सिगिपम्

विकिस्रोतः तः

केषाञ्चन संस्कृत-हस्तलिखितानां पुष्पिकासु, मुख-मलपृष्ठयोः वा "माषाशञेम सिगिपं", "किबं तुल्पअं बप्पं", "खडाममाष्तञनल्पु" इत्यादयः निरर्थकशब्दाः दृश्यन्ते। वस्तुतः एते शब्दाः कूटपद्धत्या लिखिताः सन्ति।

कूटलेखनस्य नैके प्रकाराः सन्ति तासु एकः प्रकारो नाम पर्यायिवर्णयोजना। पुण्यपत्तनस्थ-वैदिकसंशोधनमण्डले एतादृशानि नैकानि हस्तलिखितानि सन्ति, येषां पुष्पिकासु "सिगिपम्" आदयः शब्दाः आसन्। ताः पुष्पिकाः परीक्ष्य राजस्थानराज्यस्थ-उदयपुरे 'धरोहर' इत्यस्यां संस्थायां कार्यं कुर्वता ढापरे-इत्युपाह्वेन श्रीमेहेरालोकमहोदयेन एष रहस्यभेदः अवगतः। तेनैव अस्य नामकरणं "सिगिपं-कूटाङ्कनपद्धतिः" इति कृतम्, यतः एतासु पुष्पिकासु प्रायशः "सिगिपम्" इति पदमुपलभ्यते।

"https://sa.wikisource.org/w/index.php?title=सिगिपम्&oldid=401089" इत्यस्माद् प्रतिप्राप्तम्