विहोमिनः ५३५ उल्बादयश्च -६०-१ उषिखनिभ्यां कित् १६१ उषिकुषिगतिं० ४२२ उषिकुटिदलिकचि० ६७३ उषः केित् ७१८ ऊर्जिदृणात ७२५ ऊर्णोतेर्डः ऊर्णोतेर्नुलोप ४११ ऋच्छरः ४६२ ऋजश्व ७२९ ऋजे. कोकन् १८६ ऋऽब्रेन्द्राप्रवज्र २४४ ऋजिवृधिमन्दि० ४४२ ९२ ऋतेरम्च ४०३ ऋषिवृषिभ्यां कित् ५१३ ऋहनिभ्यामूषन् ७८ एधवह्याश्वतु २७५ एतेर्णेिच १३० एतेस्तुट् च उणादिसूत्रसूचिका पार्श्वम् ६५७ ६५७ ||४१७ कडिजमृजिम्-या चित् ६३८ | ३५७ कठिकुषि-या काकुः ६१८ || ६४ कठिचकिभ्यामोरन् ५७७ | १०३ कणष्ठ ६०५ | ५२३ कदेर्नित्पक्षिणि हि ६२४ || १५४ कनिन्युवृषितक्षि० ६५१ || ३३१ कन्युच्क्षिपेश्च ६३३ ||४२४ कपश्चाक्रवर्मणस्य ६२० || ६६ कपिगाडिगण्डिकटि० ६३९ || ६२ कबेरोतच्पृश्च ६४८ | ७२ कमिमनिजनिगा० ५९७ ||४१८ कमे किदुच्चोपधाया ६२७ || ५५ कम पश्व ६५५ || १०० कमेरठ ५२४ कालक्रकट्यारम ६५९ || ४४५ कलश्र ६५९ || १०४ कलस्तृपश्च ५७९ || ७०४ ४७२ कशेर्मुट् चव ६२६ || ४५६ कषिदूषिभ्यामीकन् ६३१ ५९७ कायतेर्डिमि ५० किलेबुक् ६०६ | ६५ किशोरादयश्च ६२८ | ४ किंजरयोः श्रिण ५८६ | ५२० कुट किञ्च ६१८ | ६२६ कुटिकुषिभ्या० ६२५ | ५८३ कुडिकम्प्योर्नलोपश्च ६३६ |५२५ कुणितुल्यो' किन्दच् ५२६ कुपवा वश्व ५८५ ५९ कुम्बेनलाप ६१ कुयुभ्या व ०७ ७ | ५३१ कुवश्चट्दीर्घश्च ८११ पार्श्वम् ६१९ ५८४ ५८८ ६३७ ५९५ ६१६ ६२७ ५८४ ५८३ ५८५ ५८३ ५८८ ६२९ ६५७ ५८६ ६४८ ५८२ ५८४ ५७५ ६३७ ६५१ ६४७ ६३८ ६३८ ५८३ ६१३ ५७८ ६३९ ८१२ ४१३ कुवः ऋकरन् ६२७ कुषेलैश्च ५४६ कुसेरुम्भेोमेदेता ५२२ कृकदिकडिकटि० ४७३ कृञ्जल उच्च ५६८ कृञ् उदीचां कारुषु ७१३ कृत्रादिभ्यः सज्ञायां वुन् ७७ कृअः क्रतुः ७२३ कृञ्जः पास: ४२७ कृतिभिदिलतिभ्यः कित् १७८ कृत३छः कू च ४९६ कृविघृष्विच्छवि १६ कृतेराद्यन्तविपर्य ३८९ कृतनुम् च २९७ ७१९ कृदरादयश्च ३२० कृदाधारार्चिकालि० ३५३ कृधूमदिभ्यः कित् १ कृवापाजिमिस्वाद ८१ कृषिचमितनिधानि २६१ कृषरादश्व चवः २८४ कृषेर्वणे १९६ कृषेर्वद्धिश्चोदीचाम् ५६६ कृषेवृद्धिश्छन्दसि ३१ कृहानभ्या कन्नु १५८ कृह्यभ्यामेणु ५८२ कृगृशृपृकुटि० २७९ ६२४ कृतृकृपिभ्यः कीटन् ४६६ कृतृभ्यामीषन् २३९ कृपवृजिमन्दि० उणादुिसूत्रसूचिकाः । पार्श्वम् ६२६ |३३३ कृवृदारिभ्य उनन् ६५१ || २९० कृवृसिदुपन्यनि ६४० |४७० कृशृपृकटिपटिशौटि ६३७ |४०२ कृशृशलिकलिगर्दि० ५७५ | ८८ कश्र एरड् चाख्य ५७८ || ५९४ कोरन् ६३२ | ७२१ क्रमिगमिक्षमि० ६४४ || ५६१ क्रमितमिशतिस्त० ६५८ | २०२ क्रिय इकन् ५८५ || ७११ किशेरन्लो लोपश्च ६५९ | ७३४ किशेरीचोप ६२७ |४२३ कणेः सप्रसारण च ५९९ || ११२ कादिभ्य कित् ६३५ || २१५ किव्वविप्रच्छि० ५७७ | १९० क्वुन्शिल्पिसज्ञ ६२३ || ७४३ क्षमेमरुपधालोपश्च ६१३ || २६४ क्षिपेः किच ६५९ | ३३५ क्षुधिपिशिमिथि ६१५ ६१९ | ४५३ खजराकः ५७४ | ५७९ खनिकष्यज्यसि० ६३५ ३६ खरुशडुपीयु० ५८५ | ५३० खर्जिपिञ्जादिभ्य० ६०८ || ३९२ खलति ६११ || ३०८ खष्पशिल्पशष्प ६०२ ६४४ || ५१८ गडश्व ६१४ || ३८६ गडररादेश्च क ५९६ | ४१५ गड: कड चव ६४६ | १२४ गण्शकुनीं ५९५ || ६६६ गतिकारकोप० ६१० | ४७५ गभीरगम्भीरौ ६५१ | १२० गन्गम्यद्योः ६३१ || २३५ गमेर्गश्च ६०५ | ६०८ गमरा व पार्श्वम् ६१६ ६१२ ६३२ ६४८ ६५९ ६४३ ६०२ ६५८ ६२७ ६ ०१ ६०९ ६१७ ६४६ ५८० ६२३ ६१३ ६३७ ६२६ ६५५ ६३२ ५९१ ६०५ २२५ गमेडों: ३११ गमेः सन्वच ४४६ गमेरिनि २१२ गर्वेरत उच्च १६७ गश्चादि २९६ गादाभ्यामष्णुञ् ५९५ गिर उडच् ६०६ गृधृवीपविवचिय० ६८० गुधेरूम ५६ गुपादिभ्यः कित् ३४९ गृधिपण्योर्दकौ च १४७ प्रीष्म: ९५ प्रो मुट् व २२२ ग्लानुदिभ्यां डौ १४६ घर्म ४७४ घसेः किञ्च ४९२ घृणिपृश्निपाष्णि० २७६ चक्षेः शिच ६७२ चक्षेर्बहुलं शिञ्च ४५८ वङ्कणः कङ्कणश्च ३६ चतरुरन् ६५८ चन्देरादेश्च छ ६६७ चन्द्र मो डित् ६ ११ ६३९ चायतेरन्ने हस्वश्च वरेवृते २२० विकू च ६१५ चितेः कणः कश्च ७१४ उणादिसूत्रसूचिका पार्श्वम् | सूत्रम् ६०४ || १०८ चुपेरचोपधाया ६१४ || ३०४ च्युवः किच ६२९ || २२३ च्विरव्ययम् ६०३ ५९७ || २४३ छन्दस्यसान शु० ६१२ २ छन्दसीण ६४८ || १२१ छापूखडिभ्यः कित् ६४९ || २८१ छित्वरछत्वरधीवर ६५६ | ११० छेो गुग्घ्रस्वश्च ५८३ ६१८ || ५४२ जत्र्वाद्यश्च ५९३ || ५४४ जनिदाच्युसृवृमदिष ६६१ ||५८८ जनिमृड्भ्यामिनिन् ५९४ || ५६९ जनिघसिभ्यामिण् ५८७ २७२ जनेरुसि || ६०४ |५५० जनेथैक् ७२४ जनतु रश्व ५९४ || ७१६ जनरराष्ट च ६३२ | ७०८ जनेष्टन् लोपश्च ६३४ || २३१ जसिसहोरुरिन् ३१६ जहातेद्वेऽन्तलेो० ५९९ | १९२ जहातेद्वे च ६१० | १३८ जहातेः सन्वदा० ६५५ | ७२७ जीर्यतेः क्रित्रश्च वः ७९ जीवेरातु ६६० ||४०६ जुविशिभ्यां झच् ६५४ || १६३ वृञ्भ्यामूथन् ६५५ || ४९४ जूशूस्तृजागृभ्यः चिन् ६४९ || ३७१ जमूट् चादात ६६१ | १८१ जेोरी च ५८५ || १११ अमन्ताङ्कः ६०४ ६९८ डित्खनेमुट् स ६५९ ८५ ८१३ पार्श्वम् ५८९ ६१३ ६०४ ६०६ ५७५ ५९१ ६१ ५८९ ६४० ६४७ ६४४ ६०९ ६४१ ६०४ ६०१ ५८५ ६२५ ५९७ ६३४ ६२१ ५८९ ६५७ ५८६ ८१४ ३६८ तनिमृड्भ्यां किञ्च २२१ तनोतेरनश्च व ७३० तनोतेर्ड ३५५ तन्यूषिम्यां क्सरन् ११५ तामावाशाबाडमृण० ७४४ ११७ तरल्यादिभ्यश्च २११ तालिपुलिभ्या च ४८ तवेर्णिद्वा ९८ ताडणेिलुक्च १६९ तिथपृष्ठगूथयूथ ४१९ तुषारादयश्च ३३९ तृणाख्यायां वित् २५० तृन्तृत्वा शंसि क्षदा० २९२ तृषि शुषिरसि० ६८६ तृहेः को हलोपश्च तृभूवहिवसिभासि १२९ त्यजितनियजिभ्यो० ५ त्रेो रश्च ल ८९ त्रो दुट् च ३३४ त्रेो रश्च लो वा ४० ८ ६७४ देमरुनासि ७२६ दधातयन्जुट् च २२७ दमेडॉसि ४८७ दल्मि: ६८९ दशेश्व ६८८ दसष्टटनौ० ७३९ दहेगों लोपेो ६०९ दा ३१२ दाभाभ्यां नु ३७७ दिधिषाय्य उणादिसूखसूचिकाः । पार्श्वम् सूत्रम् ६२१ | ४०१ दिवः कित् ६०४ || ६०० दिवेर्छु च ६६० ||४९५ दिवो द्वे दीर्घश्चा० ६१९ ||४२० दीडो नुट् च ५९० | ३७० दुतनिभ्यां दीर्घश्च ६६१ | १७७ दुरीणो लोपश्च ५९१ |६२३ दृणातेर्हस्वश्च ६०३ || १२८ दृणातेः घुग्घ्रस्वश्च ५८२ || ४३१ दृदलिभ्यां भ ५८७ || ३ दृसनिजनिचरि० ६१३ || ६५४ देशेह च ५९८ || २६७ द्युतेरिसिन्नादेश्च ज ६२६ | २०८ दुदक्षिभ्यामिनन् ६१७ ६०७ ९ धान्ये नितू ६१२ | २८६ धापृवस्यज्यतिभ्यो० ६५६ | ३१४ धेट इच ६२५ | २४० धृषेर्धिषु च स० ५९२ | २९१ धेट इच ५७५ | १९३ ध्मौ धम च ५८६ || ५५४ ध्याप्याः सप्रसारण च ६१७ ४९ नजि व्यथे ६५५ || २५५ नजि च नन्देः ६५९ || ८७ नजि लम्बेर्नलोपश्च ६०४ || १५६ नजि जहातेः ५८६ | ६६३ नजि हन एह च ६३३ |२५२ नप्तृनेछूत्वछूहोतृ० ६५७ || २५७ नयतेर्डिश्च ६५६ || ६५० नहेर्दिविभश्च ६६१ || ७०१ नहेलोपश्च ६४९ | ५६५ नहो भश्च ६१४ | ५९० नामन्सीमन्त्र्यो १७ नावञ्चे पार्श्वम् ६०८ ६४८ ६२७ ६२१ ५९२ ६२७ ५७५ ६०९ ६०३ ५७६ ६१४ ६०६ ६१२ ६०११ ६४२ ५८२ ६०८ ५८६ ५९५ ६५४ ६०७ ६०८ ६५३ ६५७ ६४४ ६४७ ५७७ १७४ निन्देर्नलोपश्च ४८३ नियो मि १६६ निशीथगोपीथा० ६६५ नुवां धुट् व ९१ नृतिश्धृथ्योः कूः ६९१ नादाघवश्व ५७५ नों व्या यलापः पू० ३२५ नौ सदेर्डिच २८० नौ सदे ३२४ नौ ह प. किञ्च ६५९ पविवचिभ्यां सुट् च ४७७ पचव एलेिमच् १८८ पचिनशोणुकन्क ७१५ प २२८ पणेरिज्यादेश्च वः ४५२ पतस्थ च ५८ पतिकठिकुठिगडि० ११४ पतिचण्डिभ्यामालञ् ११६ पतेरङ्गच्पक्षिणि ३५४ पतेरश्च ल ५०९ पतेतरत्रिन् ६२२ पदिप्रथिभ्यां नित् ६६९ पयसि च ४५० परमे कित्तू २१७ परौ व्रजेः षः पदान्ते ३८३ पजन्य ३६० पर्देर्नित्सप्रसार० ४६० पर्फरीकाद्य ६१७ पातेर्डम्सुन् ६८३ पातेरति ६४२ पातेर्बले जुट् च उणादिसूत्रसूचिका पार्श्वम् ५९९ | ४९७ पातर्डतिः ६३३ || १६४ पातृतुदिवदिरिचि० ५९७ || ५७१ पाद च ६५५ || ३०३ पानीविषिभ्यः पः ५८६ | १३३ पारयतररांज ६२१ || ४५५ पिनाकादयश्च ७ || २७१ पिबतेस्थुक् ६४५ || ३७५ पिशेः किच ६३८ ||५१६ पायारूषन् ६१६ | ३५६ पीयुकणिभ्या० ६१० || ५१४ पुरः कुषन् ६१६ | ६७० पुरसि चव ६७१ पुरूरवा ५८४ || ६०४ पुवो ह्यस्वश्व ६५४ || ४४४ पुषः कित् ६३२ | ६९ ३ पूो यण्णुग्घ्रस्वश्च ६०१ | ३९१ पृषिरञ्जिभ्यां कित् ६५९ ||५१५ पृनहिकलिभ्य० ६०४ || २३ पृभिदिव्यधिगृधि० ६२९ |५५६ प्र ईर शदोस्तुट् च ५८३ || २८ प्रथिम्रदिभ्रस्जां० ५९१ || १३४ प्रथ: कित्सप्रसारण च ६१९ || १४८ प्रथेः षिवन्सप्र० ६३६ | १९९ प्राडिपणिकषः ६३७ | ७३७ प्रा (प्रे) ततेरन् ६५५ | ४४९ प्रे स्थः ६२९ || ५७४ प्रे हरतेः कूपे ६०३ | ४३५ प्लुषिकुषिः सुषिभ्यः० ६२२ | ३४३ प्लुषेरचोपधाया ६३० | १८ फलिपाटिनमिमनि० ६५ ७१२ फलेरितजादेश्च प ६५६ | ३३६ फलेर्गुक् च ६५२ | २८३ फेनमीनौ ८१५ ६३५ ५९७ ६४५ ६१३ ५९२ ६०९ ६१९ ६३७ ६५५ ६५५ ६५७ ६२३ ५७८ ६४२ ५७९ ५९४ ६२९ ६४५ ६२७ ६१८ ५७७ ६५८ ६१७ ६११ ८१६ २८५ बन्धेधिबुधी च ४५४ बलाकादयश्व २७८ बहुलमन्यत्राप १८० बहुलमन्यत्रापि० १९५ बहुलमन्यत्रापि बहुलमन्यत्राप २३६ बहुलमन्यत्रापि २५१ बहुलमन्यत्रापि ११८ बिडादिभ्यः कित् ५८५ बृहेर्नेऽच २६६ बृहेर्नलेोपश्च ४१० भन्देर्नलोपश्च ६३ भातेर्डवतु १३५ भिय षुग्घ्रस्वश्च १४५ भियः घुग्वा १८९ भियः कुकन् ३०१ ५८१ भुजेः किञ्च ३३० भुवो झिच् ४४८ भुवश्व २६९ भुवः कितू ४८५ भुवः केितू ६५६ भूरञ्जिभ्यां कित् ६१० भूवादिगृभ्यो २३० भृञ्ज ऊच १२२ भृञ्जः किन्नुट् च ३९४ भृञ्जश्चित् ७ भृमृशीतृचरित्स ३९० भृमृदृशियजिपवैिप० २२६ भ्रमश्वङ्कः ५६० भ्रमः सूप्रसारण च २३८ भ्रसूधूभ्रस्जिभ्य ५९९ भ्रस्जिगभिनमिहनि पार्श्वम् ६११ ४१ मदुरादयश्च ६३० |५६२ मनेरुच २७३ मनेर्धश्छन्दसि ५९९ || ३४४ मनेदधैश्च ६०२ | ७४८ मङ्गेरलच ६०३ || ४५१ मन्थः ६०५ || ३८ मन्दिवाशिमथिव० ६०७ || ७२८ मव्यतेयैलोपो ५९१ || ६८१ मसरूरन् ६४७ || ४३ मसेश्व ६०९ || ५१७ मस्जनुम् च ३१ महति हृस्वश्च ६२६ || २१४ महेरिनण्च ५८४ || ७०३ माड ऊखो मय् च ५९२ |५४९ माछाशसिभ्यो यः ५९४ | ५७ मिथिलादयश्च ६०१ | ५९१ मिथुने मनिः ६१३ || ६६२ मिथुनेऽसि० ६४६ |५४१ मिपीभ्या रु ६१६ ६७ मानातरुरन् ६२९ || ४० मुकुरददुरो ६०९ | १२५ मुदिग्रेोर्गग्गौ ६३३ | २०० मुषेदीर्घश्च ६५४ || २७७ मुहेः किञ्च ६४९ | ७०० मुहेः खो मूर्च ६०४ ६१ मूलरादय ५९१ ||५४८ मूशक्यबिभ्यः कः ६२४ | ५१० मृत्कणिभ्यामीचिः ५७६ | ३७ मृगयवादयश्च ६२३ || ९४ मृोरुतिः ६०४ ८२ मृजगुणश्च ६४३ || १०७ मृजेष्टिलोपश्च ६०५ ||४६४ मृडः कीकन् कङ्कणौ ६४८ | ४७९ मृकणिभ्यामूको पार्श्वम् ५८१ ६४३ ६०९ ६१८ ६२९ ५८० ६५९ ५८ १ ६३७ ५७९ ६०३ ६५७ ६४१ ५८३ ६४८ ६५४ ६३९ ५८४ ५८१ ६१ ६५७ ५८३ ६४१ ६३६ ५८० ५८७ ५८५ ५८९ ६३१ ३०० यजिमनिशुन्धि० २५४ यतेर्तृद्धिश्च ४३९ यापोः किद्वे च १४३ युजिरुचितिजा २४७ युधिबुधिदृशि० १३६ युष्मसिभ्यां मदिक् २१ या द्वे च २३७ रजैः क्युन् ६२९ रपरत एव २६ ररारचापधायाः १०१ रमेर्तृद्धिश्च १९१ रमे रश्च लो वा २९४ रमेमस्त च ५०३ रमेर्नित् ६५३ रमेश्च ३८० राजरन्य २२४ रातेडै ५०७ राशदिभ्यां त्रिप् ४०५ रासिवलिभ्यां च २९५ राख्नासास्नास्थूणा० ६३८ रिचेर्धने घिञ्च ६१८ ३९५ रुदिविदिभ्या डित् ५४३ रुशातिभ्यां कुन् ४०४ रुषोर्निल्लुष् च ४०७ रुहिनन्दिजीवि ४७ रुहेर्तृद्धिश्च २१३ रुद्दश्व ३७४ रुहेरश्च लो वा ६४८ रूपे जुट् च १७९ पार्श्वम् | सूत्रम् ६१३ ||२८७ लक्षेरट् च ६०८ || २९ लङ्किबह्वयोर्नलोपश्च ६२८ || १३२ लङ्केनैलेोप ३३ लीरीडोर्हस्व ६०७ || ३७२ लोष्टपलितौ ५९२ ५७८ ||५०६ वङ्क्रयादयश्च ७१७ वचिमनिभ्यां चिच ६०५ || ३१३ वचेवर्गश्च ६५१ || ३८४ वदरान्यः ५७८ || २८८ वनरिचोपधायाः ५८८ || ४०० वयश्च ६०१ | ६६८ वयसि धाञ्जः ६१२ ||५६३ वर्णेर्बलिश्चाहिरण्ये ६३५ || २४१ वतमान पृषद्व० ६५३ || ५३९ वलिमलितनिभ्यः० ६२२ || ४८० वलेरूकः ६०४ १९ वलेर्गुक्च ६३६ | ६७८ वशेः कनसि: | ६२५ ||४७१ वशेः कित् ६१२ |२२९ वशेः कित् ६५२ | ५६४ वसिवपियजिराजि० ६५ ६५७ वसेर्णित् ६५१ | ६१९ वसेस्तिः ६२४ | ३५१ वसेश्च ६४० || ७५ वसेसुतुन् ६२५ |२६८ वसौ रुचेः संज्ञायाम् ६२५ || ३९९ चहियुभ्यां णित् ५८१ || ५०० वहिवस्यर्तिभ्यश्चित् ६०३ ||४९१ वहिश्रिश्रुयुदुग्ला ६२२ || ६६० वहिाधाञ्भ्य० ८३ वहो धश्च ५९९ | ४४१ वातप्रमीः ५७३ वातेर्डिच्च ८१७ पार्श्वम् ६११ ५७९ ६२१ ६१४ ६१२ ६२५ ६५५ ६४४ ६०६ ५७८ ६५६ ६०४ ६४४ ६१८ ५८५ ६०९ ६२५ ६३५ ६५४ ५८५ ६२८ ६४५ ८१८ ६८४ बातेर्नित् १८४ वाविन्धे ४२५ विटपपिष्टपविशिपोलपाः ११८ विडादिभ्यः कित् ६७७ विदिभुजिभ्यां विश्वे ६६४ विधाओो वेध च ४७६ विषाविहा ३१९ विषेः किञ्च ४८८ बीज्वाज्वरिभ्यो नि ४३० वीपतिभ्यां तकन् ६४० २०५ वृजेः किञ्च ३७८ वृञ्ज एण्यः ६८७ वृङलुटितनि० ५८० ४२६ वृतेस्तिकन् २६३ वृत्तेश्च ४९३ वृदृभ्यां विनू १८५ वृधिवपिभ्यां रन् १९८ वृश्चिकृषेोः किकन् १०६ वृषादिभ्यश्चित् ५४० वृहोः घुग्दुकौ ३४२ वृतृवादहनिकामे २१० वापतुह्याहृस्खश्व ५१२ वेओो डिञ्च १७२ वी कसे ६२१ वौ तसे ३९ व्यथ संप्रसारण किच ७४१ व्याडिः घ्रातेश्ध० ६३५ व्याधौ शुट् चव उणादिसूखसूचिका पार्श्वम् ६५६ ८ ८० ५२१ शकादिभ्योऽटन् ६२७ | १०९ शा ५९१ || ३२९ शकरुनान्तान्त्यु० ६५४ || ३५ शत चव ६३२ | ६० शदस्त च ६१५ | १०५ शपबश्व ६३४ ९९ मढ ६२७ |५३४ शमेर्बन् ६५२ || १०२ शमेः खः ६०२ | ४८२ शलिमण्डिभ्या० ६२२ | ४४ शावशेराप्तौ ६२३ | ५३७ शाशापभ्या ददना ६५६ | ४७८ शीडो धुक्कुकल ६१९ | ७०२ शीडो हखश्च ६४६ ||५५३ शीङ्कुशिरुहि० ६२७ || ३९३ शीड्शपिरुगमिव० ६०९ || ३२२ शुकवल्कोल्काः ६३४ | १७६ शुचेवर्दश्च ६०० | १८३ शुसिचिमीनां दीर्घश्च ६०२ ||४१६ श्रृङ्गारभृङ्गारौ १० श्रृंस्कृनिहित्रप्यसिव ६१७ | १२७ शूदृभसोऽदि ६०३ || ४६७ शृपृभ्यां किच ६२४ || ४५९ शृपृष्टञ्जा द्व० ६३६ | ३८१ शूरम्योश्च ६४७ | १५२ शेवयह्वजिह्वा० ५९९ || २० शेः कित्सन्वच ६५ ६ ३मनिश्रयते ५८० २०४ ३यास्याहृञ्ज ६६१ || ६३३ श्रयतेः स्वाङ्गे० ६५२ | ३७६ श्रुदक्षिस्पृहिगृहिभ्य० ४४३ श्रः करनू पार्धम् ६३७ ५८९ ६१६ ६३५ ५७९ ५८३ ५८८ ५८७ ५८८ ६३३ ५ ८ १ ६५७ ६४२ ६२४ ६१५ ५७७ ) ६३१ ६३ ५९५ ५७८ ६५८ ५६७ श्रः शकुनौ २९९ ि ३२ श्लिषेः कश्च १५७ ‘वन्नुक्षन्पूषन् ५११ श्वयतेश्वित् २४९ श्वितेर्दश्च ६३२ ‘वः सप्रसारण च ३५२ सपूर्वाचित उणादिसूत्रसूचिका ५३२ समीणः १८७ ससि कस उकन् २४* ममन्यानन्च्ठस्तुवः १६८ समीणः ५७६ समाने ख्यः स चादात्त १६२ सर्तेर्णित् ६७६ सर्तरप्पूर्वादसेि १३१ सर्तेरटि ३०२ सर्तरयु ३५८ सतदुक्त्व ४२१ सर्तरपः घुक्त्व ४६३ सर्तेर्नुम्च ५२९ सर्तेर्णिञ्च ५९८ सर्वधातुभ्यः ष्ट्रन् ५५७ सवेधातुभ्य इन् ५८४ सर्वधातुभ्यो मनिन् ६२८ सर्वधातुभ्योऽसुन् १५१ सर्वनीघृष्वि ५४ सलिकल्यनिमहिभडिभण्डि २५८ सव्ये स्थश्छन्दसि २४२ स २७० सहो धश्च ५९२ सातिभ्यामनिन्० ५४७ सानसिवणेसिपणे ६२० सावसे पार्श्वम् | सूत्रम् ६४४ || ७४० सिचेः सज्ञायाम् ६१३ | ६९ सितनिगमिसि० ५७९ || ६०२ सि ५९५ || २८९ सिवेष्टयू च ६३६ ||५३३ सिवेटेरूच ६०७ | २९३ सुओो दीर्घश्च ६५१ | २५३ सुञ्जयसेत्रैन् ६१९ |३८८ सुविदेः कत्रः ५९५ || ३१५ सुव. कित् ६३९ || २१९ सुव क" ६०१ |३०६ सुशृभ्यां निच ६०६ | १८२ सुसूधागृधिभ्यः क्रन् ५९७ |५०४ सूडः क्रिः ६४५ | ६१६ सूचेः स्मन् ५९७ | १५ स्मृजरसुम्व ६५५ || ३६१ सृयुवविभ्यो० ५९२ || ११९ सृवृओर्तृद्धिश्च ६१३ | ४८९ ६१९ | ३२१ सृवृभूशुषि ६२७ | ६९२ सौ रमेः क्तो दमे ६३१ | १४ स्कन्देः सलोपश्च ६३८ || ६४६ स्कन्दश्च स्वाङ्गे ६४८ || ३०९ स्तनिहृषिपुषिगदि० ६४२ | ३०५ स्तुवो दीर्घश्च ६४७ |३७९ स्तुवः क्सेय्यश्छन्दसि ६५१ | ६०५ स्त्यायतेङ्केट ५९४ || ६८२ स्थः किञ्च ५८३ || ११३ स्थाबतिमृजेराल ६०८ || ३१७ स्थो णु ६०६ ||५३६ स्थः स्तोऽम्बजबकौ ६०९ | ५५२ स्नामदिपद्यर्ति ६४८ | ३४६ ६४० ७०५ स्पृशेः शण्सुनौ ६५० | स्फायितश्चिवधिशकि० १७० ८१९ ६६१ ५८४ ६४९ ६१२ ६०८ ६०५ ६२३ ६१४ ६०४ ६३५ ६५ ५७७ ५९१ ६३४ ६१५ ६५७ ५७७ ६५३ ६१४ ६१३ ६१४ ६१८ ६५८ ८२० ६८ स्यन्देः संप्रसारण च ११ स्यन्देः संप्रसारण० ३२६ स्यमेरीट् च २०११ सत्यमः सप्रसारण चव ६९४ स्रसः शिश कुट् ६४१ खुरीभ्यां तुट् व १५९ हनिकुषिनीरामि० ५९३ हनिमाशिभ्यां सिकन् १९४ हृनो वध च १४४ हन्तेहिं च ५०२ हन्तरह च ४०९ हन्तेर्मुट् हि च ७२० हन्तेर्युनाद्य ३५ अक्षस्यादेवन १४ अडुछादकबक ५० अथ द्वितीयं २४ अथादः प्राकशा० १६ अर्जुनस्य तृ ३६ अर्धस्यासम० १७ आर्यस्य स्वा ४९ इगन्ताना च० ६६ इषान्तस्य ह फिट्सूखसूचिकाः । । अथ पार्श्वम् सूत्रम् ५८४ | ७१० हन्त. शरीरावयवे० ५७७ || ३४ हरिमितयोदुव ६१६ | ७२२ हर्यतेः कन्यान्ह० ६०२ || ३६६ हसिमृग्रिण्वामि० ६५७ | ६९६ हिंसैरीरन्नीरचौ ६५२ || ६०७ हुयामाश्रुमसिभ्य० २४८ हुर्छ: सनो लुक्० ५९६ || २१८ हुवः ३लुवचव ६४८ || ५५८ हृपिषिरुहिवृति ६०२ || ५८७ ५९४ ६६१ | ३७३ हृष्यसिभ्यामितन् ६३५ | ९७ हस्रुहियुषिभ्य० ६२५ || ३२८ हया रथ ला वा ६५९ | ३६५ हियः कुप्रश्च लो वा पार्श्वम् | सूत्रम् ७४४ || ३२ उनवेन्नन्तानाम् ७४४ || ८१ उपसगाश्वा० ७४५|| ६७ उशीरदाशेर ७४४ || ८२ एवादानामन्त ७४४ || ७३ कपिकेशहरेि ७४४ || ५९ कदमादाना च ७४४ || ११ कृष्णस्यामृगाख्या चेत् ७४४ || ३१ खय्युवणं कृत्रि ७४५ | ६ खान्तस्या३मादः ७४५ || ४ गुदस्य च पार्श्वम् ६५८ ५७९ ६५७ ६०४ ६४३ ६४७ ५८७ ५८७ ६१६ पार्श्वम् ७४४ ७४६ ७४५ ७४६ ७४६ ७४५ ७४४ ७४४ ७४३ ७४३ ३ गेहार्थानामत्रि० ७० गाष्ठजस्य ब्रा ३८ प्रामादीनां च २१ घृतादीना च ८४ चादयोऽनुदात्ता ५८ छन्दसि च १० छन्दसि च ४७ जनपदशब्दा० २२ ज्येष्ठकनिष्ठ० १ त्र्यचां प्राङ० ,)क्षिणस्य साधौ

(स्व ० पार्श्वम् | सूत्रम् ७४३ |३० प्राणिनां कुपूर्वम् ७४६ | १ फिषोऽन्त उदात्तः ७४५ || ७ वाहष्ठवत्सर० ७४४ || २३ बिल्वतिष्ययोः० ७४६ ! ७७ बिल्वभक्ष्यवी० ७४५ || ५७ मकरवरूढ० ७४३ | ६८ महिष्याषाढयो० ७४५ | ५३ मादीना च ७४४ || ८५ यथेति पादान्ते ७४६ || ६२ यान्तस्यान्ख्या० ७४४ || |५६ युतान्यण्यन्ता० ७४५ | ४१ राजविशेषस्य० ७४६ || ४२ लघावन्त द्व० ७४५ || ३९ लुबन्तस्योपमे० ७४३ | ३३ वर्णाना तणति० ७४५ | ८३ चाचादीनामु ७४६ | १२ वा नामधेयस्य० ७४३ || ६९ शाकटेिशकठो० ७४४ || ४४ ७४४ । ५४ शादीनां शा० ७४५ । ६४ शिशुमारोदु० ७४४ | १३ शुक्रुगौरयोरादि ७४६ ; ८७ शेष सर्वमनुदात्तम् ७४५ | ६५ सांकाश्यकाम्पि० ७४५ | ७९ ७४६ || ६० सुगन्धितेज० ७४६ || ४३ ७४४ || २९ स्वाङ्गशिटाम० ७४३ || ९ स्वाङ्गाख्याया० ७४५ | ५२ स्वाङ्गानामकु० ७४६ || ४८ ७४४ || २५ हस्वान्तस्य स्री० ७४४ | ३४ हस्वान्तस्य हृ० ७४६ ८२१ पार्श्वम् ७४४ ७४३ ७४३ ७४४ ७४६ ७४५ ७४५ ७४५ ७४६ ७४५ ७४५ ७४५ ७४५ ७४५ ७४४ ७४६ ७४४ ७४६ ७४५ ७४५ ७४५ ७४४ ७४६ ७४४ ७४६ ७४५ ७४५ ७४४ ७४३ ७४५ ७४५ ७४४ ७४४ ॥ अकाराद्यनुक्रमेण कौमुद्युत्तरार्धगतधातुसूचिकाः ॥ धातुः धातुः १८८ अन्चु भवा. ( ७९२ अक (भ्वा. प. से.) | ८६२ अन्चु ८७ अकि आ. ,) | १७३९ अन्चु ६५४ अक्ष , प. वे.) | १४५९ अन्जू ७९३ अग , , से.) | १९२६ अन्ध १४६ अगि १०९ अघि ( , आ ,) | ५५६ अभ्र १९२८ अङ्क (चु. उ. ,) | ३८५ अभि (पा.) ( , १९२९ अङ्ग (, , ,) | ३८५ अभी (पा.) ( , ८६२ अचि (पा.) (भ्वा. , , ) || ४६५ अम ८६२ अचु (पा.) ( , , ,) | १७२१ अम २३० अज ४७४ अन्य १७८६ अजि ) | १६४४ अर्क २९५ अट (भवा. प. , ) | २०४ अचें २५४ अष्ट ( , आ ) | १८०९ अर्च (चु. १५६२ अट्ट उ. ,) | २२४ अर्ज (भ्वा . २६१ अठि (भ्वा. आ. ) | १७२६ अजे ३५८ अड ( , प. ,) | १९०६ अर्थ ,) | ५५ अर्द ३४८ अडू (भ्वा , ४४४ अण , ,) | १८२९ अर्द (चु. (दि. आा ,) | ४१५ ११७६ अण अर्ब (भ्वा ३८ अत (भवा. प. ,) | ५८४ अवे ६१ अति ७४० अह (अ. १० ११ अद , अ.) | १७३२ अर्ह (चु. । ६२ अदि (भ्वा से.) | १८३१ अर्ह :४ १०७० अन्न • 39 9 ) || ५१५ अल ११७६ अन (पा.) (दि. आ. ) | ६

॥ श्रीरस्तु ।

,) | ३७८ अबि

प.

से

  • ) १५२४ अश (क्रया .

१२६५ अशू (स्वा. ८८६ अष (पा) (भ्बा धातुः १९१९ अस १२१० असु १२७३ अह १७९८ अहेि १०४५७ १७२८ आङः क्रन्द (चुः २०९ आछि (म्बा , १२६१ आप्लट (स्वा . १८४० आप्लट (चु १०२१ आास १४० इख १४१ इखि १५३ इगि १०४६ इङ् ३१८ इट (अ ६१० ईक्ष १४२ ईखि (दि (स्वा (-वा . ( (भ्वा • ६३ इदि (भ्वा १४४९ ()ि इन्धी (रु. १३५८ इल १६६१ इल (चु. ५८७ इबि ११२७ इष (दि. १३५२ इष (तु (अ. (भ्वा. (भ्वा. ( * मुद्युत्तरार्धगतधातुसूचिकाः । प. आ. उ. प

अा. उ. उ. • आ. प.

आ. उ.

आ. - से) | ११४३ ईङ्क , ) } १८२ इंज ,) | १०१९ ईड ,) | १६६८ ईड ) | १०१८ ईर १८११ ईर ) ; ५१० ईक्ष्यै ) | ५११ ईष्र्य , ) | १०२० ईश ) | ६११ ईष ६८४ ईष , ) | | ६३२ ईह

अ) | ६५७ उक्ष 9 ) ; १२८ उख ) || १२९ उखि ९५३ उडू ,) | १२२४ उच से) | २१५ उछि •) | १२९५ उछि ,) | २१६ उछी अ.) ||१२९६ उछी से.) | १३०५ उज्झ ) || ३३८ उठ से.) | १४५८ उन्दी ,) | १३२१ उन्भ ७) || १३०४ उब्ज 1)) | १३२० उभ ,) | २० उर्द x) | ५६९ उवीं ,) | ६९६ उष )| ७३९ उहिर् (दि. (भ्वा. (अ . अ. ( भन्दा

(

(तुः (तु. (, ( रु (तु. (, (० (भवा.

,) | ३३८ ऊठ (पा.) ( , ,) | १८८९ ऊन आ. , (दि ॐ -प.

आ. .

आ. , अ.) से) ,) ,)

से.) ,) , ) ,)

,) .) ,)

, ) ८२४ ४८३ ऊयी १५५० ऊर्ज १०३९ ऊणुञ्ज ६८३ ऊष धातुः ९३६ ऋ १०९८ ऋ १३०३ ऋच १२९७ ऋछ १७७ १४६८ ऋण १२७२ ऋधु १३१७ ऋन्फ १३१६ ऋफ १२८८ ऋषी १४९८ ऋ १७९ एज २३४ एजून २६७ एठ ६१८ एषः १२० कख (भ्वा (चु (अ (भ्वा . -वा (तु (, वा. (तु

(, (भ्वा.

१२१ ओखू (भ्वा ४५४ ओण १०१० (ड) ओ श्धि (

(,

मुद्युत्तराधगतधातुसूचिकाः । आ. प. उ. प प

आ. उ

•, आ.

प.

प.

से) || ७९१ कगे , ) | १६८ कच २० ) || १६९ कवि ,) | ३२० कटी भन्वा ) | २९४ कटे ३३३ कठ अ) | २६४ कठि ( , ) | १८४८ कठि (भ्वा ) | १३८ ,) | ३४९ कडु ) | २८२ कडि ,) | ३६० कडि (पा) (, ,) ||१५८३ कडि (चु. ४४९ कण ) | ७९४ कण ,) | १७१६ कण (चु ) | ३७ कत्थ (-वा १९१६ कत्र (चु , ) | १८५२ कथ

७० ,) | ७७२ कदि ) | ४६० कनी ) | ३७५ कपि ४४३ कमु ) | २२८ कर्ज १९२५ कर्ण (पा) (चुः . ,) | १९१६ कर्त (पा) (, ,) | ५९ कर्द (भावा. ) | ४२० कर्ब ५८१ कर्वे ) || ४९७ कल ) || १६०५ कल ,) || १८६६ कल (, ,) || ४९८ कन्न भवा'

प.

प . उ.

आ. उ

उ. , प. आ.

,)

• ,) ,)

, ) ,)

से.) पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२१३